________________
PS
पूर्ववाक्यानुसारात्, तृतीये वधं ०५. विर ३२२ (२) ग्रन्थिच्छेदानां प्रथमे ग्रहणे अङ्गुल्यङ्गुष्ठयोः छेद: दक्षिणहस्तस्य । द्वितीये पुनरपि ग्रहणे शेषस्याङ्गुलित्रयस्य छेदः । नाभा. १९।९०--९१ (पृ.१८८) गोषु ब्राह्मणसंस्थासु स्थूरायाश्छेदनं भवेत् । दासी तु हरतो नित्यमर्धपादावकर्तनम् ॥ . (१) ब्राह्मणसंस्थासु ब्राह्मणस्वामिकासु । पाणैरुपरिभागः ।
स्फुरा विर. ३१९
एवञ्च
करचरणरूपमेव
(२) ब्राह्मणसंस्थासु ब्राह्मणस्वामिकासु । दासीषु ब्राह्मणस्वत्वेन गौरवाद्दण्डाधिक्यदर्शनाद्दासेष्वपि ब्राह्मणस्वामि चौरदण्डः शारीरमार्थे वाऽधिकं वाच्यमन्यस्वामिकेष्वल्पमिति प्रतिभाति । दवि. १२८ येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । छेत्तव्यं तत्तदेवास्य तन्मनोरनुशासनम् ॥ हस्तादीनां येनाङ्गेन चौर्य करोति, तदेव छेत्तव्यम् । नाभा. १९९२ (पृ. १८८) गैरीयसि गरीयांसमगरीयसि वा पुनः । स्तेने निपातयेद्दण्डं न यथा प्रथमे तथा । महति महान्तमल्पमल्पे दण्डं निपातयेत् चोरे । - सर्वत्र द्वितीयादिषु ततोऽधिकं, न तुल्यम् । नाभा. १९।९३ (पृ. १८८) अप्रकाशतस्करदण्डप्रकरणानुवृत्तिः महापशून् स्तेनयतो दण्ड उत्तमसाहसः । मध्यमो मध्यमपशून् पूर्वः क्षुद्रपशौ हृते ॥
dard
(१) नासं. १९।९१; नास्मृ. २१।३३ दाव (दवि); व्यक. ११४ उत्तरार्धे ( दासीं च हरतो मध्यस्तथा पादस्य छेदनम् ); बिर. ३१९ स्थू (स्फु) उत्तरार्धे (दासीषु हरतो मध्यस्तथा पादस्य छेदनम् ); दवि. १२८ स्थू (स्फु) उत्तरार्धे ( दासीं तु हरतो मध्यस्तथा पादस्य छेदनम् ) : १३१ स्थू
( स्फु ) पू.
(२) नासं.. १९/९२; नास्मृ. २१।३४ छेत्तव्यं तत्तदेवास्य ( तत्तदेवास्य छेत्तव्यं ); व्यक. ११५ नास्मृवत्.
(३) नासं. १९९३; नास्मृ. २१।३५... (४) नास्मृ. २१।२९ शून् स्ते (शंस्तु) उत्तरार्धे ( मध्यमो
१७४९
(१) मध्यमं मध्यमसाद्द्रसम् । पूर्वे प्रथमसाहसम् । .. स्मृच. ३१९
מירון
(२) अत्रापि महापशवो विरुद्धदण्डा अनवरुद्धा विवक्षिता: । ... विर. ३२१ १ (३) महापशवो हस्त्यश्वादयः ॥ विचि. १३५ (४) महान्तः पशवो हस्त्यादयः, मध्यमा वृषादयः । एतद्विशेषविहितेतरविषयम् । दवि. १२९ ``काष्ठभाण्डतृणादीनां मृन्मयानां तथैव च । वेणुवैणवभाण्डानां तथा स्नाय्वस्थिचर्मणाम् ॥ शोकानामार्द्रमूलानां हरणे फलपुष्पयोः । गोरसेक्षुविकाराणां तथा लवणतैलयोः ॥
मध्यमपशुं पूर्वः क्षुद्रपशुं हरन् ); अप. २।२७५ क्रमेण मनुः; व्यक. ११४ सः (सम्) मो (मं); स्मृच. ३१९ पूर्व : (पूर्व) शेषं व्यकवत् ; विर. ३२१ मपशून् (मपशौ); रत्न. १२५ शौ हृते पशुं हृतः ) शेषं स्मृचचत्; विवि. १३५; व्यनि. ५१० शौ हृते (शोर्हतौ); दवि. १२८ क्षुद्र (क्षुद्रे); सवि ४६२ शून् रते ( शुं स्ते) उत्तरार्धे ( मध्यमं मध्यमपशौ पूर्व शूद्रपशौ हृते ); व्यप्र. ३८९ शौ हृते ( शून् हृत: ); ब्यृड. १२७ शी हृते ( शून् हृतः ) शेषं स्मृचवत् ; व्यम. १०२ण्ड उ (ण्डमु) शौ हृते (शून् कृते) शेषं स्मृचवत् ; विता. ७८३ स्तेन ( श्वोर ) शेषं व्यंप्रवत् सेतु. २३७; समु. १५० मो (मं) पूर्व : (पूर्व).
.....३) ना. १९/८२ भाण्ड ( काण्ड ); नास्मृ. २१।२२ भण्ड (ड) तथा .....णाम् ( वेतसस्यास्थिचर्मणोः ); मिता. २।२७५; अप. २।२७५ क्रमेण मनुः; व्यक. ११५; विर. ३२७; पमा. ४४३; विधि. १४०-४१; दवि. १४९ चर्म (चर्मि); सवि. ४५६-७; ब्यप्र. ३९१; ब्यंउ. १२८; विता. ७८४ था स्नाय्वस्थि (थाऽस्त्राय स्थि); सेतु. २४२ तथ
स्लाय्ब (तथान्नाथ); समु. १५१.
(२) नासं. १९।८२-३ नामाई (हरित); नास्मृ. २१।२३ कानामाद्वै ( कहरित ) फल ( तृण ); मिता. २।२७५ पुष्प (मूल); अप. २।२७५ नामाई ( नां साई ) क्रमेण मनुः; व्यक. ११५; विर. ३२७; पमा. ४४३ मितावत् ; विचि. १४१ क्षुवि ( तद्वि ); दवि. १४९ मितावत्; सवि. ४५७ शाका (शाखा) पुष्प (मूल); व्यप्र. ३९१ मितावत्; व्यउ. १२८ मितावत्; विता ७८४ मितावत् सेतु. २४२ विचिवत्; समु. १५१ मितावत् .
हा