________________
२७२६
व्यवहारकाण्डम् ' (२) सायंप्रातभोजनोपदेशात् त्र्यहमभुक्ते चतुर्थे | अपि अरक्षितादाने कुतः प्राप्तमिदमिति पृष्टेन नाक्षेप्तव्यं, प्रातः सप्तमे भक्ते यागादिकर्मरहितादाह्निकमात्रपर्याप्तं | तथा पत्युरित्यर्थः।
. मवि. यथैव यज्ञाप्रतिरोधस्तथैव हर्तव्यम् । । * गोरा. (४) अश्वस्तननिधानाय भक्तं द्रव्यं कुतो हर्तव्य(३) हीनकर्मणः पतितादेरपि। मवि. मित्यपेक्षायामाह--खलात्क्षेत्रादगाराद्वेति । यतो वाऽप्युप
नन्द. (४) अनश्चता चातुर्वण्येन । हीनकर्मणः कदा- पद्य लभ्यते ततो हर्तव्यमित्यनुषञ्जनीयम् । दपि।
मच.
| ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदाचन । (५) एवं यशापदि राज्ञः कर्तव्यमुक्तमधुना क्षुत्पी- दस्युनिष्क्रिययोस्तु स्वमजीवन हर्तुमर्हति ॥ डापदि पुरुषेण कर्तव्यमाह--तथैव सप्तमे भक्त इति । (१) क्षत्रियेणेति क्षत्रियग्रहणं वैश्यशद्रयोरपि प्रदर्शसप्तमे भक्तानि षडनश्नता व्यहमभुञ्जानेन सप्तमे भक्ते नार्थम् । कदाचनेति महत्यामापदीत्यर्थः । दस्युनिष्क्रियसप्तम्यां भुक्तं तु चतुर्थेऽहनि हीनकर्मणः स्वस्माद्धीन- योर्ब्राह्मणयोरेव । दस्युस्तस्करो निष्क्रियस्त्वकर्मानाश्रमी। कर्मणः पुरुषात् , अश्वस्तननिधानाय श्वो भवं श्वस्तनं
-
मेधा. निधानं न्यासः श्वस्तनं च तन्निधानं चेति श्वस्तन- (२) उक्तेष्वपि निमित्तेषु ब्राह्मणधनं क्षत्रियेण न निधानं तदभावायाश्वस्तननिधानाय, एवमापद्विषये हर्तव्यम् । अर्थाच्च वैश्यशद्राभ्यामपि न हर्तव्यम्। प्रतिपरस्वहरणं यथोक्तं कुर्वन् राज्ञा न दण्ड्यः। नन्द. षिद्धकृद्विहिताननुष्ठानयोः . पुनर्ब्राह्मणयोरत्यन्तापदि (६) हीनकर्मणः शूद्रात् । भाच. क्षत्रियो हर्तुमर्हति ।
* गोरा. खलात्क्षेत्रादगाराद्वा यतो वाऽप्युपलभ्यते । (३) दस्युः शूद्रः, निष्क्रियौ क्षत्रियविशौं, तेषां आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥ वित्तमजीवन् क्षत्रियो राजा गृह्णीयात् । मवि.
(१) यतो वाऽपीति, आरामादेरपि, आख्यातव्यं । (४) तत्र प्रतिप्रसवमाह- ब्राह्मणेति । क्षत्रियेणपृच्छत इत्येव । यदि पृच्छतीति वचनं, न हठात्पुनः त्युपलक्षणं वैश्यशद्रयोः दस्युनिष्क्रिययोः अजीवन वृत्त्यप्रेषणादिना प्रश्नमसौ कारयितव्यः । अथवा पृच्छते न्तराभावात् । निष्क्रियो धर्महीनः । . मच. धनस्वामिने। यदि पृच्छति राजेति । राजपुरापनीत । (५) तद्व्यं तस्मै स्वामिने जात्या स्वस्मादपकृष्टाएव विषयभेदो दर्शयितव्यः। तथा च गौतमः- द्धर्तव्यं नोत्कृष्टादित्याह-- ब्राह्मणस्वं न हर्तव्यमिति । 'आचक्षीत राज्ञा पृष्ट' इति (गौध. १८।३४)। ब्राह्मणक्षत्रियग्रहणमुत्कृष्टापकृष्टजात्युपलक्षणार्थम् । अस्याभक्तच्छेदे यज्ञप्रतिबन्धतः प्रकरणविशेषादुभयत्रायं पवादेनोत्तरार्धेनोक्तं दस्युः सहिंसः निष्क्रियस्त्यक्तनिजविधिज्ञेयः।
मेधा. धर्मक्रियः, दस्यनिष्क्रिययोर्ब्राह्मणयोरिति विपरिणामः, (२) धान्यादिक्षोदनात् क्षेत्राद्वा यतो वाऽन्यस्मा- | अजीवन् वृत्तिहीनः ।
नन्द. द्देशाद्धीनकर्मसंबन्धेन लभ्यते ततो हर्तव्यं, यदि वाऽसौ | (६) दस्यति यः स दस्युः निष्क्रियः तस्करानाधनस्वामी पृच्छति तदा तस्य पृच्छतः तच्चौर्य श्रमिणौ तयोः वं द्रव्यं क्षत्रियः अजीवन् हतु स्वीकर्तु सनिमित्तकम्। *गोरा. अर्हति ।
भाच. (३) खलादेरपि राक्षतात् स्वयमेवाहर्तव्यं प्रार्थनेन योऽसाधुभ्योऽर्थमादाय साधुभ्यः संप्रयच्छति । वा ग्राह्यम् । न तेनास्य पतितग्रहणदोषः। दिने वार
स कृत्वा प्लवमात्मानं संतारयति तावुभौ ॥ द्वयभोजननियमाद्भोजनद्वयं भवतीति व्यवस्थया सप्तमे
(१) प्लवः समुद्रतरगः । उभौ यस्यापहरति यस्मै भक्त इत्युक्तम् । आख्यातव्यमिति । तस्मै तथाऽन्यस्मा
* ममु. गोरावत्। . * ममु. गोरावत्।
(१) मस्मृ. ११।१८; व्यनि. ५१६; समु.-१५२, (१) मस्मृ. ११।१७; ग्यप्र. ४२४ तु (च). . (२) मस्मृ.११.१९, व्यनि. ५१६; समु. १५२.