________________
विवादपदानां विषयानुक्रमणिका
दण्डविधिः १६०९: चतुर्वर्णानां अभक्ष्यापेयादिना साहसम्
दूषणे उद्यानभूम्यादिदूषणे च दण्डविधिः; गृहभूकुड्या(पृ. १५९१--१६५५)
दिभेदन - गृहपीडाकरद्रव्यक्षेप-साधारण्यापलाप-प्रेषितावेदाः- (१५९१-१६०३) अपराधविशेषाः | प्रदान-पितृपुत्रादित्यागादिदोषेषु दण्डविधिः १६१०; अपराधकारणानि च सप्तमर्यादाभङ्गापराधाः; कतिपय- पितापुत्रविरोधे साक्ष्यादीनां दण्डविधिः; तुलामानकूटत्वदोषाणां दोषत्वतारतम्यम् (१५९१); कतिपयदोषाः; विक्रयदोष-शुल्कग्रहणदोषेषु दण्डविधिः; जातिभ्रंशकरपञ्च महापातकानि (१५९२); अभिशंसनम्-अभि- भक्षणे दण्डविधिः; अभक्ष्याविक्रेयविक्रय-देवमूर्तिभेदनयोशस्तिः (१५९३); अभिशस्तत्यागः; अभिशस्तस्य दण्डविधिः; कूटसाक्षि-उत्कोचजीविसभ्य-दण्ड्यमोचयितृ.
आत्विज्यानधिकारः; स्तेयानृताभिशंसनयोरपराधत्वम् ; अदण्ड्यदण्डयितृणां दण्डविधि: १६११; राज्याङ्गदूषण'अभिशस्तनिष्कृतिः अभिशस्तत्यागश्च १५९४; साहसदण्डविधिः; निमित्तविशेषे साहसानुज्ञा; आततावीरहत्या- वीरहत्या, तद्दण्डश्च [मनुष्यहत्या तद्दण्डश्च] | यिनः १६१२. शङ्खः शङ्खलिखितौ च-(१६१२-३) १५९५; ब्रह्महत्या-ब्रह्महत्या, तदपनोदश्च १५९७; साहसप्रकाराः: मातापितापुत्राद्यन्योन्यत्यागादौ माताभ्रणहत्या, अन्ये च महादोषाः १६०१. निरुक्तम्- पितागुर्वतिक्रमे च दण्डविधिः १६१२, प्रतिमाराम(१६०३)सप्तमर्यादाव्याख्यानम्, गौतमः-(१६०४-५)| कृपादिभङ्गे कूटशासनतुलामानप्रतिमानकरणे वापीनिमित्तविशेषे साहसानुज्ञा; साहसिका महान्तोऽपि नानु- कूपादिदूषणेऽदासीदासदानादौ च दण्डविधिः; पितापुत्रसरणीयाः १६०४; स्वधर्मातिक्रमसाहसदण्डः १६०५. | विरोधसाक्ष्यादिदण्डविधिः १६१३. कौटिलीयमथेआपस्तम्बः- (१६०५-६ ) ब्राह्मणस्य शस्त्रग्रहण- शास्त्रम्-- ( १६१३-२२) साहसम् १६१३; निषेधप्रतिप्रसवौ; निमित्तविशेषे साहसानुज्ञा; साहसिका | आशुमृतकपरीक्षा १६१५; एकाङ्गवधनिष्क्रयः १६१७; महान्तोऽपि नानुसरणीयाः १६०५: महासाहसिक- | शुद्धश्चित्रश्च दण्डकल्पः १६१८; अतिचारदण्डः शूद्रादिदण्डः, ब्राह्मणे विशेषश्च १६०६. बौधायनः- १६२०. मनु:-- (१६२२-३२) स्तेय(१६०६-८) वधसाहसं तद्दण्डश्च १६०६; निमित्त- साहसयोर्निरुक्तिः; साहसिकः पापकृत्तमः, तस्योपेक्षा विशेषे साहसानुज्ञा १६०७. वसिष्ठः--- (१६०८) राज्ञा नैव कर्तव्या १६२२; निमित्तविशेषे साहसानुज्ञा निमित्तविशेषे साहसानुज्ञा; आततायिनः. विष्णः- १६२३; महापातकिसाहसिकदण्डविधिः; मातापितास्त्री(१६०८-१२) साहसप्रकाराः १६०८; महापातक- पुत्राणामन्योन्यत्यागे दण्डः १६२७; निमित्तविशेषेषु साहसदण्डविधिः; कूटशासन-विषाग्निदान-प्रसह्यतास्कर्यः | प्रातिवेश्यब्राह्मणाद्यभोजने दण्डविधिः; पितापुत्रस्त्रीबालपुरुषघात - धान्यापहार - कन्यामृत - साहसदण्ड- विरोधसाक्ष्यादिदण्डविधिः अभक्ष्यापेयादिप्राशयितृविधिः, पशुपक्षिकीटतृणवनस्पतिघात -विमांसविक्रय- ग्रसितृदण्डविधिः १६२८; धर्मोपजीविनो धर्मच्युतस्य साहसेषु दण्डविधिः; अधिकृतानामपथदान-आसनाप्र- दण्डविधिः; उत्कृष्टकर्मभिर्जीवन् अधमजातीयो दण्ड्यः; दान-अपूजासु' भोजननिमन्त्रणसंबन्ध्यतिक्रमेषु च । तडाग-कोष्ठागार-देवतागार-जलमार्गादिभेदनाद्यपराधेषु
विषयानु. १