________________
१६४०
व्यवहारकाण्डम्
सत्कारयुक्तान् कृत्वा सर्वदा वासयेत् । मानः पूजा सत्कारः स्त्रीद्रव्यवृत्तिकामो वा केन वाऽयं गतः सह । साधुत्वख्यापको व्यापारः । -
अप. मृत्युदेशसमासन्नं पृच्छेद्वाऽपि जनं शनैः ।। (४) विपरीतान् असाधून् । घातयेत् हन्यात् । (१) भादीनां त्विदानी सामान्येनाविज्ञातकर्तृकएतच्च वधार्हापराधे । अन्यत्र स्वपराधानुसारेण दण्डये- वधनिष्पत्तावन्वेषणप्रकारमाह-अविज्ञातेति । हन्तुरविदिति तात्पर्यम् । अत एव तुशब्दस्तेषां पातनव्यवच्छेदा
ज्ञानेऽनन्तरमेव शीघ्रं हतस्य पुत्राः स्वजनाश्च प्रष्टव्याः येति ।
| कलह, केन सहास्य कलहो भूतपूर्वः। साक्षार: क एनं अबध्यं यश्च बध्नाति बद्धं यश्च प्रमुश्चति । प्रतीत्यर्थः । योषितश्चास्य भार्याः, किं कापि परपुरुषे : अप्राप्तव्यवहारं च स दाप्यो दममुत्तमम् ।। सक्ता इति । एवं पृथक् पृथग् ज्ञातयः प्रष्टव्याः । तत्प्रा
(१) वर्णापार्थिकथया (?) तु- 'अबन्ध्यं यश्च तिवेश्यादौ वा याः परपुंसि रता योषितः पृथगेकैकश: बध्नाति बन्ध्यं यश्च प्रमुञ्चति । अप्राप्तव्यवहारं च स प्रष्टव्याः । तदीयभार्या एव वा सपल्यः परपुरुषप्रसक्तिदाप्यो दममुत्तमम् ॥' अप्राप्तव्यवहारो व्यवहारेणा- मन्योन्यं प्रष्टव्याः । प्रमाणान्तरमूलत्वादस्यार्थस्य तदनुस्पष्टीकृतः । स्पष्टमन्यत् ।
विश्व. श२४९ सार्यन्वेषणं कार्यम् । किञ्च--स्त्रीवृत्तिद्रव्यकामो वेति । (२) यः पुनर्बन्धनानहमनपराधिनं राजाज्ञया विना स्त्र्यादिकामो वाऽस्य कीदृश इत्येवं च पुत्रादयः प्रष्टव्याः। बध्नाति । यश्च बद्धं व्यवहारार्थमाहूतं अनिवृत्तव्यवहारं किमस्य क्वचित् परस्त्रीप्रसङ्ग आसीत् । का वाऽस्य बृत्तिः। चोत्सजत्यसौ उत्तमसाहसं दाप्यः। +मिता. किं वाऽस्य द्रव्यमभिप्रेतं, शरीरलग्नं वा । केन वा सहायं
(३) बन्धनानह बध्नाति योऽधिकृतो बन्धनार्ह गृहान्निगतः । केन वाऽस्य मैत्रम् । अनेकविधत्वाद् दुष्टजनप्रमुञ्चति न बध्नाति व्यवहारार्थमाहूतं चाऽनिर्णीतव्यव- | चेतसां सर्वमेवमादि प्रष्टव्यम् । यत्र वाऽसौ व्यापादितः, हारं योऽधिकृतो मुञ्चति स उत्तमसाहसं दमंदाप्यः। चका-तं देशमासन्नो गोपालादिजनः शनैः प्रष्टव्यः । कोऽत्र रैरताडनीयताडनकर्तुर्बद्धोन्मोचयितुश्च संग्रहः । वीमि. तदानीं भवद्भिदृष्ट इत्येवमनुमानकुशलतया घातकोऽन्वे
ऊनं चाऽभ्यधिकं चाऽपि लिखेद्यो राजशासनम् । ष्टव्यः । घातकश्चात्रोदाहरणार्थः । सर्वेषामेव त्वकार्यपारदारिकचौरं वा मुञ्चतो दण्ड उत्तमः ४॥ | कारिणामेवमन्वेषणप्रकार इत्यवसेयम् ।। अविशातहन्तुरन्वेषणविधिः
- विश्व. २०२८४,८५ अविज्ञातहतस्याशु कलहं सुतबान्धवाः ।
(२) अविज्ञातकर्तृके हनने हन्तृज्ञानोपायमाहप्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् ॥ अविज्ञातेति । अविज्ञातहतस्याविज्ञातपुरुषेण घातितस्य + अप. मितावत् ।
संबन्धिनः सुताः प्रत्यासन्नबान्धवाश्च केनास्य कलहो x ब्याख्यासंग्रहः स्थलादिनिर्देशश्च प्रकीर्णके द्रष्टव्यः ।। शु (पि); विचि. १६८; दवि. ७०; सवि. ४६५, वीमि.;
(१) यास्मृ. २०२४३; अपु. २५८।३७ बद्धं (बध्यं); | व्यउ. १२५, १३२; विता. ७५१; सेतु. २६०; समु. विश्व. २१२४९ बध्यं ( बन्ध्यं ) बद्धं (बन्ध्यं); मिता.; अप. १४६.. वध्यं (बध्यं [न्ध्यं ]; व्यक. १२२ बध्यं (वध्यं ) श्व ब : (१) यास्मृ. २।२८१; विश्व. २।२८५ द्रव्यवृत्ति (वृत्ति(स्तु ब) बद्धं (वध्यं); विर. ३६८ बध्यं (वयं) बद्धं द्रव्य); मिता.; अप. मृत्यु (तत्प्र); व्यक. १२३ वाऽयं ( वध्यं); पमा. ४५७, विचि. १६०-६१ प्रमु (विमु); (चाऽयं) शेषं अपवत् ; विर. ३७७ वाऽयं गतः सह (वा दवि, ३३५ बध्यं (वध्यं ) बद्धं यश्च (यश्च वध्यं) दम | साहसं गतः ) मृत्यु ( तत्प्र) जनं ( शनैः); पमा. ४५३; ( दण्ड); वीमि. विश्ववत् ; विता. ७६८ श्च ब (स्तु ब); विचि. १६८ अपवत् ; दवि. ७० सन्नं (पन्नं ) द्वा (च्चा); सेतु. २५७ बद्धं (बध्यं ) अप्रा ( संप्रा); समु. १५८ बध्यं वीमि. अपवत् ; व्यउ. १२५ तः स ( तस्त्वि) जनं ( समं): (बन्ध्यं ) बद्धं (बध्यं ) दम (दण्ड ).
१३२ सन्नं (सीनं ) जनं ( समं); विता. ७५१; सेतु. .. (२) यास्मृ. २१२८०; विश्व. २०२८४ तश्चा (तो वा); / २६० वाऽयं (वाऽप ) मृत्यु (तत्प) सन्नं (पन्नं; समु. मिता.; अप.; व्यक. १२३; विर. ३७७; पमा. ४५३ । १४६ द्वा (च्चा). .