________________
: ऋणादानम्
वेदाः ऋणलिङ्गानि
न्यक्रतून् प्रथिनो मृध्रवाचः पणीन् अश्रद्धाँ अवृधाँ अयज्ञान् | प्र तान्दस्यूँरभिर्विवाय पूर्वश्वकाराप
अयज्यून् । अक्रतूनयज्ञान् ग्रथिनो जल्पकान् मृध्रवाचो हिंसित - वचस्कान् पणीन् पणिनामकान् वार्धुषिकानश्रद्धान् यज्ञादिषु श्रद्धारहितानवृधान् स्तुतिभिरग्निमवर्धयतोऽयज्ञान् यज्ञहीनान् तान् दस्यून् वृथा कालस्य नेतृनग्निः प्रम अत्यन्तं नि विवाय । नितरां गमयेत् । तदेवाह ।
जघन्यान् चकार ।
केदू महीरधृष्टा अस्य तविषीः कंदु वृत्रघ्नो
अग्नि: पूर्वो मुख्यः सन् अयज्यूनयजमानानपरान् | नास्तिका: । अतो......शान् पणीन् पणिसदृशान् शूद्र
ऋसा.
कल्पान् । उतशब्द एवार्थे । क्रत्वोत कर्मणैव ताडनादिव्यापारेणैवाभि भवतीति शेषः । यद्वा । पणीनुत पणीनेवाभिभवति न यष्टारम् । पणीनां निन्दा स्मर्यते— — गोरक्षकानापणिकांस्तथा कारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥' (मस्मृ. ८।१०२) इति ।
ऋसा.
अस्तृतम् ।
इन्द्रो विश्वान् बेकनाटाँ अहद्देश उत क्रत्वा पणीन् अभि ॥ कदू कदा खल्वस्येन्द्रस्य तविषीर्बलान्यधृष्टा अधृष्टान्यायासन् । कदु कदा नु खलु वृत्रघ्नो वृत्रहन्तुरिन्द्रस्य हन्तव्यमस्तृतमहिंसितमभवत् । न कदाचिदित्य..... व्ययह अभवदित्यर्थः । अथवास्य महान्ति चलानि सेनालक्षणानि कदाप्यधृष्टान्यन्यबलैरहिंसितानि तथा वृत्रघ्नो शारीरं बलमस्तृतमन्यैरहिंस्यम् । ईदृशेन (१) ऋसं ७/६/३. (२) ऋसं. ८/६६ । १०.
シ
द्विविधेन बलेनेन्द्रो विश्वान् सर्वान् बेकनाटान् । अनेन कुसीदिनो वृद्धिजीवितो वार्धुषिका उच्यन्ते । कथं तद्व्युत्पत्तिः । वे इत्यपभ्रंशो द्विशब्दार्थे । एकं कार्षापणं ऋणिकाय प्रयच्छन् द्वौ मह्यं दातव्यनयेन दर्शयन्ति ततो द्विशब्देनैकशब्देन च नाटयन्तीति बेकनाटाः । तानहर्दृशः । अहः शब्देन तदुत्पादक आदित्योऽभिधेयो भवति । तं पश्यन्तीत्य हर्दृशः । ननु सर्वे सूर्य पश्यन्ति कोऽत्रातिशय इति उच्यते । इहैव जन्मनि सूर्य पश्यन्ति न जन्मान्तरे । लुब्धका अयष्टारोऽन्धे तमसि मज्जन्ति । अथवा लौकिकान्येवाहानि पश्यन्ति न पारलौकिकान्यदृष्टानि । दृष्टप्रधाना हि
महाभारतम् न्यासलिङ्गम्
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् । बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ॥ भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना । यस्यां दौहित्र जाल्लोकानाशंसे पितृभिः सह । स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ॥ (१) भा. (भाण्डा. ) १।१४५।३४,३५.
उपनिधिः
निरुक्तम् कुसीदिनः
'बेकनाटाः खलु कुसीदिनो भवन्ति द्विगुणकारिणो वा द्विगुणदायिनो वा द्विगुणं कामयन्त इति वा ।
(१) नि. ६।२६.
अग्निपुराणम् निक्षेपभोगनाशादौ दण्डः
'निक्षेपस्य समं मूल्यं दण्ड्यो निक्षेपभुक्तया ।। वस्त्रादिकस्य धर्मज्ञ तथा धर्मो न हीयते ॥ यो निक्षेपं घातयति यश्वानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दण्ड्यौ वा द्विगुणं दमम् ॥
(१) अपु. २२७।८-१०.