________________
१६६८
अनुप्रवेशः चोरानुगमनमात्रम् । कस्तर्हि दुष्यतीत्यत्राह शस्त्रधारी, शस्त्रग्रहणनिमित्तं विना तद्धारी, सहोट: सलोप्त्रः, चोरचिह्नत्रणसंपन्नश्च व्यपदिष्टश्चैकेषां शस्त्रग्रहणादिभिर्विनैव आप्तोपन्यस्तचौर्यः । विर. ३३३
व्यवहारकाण्डम्
स्तेयमहापातकदण्डविधिः । दण्ड्योत्सर्गे राज्ञो दोषः । ब्राह्मणसुवर्णहरणे प्रकीर्य केशान् राजानमभिधावेत् स्तेनोऽस्मि भोः शास्तु मां भवानिति तस्मै राजौदुम्बरं शस्त्रं दद्यात्तेनाऽऽत्मानं प्रमापयेत् मरणात् पूतो भवतीति विज्ञायते ।
निष्कालको वा घृताक्तो गोमयाग्निना पादप्रभृत्यात्मानमभिदाहयेत् मरणात्पूतो भवतीति विज्ञायते ।
* दण्ड्योत्सर्गे राजैकरात्रमुपवसेत् त्रिरात्रं पुरोहितः कृच्छ्रमदण्ड्यदण्डने पुरोहितस्त्रिरात्रं राजा । अथाप्युदाहरन्ति
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी । गुरौ शिष्यश्च याज्यच स्तेनो राजनि किल्बिषम् ॥ राजभिर्वृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मला : स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ एनो राजानमृच्छति उत्सृजन्तं सकिल्बिषम् । तं द्धातयते राजा हन्ति धर्मेण दुष्कृतम् ॥ इति ॥ अर्धस्थापना शुल्कस्थापना च
गार्हस्थ्याङ्गानां च मानोन्माने रक्षिते स्याताम् । अधिष्ठानान्निर्हारः सार्थानामर्घमानमानमूल्यमात्रं नैहरिकं स्यात् महामहयोः त्वनत्ययः स्यादभयं च ।
* व्याख्यानं स्थलादिनिर्देशश्च व्यवहारमातृकायां (पृ. ५७० ) द्रष्टव्यः ।
(१) वस्मृ. २०/४५ (ख) हरणे ( हरात् ) ( मां० ) दद्यात् ( दध्यात् ).
(२) वस्मृ. २०|४६ ( ख ) मभि ( मति ); मभा. १२।४१ मभि ( मन ) ( मर... ... यते ० ).
(३) वस्मृ. १९/९.
(४) वस्मृ. १९।१० ( क ) न्निर्हारः ( न नीहारः ) साथ. हरिकं ( स्वार्थानां मानमूल्यमात्रं नैहारिकं ) वन ... ... यं च ( स्थानात्पथः स्यात् ? ), (ख) ( अधिष्ठानान्नो ।
अधिष्ठानात् पत्तनादेयों निर्धारः निष्कृष्य हरणम् । सार्थानां पण्यपूर्णानां हरणपक्षेऽर्घमानं मूल्यमात्र मानं भाण्डं तन्मूल्यं यत्तेन मात्रा परिमाणं यस्येति व्यधिकरणेऽपि बहुव्रीहिः । तेन भाण्डस्य पत्तनादेर्निहरपक्षे तन्मूल्यानुसारेण राजशुल्कं देयम् । नैहरिकं निहारसंबन्धि | महा महयोर्महोत्सवयोः राज्ञः पुत्रजन्मादीन्द्रमहादिरूपयोस्त्वित्थमपि निहीरं कुर्वतोऽनत्ययोऽदण्डः विर. ३०३-४ स्याद्भयमताडनं चेत्यर्थः ।
शुल्के चापि मानवं श्लोकमुदाहरन्ति----. न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते । न भैक्षलब्धे न हृतावशेषे
न श्रोत्रिये प्रत्रजिते न यज्ञे ॥
भिन्नो न्यूनः कार्षापणो मुल्यं यस्य तद्भिन्नकार्षापणं पयं, शुल्कोऽपि भिन्नकार्षापणः तेन कार्षापणादर्वाग् यस्य मूल्यं तत्र वस्तुनि शुल्को न ग्राह्य इत्यर्थः । न शिल्पवृत्तौ न शिल्पिना शिल्पित्वात् प्राप्तवित्ते, शिशौ, विक्रय्य गवादि वत्सादौ, दूते दूतवस्तुनि कृतावशेषे वणिजः शेषवस्तुनि । यज्ञे यज्ञार्थमानीयमाने द्रव्ये | हलायुधस्तु शिशुशिल्पिदृतान् बुद्धिस्थीकृत्य एवं न शिशुप्रभृतिभ्यः वणिग्भ्यः क्वचिदपि शुल्कद्रव्यं ग्राह्यमित्यत्र वाक्ये प्राह । विर. ३०५.६
विष्णुः प्रकाशवञ्चकानां शुल्कपरिहर्तृकृ-तुलामानकर्त्रादीनां दण्ड: शुल्कस्थानमपंक्रामन् सर्वापहारमाप्नुयात् । नीहारसार्थानामस्मान्न मूल्यमात्रं नैहारिकं स्यात् महामहस्थ: स्यात्); व्यक्र. १११; विर. ३०३.
.(१) वस्मृ. १९।२४- ५ ( क ) शुल्कं ( शुल्के ), ( ख ) ( शुल्के चापि ० ) भिन्न (रिक्त ) दूते ( धर्मे ) लब्धे ( वृत्तौ ); मिता. २।२६३ ( शुल्के... हरन्ति ० ); अप. २/ २६१ ( शुल्के... हरन्ति ० ) भैक्ष (भैक्ष्य ) हृता (हुता ); व्यक. ११२; विर. ३०५ हरन्ति ( हरति ) हृता ( कृता ); विश्वि. १३० ( मानवं ० ) भैक्ष ( भैक्ष्य ); दवि. ९५ वृत्तौ ( वित्ते ) भैक्षलब्धे ( भैक्ष्यसंधे) हृता ( कृता ); वीमि. २।२६३ मितावत् ; समु. ९१ ( शुल्के... हरन्ति० ) भिन्न ( हीन ) हृता (भृता ) स्मृत्यन्तरम्.
(२) विस्मृ. ३।३१ (क) नमप ( नाप ); अप.