Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
Catalog link: https://jainqq.org/explore/023423/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ VISRO AR m. FEEETara PARANROERMA 4UERIE DORE RECEREMODOORailer SIA दररLLAMALA NOTECTE 14 ajायम B ARTA ROYALColya HAGARATE IMROIRAana OSIS THESESELESED T N SSETOPARDAN No. वादीभसिंहश्रीचन्द्रप्रभसूरिविरचितं श्रीचक्रेश्वरसूरिप्रारब्धतत्प्रशिष्य श्रीतिलकसूरिनिर्वाहितवृत्तियुतं श्रीदेवभद्रसूरिसंदृब्धान्यवृत्तिसमेतञ्च O दुनिशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् अपरनाम संशोधकाः सम्पादकाश्च प्रवचनप्रभावकपूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरीश्वराः Page #2 -------------------------------------------------------------------------- ________________ पू. आ. श्रीविजयरामचन्द्रसूरि-स्मृति - संस्कृत - प्राकृतग्रन्थमाला - क्रमाङ्क २६ दर्शनशुद्धिप्रकरणम् अपरनाम सम्यक्त्वप्रकरणम् वृत्तिद्वय पूर्वाचार्यविरचितानेकग्रन्थवृत्तिसमन्वितम् ग्रन्थकर्त्तारः • वादीभसिंहपूज्याचार्य श्रीचन्द्रप्रभसूरीश्वराः • वृत्तिकाराः • वृत्तिप्रारम्भकर्तारः पूज्याचार्य श्रीचक्रेश्वरसूरीश्वराः वृत्तिसमाप्तिकर्तारः तत्प्रशिष्यपूज्याचार्य श्रीतिलकसूरीश्वराः अन्यवृत्तिकर्तारः पूज्याचार्य श्रीदेवभद्रसूरीश्वराः • सम्पादकाः संशोधकाश्च तपागच्छाधिपतिपूज्यपादाचार्य श्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टप्रभावकवर्धमानतपोनिधिपूज्यपादाचार्य श्रीमद्विजयगुणयशसूरीश्वराणां चरणचञ्चरीकाः प्रवचनप्रभावकपूज्यपादाचार्यश्रीमद्विजयकीर्तियशसूरीश्वराः Page #3 -------------------------------------------------------------------------- ________________ ग्रन्थनाम ग्रन्थकर्तारः वृत्तिकारा: संशोधकाः सम्पादकाश्च प्रकाशकम् आवृत्तिः प्रतयः साहित्यसेवा -: दर्शनशुद्धिप्रकरणम् अपरनाम सम्यक्त्वप्रकरणम् वादीभसिंहपूज्याचार्य श्रीचन्द्रप्रभसूरीश्वराः : : १ - वृत्तिप्रारम्भकर्तारः पूज्याचार्य श्रीचक्रेश्वरसूरीश्वराः वृत्तिसमाप्तिकर्तारः तत्प्रशिष्यपूज्याचार्यश्रीतिलकसूरीश्वराः २ - पूज्याचार्य श्रीदेवभद्रसूरीश्वराः : पू. आ. श्रीमद्विजयकीर्तियशसूरीश्वराः : सन्मार्गप्रकाशनम्, अहमदाबाद तथा शासन शिरताजसूरिरामचन्द्रदीक्षाशताब्दी ग्रंथमाला : प्रथमा- वि.सं. २०६९, वि.सं. २०३९, ई.सं. २०१३ शासनशिरताजसूरिरामचन्द्रदीक्षाशताब्दीवर्षम् : ५०० : रूप्यकाणि ४०० ISBN-978-81-87163-60-2 (foo मुद्रासहयोग - प्राप्तिस्थान ● સન્માર્ગ પ્રકાશન જૈન આરાધના ભવન, પાછીયાની પોળ, રીલિફ રોડ, અમદાવાદ-૩૮૦૦૦૧. ફોન ઃ ૨૫૩૯૨૭૮૯ E-mail: sanmargprakashan@gmail.com सूचनम् ज्ञाननिधिव्ययेन मुद्रितोऽयं ग्रन्थोऽतः सम्पूर्णं मूल्यं तत्क्षेत्रे दत्त्वैव स्वामित्वमस्य करणीयं गृहस्थैः सुयोग्यं वा शुल्कं (नकरो) दत्त्वैष पठनीयश्च । • सन्मार्गप्रकाशनम् Page #4 --------------------------------------------------------------------------  Page #5 --------------------------------------------------------------------------  Page #6 -------------------------------------------------------------------------- ________________ દકિાશતાબ્દી પ્રકાશકીય શાસન શિરતાજ, દીક્ષાયુગપ્રવર્તકશ્રીજીના શ્રીચરણે ભાવભરી અંજલી ન્યાયાભાનિધિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજયાનંદસૂરીશ્વરજી (આત્મારામજી) મહારાજાના સ્વર્ગવાસના વર્ષે જન્મી ચૂકેલા પાદરાના મા સમરથ અને પિતા છોટાલાલ રાયચંદના એકમેવ સુપુત્રરત્ન ત્રિભુવનકુમારે દીક્ષા માટેની સાર્વત્રિક વિપરીત અવસ્થાઓના વાદળાંઓને સ્વપુરુષાર્થથી વિખેરી ભરૂચ પાસેના ગંધાર તીર્થના આંગણે પૂ.મુ.શ્રી મંગલવિજયજી મહારાજાના વરદહસ્તે રજોહરણ પ્રાપ્ત કરી પૂમુશ્રી પ્રેમવિજયજી મહારાજ (ત્યાર બાદ સૂરીશ્વરજી)ના પ્રથમ પટ્ટશિષ્ય રૂપે પૂ.મુ.શ્રી રામવિજયજી મહારાજનું નામ ધારણ કર્યું. એ વખતે દીક્ષિતો અને દીક્ષાર્થીઓને દીક્ષાનું પ્રદાન-આદાન કરવા માટે જે ભીષણ રીતે ઝઝૂમવું પડતું હતું તે પરિસ્થિતિમાં પૂર્વ-પશ્ચિમ જેવો પ્રચંડ પલટો લાવવાનો દઢ સંકલ્પ કરી એનાં મૂળ કારણો શોધી એને ધરમૂળથી ઉખેડવાનો ભીષ્મ પુરુષાર્થ તેઓશ્રીમદે આદર્યો. એ પુરુષાર્થની પાયાની શિલા “પ્રવચન ધારા” બની. અનંત તીર્થકરોને હૃદયમાં વસાવી, જિનાજ્ઞાગુર્વાજ્ઞાને ભાલપ્રદેશે સ્થાપી, કરકમળમાં આગમાદિ ધર્મશાસ્ત્રો ધરી, ચરણયમાં ચંચલા લક્ષ્મીને ચાંપી, જીષ્ઠાના અગ્રભાવે મા શારદાને સંસ્થાપિત કરી આ મહાપુરુષે દીક્ષા વિરોધની સામે ભીષણ જેહાદ જગવી દીધી. અનેક બાળ, યુવા, પ્રૌઢ અને વૃદ્ધોને દીક્ષા આપી. એક સામટા પરિવારો દીક્ષિત થવા લાગ્યા. હીરા બજારના વેપારીઓ, મીલમાલિકો, ડૉક્ટરો, એજીનીયરો અને ચાર્ટર્ડ એકાઉન્ટન્ટો પણ તેઓશ્રીની વૈરાગ્ય ઝરતી વાણીને ઝીલી વીર શાસનના ભિક્ષુક બન્યા. આ કાર્ય કાળ દરમ્યાન તેઓશ્રીમને કઈ ઝંઝાવાતો, અપમાનો, તિરસ્કારો, કાચની વૃષ્ટિઓ અને કેટકોની પગથાર, કાળા વાવટાઓ, સ્થાન અને ગામમાં પ્રવેશ પણ ન મળે તેવા કારસ્તાનોનો સામનો કરવો પડ્યો. પાંત્રીસથી વધુ વાર તો તેઓશ્રીને સીવીલ કે ક્રિમીનલ ગૂનાના આરોપી બનાવી જૈન વેષધારીઓએ જ ન્યાયની કોર્ટ બતાવી. મા સમરથના જાયા, રતનબાના ઘડતરપાયા, સૂરિદાનની આંખની કીકી અને સમકાલીન સર્વ વડીલ ગુરુવર્યોના હૃદયહાર રૂપે સ્થાન પામેલા પૂજ્યશ્રીએ જિનાજ્ઞા અને સત્યવાદિતાના જોરે એ બધાં જ આક્રમણોને ખાળી વિજયશ્રી પ્રાપ્ત કરી. પૂ.મુ.શ્રી રામવિજયજી મહારાજામાંથી પૂ.આ.શ્રી વિજય રામચંદ્રસૂરીશ્વરજી મહારાજાના રૂપે વિખ્યાત બનેલા તેઓશ્રીમદ્ વ્યાખ્યાન વાચસ્પતિ, પરમ શાસન Page #7 -------------------------------------------------------------------------- ________________ પ્રકાશકીય પ્રભાવક, મહારાષ્ટ્રાદિ દેશોદ્ધારક, દીક્ષાયુગ પ્રવર્તક, જૈન શાસન શિરતાજ, તપાગચ્છાધિરાજ જેવા ૧૦૮થી ય વધુ સાર્થક બિરૂદોને પામી જૈન શાસનને આરાધના, પ્રભાવના અને સુરક્ષાના ત્રિવેણી સંગમથી પરિસ્નાત કરતા રહ્યા, કટ્ટરમાં કટ્ટર વિરોધી વર્ગને પણ વાત્સલ્યથી નિહાળતા અને પોતાના પ્રત્યે ગંભીર ગુનો આચરનારને પણ ઝટ ક્ષમાનું દાન કરતા તેઓશ્રીએ પોતાના ૭૭-૭૮ વર્ષના સુદીર્ઘ સંયમપર્યાયમાં મુખ્યત્વે દીક્ષાધર્મની સર્વાગીણ સુરક્ષા-સંવર્ધન કરી એનાં બીજ એવાં સુનક્ષત્રમાં વાવ્યાં કે તેઓશ્રીના નામ સાથે પુણ્ય સંબંધ ધરાવતા એક જ સમુદાયમાં આજે આશરે ૧૪૦૦ જેટલા સંયમીઓ સાધનારત છે. અન્ય અન્ય સમુદાયો, ગચ્છો અને સંપ્રદાયોમાં દીક્ષા-પ્રવૃત્તિના વેગમાં પણ તેઓશ્રીમદ્ અસામાન્ય કારણરૂપ છે એમ કોઈપણ નિષ્પક્ષપાતીને કહ્યા વિના ચાલે તેમ નથી. પૂજ્યપાદ શ્રીજીના દીક્ષા સ્વીકારની ક્ષણ વિ.સં. ૨૦૧૮ના પોષ સુદ ૧૩ના દિને “શતાબ્દી'માં મંગલ પ્રવેશ કરી હતી અને પૂરા વર્ષભર એ નિમિત્તે દીક્ષા ધર્મની પ્રભાવનાનાં વિધવિધ અનુષ્ઠાનોની હારમાળા સર્જાઈ રહી છે. શાશ્વત ગિરિરાજ શ્રી સિદ્ધગિરિ પાલીતાણા ખાતે “સૂરિરામચંદ્ર' સામ્રાજ્યના મોવડી પૂજ્યો ગચ્છસ્થવિર પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય લલિતશેખરસૂરીશ્વરજી મહારાજા, વાત્સલ્યનિધિ પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય મહાબલસૂરીશ્વરજી મહારાજા, ગચ્છાધિપતિ પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય પુણ્યપાલસૂરીશ્વરજી મહારાજા, પ્રવચન પ્રભાવક પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય કીર્તિયશસૂરીશ્વરજી મહારાજા આદિ દશાધિક સૂરિવરો, પદસ્થો, શતાધિક મુનિવરો અને પંચશતાધિક શ્રમણીગરોની નિશ્રા-ઉપસ્થિતિમાં પંચ દિવસીય મહામહોત્સવના આયોજન સાથે પ્રારંભાયેલ “દીક્ષા-શતાબ્દી'ની ભારતભરમાં અનેક સ્થળે ભાવસભર ઉજવણી થઈ છે અને થઈ રહી છે. પૂજ્યશ્રી સાથે સંકળાયેલાં સ્મૃતિ સ્થાનો-તીર્થોમાં પણ વિધવિધ ઉજવણીઓ આયોજાયેલ છે. સમુદાયના અન્ય અન્ય સૂરિવરો આદિની નિશ્રા-ઉપસ્થિતિમાં ય રાજનગર, સુરત, મુંબઈ વગેરે સ્થળોમાં પ્રભાવક ઉજવણીઓનાં આયોજનો થયા અને થઈ રહ્યાં છે. આ સર્વે ઉજવણીઓના શિરમોર અને સમાપન રૂપે પૂજ્યપાદશ્રીજીનાં દીક્ષા સ્થળ શ્રી ગંધારતીર્થના આંગણે વધુમાં વધુ સંખ્યામાં ચતુર્વિધ શ્રીસંઘને આમંત્રી દિગદિગંતમાં ગાજે એવો દીક્ષાદુંદુભિનો પુણ્યઘોષ કરવાનો ય મનસૂબો ગુરુભક્તો અને સમિતિ સેવી રહ્યા છે. દીક્ષા શતાબ્દી વર્ષમાં જિનભક્તિ, ગુરુભક્તિ, સંઘ-શાસન ભક્તિનાં વિવિધ અનુષ્ઠાનો જેમ યોજવાનાં છે તેમ વધુમાં વધુ સંખ્યામાં મુમુક્ષુઓ મહાત્માઓ બને એવા દીક્ષા-મહોત્સવો પણ યોજવાના છે. સાથોસાથ જ્ઞાન સુરક્ષાવૃદ્ધિ, અનુકંપા અને જીવદયાદિનાં સંગીન કાર્યો કરી પુજ્યપાદશ્રીજીની આજ્ઞા સામ્રાજ્યને આદરભરી અંજલી સમર્પવાની છે. આ મહદ્ યોજનાના જ એક ભાગરૂપે પ્રાચીન-અર્વાચીન ગ્રુત-પ્રકાશનનું સુંદર અને સુદઢ કાર્ય હાથ ઉપર લેવાયું છે. સૂરિરામચન્દ્ર સામ્રાજ્યના વર્તમાન ગચ્છાધિપતિ પ્રવચન પ્રદીપ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય પુણ્યપાલસૂરીશ્વરજી મહારાજાના આજ્ઞાશીર્વાદને ઝીલી પ્રવચન પ્રભાવક પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય કીર્તિયશસૂરીશ્વરજી મહારાજાના શાસ્ત્રીય માર્ગદર્શન અનુસાર વિવિધ શ્રતરત્નોનું પ્રકાશન શાસન શિરતાજ સૂરિરામચંદ્ર દીક્ષા શતાબ્દી ગ્રંથમાળાના' ઉપક્રમે નિર્ધાર્યું છે, તેના સત્યાવીશમા પુષ્પરૂપે Page #8 -------------------------------------------------------------------------- ________________ પ્રકાશકીય પૂ.આ.શ્રી ચક્રેશ્વરસૂરિજી મ. પ્રારંભિત અને પૂ. શ્રી તિલકસૂરિજી મ. સમાપ્તિત તેમજ પૂ.આશ્રી.દેવભદ્રસૂરિજી મ. રચિત વૃત્તિઓ તેમજ વિવિધ ગ્રંથો સાથે તુલના વગેરેથી સહિત એવા પૂ.આ.શ્રી. ચંદ્રપ્રભસૂરિજી મ. રચિત-સંકલિત શ્રી દર્શનશુદ્ધિપ્રકરણમ્ અપરનામ સમ્યક્તપ્રકરણમ્ પ્રકાશન કરતાં અતીવ આનંદ અનુભવીએ છીએ. મૂળ પૌર્ણમયક ગચ્છ-સ્થાપક આચાર્યશ્રીએ સંકલિત કરેલી આ કૃતિ છે અને તેમના સંતાનય વિવિધ આચાર્યોએ જ રચેલી વૃત્તિઓ છે, જેમાં ક્યાંક ક્યાંક એમના નૂતન ગચ્છની માન્યતાઓના સમર્થનો પણ જોવા મળે છે, જેનાં શાસ્ત્રાધારે ખંડનો તપાગચ્છીય પૂર્વ પૂજ્ય પુરુષોએ વિવિધ ગ્રંથોમાં કરેલ જોવા મળે છે માટે વિવેકબુદ્ધિથી તેટલાં સ્થળો અવગાહવા ભલામણ છે. આ પુસ્તકના પુનર્મુદ્રણ કાર્યનું માર્ગદર્શન આપીને પ્રવચન પ્રભાવક પૂ.આ.શ્રી વિજય કીર્તિયશસૂરીશ્વરજી મહારાજાએ મહદ્ ઉપકાર કર્યો છે તો સન્માર્ગ પ્રકાશન, અમદાવાદે પણ ખૂબ જ જહેમતથી મુદ્રણ-પ્રકાશન વ્યવસ્થામાં પૂરેપૂરો સહયોગ આપ્યો છે તે બદલ અમો તેઓ સહુના ઉપકૃત છીએ. સૌ કોઈ આ પુસ્તકના પઠન-પાઠનાદિ દ્વારા જ્ઞાનાવરણીયાદિ કર્મોનો ક્ષયોપશમ પામી મુક્તિ માર્ગમાં આગળ વધી આત્મ-શ્રેય સાધે એ જ અંતર-ભાવના. વિ.સં. ૨૦૬૯, કાર્તક સુદ ૫ શાસનશિરતાજ સૂરિરામચંદ્ર રવિવાર તા. ૧૮-૧૧-૨૦૧૨ દિક્ષાશતાબ્દી સમિતિ Page #9 -------------------------------------------------------------------------- ________________ विषयमार्गदर्शिका > 1 दीक्षाशताब्दीसमितेर्भावाञ्जलिः 2 विषयमार्गदर्शिका 3 श्रुतभक्ति-अनुमोदना 4 ग्रन्थसमर्पणम् 5 प्रास्ताविकम् 6 वाक्यं किञ्चिद् विवक्षितम् - संस्कृत प्रास्ताविकम् 7 हस्तप्रतदर्शनम् 8 ग्रन्थारम्भः - भूमिका गा. १-५ १. देवतत्त्वम् - गा. ६-६० २. धर्मतत्त्वम् - गा. ६१-६८ ३. मार्गतत्त्वम् - गा. ६९-११४ ४. साधुतत्वम् - गा. ११५-२०६ ५. तत्त्वतत्त्वम् - गा. २०७-२७१ 9 परिशिष्टानि १-८ परिशिष्टम्-१ भावानुवादसहितं दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् परिशिष्टम्-२ विभिन्नग्रन्थसमुपलब्धमूलगाथासूचिः परिशिष्टम्-३ प्रस्तुतप्रकाशने गृहीतान्यग्रन्थगाथावृत्तीनां सूचिः परिशिष्टम्-४ पूर्वप्रकाशनस्य काश्चिद् विशिष्टाऽशुद्धयः परिशिष्टम्-५ समुपयुक्तानि ग्रन्थरत्नानि परिशिष्टम्-६ सदृशप्रायः वृत्तीनां सूचिः परिशिष्टम्-७ प्रस्तुतप्रकाशनेऽगृहीतानां व्याख्यान्तर्गतकथानां सूचिः परिशिष्टम्-८ गाथा - अकारादिक्रमः 104 147 265 429 446 454 457 459 460 461 Page #10 -------------------------------------------------------------------------- ________________ જૈનશાસનશિરતાજ, વ્યાખ્યાન વાચસ્પતિ, દક્ષાયુગ પ્રવર્તક સુવિશુદ્ધ સિદ્ધાંત દેશનાદાતા, તપાગચ્છાધિરાજ, પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજી મહારાજાના દીક્ષાશતાબ્દી વર્ષમાં તેઓશ્રીમા દીક્ષા-યુગ-પ્રવર્તનાદિ ગુણોની અનુમોદનાર્થે શાસનશિરતાજ સૂરિરામચંદ્ર દીક્ષાશતાબ્દી ગ્રંથમાળાના પુષ્પ-૨૭ રૂપે વાદીભસિંહ પૂ.આ.શ્રી ચંદ્રપ્રભસૂરિજી રચિત દર્શનશુદ્ધિપ્રકરણમ્ અપરનામ સમ્યકત્વપ્રકરણમ્ (વિવિધ વૃત્તિઓ-તુલનાદિ સમેત) પુસ્તકના પ્રકાશનનો પુણ્યલાભ સંપ્રાપ્ત કરનાર શાસનશિરતાજ સૂરિરામચંદ્ર દીક્ષાશતાબ્દી વર્ષે વિ.સં. ૨૦૬૯ જૈનશાસનશિરતાજ, દીક્ષાયુગ પ્રવર્તક તપાગચ્છાધિરાજ પૂજ્ય આચાર્યદેવ શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજી મહારાજાના સમુદાયવર્તી વર્ધમાન તપોનિધિ પ.પૂ.સાધ્વી શ્રી હેમપ્રભાશ્રીજી મ.ના શિષ્યરત્ના પ.પૂ.વિદુષી સાધ્વી શ્રી સૂર્યમાલાશ્રીજી મ. તથા તેમના વિનેયી શિષ્યા પૂ.સા.શ્રી સ્મિતપ્રજ્ઞાશ્રીજી મ.ની નિશ્રા-માર્ગદર્શનમાં થયેલ શ્રી શ્રાવિકાસંઘની આરાધના નિમિત્તે સખ્ય સાધના રત્નત્રયી આરાધના ટ્રસ્ટ નવકાર ડુપ્લેક્ષના ઉપક્રમે થયેલી જ્ઞાનખાતાની ઉપજમાંથી આ ગ્રંથનો લાભ શાસનશિરતાજ સૂરિરામચંદ્ર દીક્ષાશતાબ્દી ગ્રંથમાળાના અન્વયે લેવામાં આવ્યો છે. અમો એ સુકૃતની ભાવપૂર્વક અનુમોદના કરીએ છીએ. લી. શાસનશિરતાજ સૂરિરામચંદ્ર દીક્ષાશતાબ્દી સમિતિ Page #11 -------------------------------------------------------------------------- ________________ સમર્પણમ્ સિંહસત્તના સ્વામી જિનશાસનશિરતાજ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય રામચંદ્રસૂરીશ્વરજી મહારાજા એક સદી જેટલા વિરાટ સમયખંડમાં પથરાયેલું, સેંકડો ઘટનાઓને સમાવી લેતું, હજારો પરિચિતો સાથે સંકળાયેલું અને લાખો વ્યક્તિઓને સ્પર્શતું તેઓશ્રીનું જિનશાસન સમર્પિત સમગ્ર જીવન એક વિહંગાવલોકનથી નિહાળીએ તો તેમના મુખ્ય બે ગુણ નજર સામે તરી આવે - ભીમ અને કાંત ! વીરરસથી ધગધગતો ભીમગુણ અને શાંતરસથી છલોછલ થતો કાંતગુણ ! પોતાને દઝાડનારાઓને એમણે નિર્મળ વાત્સલ્યથી નવડાવી દઈને સદા શાંતરસનો અનુભવ કરાવ્યો છે અને જિનશાસનને દઝાડનારાઓને એમણે સદા ધગધગતા અંગારા જેવા વીરસનો પરિચય કરાવ્યો છે... પોતાના અપરાધીઓને એમણે સદા મિત્ર જ માન્યા છે. પણ જિનશાસનના અપરાધીઓને એમણે ક્યારેય મિત્ર નથી માન્યા - વર્ષોથી નિકટતમ હતા તો પણ. દેવગુરુ પ્રત્યે ભક્તિભીનાં અને ભક્તો-વિરોધીઓ સૌ પ્રત્યે કરુણાભીનાં એમનાં નિર્વિકાર નયન શાસનરક્ષા અને ચણાપડિચોયણાં આદિ પ્રસંગોમાં લાલઘુમ પણ થઈ શકતાં હતાં.. જોતાં વેંત આકર્ષી લે એવું મોહક મિત સર્જતા બે હોઠને તેઓ સત્યરક્ષા પ્રસંગે સામેવાળાને ધ્રુજાવી દે એ રીતે ભીડી પણ શકતા હતા... અમૃતમિર્ઝરવહાવતા તેઓના કોમલ કરકમલ ધર્મ ઉપરના આક્રમણોને મારી હઠાવતી કરાલ કરવાલ પણ બની શકતા હતા. સાથે કોણ કોણ છે, કેટલા છે... સામે કોણ કોણ છે, કેટલા છે ? - આવું બધું જોવા બેસવાનું એમના સ્વભાવમાં જ નહોતું. એમની નીતિ સ્પષ્ટ હતી. જિનમતના આગ્રહી સૌ મારી સાથે જ છે અને નિજમત કે જનમતના આગ્રહીઓ સૌ મારી સામે છે - પછી ભલે એ પાસે હોય કે દૂર હોય ! તેમની આવી છાપ વિરોધીઓમાં પણ હતી. શ્રીસંઘમાં ઉત્પન્ન થયેલા પ્રાય: તમામ વિવાદોમાં પ્રચંડ લોકમત અને પ્રબલ લોકહિત સામ સામે ટકરાયાં હતાં - આવી સ્થિતિમાં લોકમત તરફ ઝૂકી જઈને લોકપ્રિય બનવાનો વિચાર પણ એમને નહોતો આવ્યો, બલકે તમામ આક્રમણો અને આકર્ષણોને અવગણીને તેઓ લોકહિતને વળગી રહ્યા હતા. કારણ કે તેઓ સાચા સંદહિતચિંતક હતા. સંઘને સન્માર્ગે દોરવાની ભાવના સ્વરૂપ સંઘવાત્સલ્યથી તેઓનું હૃદય છલોછલ હતું. તેમના વ્યક્તિત્ત્વનું એક તેજદાર પાસું હતું - સ્પષ્ટ નિર્ણય શક્તિ. તુલા રાશિ અને તુલા લગ્ન લઈને જન્મેલા પૂજ્યશ્રીમાં ત્રાજવાના બંને પલ્લાને ન્યાય આપવાની કળાકુશળતા જન્મજાત હતી. વિવાદાસ્પદ મુદ્દાઓની ચર્ચાઓમાં દર વખતે પક્ષનું સુકાન તમામ વડીલો તેઓને જ સોંપતા. તેમનું નિવેદન ચતુર્વિધ સંઘના અગ્રણીઓ ખૂબ ગંભીરતાપૂર્વક સાંભળતા. બોલાયેલો શબ્દ એમણે ક્યારેય પાછો લેવો પડ્યો નથી કે ફેરવી તોળવો પડ્યો નથી ! આક્ષેપો અને આવેશો, આરોપો અને આક્રોશો, અપયશો અને અપમાનોને ઝેર ઘૂંટડા ગળે ઉતારીને જગતને તો એમણે મિતભર્યા ચહેરે અમૃતભર્યું સત્ય જ આપ્યું છે. અરે ! ઝેર રેડનારાઓ ઉપર પણ એમણે તો કરુણા અમૃત જ વરસાવ્યું છે. એમને નહિ સમજનારાઓએ એમને વિષે ફેલાવેલી ગેરસમજની તોતિંગ ઇમારત એમના ફક્ત એકાદ પ્રવચનથી કે એમની ફક્ત એકાદ મુલાકાતથી કડકભૂસ થઈને તૂટી પડ્યાનાં દૃષ્ટાંતો સંખ્યાબંધ છે. ભક્તો અને શિષ્યોના હૃદયમાં આસન જમાવવું આસાન છે. ગુરુદેવના હૃદયમાં સ્થા, મેળવવું કઠિન છે. જ્યારે વિરોધીઓના હૃદયમાં બિરાજમાન થવું અશક્ય પ્રાયઃ છે... તેઓશ્રીએ શિષ્યો, ભક્તો અને ગુરુદેવની સાથોસાથ વિરોધીઓના હૃદયને પણ વશ કર્યું હતું. એમના વશીકરણ મંત્રો હતા - ન્યાયનિષ્ઠા, વિનયશીલતા અને કરુણા ! દર્શન મોહનીય કર્મના ક્ષયોપશમથી પાવન બનેલા જ્ઞાનાવરણીય કર્મના અદ્ભુત ક્ષયોપશમે એમને સર્વોત્તમ ગીતાર્થ બનાવ્યા. જ્ઞાન એવું પામ્યા કે એમણે કરેલા શાસ્ત્રાર્થને સફળતાપૂર્વક કોઈ પડકારી શક્યું નહિ. અને દર્શન તેમજ ચારિત્ર મોહનીયકર્મના અભુત ક્ષયોપશમે એમને અનુપમ સંવિગ્ન બનાવ્યા. શ્રદ્ધા એવી પામ્યા કે ગમે તેવી ધાકધમકી અને શેહશરમ, સ્વીકારેલા સત્યને એમની પાસેથી છોડાવી શકી નહિ. જ્ઞાન શ્રદ્ધાના આ મોંધેરા ઘરેણાંમાં મઘમધાટ વેર્યો અમોઘ પ્રવચન લબ્ધિએ ! પૂજ્યપાદશ્રીજીનો પૂર્ણ પરિચય એક જ પંક્તિથી પામવો હોય તો ગાતાં રહો પૂજ્યપાદ મહોપાધ્યાય રચિત સમકિત સઝાયની. આ કડી “સંવેગરંગતરંગ ઝીલે માર્ગ શુદ્ધ કહે બધા !! અત્યંત વિપરીત વાતાવરણ વચ્ચે શાસ્ત્રીય સત્યો, સંયમધર્મ, શુદ્ધ ધર્મ વિધિ અને સદ્ધવ્યવ્યવસ્થાના સંરક્ષણ-સંવર્ધનનાં લગભગ એકલ પડે એમણે કરેલાં અગણિત કાર્યો બુદ્ધિની પહોંચની બહાર છે... જ્યાં બુદ્ધિ જ • પહોંચી શકે, ત્યાં શબ્દોનું તો શું ગજું ? જીવનના પ્રથમ-ઉપદેશથી લઈ અંતિમ માર્ગદર્શન સુધી પ્રત્યેક સ્વ-પર-ઉપકારક વિચાર-વચન-વર્તનમાં “સમ્યગ્દર્શન'ની ધરીને અકબંધ જાળવનારા; માટે જ ભાવાચાર્ય ભગવંતનું સાર્થક બિરૂદ ધરાવારા સુવિશુદ્ધ પ્રરૂપક, દર્શનશુદ્ધિધારક ગુરુદેવશ્રીના વિશુદ્ધ કરકમળોમાં તેઓશ્રીના દીક્ષા-શતાબ્દી વર્ષે સાદર સમર્પણમ્ લિ. કીર્તિયશસૂરિ Page #12 -------------------------------------------------------------------------- ________________ પ્રાસ્તાવિક દર્શનશુદ્ધિપ્રકરણ ગ્રંથનો પરિચય સમ્યગ્દર્શનના વિષયને સ્પષ્ટ કરતા અનેક ગ્રંથોમાં પૂ.આ.શ્રી ચંદ્રપ્રભસૂરિજી મહારાજે રચેલ ‘દર્શનશુદ્ધિ પ્રકરણ” ગ્રંથ છે, જે “સમ્યકત્વપ્રકરણ'ના નામે પણ પ્રસિદ્ધ થયેલ છે તે - એક આગવી વિશેષતા ધરાવે છે. સામાન્ય રીતે અન્ય ગ્રંથોમાં દેવ-ગુરુ-ધર્મ એમ તત્ત્વત્રયીની શ્રદ્ધાને સમ્યગ્દર્શન તરીકે વર્ણવેલ છે, જ્યારે પ્રસ્તુત ગ્રન્થમાં દેવ-ધર્મ-માર્ગ-સાધુ અને જીવાદિ નવતત્ત્વરૂપ તત્ત્વપંચકની શ્રદ્ધાને સમ્યગ્દર્શન તરીકે વર્ણવેલ છે. પોતાના મૃતવૈભવથી શ્રુતકેવલીનું સ્મરણ કરાવનાર પૂ. મહોપાધ્યાય વાચકવર શ્રી યશોવિજયજી ગણિવરે કાત્રિશદ્ધાત્રિશિકાની ત્રીજી માર્ગદ્વત્રિશિકાના ૧૨ મા શ્લોકની વૃત્તિમાં યોગ્ય શ્રાવકો સમક્ષ શાસ્ત્રોના સૂક્ષ્મ અર્થો-પદાર્થોનું નિરૂપણ કરવું વિહિત હોવા છતાં કેટલાકો દ્વારા “ શ્રાવકો સમક્ષ સૂક્ષ્માર્થનું કથન ન કરવું જોઈએ - એવું જે કહેવાય છે તે ખોટું છે' એ વાતને પુષ્ટ કરવા માટે પ્રસ્તુત ગ્રંથની “ મતિ મUUI' થી શરૂ થતી ૮૯મી ગાથાને લક્ષ્યમાં રાખીને “સખ્યત્વેરિએ પ્રસિદ્ધોડયમર્થ:' સમ્યકત્વપ્રકરણમાં આ અર્થ પ્રસિદ્ધ છે, એવો ઉલ્લેખ કરીને પ્રસ્તુત ગ્રંથના મહત્ત્વને પ્રકાશિત કર્યું છે. વિજ્જનોમાં આ ગ્રંથ અનેક નામની પ્રસિદ્ધિને પામ્યો છે. જેવાં કે ૧-સમ્યક્ત પ્રકરણ, ૨-સમ્યક્તસ્વરૂપ પ્રકરણ, ૩-દર્શનશુદ્ધિપ્રકરણ, ૪-ઉપદેશાત્મકોશ, પસંદેહવિષષધિ, ૬-પંચરત્ન પ્રકરણમ્, ૭-'મિથ્યાત્વમહાર્ણવતારણતરી, ૮-આગમસમુદ્રબિંદુ, ૯-કુગ્રાહગ્રહમંત્ર, ૧૦-સમ્યક્તરત્નમહોદધિ. આમ છતાં ગ્રંથકારને પોતાને ‘દર્શનશુદ્ધિ પ્રકરણ' અને “સમ્યક્ત પ્રકરણ' - આ બે નામો વધુ ઈષ્ટ હોવાથી આ ગ્રંથને આ બે નામે વિશેષ પ્રસિદ્ધિ મળી છે." પૂર્વાચાર્યકૃત ગ્રંથોમાંથી ગાથાઓનો ઉદ્ધાર કરીને આ ગ્રંથરત્નની રચના કરવામાં આવી છે, જેનો ઉલ્લેખ ગ્રંથકારે પોતે જ ગ્રંથનો ઉપસંહાર કરતાં ૨૧૭ મી ગાથામાં કરે છે. આ ગ્રંથમાં સમ્યગ્દર્શનના સ્વરૂપને વિશદ છણાવટપૂર્વક સ્પષ્ટ કરવામાં આવ્યું છે. ગ્રંથકારશ્રીએ પ્રારંભમાં મંગલાચરણ કરીને સંક્ષેપથી સમ્યગ્દર્શનના સ્વરૂપને રજુ કરવાની પ્રતિજ્ઞા કરીને સંપેશ કથનનો હેતુ દર્શાવ્યો છે. ગ્રંથ પદાર્થ વર્ણન : સમ્યક્તના સ્વરૂપને જણાવતાં એક વાત એ કરી છે કે દેવ, ધર્મ, માર્ગ, સાધુ અને જીવાદિનવતત્ત્વરૂપ પાંચ તત્ત્વોની યથાર્થ શ્રદ્ધાને ધારણ કરવી તેને સમ્યક્ત કહેવાય છે. આ પાંચ તત્ત્વો પ્રત્યે વિપરીત શ્રદ્ધા કરવી તેને મિથ્યાત્વ કહેવાય. સામાન્ય રીતે અન્યત્ર દેવ, ગુરુ અને ધર્મ એમ ત્રણ તત્ત્વોની વાત આવે છે. જ્યારે અહીં માર્ગ અને જીવાદિતત્ત્વ આ બેયને પણ તત્ત્વ તરીકે જુદાં જણાવ્યાં છે અને એ પાંચેય તત્ત્વો ઉપર શ્રદ્ધા કરવી 1 સન્માર્ગદર્શન ભાગ-૨ ઢાળ-૪, ગાથા-૧૦નું વિવેચન 2. હેમચન્દ્રસૂરિ જ્ઞાનમંદિર પાટણનું લીસ્ટ, 3-9 જુઓ પ્રસ્તુતગ્રંથની ગાથા-૨૦૯, ૨૭0 10-તિલકાચાર્યરચિતટીકાની વિ.સં. ૧૫૦૪માં લખાયેલ હસ્ત પ્રતમાં તથા હેમચન્દ્રસૂરિજ્ઞાનમંદિર પાટણનું લીસ્ટ ! 11-જુઓ પ્રસ્તુત ગ્રંથની ગાથા ૨ તથા ૨૭૧ Page #13 -------------------------------------------------------------------------- ________________ ૧૦ પ્રાસ્તાવિક તેને સમ્યક્ત્વ કહ્યું છે, એ અહીં વિશેષતા છે. અન્યત્ર તો ત્રણ તત્ત્વમાં કહેલ ત્રીજા ધર્મતત્ત્વમાં અંતિમ બે તત્ત્વોનો સમાવેશ થઈ જાય છે. અહીં આ પાંચેય તત્ત્વોનું નિરૂપણ વિસ્તારથી ક૨વામાં આવ્યું છે. (ગાથા-૧ થી ૫) દેવતત્ત્વ : પહેલા દેવ-તત્ત્વનું નિરૂપણ કરતાં, શ્રી તીર્થંકરના આઠ મહાપ્રાતિહાર્ય તથા ચોત્રીશ અતિશયોથી શોભતા અને અઢાર દોષથી વર્જિત એવા શ્રી અરિહંત પરમાત્મા હોય છે. તેમના અરિહંત, અરુહંત અને અરહંત એ ત્રણેય નામની યથાર્થ વ્યાખ્યા કરીને તેઓને નમસ્કાર, વંદન, સ્તવ, પૂજન અને ધ્યાન ક૨વાનો ઉપદેશ આપ્યો છે. આવા દેવને સુવર્ણ તુલ્ય અને અન્ય દેવોને પિત્તલ જેવા જણાવી સુવર્ણ-પિત્તલને સમાન માનવાથી બચવાનો ઉપદેશ આપ્યો છે. (ગાથા-૫ થી ૧૫) શ્રી અરિહંત પરમાત્માની ભક્તિ માટે જિનમંદિરનું નિર્માણ અને તેની વિધિ દર્શાવીને તેના અધિકારી શ્રાવકના સાત ગુણો દર્શાવ્યા છે. (ગાથા-૧૬ થી ૨૧) ત્યાર બાદ જિનબિંબની પ્રતિષ્ઠાવિધિ, અષ્ટપ્રકારી પૂજા, વિધિનું મહત્ત્વ, વંદન-વિધિ, પાંચ અભિગમ, દશત્રિક, આશાતનાનું વર્જન, આદિ જણાવીને દેવદ્રવ્યના રક્ષણ અને ભક્ષણ કરનારને થતા લાભ-હાનિનું વર્ણન કર્યું છે. દેવદ્રવ્યની રક્ષા માટે સાધુની તથા શ્રાવકની જવાબદારી ઉપર ભાર મૂકતાં જે કોઈ સાધુ કે શ્રાવક શક્તિ હોવા છતાં દેવદ્રવ્યનો વિનાશ થાય ત્યારે ઉપેક્ષા કરે, તેનો અનંત સંસાર વધે છે અને જે કોઈ રક્ષા કરે તેનો સંસાર અલ્પ થાય છે, યાવત્ તીર્થંક૨૫ણું પ્રાપ્ત થાય છે એમ જણાવ્યું છે. (ગાથા-૨૨ થી ૬૧) ધર્મતત્ત્વ ઃ બીજા ધર્મતત્ત્વનું વર્ણન કરતાં સામાન્ય રીતે ધર્મની વ્યાખ્યા કરી શ્રાવકનાં વ્રતોનો નામોલ્લેખ કરી દશ પ્રકારના યતિધર્મનાં નામ દર્શાવ્યાં છે. આવા ધર્મને પામનારા આત્માઓ સદાય અલ્પ હોય છે. કા૨ણ કે, તેને માટે વિશિષ્ટ કોટિની યોગ્યતાઅધિકાર અનિવાર્ય છે. જે આત્મા એકવીશ ગુણોથી યુક્ત હોય તે જ આ દેશવિરતિ અને સર્વવિરતિરૂપ ધર્મનો અધિકારી છે, માટે એકવીશ ગુણો પણ નામપૂર્વક જણાવ્યા છે. (ગાથા-૬૧ થી ૬૮) માર્ગતત્ત્વ : ત્રીજા માર્ગતત્ત્વનું નિરૂપણ કરતાં માર્ગ-પ્રાપ્તિની દુર્લભતા વર્ણવીને શાસ્ત્ર નિરપેક્ષ બનેલા સાધુજનની ઉન્માર્ગપ્રવૃત્તિ અને ઉન્માર્ગોપદેશ તરફ અંગુલી-નિર્દેશ કર્યો છે. તેમાંથી કેટલીક વિગત નીચે મુજબ છે. ૧-સાધુને પણ જિનમંદિર કરવાનો અધિકાર છે, ૨-સાધુને દોષિત પણ વસ્ત્ર, પાત્ર, આહાર, પાણી આદિ આપવા, ૩-સુવિહિત મુનિઓ પાસે વ્રતાદિ લેનારને રોકવા, ૪-જિનમંદિર તથા જિનબિંબ બનાવવાનો અને જિનપૂજા કરવાનો સાધુનો અધિકાર છે, ૫-જિનમંદિરમાં નિવાસ કરવો, ઈત્યાદિ. ઉન્માર્ગ-પ્રવૃત્તિ કેટલી અહિતકર અને અયોગ્ય છે, તે વાતને યુક્તિ અને ઉક્તિ દ્વારા સમજાવીને દ્રવ્યસ્તવ અને ભાવસ્તવની વાત કરતાં જણાવ્યું છે કે દ્રવ્યસ્તવનો અધિકારી શ્રાવક જ છે, પણ સાધુ નહિ. સાધુ તો ભાવસ્તવનો જ અધિકારી છે. સર્વ સાવધયોગની પ્રતિજ્ઞા કરીને કોઈપણ બહાનાથી દ્રવ્યસ્તવ કરનારો સાધુ ખરેખર મૂઢ છે. ભાવસ્તવમાં જ દ્રવ્યસ્તવનો સમાવેશ થઈ જાય છે, તે છતાં જેને દ્રવ્યસ્તવ 10 Page #14 -------------------------------------------------------------------------- ________________ પ્રાસ્તાવિક કરવાનું મન થાય છે, તેવા સાધુને પરમાર્થથી મુક્તિમાર્ગનું જ્ઞાન જ નથી, એમ કહી શકાય. (ગાથા-૬૯ થી ૮) આ વિષયનું નિરૂપણ કરતાં પ્રસ્તુતગ્રંથની પ્રસ્તુતવૃત્તિમાં પોતાના પર્ણમયક ગચ્છની સ્વરસવાહી માન્યતાને અનુસરીને જિનપૂજારૂપ દ્રવ્યસ્તવને સાવદ્યરૂપે ઉલ્લેખ્યો છે. જેનું પ્રવચનપરીક્ષાના ત્રીજા વિશ્રામમાં વિગતવાર ખંડન કરીને જિનપૂજા એ સાવદ્ય નથી પણ નિરવદ્ય છે. તેમજ જિનપૂજા નિરવ હોવા છતાં પણ સાધુ માટે શા માટે અકરણીય છે અને સાધુ માટે સ્વયં અકરણીય હોવા છતાં પણ અન્યો પાસે ઉપદેશ પ્રદાનાદિ દ્વારા કારાપણીય (કરાવવા યોગ્ય) છે. તેમજ એની અનુમોદના અવશ્ય કરવા યોગ્ય છે વગેરે સ્પષ્ટતા કરવામાં આવી છે. આ સંદર્ભમાં પ્રતિમાશતકમાં પણ વિસ્તારથી વર્ણન પ્રાપ્ત થાય છે. અહીં એક વાત ખાસ ધ્યાનમાં રાખવા જેવી છે. મહાનિશીથાદિ આગમ ગ્રંથો તેમજ પ્રતિમાશતક, પ્રવચન પરીક્ષા, પ્રશ્ન પદ્ધતિ અને દર્શનશુદ્ધિપ્રકરણ વગેરે ગ્રંથોમાં સાધુ ભગવંતો દ્વારા પરમાત્મ-પ્રતિમાની દ્રવ્ય પૂજાનો નિષેધ જણાવનારા પાઠોનો ઉપયોગ પોતાની માનેલી કપોલ કલ્પિત માન્યતાને પુષ્ટ કરવા કેટલાક સ્થળેથી થતો જણાયો છે. આ પાઠો સાધુ ભગવંતોની નવાંગી કે એકાંગી ગુરુપૂજાના જરા પણ બાધક નથી. શ્રાવકો દ્વારા સાધુભગવંતોની દ્રવ્યપૂજા વિવિધ દ્રવ્યોથી જરૂર થઈ શકે છે. આ પાઠોમાં તો સાધુ ભગવંતોએ પોતે પરમાત્માની પ્રતિમાની દ્રવ્યપૂજા નહિ કરવાની જ વાત છે. શાસ્ત્રોમાં આવતાં અપવાદિક વિધાનોને આગળ કરીને દ્રવ્યસ્તવની પુષ્ટિ કરવા ઈચ્છતા સાધુઓને પણ સારી રીતે સમજાવીને દ્રવ્યસ્તવ તથા ભાવસ્તવના વિષયનો ઉપસંહાર કરતાં જણાવ્યું છે કે, “જે આત્મા તપ અને સંયમમાં ઉદ્યમશીલ હોય તે આત્મા જ ચૈત્ય, કુલ, ગણ , સંઘ, આચાર્ય, પ્રવચન અને શ્રુતના વિષયમાં જે સમયે જે કાર્ય ઉચિત હોય તે સમયે તે કાર્ય કરવાનો અધિકારી છે, પણ બીજો નહિ.” એમ જણાવીને જે કોઈ શિથિલ હોય તે પોતાની શિથિલતાને ધર્મના ઓઠા નીચે છુપાવવા ઈચ્છતો હોય તો તેને આ પ્રમાણે સન્માર્ગ દર્શાવવાનો પ્રયત્ન કર્યો છે. (ગાથા-૮૫ થી ૮૮) કેટલાક ભવાભિનંદી આત્માઓ “શ્રાવકો સમક્ષ સૂક્ષ્મ પદાર્થોનું કથન ન થાય” તેમ જે જણાવે છે, તે વાત કેટલી નિર્બળ અને અનુચિત છે, તેને શ્રી ભગવતી સૂત્રનો પાઠ આપીને સ્પષ્ટ કર્યું છે. (ગાથા-૮૯ થી ૯૨) સન્માર્ગને સમજવા આવેલ ભદ્રિક પરિણામી આત્માઓને શિથિલાચારમાં આસક્ત થઈને ઉન્માર્ગ સમજાવનારા સાધુઓને દુર્ગતિમાં પડતા બચાવવા સાચી હિતશિક્ષા આપી છે. (ગાથા-૯૩ થી ૯૯). ગાથા-૯૭માં કહ્યું છે કે, ધર્મોપદેશક, ધર્મની દેશના અને ધર્મશ્રોતા બે બે પ્રકારના હોય છે. દ્વિવિધ ધર્મોપદેશ : ૧ - પ્રારંભમાં મધુર અને પરિણામે દારૂણ તથા ૨ - પ્રારંભમાં કડવો અને પરિણામે હિતકારી હોય છે. દ્વિવિધ ધર્મદેશક - ધર્મ દેશના કરનારા પણ બે પ્રકારના હોય છે : ૧ - પ્રારંભમાં મધુર અને પરિણામે દારૂણ ઉપદેશ આપનારા અને ૨ – પ્રારંભમાં કડવો તથા પરિણામે હિતકારી ઉપદેશ આપનારા. શ્રોતા પણ આ પ્રમાણે બે પ્રકારના હોય છે : ૧- પ્રારંભમાં મધુર અને પરિણામે ભયંકર ઉપદેશ સાંભળનારા ૨ - પ્રારંભમાં કડવો અને પરિણામે હિતકારી ઉપદેશ સાંભળનારા. પહેલા પ્રકારના ઉપદેશ-ઉપદેશક અને શ્રોતાઓ ઘણા હોય છે, જ્યારે બીજા પ્રકારના ઉપદેશ-ઉપદેશક અને શ્રોતાઓ હંમેશા વિરલ હોય છે. આ વિષમ પરિસ્થિતિનો ચિતાર આજે પણ વિશ્વમાં સ્પષ્ટ દેખાય છે. (ગાથા-૯૭) આ પછી સદુપદેશક ગુરુઓની ઉપકારકતા વર્ણવીને વિશેષજ્ઞ ધર્માત્મા કદી પણ ગાડરિયા પ્રવાહની જેમ Page #15 -------------------------------------------------------------------------- ________________ ૧૨ પ્રાસ્તાવિક ગતાનુગતિક ધર્મ કરતો નથી તથા તેવા આત્માની સ્થિતિ અને વિચારધારાને રજુ કરીને મોક્ષમાર્ગરૂપ ધર્મના વિષયમાં આગમનું પ્રમાણ જ માન્ય રાખી શકાય એમ જણાવ્યું છે. (ગાથા-૯૮ થી ૧૦૫) ગૃહસ્થલિંગ, ચરકાદિ કુલિંગ અને પાસત્થા આદિ દ્રવ્યલિંગને સંસારનો માર્ગ તથા સુસાધુ, સુશ્રાવક અને સંવિજ્ઞપાક્ષિકને મોક્ષમાર્ગ કહ્યો છે. સમ્યગ્દર્શન, સમ્યજ્ઞાન અને સમ્મચારિત્રને મોક્ષમાર્ગ કહ્યો છે તથા મિથ્યાદર્શન-જ્ઞાન-ચારિત્રને ઉન્માર્ગ જણાવીને સમ્યગ્દર્શનાદિની વ્યાખ્યા કરી છે તથા સાધુ અને શ્રાવકના ધર્મનું નિરૂપણ કર્યું છે. (ગાથા-૧૦૬ થી ૧૧૦) ત્યાર બાદ આંતરશત્રુઓની વિષમતા જણાવીને તેનાથી બચવા માટે શ્રાવકે કેવી કેવી ભાવનાઓ કરવી જોઈએ તે જણાવીને માર્ગતત્ત્વનું નિરૂપણ પૂરું કર્યું છે. (ગાથા-૧૧૧ થી ૧૧૪) સાધુતત્વ : ચોથા સાધુતત્ત્વને સમજાવતાં વયછ ગાથાના આધારે સાધુપણામાં લાગતા અતિચારો રૂ૫ અઢાર દોષો વર્ણવી સાધુ તે દોષોના ત્યાગી હોય તેમ જણાવ્યું છે. સાધુના જીવનનિર્વાહ માટે આવશ્યક આહાર, પાણી, વસ્ત્ર, પાત્ર, વસતિ આદિ કેવાં હોવાં જોઈએ તે જણાવવા બેંતાળીશ દોષોનું પણ વર્ણન કર્યું છે. તે ભિક્ષાને ગ્રહણ કરવા માટેના ઉત્સર્ગ તથા અપવાદ માર્ગને જણાવીને ક્યારે અને કઈ રીતે કયા આત્માએ ઉત્સર્ગનો કે અપવાદનો આશ્રય કરવો ઈત્યાદિ વાતોને સારી રીતે ચર્ચવામાં આવી છે. સાધુ કોણ તથા અસાધુ કોણ ? વંદનીક કોણ અને અવંદનીક કોણ ? વગેરે વાતો ઉપર પણ પૂરો પ્રકાશ પાડ્યો છે. (ગાથા-૧૧૫ થી ૧૪૦) ત્યાર બાદ આચાર્યની યોગ્યતાને જણાવનારા આચાર્યના છત્રીશ ગુણોનું વર્ણન કરવામાં આવ્યું છે. અહીં એક વસ્તુ જાણવી જરૂરી છે કે કેવા ગુણોથી યુક્ત ગુરુ શાસ્ત્રોના રહસ્યોને સમજાવવાનો અધિકારી છે ? આચાર્યપદ કોને આપી શકાય ? અપાત્રમાં આચાર્યપદ પ્રદાન કરનાર તથા પરીક્ષા કર્યા વિના જ અપાત્રને ધર્મ આપનારા ગુરુ કઈ કોટીમાં ગણાય ? ઈત્યાદિ વાતો જણાવીને સુગરુના ઉપકારોનું વર્ણન કર્યું છે. ત્યાર પછી પાંચ પ્રકારના ચારિત્રી, તેમનાં ભક્તિ-બહુમાન કેવી રીતે કરવાં ?, વર્તમાનમાં પણ ચારિત્ર ધર્મનું અસ્તિત્વ છે', જે કોઈ તેનો નિષેધ કરે તેને શ્રમણસંઘ બહાર કરવાની ભગવાનની આજ્ઞા છે, અમુક ગુણો ન હોય એટલા માત્રથી ગુરુપણું નથી એમ માનવું અનુચિત છે, વર્તમાનકાળમાં પણ ઉત્તમ ચારિત્રી સાધુઓ વિદ્યમાન છે.” ઈત્યાદિ જણાવીને પાંચ પ્રકારના પાસત્યાદિ અવંદનીક સાધુનું વર્ણન કર્યું છે, તથા પરંપરાનું સ્વરૂપ બતાવીને પરંપરાને નામે આંધળી દોટ ન મૂકતાં તેનો વિવેક કરવાનો ઉપદેશ આપ્યો છે. આજ્ઞાભ્રષ્ટ સાધુઓ સાથે કોણે ક્યા સંયોગોમાં કેવો વ્યવહાર કરવો, તે દર્શાવીને ઉત્સર્ગ અને અપવાદનું સુંદર વિવેચન કર્યું છે, અંતે ઉપસંહારમાં હિતશિક્ષા આપતાં જણાવ્યું કે, “વર્તમાનમાં અનુચિત પ્રવૃત્તિ કરનારા જીવોને જોઈને તેમની કર્મ પરતંત્રતાને વિચારવી અને શુભ આચરણ કરનારા જીવોને જોઈને તેના પ્રત્યે બહુમાન ભાવ ધારણ કરવો” એટલું કહીને સાધુતત્ત્વ નામનું ચતુર્થ તત્ત્વ સમાપ્ત કર્યું છે. તત્ત્વતત્વ : પાંચમા નવતત્ત્વરૂપ તત્ત્વનું નિરૂપણ કરતાં જીવાદિનવતત્ત્વો ઉપર સુંદર પ્રકાશ પાડ્યો છે. જીવતત્ત્વના Page #16 -------------------------------------------------------------------------- ________________ પ્રાસ્તાવિક વર્ણનમાં જીવના નવ, ચૌદ અને બત્રીશ પ્રકારો, જીવોની આકૃતિ, ઈન્દ્રિયોની શક્તિ, દશ પ્રાણ, છે પર્યાપ્તિ, જીવોનો આહાર, જીવોની સંખ્યા, છ વેશ્યા, ચારિત્ર, યોનિ, યોગ, ઉપયોગ, ચૌદ ગુણસ્થાનક, માર્ગણા આદિ વિષયોને સ્પષ્ટ કર્યા છે. બાકીના આઠ તત્ત્વોને સંક્ષેપમાં વર્ણવીને સમ્યકત્વ, મિથ્યાત્વ, મિથ્યાત્વની હાજરીમાં જીવની અવસ્થા, સમ્યગ્દર્શનનો મહિમા, સમ્યગ્દર્શનને પામવાની યોગ્યતા અને સમ્યક્ત્વનાં પાંચ લક્ષણ જણાવીને કહ્યું છે કે સમ્યગ્દષ્ટિ આત્મા પણ ચરણ અને કરણથી વિકળ હોય તો મુક્તિ પામી શકતો નથી. (ગાથા ૨૦૭ થી ૨૧૨) આ પછી ચરણસિત્તરી અને કરણસિત્તરી દર્શાવીને, જ્ઞાનગુણ, તપગુણ અને સંયમ ગુણનું મહત્ત્વ દર્શાવીને તેની મોક્ષ-કારણતા દર્શાવી છે. (ગાથા ૨૦૩ થી ૨૬૫) છેલ્લે ગ્રંથકારશ્રીએ પોતાનો નામોલ્લેખ કરીને ગ્રંથરચનાનો હેતુ દર્શાવીને આ ગ્રંથમાં મેં લગભગ પૂર્વાચાર્યોએ રચેલી ગાથાઓનો સંગ્રહ કર્યો છે, તેમ જણાવીને ગ્રંથનાં સાત નામો જણાવ્યાં છે અને ગ્રંથનો મહિમા ગાયો છે. પ્રાન્ત ભવ્યાત્માઓને આ દર્શનશુદ્ધિપ્રકરણ ગ્રંથને ભણવાનો, સાંભળવાનો, જાણવાનો અને તદનુસાર ધર્માનુષ્ઠાન કરવાનો ઉપદેશ આપીને તેમને શાશ્વત સુખના ભોક્તા બનવાના આશીર્વાદ આપ્યા છે અને વૃત્તિકાર પૂ.આ. શ્રી તિલકસૂરિ મહારાજે અંતિમગાથાના “દંતુ સિવસુદ સાયં તિ' પદની વ્યાખ્યા કરતાં “મન્તાં શિવસુવું શાશ્વતં તિ, તર્થત્વીત્સર્વાનુષ્ઠાનાનાપતિ ” ઝટ શાશ્વત શિવસુખને પામો કારણ કે સઘળાય અનુષ્ઠાનો મોક્ષને માટે છે. એમ જણાવી મોક્ષ માટે જ વિહિત કરેલાં ધર્માનુષ્ઠાનોને સંસારની વાસનાને પુષ્ટ કરવા પ્રયોજવાનો ઉપદેશ આપનારા ધર્મોપદેશકોને ચીમકી આપી છે. Page #17 -------------------------------------------------------------------------- ________________ ગ્રંથકાર – ટીકાકાર મહાપુરુષોનો પરિચય આ ગ્રંથની રચના પૂજ્ય આચાર્ય શ્રી ચંદ્રપ્રભસૂરિજી મહારાજે કરી છે. જેઓ વડગચ્છના પૂ.આ.શ્રી સર્વદેવસૂરિજી મહારાજના આઠ આચાર્યોમાં મુખ્ય આચાર્ય શ્રી જયસિંહસૂરિજી મહારાજના શિષ્ય હતા. તેઓશ્રી સમર્થ વિદ્વાન અને વાદી હતા. તર્કશાસ્ત્રમાં અસ્ખલિત બુદ્ધિનો પ્રચાર ધરાવતા હતા. એ તેઓશ્રી દ્વારા નિર્મિત 1પ્રમેયરત્નકોષ ગ્રંથના નિરીક્ષણ વડે જાણી શકાય છે. પૂ.આ.શ્રી ચંદ્રપ્રભસૂરિજી મહારાજનું વ્યક્તિત્વ કેટલું વિશિષ્ટ હતું તે માટે તેમના પ્રશિષ્યના પ્રશિષ્ય પૂ.આ.શ્રી. અજિતપ્રભસૂરિ મહારાજે વિ.સં. ૧૩૦૭ની સાલમાં રચેલ શાંતિનાથ ચરિત્રની પ્રશસ્તિના ઉલ્લેખ દ્વારા જણાય છે. ‘2ચંદ્રાવતીનગરીના નવગૃહ ચૈત્યમાં શ્રી ઉપદેશમાલા ટીકાનું પઠન કરતાં પૂ.આ.શ્રી જયસિંહસૂરિજી મ.ને ચૈત્યવાસથી વૈરાગ્ય થયો અને પોતાના વૈરાગ્યના ઉપદંભન માટે સમર્થ એવા પોતાના શિષ્ય પૂ.આ.શ્રી ચંદ્રપ્રભસૂરિજી મહારાજનો આશ્રય કર્યો' આ ઘટનાને એમના જીવનની સૌથી મહત્ત્વપૂર્ણ ઘટના તરીકે આલેખી શકાય. આપણા આ ગ્રંથકાર શ્રી વડગચ્છમાં સૌથી મોટા હતા અને પૂ.આચાર્ય શ્રી મુનિચંદ્રસૂરિ મહારાજ તેઓના લઘુગુરુભ્રાતા હતા. જેમના દ્વારા રચિત ઉપદેશપદ વૃત્તિ, ધર્મબિંદુ વિવરણ, અનેકાંતજયપતાકા ટીકા વગેરે ૨૫ જેટલી કૃતિઓ વિજ્જનરૂપી ચકોરોને માટે ચંદ્રની ગ૨જ સારે તેવી છે. ૐતેઓ પરમ શાંત, ત્યાગી અને લોકપ્રિય હતા. એમની લોકપ્રિયતાએ નવા ગચ્છને જન્મ દેવાનું કારણ આપ્યું. વિ.સં. ૧૧૪૯નું એ વર્ષ હતું. એક શ્રાવકે મોટા આચાર્યશ્રીને વિનંતી કરી કે, ‘મારે પ્રતિષ્ઠા કરાવવી છે માટે આપ પૂ.આચાર્ય શ્રી મુનિચંદ્રસૂરિ મહારાજને આજ્ઞા આપો. જેથી તેઓ ત્યાં આવીને મારું આ કાર્ય સિદ્ધ કરી આપે.’ પૂ.આચાર્ય શ્રી ચંદ્રપ્રભસૂરિને આ વિનંતી પોતાના અપમાન સ્વરૂપ ભાસી તેમને એમ લાગ્યું કે, આ શ્રાવક આચાર્ય શ્રી મુનિચંદ્રસૂરિજીને લઈ જવા રાજી છે પણ અમને લઈ જવાની તેની ઈચ્છા નથી. આથી જ અમારે આચાર્યશ્રીને પણ ત્યાં મોકલવા ન જોઈએ અને શ્રાવકને જવાબ આપ્યો કે, ‘મહાનુભાવ ! પ્રતિષ્ઠા એ સાવઘક્રિયા છે, તે શ્રાવકની ક્રિયા છે. સાધુની એ વિધિ નથી માટે આચાર્ય મુનિચંદ્રસૂરિજી ત્યાં નહિ આવે.' પૂ.આચાર્ય ચંદ્રપ્રભસૂરિજીએ આ રીતે ‘સાધુઓ પ્રતિષ્ઠા ન કરાવે, પક્ષ્મી પૂનમે કરવી, છમાસી ન હોય, છ મહિના પહેલાં ઉપસ્થાપના ન કરવી' આવી નવી પ્રરૂપણા કરી. બીજા સુવિહિત આચાર્યોએ તેમની આ નવી પ્રરૂપણા સામે વિરોધ ઊઠાવ્યો, આથી પૂ.આ. ચંદ્રપ્રભસૂરિજી વિ. સં. ૧૧૪૯માં પોતાના પરંપરાગત ગચ્છથી જુદા પડ્યા અને વિ.સં. ૧૧૫૯માં નવા ‘પૂનમિયા ગચ્છ’ની સ્થાપના કરી અને તેમની શિષ્યસંતતિ 1- जैन श्वेतांम्बर गच्छों का संक्षिप्त इतिहास भाग - २ पाना नं. ९३२ 2- चन्द्रावतीनगर्यां नवगृहचैत्ये श्रीमदुपदेशमालाटीकां संदृभ्यतश्चन्द्रगच्छीय-श्रीजयसिंहसूरेश्चैत्यवासतो वैराग्यं समुज्जागरितम्, उद्भूताऽद्भुतवैराग्यश्च स स्ववैराग्योपष्टम्भनक्षमं श्रीचन्द्रप्रभसूरिं संशिश्रियिवान् । 3- જૈન પરંપરાનો ઇતિહાસ ભાગ-૨ પાના નં. ૪૯૫ 14 Page #18 -------------------------------------------------------------------------- ________________ ટીકાકાર મહાપુરુષોનો પરિચય પૂનમિયા ગચ્છના નામે ઓળખાઈ. 4 પૂ.આચાર્ય મુનિચંદ્રસૂરિ મહારાજે ‘આવસય સિત્તરી' ગ્રંથ બનાવી તેમની ઉન્માર્ગ પ્રરૂપણાનું ખંડન કરી સંઘને સન્માર્ગની પ્રરૂપણા ક૨ી બચાવ્યો. ગ્રંથકાર - આ પૂનમિયા ગચ્છમાં પૂ.આ.શ્રી ધર્મઘોષસૂરિ, પૂ.આ.શ્રી દેવસૂરિ, પૂ.આ.શ્રી ચક્રેશ્વરસૂરિ, પૂ.આ.શ્રી સમુદ્રઘોષસૂરિ, પૂ.શ્રી વિમલગણી, પૂ.આ.શ્રી દેવભદ્રસૂરિ, પૂ.આ.શ્રી તિલકાચાર્યસૂરિ, પૂ.આ.શ્રી મુનિરત્નસૂરિ, પૂ.આ.શ્રી કમલપ્રભસૂરિ આદિ તેજસ્વી, વિદ્વાન અને પ્રભાવક આચાર્યો થયા છે. જેથી આ પૌર્ણમિક ગચ્છ વિદ્વાનોની આકર હોય એવું પણ અનુમાન કરાય છે. પાછળથી આ ગચ્છ ‘રાકાપક્ષ’ના નામથી પણ પ્રચલિત થયો. સંસ્કૃતમાં ‘રાકા' શબ્દ પૂનમ માટે વપરાય છે. ગ્રંથકાર પૂ. આ. શ્રી ચંદ્રપ્રભસૂરિજી મહારાજનો પરિચય આપતાં વૃત્તિકાર પૂ. આ.શ્રી દેવભદ્રસૂરિજી મહારાજ જણાવે છે કે - 6ઉચ્ચકોટિનો, દૃઢ વિસ્તા૨વાળો, પૃથ્વીતલમાં પ્રખ્યાત અને સાધુઓના સમુદાયનાં સ્થાનભૂત વિશાલ વૃક્ષ જેવો શ્રી કોટિકગણ છે. ’કોટિક ગણરૂપ વૃક્ષમાં લાંબી, ગાઢ છાયાવાળી, સજ્જન પુરુષોના સમૂહથી સ્તવના કરાયેલી, સદાકાળ ફલોથી શોભતી અને વિશ્વમાં વિખ્યાત એવી વૈર (વ) નામની શાખા છે. ૧૫ 8તે વૈર(વજ્રી)શાખામાં અમૃત સમાન વાણીથી સર્વ પૃથ્વીતલને સંતુષ્ટ કરનારું શુભ આચારથી સમ્યક્ રીતે શોભતું એવું ચાંદ્ર નામનું કુલ વિજયને પામે છે.” ૐતે ચાંદ્રકુળમાં આર્હત્ શાસનરૂપ વનમાં અદ્વિતીય સ્થાનભૂત અને વ્યાખ્યાનના ગુંજા૨વથી શ્રોતાજનોના અંતઃકરણ રૂપ ઝાડીમાં રહેલા પાપો રૂપી પશુઓને ચારે બાજુથી ત્રાસ પમાડતાં, વિશેષ ઉન્માદવાળા પ્રતિવાદીઓ રૂપ હાથીઓની હારમાળાને ક્ષોભ પમાડવામાં નિપુણ તથા જય કરવામાં સિંહ જેવા યથાર્થ ખ્યાતિને ધારણ કરનારા પૂ. આ. શ્રી જયસિંહસૂરિજી નામના આચાર્ય થયા. 10તેઓના શિષ્યરત્ન પૂ. આ. શ્રી ચંદ્રપ્રભસૂરિજી મહારાજ થયા, જેઓ અદ્ભુત ગુણોના નિધિ હતા, ચારિત્રથી શોભતા આત્માઓમાં અગ્રણી હતા, સઘળા શાસ્ત્રોમાં અને માર્ગમાં કુશલ બુદ્ધિવાળા હતા, આ કલિકાલમાં લાંબા સમયથી નાશ પામેલા પુરાતન વિધિમાર્ગનો ઉદ્ધાર કરનારા હતા અને પૃથ્વીતલમાં 4- જૈન પરંપરાનો ઇતિહાસ ભાગ-૨ પાના નં. ૪૨૪ जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास भाग - २ नं. ९३१ 5 6- આસ્તે તુર્કીને પનામોઃ, સુપ્રતિષ્ટો મુવસ્તરે ! પ્રાસ્થાન દિનસાર્યાનાં, શ્રી જોટિાળવુમ: રા 7. તત્રાયતા ધનછાયા:, સુમન: સ્તોમસંસ્તુતા। વેરશાવાઽસ્તિ વિદ્યાતા, સદ્દેવ શાહિની (રૂ।। 8- મિ: સુધાવવસ્થામિસ્તવિતારોષપૂતમ્। તસ્યાં સુવૃત્તસંશોમિ, પાનું વિનયતે મ્ ।|૪|| 9- अर्हच्छासनकाननैकवसतिर्व्याख्यानगुञ्जारवैः, श्रोतृस्वान्तनिकुञ्जकल्मषमृगानुत्त्रासयन् सर्वतः । प्रोन्मादितप्रतिवादिवारणघटाविक्षोभदक्षोऽभवत् तत्र श्रीजयसिंह इत्यवितथख्यातिं दधानः प्रभुः ॥ ५॥ 10- तच्छिष्यः समजायताऽद्भूतनिधिश्चारित्रिणामग्रणीः, शास्त्रस्यास्य विधायकः कुशलधीर्निशेषशास्त्राध्वनि । लुप्तस्येह चिराच्चिरन्तनविधेरुद्धारकर्ता कलौ श्रीचन्द्रप्रभसूरिरित्यभिधया ख्यातः क्षितौ सद्गुरुः ।। ६ ।। ܀ આ તેમના નૂતન ગચ્છની માન્યતા અનુસારે લખાણ છે. - સંપા. 15 आ. श्री. देवभद्रसूरिकृता दर्शनशुद्धिप्रकरणवृत्तिप्रशस्तिः । Page #19 -------------------------------------------------------------------------- ________________ ગ્રંથકાર - ટીકાકાર મહાપુરષોનો પરિચય જેઓની ખ્યાતિ વિસ્તારને પામેલી હતી. તે પૂ. આ. શ્રી ચંદ્રપ્રભસૂરિજી મહારાજે આ દર્શનશુદ્ધિપ્રકરણ ગ્રંથની રચના કરી હતી. પૂ.આચાર્ય શ્રી ચંદ્રપ્રભસૂરિ મહારાજના શિષ્યોમાં અગ્રેસર પૂ. શ્રી ધર્મઘોષસૂરિજી મહારાજનું માહાભ્ય પણ ઘણું પ્રસરેલ હતું. એવું વિવિધ પદ્યો અને પ્રશસ્તિઓ દ્વારા અનુમાન કરાય છે. જેમાં સમ્યક્ત્વ પ્રકરણવૃત્તિમાં પૂ.આ.શ્રી તિલકસૂરિજી મ. અપરનામ શ્રી તિલકાચાર્યજી જણાવી રહ્યા છે કે, 11જેમના પાદપદ્મમાં સિદ્ધરાજ જયસિંહ કલહંસની લીલાને કરતો હતો.' પૂ.આ.શ્રી હેમપ્રભસૂરિ મહારાજ પ્રશ્નોત્તરરત્નમાળાની વૃત્તિની પ્રશસ્તિમાં જણાવી રહ્યા છે કે, “12શ્રી ચંદ્રપ્રભસૂરિના પટ્ટતિલકરૂપ શ્રી જયસિંહ રાજાએ સ્તુતિ કરેલ શ્રી ધર્મઘોષ પ્રભુ નિગ્રંથોમાં મુગટ સમાન જાણવા' અમમ ચરિત્રમાં પૂ.આ.શ્રી મુનિરત્નસૂરિજી જણાવી રહ્યા છે કે, “1 શ્રી ધર્મઘોષસૂરિ મહારાજ દેવતા સમાન આકૃતિવાળા હતા, સિદ્ધરાજથી સ્તવાયેલા હતા અને પોતાની મૂર્તિ સમાન વીસ આચાર્યોના કર્તા હતા.' 14જેમણે ૫૦ વર્ષ સુધી એકાંતરા ઉપવાસ કર્યા હતા અને પારણામાં માત્ર કાંજી અને ખીચ લેતા હતા. તેઓ વિદ્વાન અને ત્યાગી હતા. તેમને રાજા સિદ્ધરાજ બહુ માનતો હતો. તેમણે “શબ્દસિદ્ધિ' તથા “મહરિસીકુલય' (ઋષિમંડલ)ની રચના કરી છે. આ જ સૂરિવરની પરંપરામાં થયેલા શિષ્ય-પ્રશિષ્યોમાંથી આ ગ્રંથ ઉપર કુલ ત્રણ વૃત્તિ ઉપલબ્ધ થાય છે. જેમાં પૂ.આ.શ્રી ધર્મઘોષસૂરિજીના લઘુ સહોદર પૂ. શ્રી વિમલગણિએ ૧૨૧૦૦ શ્લોક પ્રમાણ વિ.સં. ૧૧૮૪માં એક વૃત્તિ રચી છે. જે હજી અપ્રગટ છે અને એલ.ડી. ઈન્સ્ટીટ્યુટ વગેરે જ્ઞાન ભંડારોમાં જેની હસ્ત પ્રતિઓ વિદ્યમાન છે. બીજી વૃત્તિ પૂ શ્રી વિમલગણીના શિષ્ય પૂ.આ.શ્રી દેવભદ્રસૂરિએ વિ.સં. ૧૨૨૪માં ૩૮૦૦ શ્લોક પ્રમાણ રચી છે. જે રચનામાં પોતાના શિષ્ય શાંતિભદ્રસૂરિજી સહાયક થયા છે અને જેનો પ્રથમાદર્શ મુનિખભે લખેલ છે. જેને વિવિધ હસ્તપ્રતોના આધારે શુદ્ધ કરીને “દર્શનશુદ્ધિપ્રકરણ'ના નામે અત્રે સંપાદિત કરેલ છે. આ ટીકાકારશ્રીએ પૌષધવિધિ પ્રકરણ ગ્રંથની પણ રચના કરેલ છે. પ્રસ્તુત ટીકાને જામનગરના સુશ્રાવક હીરાલાલ હંસરાજે ઈ.સ. ૧૯૧૩માં પ્રકાશિત કરી છે અને તે પછી પૂ.પં.શ્રી ચંદ્રગુપ્તવિજયજી ગણિવરે (વર્તમાનમાં આચાર્ય) મોશૈકલક્ષી પ્રકાશન દ્વારા પ્રકાશિત કરાવી હતી. આ વૃત્તિમાં પદાર્થોનું વિશદ વર્ણન કરવામાં આવ્યું છે. દૃષ્ટાંતો પ્રાયઃ નથી. 11- “પાપ છે જ્હસીટ્સ તો નૃ: શ્રીનસિંદવ:' 12- 'श्रीचन्द्रप्रभसूरिपट्टतिलको निर्ग्रन्थचूडामणिर्जज्ञे श्रीजयसिंहभूपतिनतः श्रीधर्मघोषप्रभु...' 13- 'सूरिः श्रीधर्मघोषोऽभूत् तत्पट्टे देवताकृतिः सिद्धराजस्तुतः कर्ता स्वमूर्तेः सूरिविंशतेः' 14- જૈન પરંપરાનો ઇતિહાસ ભાગ-૨ પાના નં. ૪૯૯ 15. સૂર: શ્રીશક્તિપદાથર્યાશી મહામઃ સદાયમારો નિષ્ઠાડ્યોટિમટીd: T૩ાા ___ मुनिप्रभाभिधानेन विदुषैष स्फुटाक्षरा । अलेखि प्रथमादर्श विश्वविज्ञानशालिना ।।१४।। 16- જૈન સાહિત્યનો બૃહદ્ ઈતિહાસ ભાગ-૪ પાના નં. ૩૦૧ 16 Page #20 -------------------------------------------------------------------------- ________________ ગ્રંથકાર - ટીકાકાર મહાપુરષોનો પરિચય ત્રીજી વૃત્તિનો પ્રારંભ પૂ.આ.શ્રી ચક્રેશ્વરસૂરિજી મહારાજે કર્યો અને તેની પૂર્ણાહૂતિ વિ.સં. ૧૨૭૭માં તેમના શિષ્ય પૂ. આચાર્ય શ્રી શિવપ્રભસૂરિના શિષ્ય શ્રી તિલકાચાર્યએ કરી. જેનો ઉલ્લેખ પ્રશસ્તિમાં કરવામાં આવ્યો છે. “1'પ્રગુરુએ આ ગ્રંથ પર આરંભ માત્ર કરેલી વૃત્તિ તેમના પાદપબના સ્મરણ તેજ વડે મુગ્ધધીવાળા એવા મેં પૂર્ણ કરી.' આ વૃત્તિના પ્રારંભકર્તા પૂ.આ.શ્રી ચક્રેશ્વરસૂરિજી મહારાજે સિદ્ધાંતોદ્ધાર નામના ગ્રંથરત્નની રચના પણ કરેલી છે, તો પૂર્ણાહૂતિને કરનાર પૂ.શ્રી તિલકાચાર્યજીએ તો 19દશવૈકાલિક સૂત્રવૃત્તિ, જિતકલ્પવૃત્તિ, આવશ્યકવૃત્તિ, સામાચારી, શ્રાદ્ધપ્રતિક્રમણ-સૂત્રવૃત્તિ, સાધુપ્રતિક્રમણ-સૂત્રવૃત્તિ, પાક્ષિક-સૂત્રાવચૂરિ, પાક્ષિકક્ષામણકાવચૂરિ, શ્રાવકપ્રાયશ્ચિત સામાચારી, પૌષધિક પ્રાયશ્ચિત સામાચારી, ચૈત્યવંદના લઘુવૃત્તિ, પત્તેયબુદ્ધચરિયું વગેરે અનેક ગ્રંથરત્નોની રચના કરી છે. શ્રી તિલકાચાર્યજીની પ્રત્યેક કૃતિઓ પ્રાસાદિક છે અને વિદ્વદ્ મૂર્ધન્યોના મસ્તકોને પણ ધૂણાવે તેવી છે. પરંતુ એમના નૂતન પર્ણિમયક ગચ્છની માન્યતાઓના મંડનની એક પણ તક એમણે જતી કરી નથી, જે એમના ગ્રંથોની પ્રામાણિકતા ઉપર અમુક અંશે પ્રશ્નચિહ્નો મૂકનાર બની છે. આ વૃત્તિમાં પદાર્થોના વિશદ નિરૂપણ ઉપરાંત પ્રસંગાનુરૂપ સુવિસ્તૃત દૃષ્ટાંતો આપવામાં આવ્યાં છે. જેનું સંશધન વર્ષો પૂર્વે પરમ પૂજ્ય પંન્યાસ શ્રી પુણ્યકીર્તિવિજયજી મહારાજે (ત્યારે પૂ. મુનિરાજ) કર્યું હતું અને સન્માર્ગ પ્રકાશનના અન્વયે તેનું પ્રતાકારે પ્રકાશન થયું હતું. અત્રે આ વૃત્તિમાં ગ્રંથ વિસ્તારના ભયથી તે દૃષ્ટાંતોનો સમાવેશ કર્યો નથી. જેમને પણ દષ્ટાંતો જોવા-વાચવા હોય તેઓ એ પ્રતાકાર પ્રકાશનમાંથી જોઈવાચી શકે છે. પૂ.આ.શ્રી ચક્રેશ્વરસૂરિજી કૃત ટીકા સમ્યકત્વપ્રકરણના નામે ખ્યાતિને પામી છે. જેનો ઉલ્લેખ પૂ.શ્રી તિલકાચાર્યજી ટીકાના અંત ભાગમાં કરી રહ્યા છે. “સમ્યકત્વપ્રકરણ એ પ્રસિદ્ધ નામે બોલાવાતી ટીકાને સર્વે ભવ્યો પઠન કરો.” જ્યારે પૂ.શ્રી વિમલગણી અને પૂ.આ.શ્રી દેવભદ્રસૂરિજીએ પોતાની વૃત્તિને ‘દર્શનશુદ્ધિ પ્રકરણ' નામે ટીકાના આદિ અને અંત્ય ભાગમાં ઉલ્લેખિત કરેલ છે. અત્રે પ્રાચીનતાની અપેક્ષાએ પૂ. આચાર્ય શ્રી દેવભદ્રસૂરિજી કૃત દર્શનશુદ્ધિપ્રકરણ વૃત્તિ વધારે પ્રાચીન છે તેમ છતાં કદની અપેક્ષાએ નાની હોવાથી પૂ. આચાર્ય શ્રી ચક્રેશ્વરસૂરિજીએ પ્રારંભ કરેલી અને પૂ.શ્રી તિલકાચાર્યજીએ પૂર્ણ કરેલી સમ્યકત્વપ્રકરણ વૃત્તિને વ. ના નામે પહેલાં મૂકેલી છે. પછી પૂ.આ.શ્રી દેવભદ્રસૂરિજી કૃત વૃત્તિને રેવના નામે ગ્રહણ કરેલી છે. 20આ ગ્રંથ ઉપર અજ્ઞાતકર્તૃક એક વૃત્તિ અને બીજી એક ટીકા પણ મળે છે. તેમાંથી એક વૃત્તિ ૧૨000 શ્લોક પ્રમાણ છે અને જૈન મહારાષ્ટ્રીમાં રચાયેલી કથાઓથી વિભૂષિત છે. 17. 'सोऽहं वृत्तिं प्रगुरुभिरिमां कर्तुमारब्धमात्रां तत्पादाब्जस्मरणमहसा मुग्धधीरप्यकार्षम्' । 18- જૈન સાહિત્યનો બૃહદ્ ઇતિહાસ ભાગ-૪ પાના નં. ૧૮૮ 19- જૈન પરંપરાનો ઇતિહાસ ભાગ-૨ પાના નં. ૫૦૦ 20- જૈન સાહિત્યનો બૃહદ્ ઇતિહાસ ભાગ-૪ પાના નં. ૨૧૦ Page #21 -------------------------------------------------------------------------- ________________ હસ્તપ્રતોનો પરિચય સંશોધનનું આ કાર્ય હાથ ધર્યું. જેમાં તપાસ કરતાં અલગ-અલગ જ્ઞાન ભંડારોમાંથી અમને પૂ. આચાર્ય શ્રી ચક્રેશ્વરસૂરિજી કૃત સમ્યક્ત્વપ્રકરણ અને પૂ. આચાર્ય શ્રી દેવભદ્રસૂરિજી કૃત દર્શનશુદ્ધિ પ્રકરણ એ બંને ટીકાઓની કુલ ૯ હસ્તપ્રતો પ્રાપ્ત થઈ. જેમાં સમ્યક્ત્વ પ્રકરણ ગ્રંથ ઉપર પાટણના શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાન મંદિરમાંથી પ્રત નં. ૧૦૨૧ પ્રાપ્ત થઈ. જેને અમે P સંજ્ઞા આપી છે અને પૂ.આચાર્ય શ્રી કૈલાસસાગરસૂરિ જ્ઞાનમંદિર કોબામાંથી ૧૨૨૫૬ નંબરની પ્રત પ્રાપ્ત થઈ. જેને K સંજ્ઞા આપી છે. આ બંને હસ્તપ્રતોના આધારે આચાર્ય પૂ.આ.શ્રી ચક્રેશ્વરસૂરિજી મહારાજ કૃત વૃત્તિનું સંશોધન - સંપાદન કરવામાં આવ્યું છે. પૂ. આચાર્ય શ્રી દેવભદ્રસૂરિજી મહારાજ કૃત દર્શનશુદ્ધિ પ્રકરણ વૃત્તિની પૂર્વ સંપાદિત પ્રત સંપાદન સામગ્રીના અભાવે ઘણી બધી અશુદ્ધિઓ વાળી હતી. એના પુનઃ સંપાદન માટે કુલ ૭ પ્રત પ્રાપ્ત થઈ. જેમાં એક વિ.સં. ૧૨૪૪ની સાલની અતિપ્રાચીન તાડપત્રીય પ્રત પ્રાપ્ત થઈ છે. જે હેમચંદ્રાચાર્ય જૈન ભંડાર પાટણ, સંઘવી પાડાના ભંડારની છે. જેનો પ્રત નં. ૧૪૮ છે એને અમે T સંજ્ઞા આપી છે. એ જ રીતે પાટણ ભંડારની બીજી ત્રણ હસ્તપ્રતો પ્રાપ્ત થઈ. જેના નંબર ૧૪૧૮, ૨૫૯૪...... છે. જેને ક્રમશઃ A, C, B સંજ્ઞા આપવામાં આવી છે. જેમાંની C પ્રત તાડપત્રીય પ્રત ઉપરથી તૈયાર થયેલી છે અને એનો ઉલ્લેખ પણ C પ્રતના અંત્ય ભાગમાં કરવામાં આવ્યો છે. મુખ્યતઃ આ છ પ્રતોનો સંશોધનમાં વિશેષતઃ ઉપયોગ કરવામાં આવ્યો છે. એ જ રીતે પૂ.આ.શ્રી કૈલાસસાગરસૂરિ જ્ઞાનમંદિર-કોબાથી ૯૦૧૭ નંબરની પ્રત પ્રાપ્ત થઈ છે. જેને D સંજ્ઞા આપી છે. છેલ્લી બે પ્રતો શ્રી લાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યા મંદિરમાંથી પ્રાપ્ત થઈ છે. જેનો પ્રત નં. ૧૦૦૫૧ અને ૨૮૬૯૪ છે. આ બંને પ્રતો પ્રાય A પ્રતને જ અનુસરતી છે. એકંદરે આ સંશોધનમાં PK,T,A,C,B આ છ પ્રતો સૌથી વધુ ઉપયોગી બની છે અને આ જ પ્રતોના આધારે પાઠાંતરો નક્કી કર્યા છે. જેનો ગ્રંથમાં તે-તે સ્થાને ટિપ્પણમાં સમાવેશ કર્યો છે. આ ગ્રંથના મૂળ શ્લોકોની એક તાડપત્રીય પ્રત પણ પાટણના ભંડારમાંથી મળી આવી છે. પણ એ પૂર્ણ ન હોવાથી એનો અહીં ઉલ્લેખ કર્યો નથી. જેને Z સંજ્ઞા આપી છે અને કોઈ-કોઈક સ્થાનોમાં પાઠાંતર તરીકે પણ ઉપયોગમાં લેવામાં આવી છે. પૂર્વ સંપાદિત ગ્રંથના પાઠો પણ કોઈ-કોઈક સ્થાનોમાં ટિપ્પણમાં અમે રહેવા દીધા છે. જેને મુદ્રિત M સંજ્ઞા આપવામાં આવી છે. પ્રત નં. સંજ્ઞા ભંડાર ૧૦૨૧ ૧૨૨૫૬ P K T A c B ૯૦૧૭ D ૧૦૦૫૧ A મુજબ ૨૮૬૯૪ A મુજબ ૧૪૮ ૧૪૧૮ ૨૫૯૪ શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિર - પાટણ શ્રી કૈલાસસાગરસૂરિ જ્ઞાન મંદિર - કોબા ગ્રન્થવૃત્તિ નામ સમ્યક્ત્વપ્રક૨ણવૃત્તિ સમ્યક્ત્વપ્રક૨ણવૃત્તિ દર્શનશુદ્ધિપ્રક૨ણવૃત્તિ દર્શનશુદ્ધિપ્રકરણવૃત્તિ દર્શનશુદ્ધિપ્રક૨ણવૃત્તિ શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિર - પાટણ શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિર પાટણ પાટણ શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિર શ્રી હેમચંદ્રાચાર્ય જૈન જ્ઞાનમંદિર પાટણ કોબા દર્શનશુદ્ધિપ્રકરણવૃત્તિ દર્શનશુદ્ધિપ્રક૨ણવૃત્તિ શ્રી કૈલાસસાગરસૂરિ જ્ઞાનમંદિર લાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યા મંદિર દર્શનશુદ્ધિપ્રક૨ણવૃત્તિ લાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યા મંદિર દર્શનશુદ્ધિપ્રકરણવૃત્તિ 18 - - Page #22 -------------------------------------------------------------------------- ________________ સંશોધનની દૃષ્ટિએ અવલોકન પૂર્વ પ્રકાશિત ગ્રંથનું પુનઃ સંપાદન શા માટે કરવાનું થયું એ સહજ રીતે પ્રશ્ન ઊઠે તેવી બાબત છે. જામનગરના સુશ્રાવક હીરાલાલ હંસરાજે પૂ.આ.શ્રી દેવભદ્રસૂરિજી કૃત દર્શનશુદ્ધિપ્રકરણ વૃત્તિ ઈ.સં. ૧૯૧૩માં સંપાદન કરી છપાવી હતી. જેનું મોક્ષકલક્ષી પ્રકાશન દ્વારા ઓફસેટ કરી પુનઃ સંપાદન કરાયું હતું. ત્યારનાં ટાંચાં સાધનોથી સંપાદિત તે ગ્રંથ અત્યંત અશુદ્ધિઓથી ભરપૂર હતો. સાથે સન્માર્ગ પ્રકાશન દ્વારા પ્રકાશિત પૂ.આ.શ્રી ચક્રેશ્વરસૂરિ મહારાજ કૃત સમ્યક્ત્વપ્રકરણ ગ્રંથમાં ક્યાંક થયેલી સ્ખલનાઓ (પ્રેસ મિસ્ટેક)ને દૂર કરીને બંને ટીકાઓ એક સાથે અભ્યાસુઓને મળી રહે.જેથી પદાર્થનું દરેક દૃષ્ટિથી મૂલ્યાંકન કરી શકાય અને સમજવામાં ઘણી સુગમતા ઊભી થાય. આ આશયને લક્ષમાં લઈને મૂળગાથાને એક જ વાર ગોઠવી બંને ટીકાઓની ગૂંથણી અત્રે કરવામાં આવી છે. પૂ.આ.શ્રી ચક્રેશ્વરસૂરિજી મહારાજે રચેલ સમ્યક્ત્વપ્રક૨ણ વૃત્તિનો મહદ્ અંશ કથાઓની ભરપૂર છે. ગ્રંથના કદને લક્ષમાં લઈને તે કથાઓનો સમાવેશ પ્રસ્તુત સંપાદનમાં ક૨વામાં આવ્યો નથી. માત્ર તે-તે કથાનું નામ અને તેના વિષયનો સમાવેશ પરિશિષ્ટ ૭માં કરવામાં આવ્યો છે. કથારસિક અભ્યાસુઓએ પ્રતાકારે સંપાદિત સમ્યક્ત્વપ્રકરણ વૃત્તિમાંથી એ કથાઓ જોઈ લેવી. પાંચ તત્ત્વમાં વહેંચાયેલા આ ગ્રંથમાં ૧ થી ૫ ગાથામાં ભૂમિકા, ૬ થી ૬૦ ગાથામાં દેવતત્ત્વ, ૬૧ થી ૬૮ ગાથામાં ધર્મતત્ત્વ, ૬૯ થી ૧૧૪ ગાથામાં માર્ગતત્ત્વ, ૧૧૫ થી ૨૦૬ ગાથામાં સાધુતત્ત્વ અને ૨૦૭થી ૨૬૫ ગાથામાં તત્ત્વતત્ત્વ વર્ણવવામાં આવ્યું છે. છેલ્લે ૨૬૬ થી ૨૭૧ ગાથામાં ઉપસંહાર કરવામાં આવ્યો છે. સંશોધનની દૃષ્ટિએ જેટલી વિશેષ બાબતો અમને સૂચવવા જેવી લાગી છે. તે ગાથાક્રમે અહીં બતાવવામાં આવી છે. ગાથા-૨૧ ગાથા-૪૯ ગાથા-૫૪, ૫૫, ૫૬, ૫૭ ગાથા-૧૦૧ ગાથા-૧૦૩ જિનભવનનું નિર્માણ કોણ કરી શકે એના અધિકારીનાં લક્ષણો બતાવ્યાં છે. એ લક્ષણાવલી અહિં પૂરી બતાવી નથી, જે અમે પંચાશક અને દ્રવ્યસપ્તતિકાની ટીકાના આધારે પૂર્ણ કરીને મૂકી છે. A પ્રતમાં જિનાલય સંબંધી ૮૪ આશાતનાઓ બતાવવામાં આવી છે, પણ T,B,C પ્રતમાં તે વર્ણવાયેલી જોવા મળી નથી. જિનદ્રવ્યના ભક્ષણથી થનારા અપાયો આદિનું વર્ણન કરતાં પ ટીકામાં ગાથા ચતુષ્ટય બતાવી છે. જ્યારે વેવ ટીકામાં ૫૪,૫૫,૫૬ ત્રણ ગાથાને સાથે બતાવી ચૈત્યદ્રવ્યની ઉપેક્ષા કરતાં સાધુને અનંત સંસારીપણું થાય છે, તે ૫૭મી ગાથામાં અલગ અવતરણિકા કરીને બતાવ્યું છે T,C પ્રતના આધારે ટીકામાં ઉમેરો કરવામાં આવ્યો છે. 7 સે અસ્થિળો વડ્ડયા આજ્ઞાના અર્થી જીવો ઘણા નથી. તે જ પદાર્થને ઉપદેશપદની ટીકામાં ન શ્રેયોઽર્થિનો વહવ: ( સેયસ્થિળો વહુવા) નિર્વાણના અભિલાષી જીવો બહુ નથી. આ રીતે સ્પષ્ટ કરેલો છે. 19 Page #23 -------------------------------------------------------------------------- ________________ ૨૦ ગાથા-૧૧૨ ગાથા-૧૧૮ ગાથા-૧૩૩ ગાથા-૧૩૯ ગાથા-૧૪૨ ગાથા-૧૪૩ ગાથા-૧૪૪ ગાથા-૧૪૫ ગાથા-૧૪૭ ગાથા-૧૯૮ ગાથા-૨૦૧ સંશોધનની દૃષ્ટિએ અવલોકન T,B,C પ્રતની ટીકા પ ની ટીકાને પ્રાયઃ મળતી આવે છે. A પ્રત અને T,B,C પ્રતની ટીકામાં ઘણો ફેરફાર છે. જેનો ટિપ્પણમાં સમાવેશ કરેલ છે. જૂના પ્રકાશનમાં ‘પઠ્ઠીવંતો તો ધારળાડ' આ ગાથા ૧૩૪ નંબર રૂપે છપાયેલી છે. હકીક્તમાં કોઈપણ હસ્તલિખિત પ્રતમાં આ મૂળગાથા રૂપે નથી. એ ગાથા નં. ૧૩૩ની ટીકાની અવાંતર ગાથા છે. જે ટીકામાં આગળ રજૂ કરાયેલા પદાર્થ ઉપરથી પણ સ્પષ્ટ જાણી શકાય છે. પૂર્વ પ્રકાશનમાં વ॰ ટીકામાં યોT ને સ્થાને રળ શબ્દ અને ર્ળ સ્થાને યોગ શબ્દ વપરાયેલો હતો. જેથી આખો અપદાર્થ થયો હતો. જેને PK પ્રતના આધારે શુદ્ધ કરેલ છે. જે સમજવા માટે જુઓ પરિશિષ્ટ નં. ૪માં ગાથા નં. ૧૩૯ ધર્મરત્ન પ્રકરણની ટીકાને જ અનુસરતી ચ અને રેવ॰ ટીકા પ્રાયઃ સમાન જ છે. ર ને ટેવ ની ટીકા પ્રાયઃ સમાન છે. વિશેષમાં દેવ॰ ટીકામાં દસ પ્રકારના પ્રાયશ્ચિતનું વર્ણન અત્યાર સુધીની મુદ્રિત પ્રતમાં ન હતું. જે હસ્તલિખિત પ્રતોમાંથી મૂકવામાં આવ્યું છે. ‘આવારાર્ફ અટ્ઠ ૩' આ ગાથાની ટીકાના સ્થાને વ૦ માં પૂર્વ સંપાદિત પ્રતમાં ૧૪૫મી ગાથાની એક લાઈનની ટીકા મૂકેલી હતી. જે સ્થાને સંશોધન કરી અહિંયા હસ્તપ્રતોમાંથી દસ પ્રકારના કલ્પ આદિને વિસ્તારથી વર્ણવતી ટીકા મૂકવામાં આવી છે. ‘આયાર સુય સરીરે' આ ગાથા અને તેની ટીકા રેવ માં છે; જ્યારે ચ માં નથી. આ ગાથામાં પંચિદિય સૂત્રમાં વર્ણવાતા ગુરુતત્ત્વના ૩૬ ગુણો પૈકી ૧૮ ગુણ જ બતાવ્યા છે. વેવ॰ ટીકામાં ૧૮ ગુણોને સ્પર્શન અને પાલન રૂપ દૈવિધ્યથી ૩૬ ગુણો રૂપે કરી બતાવ્યા છે. એટલી વિશેષતા છે. ॰ ટીકામાં તેવી સ્પષ્ટતા નથી. વેવ॰ ટીકામાં ‘દુઃષમકાળના પ્રભાવથી પ્રાયઃ જીવો સુંદર હોતા નથી' જેમાં ‘સુંદર’ શબ્દને ટીકામાં ખોલતાં લખ્યું છે કે, ‘વર્તમાનમાં દ્રવ્યથી જૈન શાસનને પામેલા જીવો પણ બાહુલ્યથી અભવ્ય અને દુર્વ્યવ્ય કહેલા છે' અહીં ટીકાકારે ‘નો સુંવર' શબ્દનો ‘અભવ્ય-દૂરભવ્ય જીવો' એવો જે અર્થ કર્યો છે તે આગમાદિ શાસ્ત્રને અનુસરતો જણાતો નથી. ઉપદેશપદમાં કરેલ અર્થ વાસ્તવિક જણાય છે. ૦ અને રેવ૰ બંને ટીકા સમાન જ છે. 20 Page #24 -------------------------------------------------------------------------- ________________ સંશોધનની દષ્ટિએ અવલોકન ૨૨૯, ગાથા-૨૦૮ એક પ્રકારે, બે પ્રકારે, છ પ્રકારે એમ જીવના ભેદો વર્ણવતાં T.B,૮ પ્રતમાં નવ્ય ન્યાયની શૈલીમાં તર્કબદ્ધ રીતે આત્માની સિદ્ધિ કરી આપી છે. જે પૂર્વ પ્રકાશનમાં ન હતી. જેને કેવું ટીકામાં પહેલી જ વાર મૂકવામાં આવી છે. ગાથા-૨૧૧ ૨૦૮મી ગાથાની ટીકામાં વર્ણવેલ જીવતત્ત્વની સિદ્ધિના પદાર્થનો અમુક અંશ A પ્રત મુજબની ટીકામાં વર્ણવવામાં આવ્યો છે. જેને ટિપ્પણમાં મૂકવામાં આવ્યો છે. ગાથા-૨૧૪ આ દ્વાર ગાથામાં પ૦ ટીકામાં સંયમની યોનિ તરીકે સત્ય-મનોયોગાદિ વર્ણવ્યા છે. કારણ કે તેના દ્વારા સંયમ પ્રગટે છે. જ્યારે વેવ માં “સંયમ-સાવઘથી વિરતિ' અને “યોનિ-ઉત્પત્તિ સ્થાન' બંને દ્વારને જુદાં જુદાં વર્ણવવામાં આવ્યાં છે. ગાથા-૨૨૭, વની હસ્તપ્રતો PK માં આ ચાર ગાથા અને તેની ટીકા જ વર્ણવી નથી. ૨૨૮, જ્યારે રેવની હસ્તપ્રતોમાં A પ્રતમાં ચાર ગાથા અને તેની ટીકા વર્ણવી છે. T.C પ્રતમાં આ ચાર ગાથા બતાવી નથી અને સૂત્રકારને પણ આ ચાર ગાથા મૂળ ગાથા ૨૩) રૂપે ઈષ્ટ નથી એવું ટીકા ઉપરથી જણાય છે. જે ટિપ્પણમાં મૂકેલા પાઠાંતર ઊપરથી જાણી શકાય છે. તેમ છતાં A પ્રતમાં મૂકેલી હોવાથી અમે તેનો મૂળગાથા રૂપે સમાવેશ કરેલ છે. ગાથા-૨૩૧ ૨૧૪ ગાથાની વ.ની ટીકામાં સંયમની યોનિ તરીકે સત્ય-મનોયોગાદિને વર્ણવ્યા છે. તે પદાર્થને પુષ્ટ કરતી ટુર્વની આ ટીકામાં T.C પ્રતમાં અવતરણિકા કરવામાં આવી છે, જેને ટિપ્પણમાં મૂકેલી છે. ગાથા-૨૩૭ ન્યાયશૈલીથી સભર ધર્માસ્તિકાયની સિદ્ધિ T,B,C પ્રતમાં કરવામાં આવી છે, જે માટે ટિપ્પણ જોવું. ગાથા-૨૩૮ ન્યાયસભર ચર્ચા T,C પ્રતમાં કરી છે. જે માટે ટિપ્પણ જોવું. ગાથા-૨૪૫ અંધ રાજપુત્રની કથા TLC પ્રતમાં જુદી રીતે વર્ણવી છે, જે ટિપ્પણમાં આપેલ છે. ગાથા-૨૪૯ ટેવ ટીકામાં આવતી સંપ્રતિ રાજાની કથાનાં ઘણા શ્લોકો T,C પ્રતમાં જુદા છે. જે ટિપ્પણમાં સમાવ્યા છે. હસ્તલિખિત પ્રતોના આધારે તેવ, ટીકામાં ૧,૧૦૦થી અધિક સ્થાનોમાં શુદ્ધિકરણ તથા વૃદ્ધિકરણો કરવામાં આવ્યા છે. ૫૦ જેટલાં સ્થાનોમાં પૂર્વ પ્રકાશિત પ્રતમાં જ્યાં-જ્યાં મોટાં ગાબડાઓ હતાં, તેની પૂર્તિ કરવામાં આવી છે. - પૂર્વ સંપાદનમાં અશુદ્ધિને કારણે જે અપદાર્થો થતા હતા, જેનું હસ્તપ્રતોના આધારે શુદ્ધિ-વૃદ્ધિકરણ કરવામાં આવ્યું છે અને ચોથા પરિશિષ્ટમાં ‘પૂર્વપ્રવાસનસ્થ થવું વિશિષ્ટાડશુદ્ધય:' રૂપે અશુદ્ધિ અને શુદ્ધિને સામસામે મૂકવામાં આવેલ છે. Page #25 -------------------------------------------------------------------------- ________________ સંશોધનની દષ્ટિએ અવલોકન - અત્રે ગ્રહણ કરેલા ૩૭ ગ્રંથો-ગ્રંથકાર-ટીકાકારની સૂચિ પાંચમા પરિશિષ્ટમાં ‘સમુયુક્તન પ્રત્થરત્નાનિ' - રૂપે મૂકવામાં આવી છે. - પૂ.આચાર્ય શ્રી દેવભદ્રસૂરિજી મહારાજે પોતાની વૃત્તિમાં કેટલાક સ્થાને આવશ્યકનિર્યુક્તિ, આચારાંગ નિર્યુક્તિ, પંચાશક જેવા કેટલાક ગ્રંથોની જ ટીકા ગ્રહણ કરેલી છે. જેની સૂચિ છઠ્ઠા પરિશિષ્ટમાં સદશપ્રાયઃ વૃત્તીનાં સૂચિ: રૂપે આપી છે. પૂ.આચાર્ય શ્રી ચક્રેશ્વરસૂરિજી મહારાજે પોતાની વૃત્તિમાં જે કથાઓને સમાવિષ્ટ કરી છે, જેને અમે પ્રસ્તુત સંપાદનમાં સમાવી શક્યા નથી. તે તે કથા અને તેના વિષયની સૂચિ સાતમા પરિશિષ્ટમાં પ્રસ્તુત પ્રશને પૃહીતાનાં વ્યાધ્યન્તિતાનાં સૂચિ: રૂપે મૂકવામાં આવી છે. - આઠમા પરિશિષ્ટમાં મૂળ ગાથાઓનો અકારાદિક્રમ મૂકવામાં આવ્યો છે. પૂ. આચાર્ય શ્રી ચક્રેશ્વરસૂરિજી મહારાજે પોતાની ટીકાની આદિમાં આ ગ્રંથને સમ્યકત્વપ્રકરણના નામે ઓળખાવ્યો છે. તો પૂ.આચાર્ય શ્રી દેવભદ્રસૂરિજી મહારાજે પોતાની ટીકાની આદિમાં ગ્રંથને દર્શનશુદ્ધિ પ્રકરણના નામે ઓળખાવ્યો છે. જ્યારે મૂળ ગ્રંથકાર પૂ. શ્રી ચંદ્રપ્રભસૂરિજી મહારાજ ગ્રંથની છેલ્લી ગાથામાં 'યું હંસસોહં બે મત્રી પડંતુ નિયુvi,' એ રીતે ગ્રંથને દર્શનશુદ્ધિપ્રકરણના નામે જ પરિચય કરાવી રહ્યા છે. આ રીતે ગ્રંથકારના આશયને લક્ષમાં લઈને આપણા આ ગ્રંથને ‘સર્જનશુદ્ધિકરમ્' ના મુખ્ય નામે તેમજ સર્વપ્રશરણમ્ ના ગૌણ નામે પ્રકાશિત કરવામાં આવ્યો છે. Page #26 -------------------------------------------------------------------------- ________________ અન્ય ગ્રંથો અને તેની વૃત્તિઓની સાથે તુલના પૂજ્ય આચાર્ય શ્રી ચંદ્રપ્રભસૂરિજી મહારાજે આ ગ્રંથની ૨૬૭મી ગાથામાં જણાવ્યું છે કે, “ફા પર્વ પુત્રાયરિયર દાન સંપદો સો વિદગો' આના ઉપરથી જણાય છે કે, આ ગ્રંથની રચના મોટે ભાગે પૂર્વાચાર્યોએ રચેલ ગાથાઓનો સંગ્રહ કરીને કરવામાં આવી છે માટે જ આ ગ્રંથના રચનાકાળ પૂર્વે રચાયેલા અને પછી પણ રચાયેલા અનેક ગ્રંથોમાં આ ગ્રંથની ગાથાઓ પ્રાપ્ત થાય છે. જેની સૂચિ મારા દ્વારા સંશોધિત-સંપાદિત થયેલ અને વિસં. ૨૦૩૯માં નગીનભાઈ પૌષધશાળા-પાટણ દ્વારા પ્રકાશિત કરાયેલ શ્રી હિતોપદેશમાના દર્શનશુદ્ધિપ્રકરણ આ બંને ગ્રંથોને સમાવિષ્ટ કરતાં સંયુક્ત પુસ્તકમાં આપવામાં આવી હતી. તે સૂચિ ઉપરાંત શાસ્ત્રસંદેશમાળા અકારાદિક્રમ, આગમ અકારાદિક્રમ, નિર્યુક્તિસંગ્રહ આદિના આધારે એક નવી સૂચિ બનાવવામાં આવી છે. જેને પરિશિષ્ટ-૨ વિપસન્દસમુધ્ધમૂ થાસૂઃ રૂપે ગ્રંથના પ્રાંત ભાગમાં મૂકવામાં આવી છે. જેમાં સટીક અને ટીકાથી રહિત ગ્રંથોના અંદાજિત ૫૮૦ સ્થાનોનો સમાવેશ કરવામાં આવ્યો છે. મૂળ ગ્રંથોક્ત ૮૧ જેટલી ગાથાઓ અમને કોઈપણ ગ્રંથમાં પ્રાપ્ત થઈ નથી. આ ગ્રંથની ર૭૧ ગાથાઓ પૈકી ૧૫૫ ગાથાની ટીકાઓ આચારાંગનિર્યુક્તિ, આવશ્યકનિયુક્તિ, દશવૈકાલિકનિયુક્તિ, પિંડનિર્યુક્તિ, નિશીથસૂત્ર, બૃહત્કલ્પસૂત્ર, ઉપદેશપદ, ઉપદેશમાલા, પુષ્પમાલા, ધર્મસંગ્રહણિ, પંચસંગ્રહ, પંચવસ્તુ, પંચાશક, પ્રવચનસારોદ્ધાર જેવા અંદાજિત ૩૭ ગ્રંથોમાં પ્રાપ્ત થાય છે. જેની ટીકાઓ તે તે ગાથાની બંને ટીકાઓની નીચે મૂકવામાં આવી છે. પ્રચલિત ગાથાઓની તો અનેક ગ્રંથોમાં અનેક ટીકાઓ પણ પ્રાપ્ત થઈ છે. પરંતુ વિસ્તાર ભયથી અમે માત્ર મુખ્ય ટીકાઓ જ લીધી છે. તો અમુક ટીકાઓના માત્ર પદાર્થ વિશેષને જ ગ્રહણ કર્યો છે. આ ગ્રંથમાં અન્ય ગ્રંથોની કુલ ૨૪૨ ટીકાઓનો સમાવેશ કરવામાં આવ્યો છે. જે જોવા માટે પરિશિષ્ટ-૩ પ્રસ્તુતપ્રકાશને પૃદતા ચળાવૃત્તીનાં સૂવઃ ઉપકારક નીવડશે. એક જ પદાર્થને અન્ય-અન્ય ટીકાકાર ભગવંતોએ કેવી ભિન્ન-ભિન્ન રીતે ખોલ્યો છે - એનો બોધ થવાની સાથે તુલનાત્મક અધ્યયન કરવામાં પણ ઉપયોગી બનશે. અંતે આત્મલક્ષી બનીને શાંતચિત્તે આ ગ્રંથરત્નનું અધ્યયન મનન કરવામાં આવે અને એમાં દર્શાવેલા સર્વજ્ઞકથિત માર્ગે શક્તિ મુજબ ચાલવામાં આવે કે જેથી જરૂર મિથ્યાત્વની મંદતા, સમ્યકત્વ, દેશવિરતિ, સર્વવિરતિ અને અપ્રમત્તદશા વગેરે ગુણસ્થાનકોની પ્રાપ્તિ સુલભ બને અને સર્વકર્મનો ક્ષય કરી આપણે સૌ સિદ્ધિપદના ભોક્તા બનીએ એવી શુભાભિલાષા. સૂરિ રામચંદ્ર દીક્ષા શતાબ્દી વર્ષ વ્યાખ્યાન વાચસ્પતિ, જૈનશાસનશિરતાજ, તપાગચ્છાધિરાજ, વિ.સં. ૨૦૬૯ કારતક સુદ-૫ ભાવાચાર્ય ભગવંત પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય રવિવાર તા. ૧૮-૧૧-૨૦૧૨ રામચંદ્રસૂરીશ્વરજી મહારાજાના શિષ્યરત્ન પરમ સમાધિ ધર્મનગરી, અમદાવાદ સાધક વર્ધમાન તપોનિધિ પૂજ્યપાદ આચાર્યદેવ શ્રીમદ્ વિજય ગુણયશસૂરીશ્વરજી મહારાજાનો ચરણ ચંચરીક વિજય કીર્તિયશસૂરિ 23 Page #27 -------------------------------------------------------------------------- ________________ २४ शीलगुणसू मानतुंगसूरि [ जयन्ती प्रश्नोत्तर धर्मघोषसूरि समुद्रघोषसूरि मुनिरत्नसूरि [वि.सं. १२२५ में अममस्वामि संग्रह के कर्ता] T मलयप्रभसूर [वि.सं. १२६० में जयन्तीप्रश्रोत्तर संग्रहवृत्ति के कर्ता] चरितमहाकाव्य के कर्ता] पूर्णिमापक्ष के आचार्यों की गुरु-परम्परा सर्वदेवसूरि I सं T चन्द्रप्रभसूरि (पूर्णिमापक्ष के प्रवर्तक वि.सं. ११५९ / इ. सन् ११०२) देवसूरि यशोघोषसूरि चक्रेश्वरसूरि हेमप्रभसूर शिवप्रभसूरि [प्रश्नोत्तररल मालावृत्ति वि.सं. १२४३] तिलकाचार्य [वि.सं. १२७७ में सम्यक्त्वप्रकरणवृत्ति आदि अनेक ग्रंथों के रचनाकार ] T धर्मप्रभसूर I शांतिभद्रसूरि रत्नप्रभसूर कमलप्रभ समन्तभद्र 24 विमलगणि [वि.सं. १९८१ दर्शनशुद्धिवृत्ति) भद्रेश्वरसूरि तिलकप्रभसूरि त्रिदशप्रभसूरि देवभद्रसूरि मुनिप्रभसूरि वीरप्रभसूरि [वि.सं. अजितप्रभसूरि [ दर्शनशुद्धि बृहद्वृत्ति १९८१ में [वि.सं. दर्शनशुद्धि वि.सं. वृत्ति के रचनाकार ] १२२४] T जिनदत्तसूरि सर्वदेवसूरि शांतिभद्रसूरि सोमप्रभसूरि भुवनतिलकसूरि रत्नप्रभसूरि रत्नप्रभसूरि चन्द्रसिंहसूरि जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास भाग - २.... मांथी साभार १३०७ शांतिनाथ चरित्र] Page #28 -------------------------------------------------------------------------- ________________ वाक्यं किञ्चिद् विवक्षितम् आराधकाः खल्विह जातकाभा: क्रियादरस्तातसमः खरत्वात् । अधीतिरम्बा मृदुसर्वदत्वाच् शास्त्राणि तस्याः पितृसद्मजानि ।।१।। भरण १ पोषण २ रक्षण ३ संवर्धन ४ शारीररोगापहार ५ मानसदुःखापनयन ६ कुतश्चिदागच्छत्संक्लेशप्रतिकरण ७ समाश्वासन ८ प्रसन्नता स्थापनेष्विव ९ विद्वज्जनस्पृहणीयता १ सौभाग्यशालिता २ स्वाश्रयिता ३ संत्रस्तजनाऽऽलम्बनदातृता ४ निधानाऽऽप्तिकालीनतुच्छधनाऽनाप्त्यसंतोषाभावसमानज्ञानाकराऽऽप्तिकालीनमहत्त्वाकाङ्क्षाद्यपूर्तिजाऽसंतोषाभाववत्ता ५ सन्देहनिराकर्तृता ६ निदानशोधकता ७ सावहिततामात्राऽवकाशकाऽ हितनिवारणक्षमता ८ प्रज्ञापनविचक्षणतासु ९ मात्रनुग्रहेषु (= मात्रा क्रियमाणेषु पुत्रविषयकेषु मातृविषयकेषु वोपकारेषु, अधीतिपक्षे तु मातापुत्रस्थानीयज्ञान-परिणतज्ञानिनोर्द्वयोरपि विद्वज्जनस्पृह्यत्वादयः संघटन्ते) ताताधीनाः खलु धनोपार्जन १ ज्ञातिप्रतिष्ठा २ मित्रवर्तुलविश्वसनीयता ३ ऽनुरागिपरिजनता ४ यशोऽकलङ्क ५ महाजनसंपर्का ६ इव कालिकशारीरिकमानसिकसांपत्तिकशोषणरूपाऽऽपतितविषमपरिस्थितिसप्रासन्न्यसहिष्णुता १ ज्ञाताऽज्ञातव्यक्ति-दिदृक्षितयथास्थितचित्तचित्रदर्शनारूपनिर्मायता २ पूर्वकर्मवशसंजातभीष्मशात्रवगुणवद्वहुमानप्रशंसारूपनिरभिमानता ३ गत्यन्तराभावाऽऽपातितहिंसागतसर्वतोऽल्पाऽपायहेतुयतनाशीलता ४ ब्रह्माब्धिस्तिमिततालेशसंक्षोभनिमित्तसुदूरपरिहारिता ५ वर्चस्वितासत्तासौन्दर्यपरिवारसंपदनाकर्षणरूपनैस्पृह्यस्वभावा दृढतरमुपयोगिनः, धनोपार्जनाद्यभावे भरणपोषणादेरशक्यत्वाद्, चोर्यशाठ्यादिना कथञ्चिच्छक्यत्वे तु भरणादेनिश्चितं प्रत्यपायकारित्वाञ्च । पितृच्छत्रनिर्मुक्तजातक-तन्मातृहितसाधनाऽसंभववत् क्रियाऽनुष्ठानस्य नामशेषीभवनकाले न खल्वाराधकत्वाधीती क्रमशोऽस्तित्वं व्यक्तित्वं च धारयितुं स्थापयितुं वाऽलं भवतः । जातकजन्मादावेव पितुरकस्मान्मरणे पितृसम्बन्धिषु कस्यचिदाश्रयण इव प्राक्कृतकर्मवशतः क्रियाऽनुष्ठितेय॒परमणेऽनुष्ठितिरूपतातनिकटसंबन्धिक्रियापक्षपात (=संविग्नपाक्षिकता) संश्रयणेऽपि पितृच्छत्रसनाथता निर्वहत्येव । तथापि, जातकानां नहि सान्निध्यं यावन्मातुस्तावत् पितुरपि संभवति, तद्वञ्च साधूनां स्वाभाविकदिनचर्यायां क्रियाप्राधान्यवत्कालतो ज्ञानोपसनारूपस्वाध्यायकालो भूयानेव भवति । नूनं माताऽनिष्टमात्रसर्जनाऽवसरेऽभिलषितवस्तूनामपूरिकेषत्पारुष्या च भवति, स्वाभाव्येन तु मृदुः सर्वदा च मातुलमातामहपरिवारस्तु बलवदनिष्टसर्जनाऽवसरं मुक्त्वा सर्वेच्छापूरकत्वेन मृदुत्वेन वत्सलत्वेन च शिशूनां बहुरोचको भवति, तथैवाऽस्खलितगाथाकण्ठस्थीकरण-पठितपरावर्त्तनदुर्बोधपदार्थाऽनुत्साहाऽपासन-विस्मृतसूत्रार्थपुनरुज्जीवन-प्रगल्भतारूपाऽधीतिनिद्राविकथादिप्रमादोदयाऽवसरेऽनिच्छया क्रियमाणा दृश्यमानकाठिन्या च प्रतिभाति सामान्यतस्तु मृदुसर्वदैव, मातामहपरिवारस्थानीयानि च शास्त्राणि दूरतो रमणीयतया प्रतिभासमानगिरय इव बहुरोचकानि भवन्ति, आरुह्यमाणो गिरिस्त्वधीतिकल्पः कदाचिदेव (=निद्रादावेव) नैसर्गिकसौन्दर्यद्वारकश्रमविघटन-मनःप्रफुल्लितताऽऽदीच्छिताऽहेतुर्दुरारोहश्च प्रतिभायात्। प्रस्तूयमानस्य चाऽस्य प्रायः पूर्वाचार्यरचितगाथानां संग्रहात्मकस्य ग्रन्थस्य मातामहपरिवारे गणनापात्रसभ्यतयाऽऽराधकरोचकताया उद्घोषणं सिद्धसाधनकक्षत्वादप्रस्तुतमेव भवति, प्रस्तुता तु... ग्रन्थनामविचारणा : उपदेशरत्नकोशः, सन्देहविषौषधिः, पञ्चरत्नम्, दर्शनशुद्धिः, मिथ्यात्वमहार्णवतारणतरी, आगमसमुद्रबिन्दुः, कुग्राहग्रहमन्त्रः, इति सप्त नामानि स्वयमेव ग्रन्थप्रान्ते निर्देक्ष्यन्ते। परम्, द्वे नामनी विश्रुतिमुपगतवन्ती। तत्राऽऽद्यं श्रीविमलगणि-श्रीदेवभद्रसूरिविरचिताभ्यां टीकाभ्यां ख्याति गमितम् 25 Page #29 -------------------------------------------------------------------------- ________________ ૨૬ वाक्यं किञ्चिद् विवक्षितम् 'दर्शनशुद्धि रिति। अपरञ्च प्रस्तुतटीकाकृत्समानश्रीचक्रेश्वरसूरिसन्तानीयैः समुद्घोषितम् 'सम्यक्त्वप्रकरणम्' इति, तन्मूलं चाऽनुसंधत्ते श्रीमास्तिलकाचार्य: प्रस्तुतटीकान्तभागे "एतां दर्शनशुद्धिं - सम्यक्त्वमिति प्रसिद्धोल्लापननामिकां सर्वे भव्याः पठन्तु" इति । तिलकाचार्यटीकासमेतस्य चाऽस्य सम्यक्त्वरत्वमहोदधिरित्यभिधानमस्याष्टीकाया: सर्जनानन्तरं कियता कालेन प्रचारमितम् ? तत्र ज्ञायते वैक्रम १५०४ तमे वर्षे लिखितादर्श तु तन्नामप्रचारमितमिवैव विलोक्यते। सम्यक्त्वप्रकरणे यानि रत्नानि देवसाधुमार्गधर्मतत्त्वानि पञ्च तदुपलक्षितानि चाऽसङ्ख्येयानि, तेषामेकत्र चिरकालपर्यन्तसंचयनायाऽस्य महोदधितुल्यत्वात् । सटीकस्याऽस्य प्रामाण्यम् : पौर्णमिकगच्छारम्भकः सन्नपि मूलकृत् - "पूर्णिमायामेव पाक्षिकप्रतिक्रान्तिः", "श्रावका एव चैत्यप्रतिष्ठाकारकाः", "..." इत्यादिभ्यो मान्यताभ्योऽत्र न शब्दाकारं दत्तवान्, नाऽपि च टीकाकृदपि। इतोऽग्रे प्रामाणिकतायाश्चिह्न किमन्वेष्टव्यम् ? यद्यप्येकं स्थलं विद्यते टीकायाः सदर्थाननुकूलं तद्यथा - "अयं च द्रव्यस्तवः सावद्यरूपत्वान्न यतेयोग्य इति प्रतिपादनायाहुःछण्हं जीवनिकायाण संजमो जेण पावए भंगं । तो जइणो जगगुरुणो पुप्फाइयं न इच्छति ।।११।। (मार्गतत्त्वे) षण्णां जीवनिकायानां संयमो येन प्राप्नोति भङ्गं ततो यतेर्जगद्गुरवस्तीर्थकरा: पुष्पादिकं उपलक्षणत्वात् सर्वं द्रव्यस्तवं नेच्छन्ति = नानुजानन्ति" इति । तथाऽप्येतत्संमार्जनीयम्, प्रवचनपरीक्षातृतीयविश्रामाद्यनुसारेण यथा हि - "वस्तुगत्या विचारे कुसुमादिजिनपूजायां सावद्यतया निर्वचनम्, तन्निष्ठुरं वचनम् । 'पूजा कुसुमादिना तर्हि साधूनां स्वयमपि युक्ता कर्तुम्' इति पराशङ्कावचनम्, एतदपि दुर्वचनम् । यद्यनिरवद्यं तत्तत्साधुभिः स्वयमपि करणीयमित्येवं नियमो नास्ति, यस्माद्, निरारम्भतयोपवर्णितोऽपि द्वादशव्रतसामायिकपौषधश्राद्धप्रतिमाधुञ्चारः साधूनां नास्ति, अथवा जिनकल्पिकानां परस्परमपि वैयावृत्त्यम् = अशनादिदानसंवाहनादिरूपं केन हेतुना जिनैर्निषिद्धम् ? तत्र सावद्यसंभावनाया अप्यसंभवात् । पूजायाः सावद्यत्वस्वीकारे श्रावकैः पुष्पादिना विहिता सा पूजा साधूनामुपदेशाऽनुमोदनाविषयो न स्याद्, यतः साधूनां सावद्यं = सपापमनुष्ठानं मनोवाक्कायकृतकारिताऽनुमतिभिर्हेयं वर्तते, नहि साधवः सावद्यमुपदिशन्ति न वाऽनुमोदन्ते, अब्रह्मसेवादेरप्युपदेशादिविषयत्वापत्तेः । यथा महाव्रतेषु अणुव्रतादिगृहिधर्मः संक्रान्तस्तथा (जिनाज्ञया सर्वद्रव्यत्यागरूपे) पञ्चममहाव्रते (जिनाज्ञानुसारेण देशतो द्रव्यात्यागरूपा जिनस्य कुसुमादिना) पूजा किं न संक्रान्ता ? अपि तु संक्रान्ता (एव) । जिनप्रतिमानां प्रतिष्ठा जतत्समक्षं मुनिगुरुभिः कर्तव्या त्रैलोक्यपूजाहेतुत्वाद् गणधरप्रतिष्ठावद्, व्याप्तिग्रहस्त्वेवम् - यद्यत् त्रैलोक्यपूजाकारणं तत् तत् मुनिगुरुणैव विधेयम्, यथा गणधरपदप्रतिष्ठा, न पुनर्गृहिकृत्यं त्रैलोक्यपूज्यत्वहेतुर्भवति ।" न चैतावदंशविद्यमानतामात्रेण श्रीमत्तिलकाचार्यकृतेरप्रामाण्यं घोषयितुमुचितम् गुरुनियोगादनाभोगाद्वा मिथ्या श्रद्दधानेऽपि सम्यक्त्वसंभवस्य कर्मप्रकृत्यादिप्रसिद्धत्वात्। अस्माकं प्रगुरूणामपि प्रगुरुभिर्विजयदानसूरीश्वरै “विविधप्रश्नोत्तरे" स्वग्रन्थेऽस्वाध्यायिपाठ्याऽपाठ्य सूत्रविभागस्पष्टीकरणप्रसङ्गे खरतरगच्छमान्यताप्ररूपकस्यापि सन्देहदोलावलिग्रन्थस्य साक्षितया सबहुमानमुल्लिखितत्वाञ्च। 26 Page #30 -------------------------------------------------------------------------- ________________ वाक्यं किञ्चिद् विवक्षितम् कविसार्वभौमस्तिलकाचार्य : टीका खल्वत्रत्या कञ्चिदारम्भभागं विना समस्ता तिलकाचार्यस्यैवास्ति इति ज्ञायते, “सोऽहं वृत्तिं प्रगुरुभिरिमां कर्तुमारब्धमात्रां तत्पादाब्जस्मरणमहसा मुग्धधीरप्यकार्षम्" इति प्रशस्तिगततत्पद्येनैव। यदा ह्यसौ कथां प्रारभते तदा समाप्तिपर्यन्तं तादृशं रसमासिक्तवान् येन श्रोताजनोऽन्तरोत्थातुमन्यचित्तो वा भवितुं नैव शक्नोति, अलङ्काराणां याथात्म्येन घटकता, प्रकाण्डवैयाकरणरञ्जकता, अस्खलितप्रतिभा, इष्यवनतभूजा जलप्रवाहवनिरन्तरायार्थाधिगमकता । यथास्थानप्रयुज्यमानशब्दपर्यायता, अपुनरुक्ततादीर्घानुसंधानाऽत्रुटिततादिषु नैकमपि गुणं श्रीतिलकाचार्यरचनाशैल्याः वर्णयितुं मेऽस्ति बुद्धिशक्तिः, तत्तु कविपुण्डरीका मादृक्षु कृपामाधाय विधास्यन्ति, अहं त्वेतावदेव जानामि श्रीतिलकाचार्यकृतयो विद्वन्मूर्धन्यमूर्धानोऽपि धूनयन्तीति। दृष्टचरा वृत्तयः- इतोऽन्ये द्वे टीका मदृष्टिपथमायाते स्तः । तृतीया चेयम् । तत्र प्राचीना श्रीविमलगणिनामद्यावध्यमुद्रिता एल.डी. भाण्डागारादौ च विद्यमानाऽस्ति । मध्यकालीना श्रीदेवभद्रसूरीणां मुद्रिताऽस्ति। तृतीया तु प्रस्तुतैषा श्रीतिलकाचार्याणाम्। त्रयोऽपि टीकाकाराः श्रीचन्द्रप्रभसूरीश्वरसन्तानीया एव, ___ पौर्णमिकमतविहङ्गावलोकनम् :- श्रीमद्वीरप्रभुपञ्चमगणधर श्रीमत्सुधर्मस्वामिपट्टपरम्परायां चत्वारिंशत्तमो गच्छनायकोऽस्माकं सर्वेषां गुरुत्वङ्गतोऽगाधगुणगरिमान्वितः श्रीमान् मुनिचन्द्रसूरिवैक्रममदऋषिशशिविधु (=११७८) शरदि गौर्जरनगरराजे पत्तने स्वर्ग जगाम । अस्य परमतारकगुरोरुपदेशपदवृत्ति-धर्मबिन्दुविवरणा-ऽनेकान्तजयपताकाटीकाद्या विद्वञ्चित्तचकोरचन्द्रायमाणा आसन्नपञ्चविंशतयः कृतयः साम्प्रतं समुपलभ्यन्ते। अमुं गुरुवरं प्रति नैकैर्ग्रन्थकारैर्वास्तवं बहुमानं प्रकटितमस्ति, तेभ्यः कस्यचिदेकस्योल्लेखस्तपागच्छपट्टावलीतो लेशेनाऽत्राऽवलोक्यतेसौवीरपायीति तदेकवारिपानाद् विधिज्ञो बिरुदं बभार, जिनागमाम्भोनिधिधौतबुद्धिर्यः शुद्धचारित्रिषु लब्धरेखः। संविज्ञमौलिविकृतीश्च सर्वास्तत्याज देहेऽप्यममः सदा यः, विद्वद्विनेयाऽभिवृतः प्रभावप्रभागुणौधैः किल गौतमाभः ।। एतस्य खलु गीतार्थमूर्धन्यश्रीगुरोरदूष्यवैदुष्यदिगन्तकीर्तयो भूरय: शिष्या आसन्, तेभ्यो नैयायिकादिदर्शनषट्कतार्किकधुरन्धराणां मस्तकानि धूनयामासुषः, पत्तने सिद्धराजजयसिंहसभायां दिगम्बरवादिमणिकुमुदचन्द्राय घोरपराजयं प्रददुषः, चतुरशीतिश्लोकप्रमितस्याद्वादरत्नाकरविवरणविशदीकृतप्रमाणनयतत्त्वालोकालङ्कारग्रन्थसर्जनेन कस्मैचनाऽप्यध्येत्रेऽद्यापि नियमतो लक्ष्यवेधियुक्तिकलापाऽमोघधनुर्धारितां लीलया वितरत: परमपूज्यस्य वादिदेवसूरीश्वरस्य न नाम जैनशासने प्रविष्टपूर्वरेवाऽनाकर्णितपूर्वमित्येव न, अपि तु सत्तर्कमन्विष्यन्मात्रैजैनेतरैरपि सरोमाञ्चोद्गमं श्रुतचरम् । प्रस्तुतग्रन्थकृतां श्रीचन्द्रप्रभसूरीणामयं श्रीमुनिचन्द्रसूरिर्लघुगुरुभ्राता "यतयश्चैत्यप्रतिष्ठाया अनधिकारिण एव, पाक्षिक प्रतिकान्तिश्च पूर्णिमायामेव (=पञ्चदश्यामेव)" इत्याग्रहद्वयेन कालवैचित्र्याच् श्रीचन्द्रप्रभसूरिवरतो निधियमरुद्र (११५९) मितवैक्रमाब्दे प्रादुर्भूतं पौर्णमिकमतं शमयितुं भृशं प्रयेतानः, तत्प्रयत्नांशरूपा च पाक्षिकसप्ततिरत्र ग्रन्थसमाप्त्यनन्तरं परिशिष्टे संद्रक्ष्यते वाचकगणैः। __ प्रस्तुतग्रन्थस्य निर्माता श्रीचन्द्रप्रभसूरिराट् तर्कशास्त्रेष्वपि स्वैरविहारी = अस्खलितबुद्धिप्रचारः आसीदिति निश्चिन्वन्ति केचन विद्वांसः साम्प्रतोपलभ्यमानतनिर्मितप्रमेयरत्नकोषाऽऽख्यग्रन्थनिरीक्षणेन । अस्य 27 Page #31 -------------------------------------------------------------------------- ________________ ૨૮ वाक्यं किञ्चिद् विवक्षितम् शिष्यप्रशिष्या अपि विद्वन्मतल्लिकाभिरपि स्पृहणीयप्रतिभाविलासा बभूवुस्तदपि किञ्चिदवलोकिष्यामहे। शिष्यप्रशिष्यादि सन्तानहदयेऽस्य सबहुमानं सगौरवं, समहिमं च प्रतिष्ठाऽऽसीदिति निष्टङ्कनाय बहुषु प्रमाणेषु सत्स्वप्येकमममचरित्रकृता श्री मुनिरत्नसूरिणा वि. १२२५ वर्षे स्तुतं पद्यमत्रोध्रियते - गोभिर्दर्शनशुद्धि योऽकषायस्वादुभिर्व्यधात् । सोऽपूर्वाऽभ्युदयः श्रीमान् नन्द्याच् चन्द्रप्रभः प्रभुः ।। अहो केयं काव्यबन्धचातुरी गुरुभक्तिपरिप्लाविता !!! चन्द्रस्तु पदार्थविलोकनेऽवरुन्धन्ति तमांसि कषायरसाभिः स्वप्रभाभिर्विशोधयति - दूरमपास्यति, पूर्वस्या एव दिशश्च तस्योदयः, तदुदयश्च कृष्णपक्षेषु क्रमशः क्षीयमाणताया जनकः सन् नाऽभ्युदयत्वेन ख्यापयितुं शक्यतेऽस्माभिः । अस्माकं परमगुरुस्तु चन्द्रप्रभाचार्यः कषायरसेतरस्वादु - मधुररसाभिः गोभिः-वाणीभिः दर्शनशुद्धिं व्यधात्, अस्मादृशां वाक्षु माधुर्यं कामहास्यरत्यादिमोहनीयजनितम्, अस्मद्गुरुस्त्वकषायस्वादुवाग, अनन्यसाधारणसमन्तत-उन्नीयमानोदयश्च, अतश्चन्द्रस्तिष्ठतु, प्रथमं तु चन्दप्रभप्रभुरेव नन्द्यात् । महिमा खलु चन्द्रप्रभसूरिवरेण्यस्य कियान् प्रसृत्वर आसीत्तदवबुद्धये त्वेक एवोल्लेख: पर्याप्तस्तथाहि - चन्द्रप्रभसू.शि. देवप्रभसू.शि.तिलकप्रभसू.शि.वीरप्रभसू.शि. अजितप्रभसूरिणा वि. १३०७ वर्षे विरचितश्रीशान्तिनाथचरितप्रशस्त्या ज्ञायते यचन्द्रावतीनगर्यां नवगृहचैत्ये श्रीमदुपदेशमालाटीका संदृभ्यतश्चन्द्रगच्छीयश्रीजयसिंहसूरेश्चैत्यवासतो वैराग्यं समुजागरितम्, उद्भूताऽद्भूतवैराग्यश्च स स्ववैराग्योपष्टम्भनक्षमं श्रीचन्द्रप्रभसूरिं संशिश्रियिवान्' इति। 'पुत्रादिच्छेत् पराजयम्' इति नीतिवाक्यं खलु श्रीचन्द्रप्रभजीवने चरितार्थीभूतमुपलभ्यते, यतस्तच्छिष्याग्रेसरस्य श्रीधर्मघोषसूरिशानस्य माहात्म्यं ततोऽप्यधिकं प्रासार्षीदित्यनुमानयन्ति भूयांसि स्तुतिपद्यानि, तेभ्यः कानिचित् - धर्मघोषसूर्यनुजविमलगणिशिष्यो देवभद्रसूरिः दर्शनशुद्धिवृत्तिप्रशस्तौ - एतत्पट्टधुरन्धरः शमनिधिः श्रेष्ठस्तपः शालिनां प्रहः श्रीजयसिंहभूपतिशिरोरत्नांशुधौतक्रमः । अर्हच्छासनवार्धिवर्धनविधौ ताराधिनाथोऽभव-द्रव्याम्भोजवनप्रबोधनरविः श्री धर्मघोषप्रभुः ।। श्रीमास्तिलकाचार्य आवश्यकलघुवृत्ती... यत्पादपद्मे कलहंसलीलां दधौ नृपः श्रीजयसिंह देवः । हेमप्रभसूरिः वि. १२४३ वर्षनिर्मितप्रश्नोत्तररत्नमालावृत्तिप्रशस्तौ श्रीचन्द्रप्रभसूरिपट्टतिलको निर्ग्रन्थचूडामणिर्जज्ञे श्रीजयसिंहभूपतिनुतः श्रीधर्मघोषप्रभुः...। मुनिरत्नसूरिरममचरित्रे सूरिः श्रीधर्मघोषोऽभूत् तत्पट्टे देवताकृतिः सिद्धराजस्तुतः कर्ता स्वमूर्तेः सूरिविंशतः, निष्ठामतीतविषयामपि वर्तमाने, व्युत्पादयन् विरचयन् गुणवत्सु वृद्धिम्। सूत्रार्थयुक्तिकलनासु विशुद्धबुद्धिर्यः शब्दसिद्धिमकरोदपरप्रकाशः ।। अत्र यदुपान्त्यपद्योल्लिखितम् ‘स्वसमाना विंशतिस्सूरयोऽनेन निष्पादिताः' इति, तद् उदारतानिष्कम्पसात्त्विकतयोः प्रकर्षप्रतिकमेव, ततोऽधिकं किं दिदृक्षिष्यते महात्मनां महिमाऽऽधिक्यप्रतीत्यै ? तेभ्य: विंशतेः केचन साम्प्रतमपीतिहासग्रन्थेष्वलङ्काररूपे नाम धारयन्ति तथाहि - (१) समुद्रघोषसूरिः, एतस्य विषयेऽतिशयोक्तिशून्यां स्तुतिमाहाऽममचरित्रकृत् - 28 Page #32 -------------------------------------------------------------------------- ________________ वाक्यं किञ्चिद् विवक्षितम् यो मालवोपात्तविशिष्टतर्कविद्याऽनवद्यः प्रशमप्रधानः । विद्वज्जनालिश्रितपादपद्मः केषां न विद्यागुरुतामधत्त ? ।। (२) समस्तभद्रसूरिः एतद्विषये दर्शनशुद्धिवृत्तिकृद्देवभद्रसूरिराह - शिष्यस्तस्य समन्तभद्रगणभृत्सोऽ भूज्जगदीपकः । । (३) चक्रेश्वरसूरिः प्रस्तुतटीकाया आरम्भकर्ता, एतस्य षट्सूरिशिष्यमण्डली नाममात्रेण तु प्रस्तुतवृत्तिप्रशस्ती सुदर्शनैव, तेषु षट्सु सूरिषु प्रथमं (A) सुमतिसिंहाचार्यं तमेव संभावयामि हि यस्माद् वि. १२३६ वर्षे पत्तनपुरे सार्धपौर्णमिकगच्छ: प्रादुर्भूतस्तद्व्यतिकरलेशस्त्वेवम् “पौर्णमिकानामाग्रहद्वयी शास्त्राऽमान्येति परमार्हतश्रीकुमारपालेन भूभुजा ज्ञाते पौर्णमिकप्रसारः स्वपत्तने तेन निरुद्धः, वि. १२२९ वर्षे दिवं गताः श्रीकलिकालसर्वज्ञपादास्तदनु च प्रायः षण्मास्या परमार्हतस्य स्वर्लोकप्रयाणम्, तत आसन्नपञ्चसु वर्षेष्वितेषु पत्तने को वृत्तान्तः ? इत्यवगम श्रीसुमतिसिंहसूरिरायातः केनचित् पृष्टश्च भवान् पौर्णमिकः ?' उत्तरितञ्चाऽनेनाऽदम्योत्साहवशेन सहसा ‘सार्धपौर्णमिकोऽहम्' अर्थात् न केवलं पौर्णमिक एवाऽहम्, किन्तु केनाप्यप्रधृष्यत्वेनाऽर्धाधिकोऽस्मीति " इदमेव सार्धपौर्णमिकमतोत्पत्तिकारणं प्रवचनपरीक्षाऽनुसारेण । तृतीय (C) त्रिदशप्रभसू. शि. तिलकप्रभशि. धर्मप्रभ शि. अभयप्रभशि.रत्नप्रभसू.शि. कमलप्रभेण वि. १३७२ वर्षे श्रीपुण्डरीकचरित्रं संददृभे । " श्रीमता मुनिचन्द्रसूरिणा वि. ११६८ वर्षे देवेन्द्रनरकेन्द्रप्रकरणस्य नन्दिसूत्रोल्लिखितविमानप्रज्ञप्तिनरकविभक्तिप्रभृतिप्रकीर्णोद्धाररूपस्य वृत्तिर्निर्मिता, सा च चक्रेश्वरसूर्यादिभिः संमिल्य विशोध्य प्रामाणिककक्षां गमिता" इत्युलेखेषु श्रूयमाणस्तथा चक्रेश्वरसूरिपरमानन्दसूर्योरुपदेशेन वि. १२२१ वर्षे लिपीकृतः श्रीनेमिचन्द्रसूरिकृतरत्नचूडकथाया य आदर्शोऽधुनोपलभ्यते तत्राप्युल्लिखितश्चक्रेश्वरसूरिरयमेव इति संभावयाम्यहम् । ૨૯ (४) देवभद्रसूरिः, श्रीधर्मघोषसूरिणां लघुसहोदर श्रीविमलगणिराजस्य शिष्यः, प्रस्तुतग्रन्थोपरि चाऽष्टात्रिंशच्छत श्लोकमानटीकाया निर्माता च । (५) यशोघोषसूरिः, एतस्य शिष्यरत्नेन श्रीहेमप्रभसूरिणा हरिपालमन्त्रिविज्ञप्त्या विमलसूरिकृतप्रश्नोत्तररत्नमालाटीका वि. १२४३ वर्षे विरचिता । (६) सुमतिभद्रसूरिः, एतच्छिष्यजयन्द्रशि. भावचन्द्रशि. चारित्रचन्द्रशि. मुनिचन्द्रशि. विद्यारत्नेन वि. १५७७ वर्षे कूर्मापुत्रचरित्रं संदृब्धम्, हर्षकुलगणिना च तच्छोधितम् । इत्येवमादयो धर्मघोषसूरिभिः सूरिपदे प्रतिष्ठापिता इतोऽपि बहवः सूरिधुरन्धरा उपलभ्येरन् इतिहासपरिश्रमिणाम्, का शक्तिर्मे तत्परिश्रमाय ? अथ सविनयं सानन्दं सबहुमानं सादरं संदृश्यतां तिलकाचार्य:, अस्य खलु ज्ञानलवदुर्विदग्धानां ज्ञानित्वमदं विगालयन्त्य:, विदुषां वैदुष्यमलङ्कारयन्त्यः, कवीनां काव्यप्रौढिं विकासयन्त्यः, तार्किकाणामस्खलितधीप्रचारं जनयन्त्यः, आगमिकानां तत्त्वसन्देहमपसारयन्त्यः, ऐतिह्यविदां वृत्तान्तजिज्ञासां संतोषयन्त्यः परः सहस्रप्रयोगवैविध्येऽपि वैयाकरणानामपप्रयोगशोधनकण्डूं वन्ध्यामेव विदधत्यः येषां केषाञ्चनाऽज्ञानिनामपि चेतांस्याह्लादयन्त्यः कृतयः पङ्क्तिमात्रेणाऽपि ज्ञाता अमन्दमानन्दं जनयन्ति, अनुभवन्तु तल्लेशं भवन्तोऽपि वन्दे वीरं तपोवीरं तपसा दुस्तपेन यः । शुद्धं स्वं विदधे स्वर्णं स्वर्णकार इवाऽग्निना । । १ । । जनप्रवचनं नौमि नवं तेजस्विमण्डलम् । यतो ज्योतींषि धावन्ति हन्तुमन्तर्गतं तमः ।।२।। 29 Page #33 -------------------------------------------------------------------------- ________________ 30 वाक्यं किञ्चिद् विवक्षितम् प्रणमाम्यात्मगुरूंस्तान् घनसारशलाकयेव यद्वाचा। अज्ञानतिमिरपूरितमुद्घटितमान्तरं चक्षुः ।। ३ ।। जीतकल्पवृत्तौ जिनभद्रगणिं स्तौमि क्षमाश्रमणमुत्तमम् । यः श्रुताज्जीतमुद्दधे शौरिः सन्धोः सुधामिव ।।४ ।। आवश्यकवृत्तौ ।। शय्यंभवस्य श्रुतरत्नसिन्धोः सर्वस्वभूतं दशकालिकं यत् । उद्घाट्य बह्वर्थसुवर्णकोशं तद् भव्यसुग्राह्यमहं करोमि ।। ५ ।। दशवैकालिकवृत्तौ ।। अत्राऽऽह कश्चिद् “दशवैकालिकतो महार्घाणि श्रुतरत्नानि शय्यंभवाऽऽत्मकेऽर्णवे नाऽऽसन्नित्येकोऽनर्थस्तथा द्वितीयश्चाऽर्थग्राहणाशक्त्यभिमानरूपश्च सत्कविदोषः कथं नाऽत्र पद्ये ?" इति । स खलु प्रष्टव्यः "मनकमुनिः षण्मास्यैव चतुर्दशपूर्वसारमाप्नुयादितीच्छया निष्पन्ने सूत्रे किमु शय्यंभवात्मकश्रुतसागरसारभूताऽतिशयोक्तिः ? नैव, यथेतरेऽपि कवयः काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला । तत्रापि यश्चतुर्थोऽङ्कस्तत्र श्लोकचतुष्टयम् ।। इति, अथवा मुखमर्धं शरीरस्य सर्वं वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा नासिकायाश्च लोचने ।। इति श्लोके किमु सर्वकाव्यसारभूतता कालीदासीयाऽभिज्ञानशाकुन्तलतुर्याङ्कगतचतुःश्लोक्याम्, तथा सर्वतनुसारभूतताऽक्षियुगले साऽतिशयोक्तिः ? नैव, किं तर्हि ? यथास्थितार्थनिर्देशः, तथा दशवैकालिकेऽपि श्रुतसागरस्य सर्वस्वभूततां किं नाऽभ्युपैषि ? तथा बहुष्वर्थेषूपयुज्यमानं सुवर्णं बह्वर्थसुवर्णम्, तस्य (= तेन निर्वृतः) कोश: = बह्वर्थसुवर्णकोशः अनन्तार्थद्योतकसदक्षरविन्यासरूपो दशवैकालिकग्रन्थः तस्मिन् हि श्रुतसागरसर्वस्वभूतान्यर्थरत्नानि निबिडभृतानि, तं कोशसमं दशवैकालिकमहमुद्घाटयामि उद्घाट्य च यथा भव्यबालैरपि तदर्थाः सुखेन गृह्येरंस्तथा सरलपद्धत्या तद्ग्राहणायै प्रयसिष्यामीत्यभिधेयनिर्देशनं शिष्टाचाररूपमपि भवतः किं कुक्षिशूलायते ? = नूनमित्थमप्रधृष्य विद्यामहानदीनां शरणभूतस्य वादिपर्वतसंनिपतनैरप्यसंक्षुब्धस्य तिलकाचार्यपयोनिधेर्बिन्दुसमाः सर्वा अपि कृतयः सोत्साहमीक्षितव्यास्सन्ति । तासां च प्राप्यमाणानां नामानि यथा - वि. १२६२ वर्षे पत्तेयबुद्धचरियं । वि. १२७४ वर्षे जीतकल्पवृत्तिः । वि. १२७७ वर्षे प्रस्तुता सम्यक्त्वप्रकरणवृत्तिः। वि. १२९६ वर्षे आवश्यकवृत्तिः । वि. १३०४ वर्षे सामाचारी । श्राद्धप्रतिक्रमणसूत्रवृत्तिः। साधुप्रतिक्रमणसूत्रवृत्तिः । पाक्षिकसूत्रावचूरिः । पाक्षिकक्षामणकावचूरिः । श्रावकप्रायश्चित्तसामाचारी। पौषधिकप्रायश्चित्तसामाचारी । चैत्यवन्दनालघुवृत्तिः । दशवैकालिकसूत्रवृत्तिः । इत्थं 'खलु पौर्णमिकगच्छः समच्छविदुषामाकर आसीदित्यनुमीयते । 30 - मुनितपोरत्नविजयः । (वर्तमाने पू. आ. श्री. विजय तपोरत्नसूरीश्वराः) वैक्रम-२०४१ तमवर्षे वैशाखशुक्लपूर्णिमायां गुरुवासरे धोराजी नगरे (प्राक् प्रकाशितप्रतितरुद्धता) Page #34 -------------------------------------------------------------------------- ________________ પ્રત-દર્શન પ્રસ્તુત સંપાદનમાં ઉપયુક્ત હસ્તલિખિત પ્રતોના આદ્ય-અંત પૃષ્ઠોની પ્રતિકૃતિઓ અને આદ્ય-અંત વાક્યાંશ અહીં આપવામાં આવેલ છે. આના નિરીક્ષણથી કઈ કઈ પ્રતિઓનો ઉપયોગ અમે કર્યો છે તેનો ખ્યાલ આવશે. અમને મૂળ પ્રતો મળી નથી, પણ તેની ઝેરોક્ષ કરાયેલ નકલો જ મળી હતી. પ્રસ્તુત સંશોધન અને સંપાદન પણ એ ઝેરોક્ષ કોપીઓના આધારે જ શક્ય બન્યું છે. આ પ્રતો અમને પૂરી પાડનાર શ્રી હેમચન્દ્રાચાર્ય જ્ઞાનમંદિર (પાટણ), એલ.ડી. ઈન્સ્ટીટ્યૂટ અમદાવાદ, શ્રી કૈલાસસાગરસૂરિ જ્ઞાનમંદિર (કોબા ગાંધીનગર), આદિના જ્ઞાનભંડારો તેમજ ગ્રંથાલયોના સદુપદેશક સર્વે પૂજ્યો, વહીવટદારો અને મેળવી આપનારા સુશ્રાવકોની શ્રુતભક્તિની અમે અનુમોદના કરીએ છીએ. શ્રુતભક્તિમાં કરેલ સહાય નિમિત્તે આભાર દર્શાવીએ છીએ. – સંપાદક – પ્રકાશક 31. Page #35 -------------------------------------------------------------------------- ________________ २ પ્રતદર્શન भाषणानमःश्रीपवपरमेष्टित्यायहक्कात्तालयाथास्कुटवनपटायधाराणतिर्यमूरािणिपूणानामा यिगुरु इसणायालबाकररोणातवासारद्याएिसिक्सफुलयतितमाशासमोयानरमतत्ततालोमिनमविजगदधिपतिशालिनदहमा |निस्कतसारस्पसम्पवयवस्याऽगरीयसासबोधानिमामास्यमुक्कामाक्षपवितारोकिंग प्रतिज्ञापतष्ठनधियःसावा धनंविधायछातंतवपुकाशत्तिपतियावतियातरियायमापतवास्पासानुरामा हिरवयित्रमिमामिमति:संश्ताकाशजोपका। रायदिपरमपरासासावत्सुएपसिदिशावटोहितामुपका रिशीनालयाम्पाथित्पबुदाधिकाभाविपरलोक्षसममूनानुदिशा लीपिकायमानापिजनाविज्ञानमतयाकितिमा नझस्पिास्तांतििणवीधुनारवविसीदधितान्ममनःविदिशा यसरि उफितीरामाक्षातत्परवितीकिंच वनदधसरानामृतात्मासंपश्यानालायसस्यक्षिलराजमतविता व्यापारसारततःसिहामपरमार्थतःफलमिदंसवाम्मलानात्मनःमायतवसावतछतावनवमहाक्षिदहायलणाश्चमसा। वानाममवसरताक्षसकलखिलाह्यपशिस्वीकर यादपियामिधादियकारकश्यंबुःरवमानामारकासंहाविज्ञानका तस्मरणसमन्तवायसमकयाहामासंडातीवस्मसंयतप्तडाघार्यदिशामाश्वयाकविदयुगानाःमासावधाहता। महावतापमपातसयामरता.पारंपाययावावकापिनसम्पकादियागरात्मसावकारामतप्रतिमपत्यवदिविलिसाक्थतिया। तासगावताथावहमामवामिनासमवसरणासातनदुःप्रसत्ताचार्यपर्यवसानासिीसम्मानःपूरंगरोयांस वातावरहिसंपाद्याबा संबंक्षश्वसिद्धानवाघवधानातूलबधिनाश्वसंशतितमानानातायाईतालाकिनिवहिछामियावयतिसम्पशितिपद्यातादेश भाभिगारहसिंचआगामदिहशातनिध्यारकररापसोनगरहिलिहापापयारिस्पटखाधास्यपकरणस्यमाहात aanपनायतासात्यायएसरयाणाकासादविरसासहिं दिनसणाअहवाधिएहरयाली देसणसुद्धिमत्तानपादशा मकाज्ञामोदहविधावाधवागानिससखरमालावरमहादु गणानातवानी दिवसमासाचतवनकरएमवार माना समाहार-ऐवनोदनिरपवहिरहरहाधुद्धिमाश्मोहछिहतानगात्सर्व आया:आशंपतरूपनिरूपणपुरस्सरसवात्रा उनादातराशासानामिडमहनवतारातरिय आगमसए विसन्कृयागसमेतसादासोसहियरसण्यदमनुहसच . लहाएटरहनुणचालासरूगफलम्घमिध्यही सासर्यातिदिशमिक्षासमहास्वतारगतरामागमसुमिमी । पाजाहयामवसादहावाधाषधिपरमपितष्ट्रासह दहरियोषधामितिवापानामांवालालंधितांधणाति नामरुपतावनिश्वसम्पतमिमिसिहाज्ञा पनातिकासर्वेनगा पहायतःरपतिबाधीतालिवकंवासन मीनाकप्ताकरतबुतरसन्नविष्टवानदनद्यायलसेनाशि सदासतमादतिानदघवात्स्वानुष्टानानामिबितिनी चक्रधरमूरियावायांतत्यशिपायावासिलकाचार्यनिहितायांसम्यकशालासमवितपमनवनचातसमाप्तिावसमाप्तिामा कपाशा तिरितिभातसया॥ ... ..... . સમ્યક્તપ્રકરણ વૃત્તિ સહિત શ્રી હેમચન્દ્રાચાર્ય જેને જ્ઞાનમંદિર - પાટણ बडा नं. ५१, नं. १०२१, पत्र-२२८ संश-P श३मात : नमः श्रीपंचपरमेष्ठिभ्यः। यद्वक्त्रांभोजवाप्याः स्फुटवचनघटीयंत्रचारेण निर्यत्... संत : इति पूज्यश्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्यश्रीतिलकाचार्यनिर्वाहितायां सम्यक्त्ववृतौ समर्थितं पंचमं तत्त्वतत्त्वम्। तत्समाप्तौ च समाप्ता सम्यक्त्वप्रकरणवृत्तिरिति।। श्री शुभं भवतु ।। Page #36 -------------------------------------------------------------------------- ________________ પ્રતદર્શન मारमा सम्प कयं घस्पार्धगरीयम बोनिमा नमः श्रीसर्वज्ञायायइकांनोजवा पास्फुटवचन घरी यंत्र चारनियेसरि णि प्राणाली प्रणयिरुगणोबल चीकारे । न होन द्यापि संवस फल्य तितमो शासानायानामानमनत्र जगदधिपतिश्रीजिनस वामक विद्यारो H2 किंवा विज्ञानविय मावधानं विश्रांत प्रकाशनवतियुग व तिष्ठाव्यमा तान्या सारोगा द्विरदयिडमिमा ममतिः संप्रज्ञा कञ्चिद्रव्य एका राय दिपरम० सिद्धि हिना सुपका सिंगान कल याम्या श्रित्य हा धिका सर्वोतम मतद्दिश्य जल्यो पि कायि मानाविजनाविदीनम तयः किंनिः पुनस्तताना सुमार जिसे दचिनान्ममाश्रितगिरा माघे कापतत्य सांवताः किव वय प्रदर्शन मनात सभ्याता की या विरह ननसविता व्यापारसारसतः सिद्धाम परमादेशः फलमिदंस कमलीनामाज्ञ नावाने महाविद वानाममबेनरश्ताक ने सकलब दिला युषां इबीक रक्षणाय मद सकिलो। मिध्यालय का रक मारको सरुहाव विज्ञान जातिस्मरण संगमः परवान स्क्याहा दमः । संजात दममंथन पूजामा किनिदा सुन मा माया याची कलमंदा बता अपि नश्यनिसंयामर ना! पारंप सम्पका दियोरात्मनाचा विविधिनाप्यनियाता लगव चामिता समसमानानावाय तरंग शासक शांडि संपाद्यबोधसंबंध सिद्धांताप्रबंब दिधनाथसंप्रतितना मिष्यातिसम्प के प्रति प्रयो तादव) विरतिसी कई [तसर्वविति। तथाविधा याना पडद्यांना इत्यवभ‍ गारपरी नानः करणतया सिद्धांता डहत्यका विद्यमावताएवं गाधाः काशिसुनदी तादिकामण संकलय नविन वालायनांतही ककलिकाल बला हालत म्हामाहपटला प्रभार सिंह प्रतिनिस मलबा विधम्मेराज नवा वष्टे मनाना मानो मिष्याञ्च मक्का डर उन वेडमा डलायम मोपलय सफा समुदि इसमा या दग्रहमंत्र माददोषपरमां मदद शिपोष पिरमा लटमादशियोषध) मितिधापामा मार्चनो को इ णाचानविनायो नरुका एतदर्शनसमाकमिति सिहावा पननामिकांमानयाः पर्वतः 10 विद्यार्थी नानिष्ट पंजाबाद डा. जावा कई उन कमनिष्ट ज्ञानदेव घायल संतशिखराचतं स दिति । तदर्यं वास व उष्टानाना मिति॥बाइतिपू श्री वाकररा तत्प्रशिधश्री श्री तिलकाचार्य निर्वाहितायां सम्यक्च होना सममित मतिमानो वसमा वीर शिलाः सुधगण संतान लोननिवारिवाल गजलधिषोलासं शीततिः सम्पका सिंध इतमतिवादी नमिहारत नश्तत्पल श्री श्रवण विसाश्रीघोषनावावर! अजयसिंहावतत्याहा दय् गाली गमाव "डामणि श्री वाकश्वरसूरिरित्यनि जाकारमाविका शश्रिये व्याख्याधमिविनयब घरसाद व्यापार यामासि दा किताः पयेतिस्म त त्यह साम्राद्यमिवष इयरगाः। धाता दिम समति सिंहगुरुबेचवान है वधूवदना के रेव च । डाइल धरावा ॥३॥ श्री हिसागर इपिशिताद्वितीयः श्री मां टतीयगदिश नारा नीतिविरधर्वः प्रज्ञातिरिककुलिश कृतिवादिशिलः ॥ ६श्रीमान् शिवप्रेम र मम जायतमः ॥ ॐ महलमदे प्राधि सूरमा निःसमासाः ॥मनवमतद्यामादाविधावदिन मोरावालिखित॥॥॥॥ करणनिति ल सत्र: संवा पझे कल हम लीला दाभो वश्विपामी श्वर्याःघडविन हट audi સમ્યક્ત્વપ્રકરણ સહ વૃત્તિ શ્રી કૈલાસસાગરસૂરિ જ્ઞાનમંદિર, કોબા, ગાંધીનગર नं. १२२५७, पत्र- 999 संज्ञा-K शात नमः श्रीसर्वज्ञाय । 33 سنه यद्वक्त्रांभोजवाप्याः स्फुटवचनघटीयंत्रचारेण नियंत्... संत श्रीमान् शिवप्रभसूरिः समजायत पञ्चमः परं कुतूहलमिदं य विरागाधिभूरभूत् ।।७।। श्रीसम्यक्त्ववृत्तिः समाप्ता शुभं भवतु... संवत् १५७१ वर्ष आषाढवदिनवमी रवो लिखितम् ।। Ker Page #37 -------------------------------------------------------------------------- ________________ ३४ પ્રતદર્શન शासमागताटावात्रावईमानाशानिमामा Enावासियायसह यामाहपनाममनात्यानिलिवानहाधिययममहात्मनः SHESo माधिमधारामासान मानिनवदननालगन दीपदासवांगसुंदरतनुवादितावस्थामहद माश्रिीमप्रसगतिःसारंगसारवासायफ्रकादयानाASTER Mohan REEमनापाहाकिवितस्मिनिजगुरुपरिवाया। समिरमादमालासरखसमााण्यषवाचायचारमाहदानसत्सवसाधरुटमा सिधावातमिरानाम्नाना। मालावतातग्नप्रावितिविषधरोनियमविमादमावहता स्वायदग्गासावित्रादहमत। पालमपमादमविरामदाभामुदन्टिासस कडवतारमामाला सपनपत्मका मापरसतरंगगितात कसा लगानकोलाविलासमामाशुलसिलामाला मनासयातनामावयाभाटपारमितहा मियापारामारावयाचाख महादानराजमनायामाना। निया नसत्वाणयन्तमदिरा देवनाहीवानादविदकलामत्यता की परमात्मस्वहारा शीनुवननाबालादेमंगलपातपादENAMENTRA मनिवेत्रमरपायाततातिध्ययनमा लासरारनामकालनिर्णमाला नग्नह सम सम्मासिस्मतमासस्यमीक्षाजसा कामवसायिवान समयमादियादि . कामसकारतालनिरानंद मदामासानधासोलगाताशिवति। - पाचवागारससरातााकावन स्पेशरामटर रोमामिनिताशवानपदातिशयानम्नवयतिपत्रामणम्पाऊ Uणरतिजियेतिगरायांतरोरातातिनि ध्याकालमासमाश्चमहापातिदाय माघमायागादाचाराधानचारात शामिमीण रममावारतितिाशाषणविनियाई रतिकिपत्या ७ लाहाविपटियसपटुलण्यान: सिनिावशःमयवा साबसायनकावनयादानना तिकापादामप्रमावनावेतनमिस्वरूपतिरासदशिनियंदुधमादौतिकिायसिरिमायतनंक Sवलहंसिवसुदंसामन्नानानिध्यात्रा महास्यवस्थातारागगनावंशागमसमुडविइसमयाहाकन हमवशमन्चालनमंचासादवियोपदिपावन परमाामकालिकात्य शाहाराणतिनाग्राममताधिशमाणश्वामाति:विमियाजान करवानन्यवामनायागमनमुविदममाहासागरात समानामावEिR: ....: -- चतिदितिएतादर्शनथुद्धिमासाहपठंउमा शिवाकर्षरतमनतिजामदधाना ..: निवर्वतमतवमानबाडमपितातापिचातानस्पफलविशति स्याशवसुरवसाचनपत्यविकलकारागवाल सताशिवमुखेशामा जबतिष्ठयादवलदादाविरचिनदर्शनशुद्धिप्रकरागविवर AAधयारधाममामाजवननवाला ......---- 2017 मानिाडसास्यविधिशिशीचाखकामदावनाचजवलापात्मदिवासातना इतालवावरावरतवावावरुधारकतावाधावड़ा SHABाधारणलावा समतामा पाहतानस्यसमेतमाणशासावकाहीपक मातानिजातपंज्ञापामारपश्चातवियरु. विक्षिताचाविनाधानमसामिाजवनमुकामतिमावा ध्यवातिमागितसपरमशाहिनायामिनोगावे लाधलीवापासिमसाला नापुरतासानवाधिया।यस्यपरकचिन्नास्वामया.. विनासारसाग्यमापासुनानाविमलगणिरिनिनाप्यनामावन्नवाध्मिरमा દર્શનશુદ્ધિપ્રકરણ વિવરણ શ્રી હેમચન્દ્રાચાર્ય જૈન જ્ઞાનભંડાર - પાટણ સંઘવી પાડાનો ભંડાર नं. १४८, पत्र-२८२, संश-T १३मात : नमः सर्वज्ञाय । नत्वा श्री वर्द्धमानाय निस्सीमज्ञानचक्षुषे... संत : प्रज्ञाप्राग्भारपश्चात्कृतविबुधगुरुर्वाचनासूरिरुच्चैः, अग्रे गण्यो मुनीनां विमलगणिरिति श्लाघ्यनामा बभूव ।। सरसा।। Page #38 -------------------------------------------------------------------------- ________________ પ્રતદર્શન गणदीतुमसर्वज्ञायानमावीचई नानाद्रिस्सीमज्ञानचकामानितानपायरिबर्गाच्यसम्पतचापीरनिदर्शनाशिवाय पनासमंताजीगणानंदमतिार! जाजरणाचात्मनःसनने मिनबदननलिनसदनाविकमरमहदद्यपदासागरोदरचोदवीबसवामहदायावाल्यात नियमागमानिचिनागासाथ घोचिताचारड्यनाइरितिर्विरचिनयुषजधाकासम्पदा किंधाविमलालिमानगपालिकामायमचारिकॉचानामिनिविमाडामपिपदयासाकेवानाम इदानादि। तादाम्पसमापिाहगाडमियावतिमिरातरित विवकलोचनविरनपटनाविरनिविश्ववियम विधाविगविदमाचतसचंकटेक्टंकमायोदयूपदयासावश विहतम प्रतिपमाटमदिरामदमेऽखदारहरविपशारीरमानमानिकडापडानपडरपपातनशचनूनमनपवनकलिकालचदाविनमानार्वनवृहिविनवनयवाणित गरानवलोक्यसम्पमपंरमकाकापरसतरंगरंगिताताशरणपरसमयपिारयारादारपारस्थाचारिबूमहाराजराजमनीयमानपूजिचदाननामधियाचनमा खयहायानत्यानंदसरवापायनमदीपचनासनियंदश्किल्पतरंदानदिएकरणमयदिदिलायनवहाम्यादाघावाटसमयानवसनावरताचमगलघाना। पाददाग्राहपालनिधनातित्यपाजायाङनसंबंमत्तिा... यूकंघम मचगापासुग्ममाहाबायनलपवतारखददचनारासवदत्त सकारवाचार पारगारसरणमिणझिणसवागमनपछिमामिळनवाणासम्मरममावेसरवावणेपिसमिदयास्यासासदायातदतात्यूयना। :क्षप्सानबतावत्यातनवासवतारमित्यादिविदोषणविधिकिानय रंबारनवाड़छमतीदासममलयानामन्वयदामम्पकस्यबसयमक्षायाममानिमा रसपाषनदारयादमूनान्ययेनगावातघरबसवन्नवसाHिATRधनदादनामसागाजाधिनरायनसनपानाडावनातिदुखमयावादबवा। पाल्लासलायसाधम्पास्पानगोंगोतीरमितानिनवधनिपुरिनाररवासडानजलदहयावतोशामयुदमासादा खसतानसन्त्रासानानगवाज्ञानयासनानदमुचनाजानवनानिग्पूघाटीसिदतरकार मिशिवमयवगैचादवामनरुभूननसनकारश्चना तिनाबमूबायपारहअत्महकारतारानि रानदासदारमाननवास्मात्तगादिचऽनिकिंचागोरसरितिकाच स्वचदडारेयीनवसवाररयस्पसलकामा ध्याननापानग्यवारसानावादाचनिनिदाषणम्यानिाणसनिकाय निरागायरानानिनिऊिनासामान्यकदालन शुचकामापाश्मादाचाताप 'गाटापाराजिनधरचावातिविज्ञियपविविधधाईरतिकिंपन्यकारकर्मतिवारविदारयलियकतपसार विराडानामापाचायलायतमानात नसावटमश्णरमन्यादाखलारवायसनशायबापाद्यक्षमामतिबाहायपानिपातिषामन्त्रयदध्मयकनायासमछत्तबाणा निम्तयापुरुिगमनगरपावापानानंदितारबापकाबानचाननासनसाधानलद्याडसमनचाहरयासमयदरसजधजयदेवविवाषायादबासमता नग र धयायस्पोरकंडवूिनश्वाखासिनशिष्यनस्यसमजतगाजत्साहागहा नादविलापावचा सन्मानाया तियानेयाधम्घायांतिधसनिलयनस्याडनातानिजातःषज्ञाषागारपंचानवियफबीवना मुरिको रायमापाचनानाविमलगोल रितिबाध्यतामाबर वापसमाविचारकोलामखकानदाहालसलापार्शिनलिकमाउलानिनदीवयनमुरियादवसहारयनस्पतिष्यामि मानिसमा मदीघारगरित्तिया पंधानबदनचलिरुलिकतिचिलवानिकहालिमयेगासवानादिनकाम्यापमा श्रीशनिदाखविधापमहामान साव्हायायमारतानिशंक टिमटीकतारसनिषतालिममाननविषयाएमटाकारायलेविषधमादा विश्वविज्ञानशालिनाण्यघायलाकमान नमुन्नावस्यापदारितवधामाणिमहयापसवतान्यष्टतिशनि स्थायांवोमवातनिरायनंकारनाम्यावलीविद्यानधारवधातादनत्ताधान्म हामालिकायघसायबर्स निधिवनानासहिषदशाववाति नरशिनी कृताधयाचितमिरंचनवायालाच का.५२५.1 ... Kinr. દર્શનશુદ્ધિપ્રકરણ સટીક શ્રી હેમચન્દ્રાચાર્ય જૈન જ્ઞાનમંદિર - પાટણ आबा नं. ५८, नं. १४१८, संस-A, पत्र-१२५ श३मात : अर्ह नमः सर्वज्ञाय । नमः श्रीवर्द्धमानाय निस्सीमज्ञानचक्षुषे... संत : यावद्व्योमवने निरायतकरैर्नक्षत्रपुष्पावलीं, चिन्वानो वरिवर्त्तते प्रतिदिनं भास्वान्महामालिकः । ग्रन्थस्तावदयं सुवर्णनिधिवन्नानार्थसिद्धिप्रदः, तत्त्वप्रीतितरस्विनां कृतधियां चेतश्चिरं चुम्बतु ।।१४।। Page #39 -------------------------------------------------------------------------- ________________ પ્રદર્શન nानमा सायानवापीदमानाया निस्सीमानवताडितांतरास्वियिसम्पतवार्थदेशिने दर्शन संकेयत:स| मयनात्यानमविवस्वस्मरणार्थमयात्मनः सततरविनवदननलिनसदनाविरमकुरंदवंयपदासगसंदरतनुवन्दि! सीवसहदयो।श्रीश्नलता सारगंजारवाच मुंफाकाएं निविडजडित स्निग्धःकवादंग किंवतसिलिगुरुपति मापुिरस्तादस्तकांक्समापवानांपचारासदानादेतदातुपसरंसविस्टगादमिथ्यातिमिरांरितविवेकलोचनावि रतश्तनाविरतिविष्वविवाविदस्तवतसमुकरकेकायेन्दयासावेदिकलमतिमादमदिरामदमेडरदार शारीरमानसाविककारखातमुजरातनचेतनमत्तलकसिकालमा विमानायुविदिक्निकाशनिकले। कास्मुन्नरमकासएएस्सतरंगरनितांत:करणः परसर्यपारापारा वारपारस्वाचास्विमदाराजराजनीयमानजूति सुरहीतन मथ्या श्रीरंवश्वसरिसदनुयदायनित्यानंदसुरोकायनूताईस्क्वनासंनियंदविकल्यातल्यतरदर्शनविश्करलदिदितुः सूहव्यूहायोदार्थसमयावर्शनार्थक्लागसतिरादकंम्मोनसिनियर्सवयोजनायिकंरथममेवगाथायामम । दnanaनलवतारं ददनीरंसिर्वातसकाराकंचलगोरसरीनमिणजिलेसरंवीgaaanईनुदवसास मस्ससरुवसनिसामेदोव्याख्या सासमुदायजेदतात्पर्यलेदाखिiiaतावत्या लवासंक्तीरमित्यादिविशेषलविशिझिनेम्बर नशमतीनांसमस्तनव्यानामनुपदार्थसम्पकस्यस्वरूपसंकलश्यामीतिसमुदायानेदव्यारव्यानं सताएर्यमुच्यते।तश्पन्न | निरन्तरतानिशक्तीरंसंसारतोरियेनसतात।वनी रंति॥रमसातंत देवदेवो वनवादि संतापसाधलए। ilaपहननी शिवतीरंयथा दिदश्रवसंधाधुरितास्तर सउलकतष्ट्राविधिसंरक्षमासादयतितथाशालिनीवरोजरामर मादित: रत्संततिसंतमाः संतोनगरदेशानयासततानंदसुस्लाजोन्नतातितात्यार्थसिवतसकारंतिशिवमयवर्गस्तदेशमंतस । व्या । निःाए शेतमदतनिसाक्षिकशिनिस्सहशिरुरेलसनानादिकाम्पया एसरेःश्रीवतिनस्यसशिष्यस्यमहामतेशदवाद यमालोनिटीकतासुनिश्कालिन वास्कुटादाश्लेखिश्यमाद विश्वविकानशालिना॥१३ पंथासोकमानेनस्ताद स्थासुदीरितारै सीलिसदस्वालिसंकतापनिजातसयासमवने नियतकरैनकपुष्ावलीविवान रिक्तततिदिनाराहार मालिका यस्ताक्दयंसुरवनिरस्नानार्थसिदिदस्तशीतितरस्मिांतधियांचेतस्बुिआयाबायानागारदातैरतरुतमाक्टक लिदायहःप्रीहेनिःश्रुटितमीपत्तनपत्तने तवरसुपा हारविदितसाबलिक: बटक:श्रीमातान्दयनपल: समस्वततस्मि स्तलिदःnaसुवी.साणदासःएविस्तस्याप्यासीन्मूलचज्ञमजन्मायासागस्वज्ञपितस्यतसुवोनलीगुलाबारवा२॥तर एकनामध्यवसवो३वमानचातदारकोनहितादीनदोनाकश्मिरस्वान्यदेतिदेगनाजनिसुताश्व यासंनतयोराय:श्रीजयसिंदकःशुपति:Neagएएवान श्रीसूर्यादिमोगुणयतःश्रीमीदवामादकत्तेवमादिमसनातन नाशिएपाटयासाश्रीसंघवीपास्कामानिनिसंज्ञानकोशेतिविशीतागतात माताइक्वालिउपुस्तकनवमहेनदेशामतसवसार एलिस्वविक्षश्यनेनतेनेवालानिमश्रीसंघवतनातकोमोरक्तमिदंदादी समाप्तीयंग्या नंदेकामगाकारज्या माससितल नवम्पानेवारयरिमविना श्रीरस्तुत कल्याणमस्ता man Han દર્શનશુદ્ધિપ્રકરણ લઘુવૃત્તિ સહિત અપનામ ઉપદેશાત્મકોશવૃત્તિ સહિત શ્રી હેમચન્દ્રાચાર્ય જૈન જ્ઞાનમંદિર - પાટણ पडा नं. १०४, नं. २५८४, पत्र-७४, संशा-C श३मात : नमः सर्वज्ञाय । नत्वा श्रीवर्द्धमानाय निस्सीमज्ञानचक्षुषे... मंत : श्रीसंघवीपाटकमध्यवत्तिनि संज्ञानकोशेति विशीर्णतां गतात श्रीताडपत्रात्किल पुस्तकं नवमष्टेषुनंदेदुमिते १९५८ सुवत्सरे।।५।। लेखयित्वा प्रयत्नेन तेनैव गणशालिना श्रीसंघनतनज्ञानकोशे मुक्तमिदं मुदा ।।६।। समाप्तोऽयं ग्रंथः । नंदेष्वंकमृगांकाब्दे [१९५९] ज्येष्ठमासे सितेदले नवम्यां च शनीवारे व्यलेखि रामविभुना श्रीरस्तु ।। कल्याणमस्तु ।। Page #40 -------------------------------------------------------------------------- ________________ પ્રતદર્શન ईमानसासर्वजाय नवाश्रीवतानायोनिम्नीमज्ञानतपेक्षित तरिवाय सम्पनदिशिीन:२३ शनिशुटनिवक्ष्ये सत्परतासम्पनयनासामिदमतावावधैस्मरणाईमघात्मनासततम् २ जिन्द दिनलिनसदनाविबक्षरमजदनेश्वरलोडेरतनुवागावावमामदाय ३ श्राम नानामागरनार्वायो गुफाकायंनिविडजहिमशिग्धसाक्षवाद विवेतसिविनयमपरिक्षर समापुरनादानलेशेपसरखममाप्पिषवाचाय वास ४ श्वानादितादात्यसबेधाधिरूदगाटम 'मातिमिरारिमविशवकालोचनामविरमा त्राविरतिविषमविधावगविवक्तिमपकर 'मलषाायाशासादिशातलमप्रतिम पतामहरामउदसरदाराधषहश गरमानसातिककारदासरवान विष्ठावानमत्यतमबलकालिकालवशक्ति पलानापुर्बलबुद्धिविनावापाणिगणवले कासमुत्पन्नएरमकासापरततरमिताता करणाचपरसमयधारावारपारश्याचारित्रमहारानक्षनादमानसुिरक्षीतनाभीयानी लहिनदहानिया नेदसारदापायवतमददनावरमविनिध्यदेविकलछलावरदनिदिध करतधदिदिलापपद वादावादावशिष्वागतनाचनादमागलयानमादकशोजनमन्त्रिी जिलाभरबंद्याधामाधवपक्षमाममा जसमा स्तनवनवतार छहंदवनारमिव! माएतत्पधुरंधारारियाया श्रीचौरकामदासमानुजयनोमारितारानिया दिलासनवाविवनि विमेताराधिनाघोऽतवनव्याघातवनायकाशन विनाधर्मयोपपत्रावारणऊ लाननामुलगतारूपेणगोपातपस्वामिनयाजनाविस्ताशी लेनदादाश्रिया श्ययरकाबुन वाथूपुराणानुनाशिध्यत्रस्यसभेतलाश्मोनजगदीपक शिणधान्यपिपलपरमगुगर हितायोहितायाबाश्रीधीधावासिधमुनिष नेम्यासुजातातिनातविज्ञापामारपंचाइनदिध: गुरुवावनारिकाधे श्येमाएपामुनानाविमला गणिरितिश्लामनामाबदासरमा विद्यारख ऊलासचकानंदादरस्त्राधा गोगवयत दनियावरजनिति। मिश्रादेवन घायस्त्रस्पशिायास्मिमधीप्रतिष्टितावदानश्रीधमाधापरिन्तिा गुफागनहद हत्यकतिविलवा निवशास्त्रास्त्रापान बानादितकाम्पया ११ समिश्राशातिनाव्य शिष्यस्यमहामता साहाय्योदयमारलोनिष्टाकाटिमीका १२सनियतालिमनेविमास्फटा, संगमालविश्वमादाकिमविश्वकमा ३ अनुशनासदस्राणिवाणिसवाष्ट्रनिवानेत्रावस्या सर्वाग्रेगमाताशेरूदा ३ घायें संघ१६श्वयफायणदिवौलिषतीयों छ । लघकपाकाया शुवध कालपारगम aaaaa શ્રી દર્શનશુદ્ધિપ્રકરણ શ્રી હેમચન્દ્રાચાર્ય જૈન જ્ઞાનમંદિર – પાટણ पत्र : १२५, संश : B श३मात : नमः सर्वज्ञाय । नत्वा श्रीवर्धमानाय निस्सीमज्ञानचक्षुषे... संत : अनुष्टुभां सहस्राणि त्रीणि सहाष्टभिः शतैः । वृत्तावस्यां तु सर्वाग्रं गणितजैरुदाहतम् ।।१४ ।। संवत् १६७१ वर्षे फागणसदि १ रवौ लिखितोऽयं ग्रंथ: लेखकपाठकयोः शुभं भवतु । कल्याणमस्तु ।। Page #41 -------------------------------------------------------------------------- ________________ ३८ પ્રતદર્શન एर्दन ॥ नमः सर्वज्ञाय नमः श्रीवई मानार्य विस्सीम ज्ञान व वै तिन सम्पेक्तञ्चार्थ दर्शनार दर्शन को है यार पतः समय नी त्यानं मतिवशेष रचे समरलाई वात्मनः सततं नियमन लिन सदना विबुधरमचंद वंद्य दासयागद्रत उवा गेद् वाक्सनुमेय मारमा दिमागमाद्यनिवितंगाती यष्ठां दितं श्रीचंद तनूरिनिर्विरचितमधाः का सम्यहं किंतु श्री मिलानमा निःकुलेयमधाधिकं वेतो स्मिन्नितिमाह ११पासार्धमुकं गता ३ दानादितादात्म्य संबंधिरुदमा मिघ्या तिमिरांत तविवेक लोचनमविश्तष्कृतादितिविश्वाविश्मदिषावेगविस्तरे तस टक बाथ दययदयासादेश विलभतम मादेमदिरा ममेरदार२६ गरी रमानसानेकगतन वेतन म त्यंत बल कलिकाल वश विलप्यमाना सर्व बुद्दिजिवंत व्या लिगल मदजो काम सम्न परमकारु एपर सतरंगर गितांतः करणः समयापारपारावारपार हश्याधारितम्हारा जरा धांनीयमानमूर्ति-सदी समाधियः श्रीखंडनसूरसहाय नित्यानंदक खोपा अद्भूतमवदनाविनिद्यदविकल्पतरंदा न शुद्दिश्कर एफप दिदिनमूद प्रो दापोहा व शिष्ट समयावचनां नागघतिपादकं सोड |वृत्रि निबंध नानिवेश्य संनिधाय कंचनमेवगाद्यायुग्ममाद् ॥ लघ्नार हदवनी रंसिवंकारुकारं कंघागरस्तरामिकण्ड लेसरं वारं मय समयमा सम्मतस्सस श्री जयसिंह त्यतिशिरोरत्रातकमः मर्द चासन वार्धिवद्दनविधौ ताराधिनाथन व मानोऊन दोष निरविः श्रीधर्मघोषः क्तः॥६॥ आवार्येलकुलीनता सतगतारूपे क्रंग सातयः स्वामिचेन गणशताविर तादिऽरता जी लेना श्रिया ॥ इचयस्य एंऊटुंदिन वा बुलाः स स्त्रिताः शिष्यस्त ससमंतनङ्गल नृऊगद्दीय्कः॥८॥शिष्यस्त स्पार्थं श्नयरमऊ रो र द्वितीया द्वितीये बधु श्रीधर्मघोषानिधूम निघषनपा जाती निजातः प्रज्ञा प्राग्नार श्वाकृतदिऽ ध्रुवदि नामूरिक र ग्रेगा एपोझनीनां मिलग लिरितिश्ला! अध्यनामा वासरसा विचार बकुला सकानंद देख रस्ता द्यादेनितिः कुमान तोऊनि नदीव तः सूरिः श्रीदेवनारमस्त स्पशिष्मी स्तिमंदधाः प्रतिष्टितः स्वयं श्रीम६ घो बारम सूरिभिः ॥१०॥ रोस्तेन वृद्त्तवृत्तिरुवृत्तिः कतिविश्ववानिवृत्तिरूपेण सच्चानां हितकाम्प या ॥११॥ स्त्ररे। श्री तिन शरम स्वशिष्णस्पमदामतेः सादादय्मारं जो निष्टा को टिकत॥१२॥ निनानिनेन विमेषास्फुटांकररा च्मले विश्माद विश्वविज्ञानशालिना॥१३॥ं थां श्लोक माने नाव स्पाझ दी रिता बुदे स्त्रीलसहस्र सिंक तान्पष्टेनिः ॥ ज्ञातैः॥१४॥ या व्हय मदने निरायत करैर्न मालदिवानः घरिवर्त्तते प्रतिदिनं स्वानास्वान्मदा मालिकः ग्रंथं तावदयंसद निधनानार्थ सिद्विपदस्तीति तरखिनं कृतधियां चेत ३॥१५॥ संवत्॥१५६॥ मा सो जब्दी २॥ श्रीरस्तु ॥ समझूल॥३॥ श्री श्री!! દર્શનશુદ્ધિપ્રકરણ સટીક શ્રી કૈલાસસાગરસૂરિ જ્ઞાનમંદિર, કોબા, ગાંધીનગર नं. ८०१७, पत्र - ११७, संज्ञा-D श३खात : अर्हं । नमः सर्वज्ञाय । नमः श्रीवर्द्धमानाय निस्सीमज्ञानचक्षुषे... अंत : ग्रंथस्तावदयं सुवर्णनिधिवन्नानार्थसिद्धिप्रदः, तत्त्वप्रीतितरस्विनां कृतधियां चेतश्चिरं चुम्बतु ।। १५ ।। संवत् १९५६ । आसोवदी २ ।। श्रीरस्तु ।। संपूर्णम् ।। Page #42 -------------------------------------------------------------------------- ________________ પ્રતદર્શન 36 माद में स्. २८६८९ शनिशुद्धि प्रकारका ला.द. भारतीय संस्कृति विद्यामंदिर अमदावाद म हानमःसर्वज्ञायपनमानाबईमानायविस्मामज्ञानवदुषोजितांतरायश्वियसम्यक्ताबाईशिनाशदर्शन श्रद्धचशिक्टो पत-समययनास्पामतिवोपरीस्मरला वामनःसततं३जिनक्दननलिनसदनाविधासमारंदवयपदासगिसुंदरता ग्देवारसमेहदयेश्याव्याश्मिागमाछीनवितंगांनायेमुदाचिवंगावंधश्नवरिमविरचितंयंपाकोसम्पहविश्रावि मलाशिक्षनगनिनियमादिकंतोस्मिमितिमाहामविपदव्यासार्थकंरतेऽहानादितादात्म्पसवंक्षाधिरूहगादमिथ्याचा स्तिविवेकलोवनमविरतपस्लादिविaunaमविधादेगविक्षस्त्वेगविसस्तचेतसमकटकटुकायोदयहयग्रासावेश विझलपतिमश्मादेमदिरामदमेपुरवारऽरधिषहशारारमानसानेकडवजातमऊरश्वासनश्वेतनमत्तश्वलकलिकालवशवि जुप्पमानामुर्वजहिक्निक्नयालिगणमलोपसमुत्पचपरमकारुण्परसतरंगरंगितांतःकरणास्वपरसमयापारपारावारपरश्वा चाश्चिमहाराजराजक्षनाव्यमानमझिमगृहातनामयामाधनस्तरिस्तव्यहायमित्यानंदसरदोकायनतमहत्वक्वनालविनि पंदविकल्पतरंदानदिपकरणपदिदिकु-पमहमूहापोदाधीशसमयानुवनिार्थश्नावमंगलतिपादकंपोडंरज रशिनिवधनाशिस्यश्जोयाङनसंवैधानिधायक्वश्वमानेगाथायुग्ममाहाबापत्तनवलवतारंहदवनारंसिर्वक्नसकारंव लगोरसरीरंणमिलनिसरंवारं पञ्चमईलमप्रहसमनदाएं सामसम्ससरूसंरक्वेलमामेह यारव्या साक्समुदा क्नेदतात्पयनदाचिक्ष तत्रतावत्याकनवाक्तिीमित्यादिविशेषलविशिरंडिनेश्वरवानाउलमतानांसमस्तनन्यानाशयहाईसाद वस्वरूपमझेपणामातिससमुदायाध्नेिदवारयानसतात्पर्यसयतेतवयतनवनवतारसिक्षमप्लवंतवालवितीयसं सारांनोटिंयेनसथात डहदधमारंतिवमसानदेववोक्नवकिसतायसाधम्पतिस्पनिवयिकदैननीरनिवनारंयथाहिवदह नसंबंधविधुरितास्तव सजलऊलदष्याशिशिशसंपदमासादयति तथाालिनोविरोगऊरामराखिसंततिसंतप्तासं ला.द. भारतीय संस्कृति विद्यामंदिर अमदावाद ला. दभस् - १००५१ दर्शनशुद्धि प्रकरण -वृत्ति सह पत्र - १२५ शिरोरत्रांवृद्धतकमाअहलासनकादिवई नविताराधिनाथोनवनव्यानोऊवनश्वोधनरसि श्रीधर्मघोषः५ईआचालकलानतासुनगतायेणत्यातप:स्वालिवेनगुलझतावि उरताविरतानालेनदादाभियाइख्यस्परविनश्वाशपणासुस्विता:शिष्एस्तस्सस मंगनृत्सोऊगद्दीपक विष्णस्तस्यायवनपरमयरोरविताओवितायावं धर्मशेवान्निधमनिषनस्पानुजातोनिडा:यापारिपश्चाकृविधगुरुवचनारिरुबैरया गाएपमुतीनांविजगलिरितिश्नाध्यतामारवाण्सरसादिवारबजलासबकानंदहेबरसा श्रादेनिवदेहीलाकमानृतोऊनिनदीव्यवस्मृरिश्रांदेवनभरब्यस्तस्पनियोस्तिमंद तिष्टितास्वयंानवम्घोषयमशिन्नायुशेस्तेनहन्निवृत्ति:कविचित्रका) निरनिरूपेणसभानांहितकाम्यबारीमानिनशरव्यवसिष्यमहामतेलाहाछुदा यमारंजीनिशकिटीकतानिप्लानिनेदिषास्कुटाकाअलेरिथाविधि झानिनोचालिनारप्रयंथायनोकमानरावस्पमुदारितांबुधास्वालिसवालिसंसुतान्यति तःथायावद्योaaaरायतकरैदपुष्पदलाविज्ञान घरिवलनशिदिनंनास्वानाहामा कायंमसावदयंसुधिनार्थसिविश्ववतितरवितांतधियां देतशिवाaan દર્શનશુદ્ધિપ્રકરણ વૃત્તિ સહ લાલભાઈ દલપતભાઈ ભારતીય સંસ્કૃતિ વિદ્યામંદિર નં. ૧૦૦૫૧, પત્ર-૧૨૫, A પ્રત મુજબ श३मात : अहँ । नमः सर्वज्ञाय । नम: श्रीवर्द्धमानाय निस्सीमज्ञानचक्षुषे.... अंत : ग्रंथस्तावदयं सुवर्णनिधिवन्नानार्थसिद्धिप्रदः तत्त्वप्रीतितरस्विनां कृतधियां चेतश्चिरं चुम्बतु ।।१५।। Page #43 -------------------------------------------------------------------------- ________________ પ્રતદર્શન पद में स्. २८६८९ निशुद्धि प्रकारका ला.द. भारतीय संस्कृति विद्यामंदिर अमदावाद काउाहनमसर्वज्ञायमानाबईमानायविस्मानज्ञानचकुपोनितांतरायश्वियमम्पतवाईदेशिनादियानदेवशिक्हो! पतासमययनात्यामवोयरोस्मरावात्मनःसत॥३जिनक्दननलिनसयनाविक्षनरमहारदवंयपदासवंगिउंदरता ग्रवावसमेझदयेश्याव्याजविक्षमागमाछीन वितंगनायेदाचिवंगावंधश्नपरिशिविरक्तियंकाकोसम्पहशिनाति Awaनगनिलकुलेयमक्षरितोस्मिदितिमायामविपदव्यासार्थ कंम्हानादितादाम्पसंवक्षधिहणाहमिथ्यावधि मिरांतरितविवेकलोवनमदिरावितिrasunaमािगविहस्तवेगविहस्तचेतसमकटकटुकवायोदयहयग्रासादेवा विहलपतिनश्मादेमदिरामश्मेदार रविषहशारारमानसानेकडखजातऊरवातनश्वेतनमपंतश्वलकलिकानवशविण उपमानामुलादिश्विनवशालगणमक्लोपसमुत्यचपरमहारुण्परसरंगरंनितांत:करणास्वपरसमयापारपारावारफरहान वाश्चिमहाराजराजक्षनाममानझिसुगृहीतनामस्य:श्रावनस्तारितदध्यायनित्यानंदसरवोपायनतमहत्वक्वनावित पदविकल्पतरंदवनिरिक्षकरणपदिदिकुश्मूहमूहापोहाईकोरसमयानुवनाश्वनावगलतिपादकंपोरडंजय रशिनिवनाविश्यश्जीयाडनसंवनिमयक्०१०मानेगाथायुग्ममाहासजवलवतारंहदवनारंसिक्नसकारक्व गोरसशरंणमिकलजिसरंवारंउछमलमप्रहसमनवासमशम्ससवंसंखेवेलिसामेह व्यारव्या सासदा स्नेदतात्पयनदाक्षिततावत्याक्षनवाक्तिीशमित्यादिदिकोयलक्षिशिएंजिनेचवारंनाउमतानांसमस्तनन्यानामउयहासन्दा 'छस्पस्वरूपंसपेणक्मातिससमुदायाध्लेिव्यारव्यानंसतात्पर्य यतेतवयतनवनवतारसिमक्लनवालवितसं सारांनोस्टियेनसतथा उहक्षनारंशिवमसानदेववोक्नसितायसाधम्पत्रिस्पनिवयिकदैननारशिवनारंयथाहित्यदह नमवंधविधुरितास्तव सजलकलदरयाविशयसंपदमासादयति तथापालिनोविरोगरामरणादिवसंततिसंतप्तासं इंदिनचापूसचिवा-पिस्तम्पसमंताललोकगायकगारशिष्पत्तम्पावधनपरमयरहितायोदि। वयोवेकानाथर्मोकानियकलिषनस्पाजातीनिझावाझमायारपवावंतबिषयसवचिनारिरुवरयम्पपीनामा विमलगलिशापनामावतवासश्माविचारवनासकानदहवरस्ताधा देवनिदेशलि कमातोऊनिमाक्या! anादेवलास्यास्तस्पाहायोस्तिववsareaवयंधानन्धीवास्थरिमिरीस्तेनरहनसिहतिकताव जवानिवदारक्षिरूपेणमवानांहितकाम्यारस्तरेशाक्तिनदारपस्वशिरपमहामसाहाचादयमानीनिकोटिन कतानिनाविसनविकाफटाकाअलेविचमादीवविज्ञानवालिमपंचायझोकमानेनस्तावस्पा कदारितावाखजिसहस्राणिसंकतान्पशिशताशायांवबोमोनियतकाविष्पावनाविवान घरिवतिsaar निनास्वान्महामाजिकमाययस्तावदयंकवणीनधिवनानादीवहिंवदन्तववातितरबिनोदांचवचिjanyy mmm.gurwanemapment हुनिराज श्री भाणेकविज्यजी, शिष्य-मुनिश्री नरेंडविज्यजी Samarwroceswwwmarare. દર્શનશદ્ધિપ્રકરણ લાલભાઈ દલપતભાઈ સંસ્કૃતિ વિદ્યામંદિર નં. ૨૮૦૯૪, પાટણની A પ્રત મુજબ श३मात : अर्ह । नमः सर्वज्ञाय । नमः श्रीवर्द्धमानाय निस्सीमज्ञानचक्षषे... संत : ग्रंथस्तावदयं सवर्णनिधिवन्नानार्थसिद्धिप्रदः तत्त्वप्रीतितरस्विनां कृतधियां चेतश्चिरं चुम्बत् ।।१५।। Page #44 -------------------------------------------------------------------------- ________________ वादीभसिंह पू. आचार्य श्रीचन्द्रप्रभसूरिविरचितं दर्शनशुद्धिप्रकरणम् अपरनाम सम्यक्त्वप्रकरणम् आचार्य श्री चक्रेश्वरसूरि प्रारम्भकृतावृत्तिः • आचार्य श्री तिलकसूरिसमाप्तिकृतावृत्तिः - आचार्य श्री देवभद्रसूरिकृताऽन्यवृत्तिः पूर्वाचार्यविरचिताऽनेकग्रन्थवृत्तयः - - 41 Page #45 -------------------------------------------------------------------------- ________________ आसनसिद्धियाणं विहिपरिणामो उ होइ सयकालं । विहिचाउ अविहिभत्ती अभव्वजियदूरभव्वाणं ।। વિધિનું મહત્વ : આસન સિદ્ધિક=નજીકના કાળમાં મોક્ષે જનારા આત્માને જ સદાને માટે સર્વ ધર્મ ક્રિયાઓમાં વિધિનું પાલન કરવાનો પરિણામ હોય છે અને વિધિનો ત્યાગ તથા અવિધિનું સેવન કરવાનું મન અભવ્ય અને દુર્ભવ્ય જીવોને હોય છે. ૨૭ धन्नाणं विहिजोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणी धना विहिपक्खअदूसगा धना ।। ધન્ય પુરુષોને જ વિધિનો યોગ પ્રાપ્ત થાય છે, સદાકાળ વિધિમાર્ગનું પાલન કરનારાઓ પણ ધન્ય છે, વિધિનું બહુમાન કરનારાઓને પણ ધન્ય છે અને વિધિમાર્ગને દૂષિત નહિ કરનારાઓને પણ ધન્ય છે. ૨૮ 42 Page #46 -------------------------------------------------------------------------- ________________ सर्ववाञ्छित-मोक्षफलप्रदायकश्रीशवेश्वरपार्श्वनाथाय नमः णमोऽत्थु णं समणस्स भगवओ महावीरस्स नमो नमः श्रीगुरुरामचन्द्रसूरये ऐं नमः वादीभसिंहपूज्याचार्यश्रीचन्द्रप्रभसूरिविरचितं पूज्याचार्यश्रीचक्रेश्वरसूरिप्रारब्धतत्प्रशिष्यपूज्याचार्यश्रीतिलकसूरिनिर्वाहितवृत्तियुतं पूज्याचार्यश्रीदेवभद्रसूरिसंदृब्धान्यवृत्तिसमेतञ्च दर्शनशुद्धिप्रकरणम् अपरनाम सम्यक्त्वप्रकरणम चक्रे. : यद्वक्त्राम्भोजवाप्याः स्फुटवचनघटीयन्त्रचारेण निर्यत, सूरिश्रेणिप्रणालीप्रणयिगुरुगुणप्रोच्छलच्छीकरौघम् । तत्त्वाम्भोऽद्यापि सिञ्चत्सफलयतितमां शासनोद्यानमेतत्; तं भक्त्या नौमि नम्रस्त्रिजगदधिपतिं श्रीजिनं वर्धमानम् ।। श्रुतसारस्य सम्यक्त्वग्रन्थस्यार्थगरीयसः । सुबोधां वृत्तिमाधास्ये मुक्त्वा सक्षेपविस्तरौ ।। किन्तु ग्रन्थेष्वभिज्ञाः शृणुत शुभधियः सावधानं विधाय, स्वान्तं तत्त्वप्रकाशो भवति गुणवति श्रोतरि श्राव्यमाणे । तत्त्वाभ्यासानुरागाद्विरचयितुमिमां मे मतिः सम्प्रवृत्ता; कश्चिद् भव्योपकारो यदि परमपरा सा भवेत् पुण्यसिद्धिः ।। यद्वैतामुपकारिणीं न कलयाम्याश्रित्य बुद्धयाऽधिकान्, स्पर्धाबन्धभृतो बुधान् सममतीनुद्दिश्य जल्पोऽपि कः । ये मत्तोऽपि जना विहीनमतयः किं तैः पुनर्ज्ञास्यते; तां वृत्तिं गुणिनोऽधुना रचयितुं सन्देग्धि तन्मे मनः ।। Page #47 -------------------------------------------------------------------------- ________________ रणम् - सम्यक्त्वप्रकरणम् किन्तु - श्रीचन्द्रप्रभसूरिगुम्फितगिरामर्थेक्षणे तत्परं, चेतः किञ्च वचस्तदर्थभणनात्पूतात्म सम्पस्यते । कायस्तस्य विलेखनेन भविता व्यापारसारस्ततः; सिद्धं मे परमार्थतः फलमिदं सत्कर्मलीनात्मनः ।। तत्र तावत्स्वभावेनैव महाविदेहापेक्षया न शुभभावानाममत्रं भरतक्षेत्रम्, सकलबुद्धि-बलायुषां ह्रस्वीकरणदर्पिणी चेयमवसर्पिणी, मिथ्यात्वोदयकारकश्चायं दुःषमानामारकः, संरुद्धावधिज्ञानजातिस्मरणसङ्गमः, प्रवृत्तश्चायं भस्मकग्रहोद्गमः, सञ्जातं चेदमसंयतपूजाप्राचुर्यं दशमाश्चर्यम् । किञ्चैदंयुगीनाः पुमांसः प्रायेण स्वीकृतमहाव्रता अपि न दृश्यन्ते संयमे रताः, पारम्पर्येण श्रावका अपि न सम्यक्त्वादिगुणैरात्मभावकाः, न च धर्मः सम्प्रत्येव विच्छित्तिमुपेष्यति, यतो भगवता श्रीवर्धमानस्वामिना समवसरणासीनेन दुष्प्रसभाचार्यपर्यवसानोऽसौ समगीर्यत ।। परं गरीयांसः कुशाग्रीयबुद्धिसम्पाद्यबोधसम्बन्धाश्च सिद्धान्तशास्त्रप्रबन्धाः, स्थूलबुद्धिधनाश्च संप्रतितना जनास्ततो यथैते स्तोकेनैव हित्वा मिथ्यात्वम्, गृह्णन्ति सम्यक्त्वम्, प्रतिपद्यन्ते देशविरतिम्, स्वीकुर्वते सर्वविरतिम्, तथाविधातुं यत्नो युज्यत इत्यवधार्य करुणारसपरीतान्तःकरणतया सिद्धान्तादुद्धृत्य काश्चिद्यथावस्थिता एव गाथाः, काश्चिद् पुनस्तदर्थान् देवतत्त्वादिक्रमेण संकलय्य भविकजनबुद्धिलोचनान्तर्धायककलिकालबलोच्छलितमहामोहपटलापसारणप्रवरणसिद्धाञ्जनसमानम्, चलच्चारित्रधर्मराजभवनावष्टम्भनस्तम्भोपमानम्, मिथ्यात्वतमस्काण्डखण्डनप्रचण्डमार्तण्डमण्डलायमानम्, महादुर्लभमनुष्यजन्मोपलम्भसफलीकरणहेतुम्, भवाम्भोधिसेतुम्, रागाद्यरातिभीतजन्तुशरणम्, सम्यक्त्वप्रकरणमिदमल्पतरं चिकीर्षवश्चारित्रमहाराजराजधानीयमानमूर्तयः, सुविशुद्धसिद्धान्तोपनिषद्विचारणाद्भुतस्फूर्तयः, सकलश्वेताम्बरदर्शनप्रदीपोपमानाः प्रोन्मादिप्रतिवादिवारणघटाविघट्टनसिंहायमानाः, पचेलिमाप्रतिमप्रतिभाप्राग्भारपराभूतपुरुहूतसूरयः, पूज्यश्रीचन्द्रप्रभसूरयः प्रत्यूहव्यूहापोहा) शिष्टसमयाऽनुवर्तनार्थं च मङ्गलाऽभिधेयप्रयोजनाभिधायकं प्रथममेव गाथायुग्ममाहुः - Page #48 -------------------------------------------------------------------------- ________________ भूमिका गा - १, २ देव॰ : नमः सर्वज्ञाय। नत्वा श्रीवर्धमानाय निस्सीमज्ञानचक्षुषे । जितान्तरारिवर्गाय सम्यक्तत्त्वार्थदेशिने । दर्शनशुद्धेर्वृत्तिं वक्ष्ये संक्षेपतः समयनीत्या । मन्दमतिबोधवृद्ध्यै स्मरणार्थं चात्मनः सततम् ।। जिनवदननलिनसदना विबुधासुरमनुजवृन्दवन्द्यपदा । सर्वाङ्गसुन्दरतनुर्वाग्देवी वसतु मे हृदये ।। श्रीमच्चन्द्रप्रभगणभृतः सारगम्भीरवाचां, गुम्फः क्वायं निबिडजडिमस्निग्धबन्धुः क्व चाऽहम् । किन्त्वेतस्मिन्निजगुरुपरिक्षुण्णमार्गे पुरस्ताद्; अस्तक्लेशं प्रसरतु ममाप्येष वाचां प्रचारः ।। ५. ३ इहानादितादात्म्यसम्बन्धाधिरूढगाढमिथ्यात्वतिमिरान्तरितविवेकलोचनमविरतप्रवृत्ताविरतिविषधरी विषमविषावेगविहस्तचेतसमुत्कटकटुकषायोदग्रग्रहग्रासावेशविह्वलमप्रतिमप्रमादमदिरामदमे दुरमुदारदुरधिषहशारीरमानसातिकटुकदुःखव्रातमुद्गरप्रपातनष्टचेतनमत्यन्तप्रबलकलिकालवशविलुप्यमानायुर्बलबुद्धिविभवं भव्यप्राणिगणमवलोक्य समुत्पन्नपरमकारुण्यरसतरङ्गरङ्गितान्तःकरणः स्वपरसमयापारपारावारपारदृश्वा चारित्रमहाराजराजधानीयमानमूर्तिः सुगृहीतनामधेयः श्रीचन्द्रप्रभसूरिस्तदनुग्रहाय नित्यानन्दसुखोपायभूतमर्हत्प्रवचनार्णवनिष्यन्दबिन्दुकल्पमल्पतरं दर्शनशुद्धिप्रकरणमुपदिदिक्षुः प्रत्यूहव्यूहापोहार्थं शिष्टसमयानुवर्तनार्थं च भावमङ्गलप्रतिपादकं श्रोतृजनप्रवृत्तिनिबन्धनाभिधेयप्रयोजनसम्बन्धाभिधायकं च प्रथममेव गाथायुग्ममाह - पत्तभवन्त्रवतीरं दुहदवनीरं सिवंबतरुकीरं । कंचणगोरसरीरं नमिऊण जिणेसरं वीरं । । १ । । वुच्छं तुच्छमईणं अणुग्गहत्थं समत्थभव्वाणं । सम्मत्तस्स सरूवं संखेवेणं निसामेह ||२|| १. अर्हं नमः सर्वज्ञाय नमः श्री A २. यतः A ३. स्मरणार्थमथात्मन: TC ४. व्याख्यातुं विषमागमार्थनिचितं गाम्भीर्य मुद्राञ्चितम् श्रीचन्द्रप्रभसूरिभिर्विरचितं ग्रन्थं कुधीः कोऽस्म्यहं । किंतु श्रीविमलाभिधानगणिभिः क्षुण्णोऽयमध्वाधिकं; चेतोऽस्मिन्निति मादृशामपि पदव्यासार्थमुत्कण्ठते ।। A मानसानेक A ६. कल्पतरं A ७. निबन्धनसम्बन्धप्रयोजनाभिधायकं T,B,C Page #49 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम चके० : इहान्वयः सुगमः । पदार्थस्तु सतात्पर्योऽभिधीयते । तत्र 'पत्तभवन्नवतीरं 'ति प्राप्तं लब्धं भवः संसारः स एव दुस्तरत्वादर्णवः समुद्रस्तस्य तीरं तटं येन स तथा तम्, इहोपचारात्तीरासन्नमपि तीरम्, यथा गङ्गासमीपोऽपि देशो गङ्गेति, तदनेन छद्मस्थाऽवस्थोक्ता । अस्यामपि स्वामिनोऽत्यन्तासन्नसिद्धिकत्वेन भवाम्भोधितटवर्त्तित्वात् । 'दुहदवनीरं 'ति दुःखमेव दवो वनवह्निः सन्तापकत्वात्तस्य विध्यापकत्वेन नीरमिव नीरम्, यथाहि दावपावकोपद्रुताः पादपाः पयोदपयसा शाड्वलीभवन्ति तथाऽङ्गिनोऽपि दौर्गत्यादिदुःखोपतप्ताः स्वामिदेशनया निर्वान्तीति भावः, अनेन केवल्यवस्था सूचिता । अस्यामेव स्वामिनो धर्मोपदेशकत्वात् । 'सिवंबतरुकीरं 'ति शिवं निर्वाणं तदेवाम्रतरुश्चतद्रुमस्तत्र कीर इव कीरः शुकस्तमित्यनेन कीरस्येव सहकारे निर्वाणपद एव भगवतः परमनिर्वृत्तिरिति व्यञ्जयताऽमुना सिद्धाऽवस्थाऽभ्यधायि । 'कंचणगोरसरीरं 'ति काञ्चनं स्वर्णं तद्वद् गौरं गौरवर्णं शरीरं यस्य तमित्यनेन स्वामिनो रूपातिशयसम्पदुक्ता । 'नमिऊणे 'ति नत्वा | 'जिणेसरं 'ति जयन्ति रागाद्यऽरातीनिति जिना:, सामान्यकेवलिनस्तेषु वक्ष्यमाणाऽष्टमहाप्रातिहार्यचतुस्त्रिंशदतिशयाद्यैश्वर्ययोगादीश्वरो जिनेश्वरस्तम्, ‘वीरमि’ति परीषहोपसर्गसहनरञ्जितसुरेश्वररचितवीरनामानं चतुर्विंशतीर्थाधिपतिम् । 'वुच्छं तुच्छमईणं'ति वक्ष्ये तुच्छाऽल्पा गुरुतरशास्त्रबोधाद्यक्षमा मतिर्येषां ते तथा, तेषामनुग्रहार्थमुपकाराय । 'समत्थभव्वाणं 'ति भव्याः सिद्धिसौधाऽधिरोहयोग्याः प्राणिनस्तदन्येषामुपकाराऽनर्हत्वात्, ततश्च समस्ताश्च ते भव्याश्च समस्तभव्यास्तेषाम्, समस्तग्रहणं च भव्यजन्तुष्वनुग्रहं प्रत्यविशेषार्थं, यद्वा समर्थभव्यानां तेषामेव धर्मोपदेशानुग्रहाधिकारित्वाद् यदाहहोइ समत्थो धम्मं कुणमाणो, जो न बीहइ परेसिं । माइपिउसामिगुरुमाइयाण, धम्माऽणभिण्णाणं ।। [ श्रावकधर्मविधिप्र० ५ ] 'सम्मत्तस्स सरूवं 'ति सम्यक्त्वस्य देवतत्त्वादिश्रद्धानरूपस्य स्वरूपं याथात्म्यं सङ्क्षेपेण निशामयत शृणुतेति गाथाद्वयार्थः ।।१, २।। देव० : सा च समुदायभेदतात्पर्यभेदात् त्रिधा, तत्र तावत् प्राप्तभवार्णवतीरमित्यादिविशेषणविशिष्टं जिनेश्वरं वीरं नत्वा तुच्छमतीनां समस्तभव्यानामनुग्रहार्थं सम्यक्त्वस्य स्वरूपं सङ्क्षेपेण वक्ष्यामीति समुदायार्थः । अथ भेदव्याख्यानं सतात्पर्यमुच्यते तत्र 'पत्तभवण्णवतीरं 'ति प्राप्तमुपलब्धं भवार्णवतीरं संसाराम्भोधितटं येन स तथा तम्, 'दुहदवनीरं 'ति दुःखमसातं तदेव दवो वनवह्निः सन्तापसाधर्म्यात् तस्य निर्वापकत्वेन नीरमिव नीरम्, यथाहि दवदहनसम्बन्ध ४ Page #50 -------------------------------------------------------------------------- ________________ भूमिका गा - १, २ विधुरितास्तरवः सजलजलदवृष्ट्या विशिष्टां सम्पदमासादयन्ति तथा प्राणिनोऽपि रोगजरामरणादिदुःखसन्ततिसन्तप्ताः सन्तो भगवद्देशनया सततानन्दसुखभाजो भवन्तीति तात्पर्यार्थः । 'सिवंबतरुकीरं 'ति शिवमपवर्गस्तदेवाम्रतरुश्चतद्रुमः परमनिवृत्तिहेतुत्वेन तत्र कीर इव कीरः शुकः सदावस्थायित्वात्तत्रायमर्थो यथाहि शुकः सहकारतरौ निर्भरानन्दः सदा मोदते, तथासौ भगवान् शिव इति । ‘कंचणगोरसरीरं' ति काञ्चनं स्वर्ण तद्वद् गौरं शरीरमङ्गं यस्य स तथा तम्, अनेन शेषानपि शरीरातिशयान् सूचयति । नत्वा प्रणम्य 'जिणेसरं ति जयन्ति रागाद्यान्तररातीनिति जिना: सामान्यकेवलिनस्तेषु वक्ष्यमाणाष्टमहाप्रातिहार्यचतुस्त्रिंशदतिशयाद्यैश्वर्ययोगादीश्वरो जिनेश्वरो वीतरागशिरोमणिरित्यर्थस्तं 'वीरं 'ति विशेषेण विविधं वा ईरयति क्षिपत्यष्टप्रकारं कर्मेति वीरः, विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ।। [ ] इति निरुक्ताद्वा वीरोऽपश्चिमतीर्थाधिपतिस्तम् । 'वुच्छं तुच्छमईणं' इत्यादि, तुच्छाल्पा गुरुतरशास्त्रबोधाद्यक्षमा मतिर्बुद्धिर्येषां ते तथा तेषामनुग्रहार्थमुपकृतये 'समत्थभव्वाणं 'ति भव्या मुक्तिगमनयोग्याः प्राणिनस्तदितरेषामुपकारानर्हत्वात्, ततश्च समस्ताश्च ते भव्याश्च समस्तभव्यास्तेषाम्, समस्तग्रहणं च भव्यजन्तुष्वनुग्रहं प्रत्यविशेषार्थम् । यदिवा समर्थभव्यानाम्, तेषामेव धर्मोपदेशानुग्रहेऽधिकारित्वात्, यदाह - अर्थी समर्थः शास्त्रेणापर्युदस्तश्च धर्मेऽधिक्रियते, समर्थाश्च ये शुद्धं धर्ममनुतिष्ठन्तः पित्रादिभ्यो न बिभ्यति त इह ग्राह्याः । यदाह होइ समत्थो धम्मं कुणमाणो जो न बीहइ परेसिं । माइपिउसामिगुरुमाइयाण धम्माऽभिण्णाणं ।। [ श्रावकधर्मविधिप्र० ५ ] 'सम्मत्तस्स सरूवं 'ति सम्यगित्येतस्य भावः सम्यक्त्वं वक्ष्यमाणलक्षणम्, तस्य स्वरूपं याथात्म्यम्, सङ्क्षेपेण समासेन 'निसामेह' त्ति निशामयताकर्णयत, श्रवणं प्रत्यवहिता भवत । शिष्याभिमुखीकरणमेतद्, अनेन पराङ्मुखमपि प्रतिबोधयतो व्याख्यातुर्धर्म एवेति ख्यातिं भवति । तथा च वाचकः १. गाथार्थ : A २. रमते A ३. पीतवर्णं शरीरं A ४ निशाम्यत A Page #51 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ।। [तत्वार्थका० १-२९] इह च प्रथमगाथासूत्रेणेष्टदेवतानमस्काररूपं भावमङ्गलमुक्तम्, द्वितीयगाथया तु 'सम्मत्तस्स सरूवंति पदेनाभिधेयं तुच्छमईणं अणुग्गहत्थं समत्थभव्वाणं'ति अवयवेन गुरोरनन्तरप्रयोजनं च साक्षादभिहितम्, तथा शिष्यानन्तरप्रयोजनं सम्यक्त्वस्वरूपावगमः, परम्परन्तु द्वयोरपि निःश्रेयसावाप्तिरिति विज्ञेयम् । सम्बन्धस्तु सामर्थ्यगम्यः, स च शास्त्राभिधेययोर्वाच्यवाचकभावः, शास्त्रप्रयोजनयोस्तूपायोपेयलक्षण इति । अथ शिवाम्रतरुकीरमित्यस्मिन् सति प्राप्तभवार्णवतीरमिति कथं नानर्थकमेकार्थत्वात्, काञ्चनगौरशरीरमित्येतदपि शिवपदप्राप्तस्य मूर्तेरसत्वेन दुरवगमम्, दुःखदवनीरमित्येतदप्यशरीरस्य वाग्योगाभावेन दुर्घटम्, जिनेश्वरमिति विशेष्यपदमपि दुरुपपादम्, तत्र सर्वेषां समानत्वाद् । एतेषु वा सत्सु शिवाम्रतरुकीरमिति विरुद्धमिति सर्वमसमञ्जसमिति । तदयुक्तमभिप्रायापरिज्ञानादिह हि भगवतश्छद्मस्थाद्यवस्थात्रयेऽपि ग्रन्थकर्तुनमस्कारः कर्तुमभिमतस्ततश्च प्राप्तभवार्णवतीरमिति तीरासन्नमपि तीरमुपचाराद् यथा गङ्गासमीपोऽपि देशो गङ्गेति, तदनेन छद्मस्थावस्थैव विवक्षिता । यतः प्रतिपन्नानुत्तरविरतिर्मतिश्रुतावधिमनःपर्यवज्ञानसम्पन्नः सुतीव्रतरतपःसंयमानुष्ठानरतिस्तस्यामप्यवस्थायां संसाराम्भोधितटवत्येव वर्तते भगवान् । दुःखदवनीरं जिनेश्वरमित्याभ्यां च केवल्यवस्था सूचिता । तत्र हि निर्जितदुर्जयान्तरारिवारः प्रतिहतघनघातिकर्मा धर्ममुपदिशति । प्रातिहार्याद्यैश्वर्यं च शेषजिनेभ्योऽधिकमधितिष्ठति । काञ्चनगौरशरीरमित्यवस्थाद्वयेऽपि तुल्यमुभयत्रापि सशरीरत्वाद् । शिवाम्रतरुकीरमित्यनेन न तु सिद्धावस्थेति सर्वं सुस्थम् । अन्ये त्वन्यथा समादधति प्राप्तमुपलब्धं पूर्वमसज्ज्ञानक्रियाभ्यासाद्भवार्णवतीरं येनेत्यनेनानादिसिद्धमतव्युदासः । तथा दुःखदवनीरमित्यनेन संहारादिकर्तृपरपरिकल्पिताप्तप्रतिक्षेपः । शिवाम्रतरुकीरमिति प्रतिनियतसिद्धस्थानोपदर्शनेन यत्कैश्चिदुक्तम् - गुणसत्वान्तरज्ञानानिवृत्तप्रकृतिक्रियाः । मुक्ताः सर्वत्र तिष्ठन्ति व्योमवत्तापवर्जिताः ।। [ ] इत्यादि, तन्निरस्यति, काञ्चनगौरशरीरमित्यनेन त्वशरीरमुपदेष्टारं प्रत्याचष्टे, तदुक्तं कैश्चित् १. नमस्कार उक्तः T,B,C २. द्वितीयगाथया त्वभिधेयप्रयोजने साक्षादभिहिते । सम्बन्धस्तु सामर्थ्यगम्यः, तत्र सम्यक्त्वस्वरूपमभिधेयम्, प्रयोजनं च द्वेधा, अनन्तरपरम्पर भेदात्, तत्राचार्यस्यानन्तर प्रयोजनं तुच्छमतिसत्वानुग्रहः । श्रोतृणां तु सम्यक्त्वस्वरुपावगमः, परम्परं तुभयेषामपि निःश्रेयसावाप्तिः। सम्बन्धस्तु शास्त्र OT,B,C Page #52 -------------------------------------------------------------------------- ________________ भूमिका गा-३ अपाणिपादो ह्यमनोग्रहीता पश्यत्यचक्षुः स श्रृणोत्यकर्णः । स वेत्ति विश्वं न च तस्य वेत्ता तमाहुरग्यं पुरुषं पुराविदः ।। [ ] इति । जिनेश्वरमित्यमुना तु सरागसिद्धस्य प्रतिबन्धः, यदाहुः केचन - ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ।। [ ] इति । स्तुतिलक्षणं चेदम्, तत्किल स्तोतव्यस्य स्वार्थपरार्थसम्पत्ती सोपाये वक्तव्ये, तत्र सिवंबतरुकीरमित्यनेन स्वार्थसम्पत्तिः, दुहदवनीरमित्यनेन परार्थसम्पत्तिः, जिणेसरमित्यमुना तु द्वयोरप्युपायः प्रतिपादित इत्यलं विस्तरेणेति गाथाद्वयार्थः ।।१, २।। चक्रे० : सम्प्रति सक्षेपेणेति यदुक्तं तत्रोपपत्तिमाहुः - देव० : इदानीं सक्षेपेणेति यदुक्तं तत्रोपपत्तिमाह - सुयसायरो अपारो आउं थोवं जिया य दुम्मेहा । तं किंपि सिक्खियव्वं जं कज्जकरं च थोवं च ।।३।। चक्रे० : श्रुतसागरः सिद्धान्तोदधिर्महत्वसाधादपारोऽदृश्यपर्यन्तः, आयुर्जीवितं स्तोकम्, जीवाश्च दुर्मेधसः स्वल्पबुद्धयः, महामतयो हि जीवाः स्तोकायुषोऽप्यऽपारमपि सिद्धान्तमधीयेरन्न चैतदस्ति, तस्मात्तत्किमपि शिक्षणीयमभ्यसनीयं यत्कार्यकारि चैहिकामुष्मिकार्थप्रसाधकम्, स्तोकं च स्वल्पं च, इह चकारौ तुल्ययोगार्थी, द्वयोरप्यनयोर्विशेषणयोः समकक्षतां द्योतयतः ।।३।। देव० : श्रुतसागरोऽपार इत्यादिकारणसद्भावात्समस्तप्रवचनाध्ययनाद्यसमर्थेन तत्किमपि शिक्षणीयं यत्कार्यकारि च स्तोकं चेति गाथासमासार्थः । अक्षरार्थः पुनरेवं-श्रुतमेव सागरः समयमहोदधिर्गाम्भीर्यसाधादपारोऽदृश्यपरकूल: । तथायुर्जीवितं स्तोकमल्पं दुःषमानुभावाद्, तदपि क्षणभङ्गुरमुपक्रमणसद्भावात् । तदुक्तम् - शस्त्रं व्याधिर्विषं च ज्वलनजलभयव्यालवैतालशोकाः, शीतोष्णक्षुत्पिपासागलविवरमरुत्मूत्रविष्टानिरोधाः । नानाक्षुद्रोपघाताप्रचुरभुजिररुः श्रान्तिगात्राभिघाताः; विघ्नान्येतानि सद्यश्चिरमपि घटितं जीवितं संहरन्ति ।। १. थोउं T.C थोअंP Page #53 -------------------------------------------------------------------------- ________________ ८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् जीवाः प्राणिनः पुनर्दुर्मेधसः स्वल्पबुद्धयो दुःषमानुभावादेव तथा च दुःषमास्वरूपम् - विज्जाण य परिहाणी पुप्फफलाणं च ओसहीणं च । आउयसुयरिद्धीणं संठाणुच्चत्तधम्माणं ।। [तित्थो. प. ९१७] ततश्च तत्किमपि शिक्षणीयमभ्यसनीयं यत्किम् ? कार्यकारि च, ऐहिकामुष्मिकार्थप्रसाधकम्। तथा स्तोकमल्पं च । चकारौ विशेषणद्वयस्य तुल्यकक्षतां लक्षयतः । तदनेन विशेषावश्यकादिग्रन्थेषु विस्तरतः प्रोक्तेऽपि सम्यक्त्वस्वरूपे संक्षिप्तमिदं सुतरां प्रकरणमुपादेयमिति सूचयतीति गाथार्थः । । ३ । । चक्रे० : इह स्तोकं च कार्यकारि चेदं सम्यक्त्वप्रकरणम्, ततस्तदेवाभ्यसनीयम्, तस्य च सम्यक्त्वस्य लाभप्रकारमाहुः देव० : इह च लब्धात्मलाभस्य वस्तुनः स्वरूपनिरूपणमुपपत्तिमदिति प्रथमं तावत्सम्यक्त्वलाभप्रकारमाह - मिच्छत्तमहामोहंधयारमूढाण इत्थ जीवाणं । पुन्नेहिं कह वि जायइ दुलहो सम्मत्तपरिणामो ।।४।। चक्रे० : मिथ्यात्वमेव महान् दुरुच्छेदत्वेन गुरुर्मोहो मिथ्यात्वमोहनीयम्, स एवान्धकारः सद्दर्शनतिरोधायकत्वेन, तेन मूढानां निर्विवेकीभूतानामत्र संसारे जीवानां पुण्यैः पुण्यहेतुभिः शुभाध्यवसायविशेषैः कथमपि ग्रन्थिभेदादिना महता कष्टेन दुर्लभः सम्यक्त्वपरिणामो जायत उदायननृपस्येव सम्पद्यत इत्यर्थः ।।४।। देव० : महांश्चासौ दुरुच्छेदत्वेन गुरुस्थितिकत्वेन च मोहश्च महामोहः, मिथ्यात्वं विपर्यासहेतुस्तच्चासौ महामोहश्च मिथ्यात्वमहामोहो मिथ्यात्वमोहनीयमिति हृदयम् स एवान्धकारः सद्दर्शननिरोधकत्वेन, तेन मूढा विवेकविकलास्तेषां जीवानामिति सम्बन्धः | 'इथ इहास्मिन् संसारे पुण्यैः पुण्यप्रकृतिभिः पञ्चेन्द्रियजातित्रसबादरपर्याप्तप्रभृतिभिर्हेतुभूताभिस्तदभावे सम्यक्त्वलाभायोगात् । कथमपीत्यनेन कष्टप्राप्यत्वप्रकारमाह, तथाहि - सप्तानां ज्ञानावरणादिकर्मप्रकृतीनां स्थितौ यथाप्रवृत्तिकरणेन पल्यकादिदृष्टान्ततः कोटीकोटेरभ्यन्तरीभूतायां तल्लाभसम्भवाद्, यदाह १. प्रथमश्चकारोऽवधारणे स च भिन्नक्रमे योजित एव, द्वितीयस्तु समुच्चय इति गाथार्थः । T,B,C 1 Page #54 -------------------------------------------------------------------------- ________________ भूमिका गा-५ सत्तण्हं पयडीणं अब्भिंतरओ य कोडाकोडीणं । काऊण सागराणं जइ लहइ चउण्हमन्नयरं ।। [ ] जायत उत्पद्यते दुर्लभो दुष्प्रापोऽनेन कृतग्रन्थिभेदस्याप्यनन्तानुबन्धिनामुदयनिरोधेनैव तदवाप्तिं सूचयति । यदभिहितम् - पढमिल्लयाण उदए नियमासंजोयणाकसायाणं । सम्मदंसणलंभं भवसिद्धीयावि न लहंति ।। [ ] त्ति । सम्यक्त्वं चासौ परिणामश्च सम्यक्त्वपरिणामस्तत्त्वश्रद्धानाध्यवसायोऽनेनात्मपरिणाम सम्यक्त्वमित्युक्तं भवति, एतच्चोपरितनगाथायां न्यक्षेण वक्ष्यतीति गाथार्थः ।।४।। चक्रे० : अथ सम्यक्त्वस्वरूपमाहुः २ देव० : अथ सम्यक्त्वस्वरूपमेवाह ९ देवो धम्मो मग्गो साहू तत्ताणि चेव सम्मत्तं । तव्विवरीयं मिच्छत्तदंसणं देसियं समए । । ५ । । चक्रे० : देवो धर्मो मार्ग : साधवस्तत्त्वान्येव सम्यग्भावः शुद्धतमात्मपरिणामरूपः सम्यक्त्वम् । इहोपचाराद्देवादितत्त्वविषयं श्रद्धानमेव सम्यग्भावे [ भावस्य ] जनकत्वात् सम्यक्त्वमिति लक्ष्यते, आयुः शब्देनेव घृतम् । तद्विपरीतं देवादितत्त्वश्रद्धानविपरीतं मिथ्यात्वदर्शनं देशितं कथितम्, समये सिद्धान्त इति द्वारगाथार्थः ।।५।। देव० : देवो धर्मो मार्ग: साधवस्तत्त्वानि चैव विषयविषयिणोः कथञ्चिदभेदादेतद्विषयं श्रद्धानं सम्यक्त्वं समञ्चति सम्यगवैपरीत्येनावगच्छति देवादितत्त्वमिति सम्यग्ज्ञानमात्मा तस्य भावः सम्यक्त्वम्, सम्यक्त्वमोहनीयकर्माणुक्षयक्षयोपशमोपशमसमुत्थात्मपरिणामरूपम् । उक्तं हि – ‘से य सम्मत्ते पसत्थसम्मत्तमोहणीयकम्माणुवेयणोवसमखयखओवसमसमुत्थेपसमसंवेगाइलिंगे सुहे आयपरिणामे पण्णत्ति त्ति । चः समुच्चये, एवोऽवधारणे । तस्यैव फलं दर्शयतितव्विवरीयमित्यादि तेषु देवादिषु विषये विपरीतम्, भावप्रधानत्वान्निर्देशस्य विपर्यासोऽतद्रूपेषु तद्रूपताबुद्धिस्तद्रूपेष्वतद्रूपताबुद्धिश्च यदिवा तद्विपरीतं देवादिश्रद्धानविपरीतमर्थस्तु स एव । मिथ्यात्वदर्शनं वितथावबोधो देशितं कथितं समये सिद्धान्ते । ननु च तत्त्वार्थश्रद्धानं १. वक्ष्याम इति T, B, C २. तदेवाह A Page #55 -------------------------------------------------------------------------- ________________ रणम - सम्यक्त्वप्रकरणम् सम्यक्त्वमित्येतदेव वाच्यम्, देवसाध्वोर्जीवतत्त्वे, धर्ममार्गयोश्च शुभाश्रवे संवरे चान्तरभावादिदमेव च ग्रन्थान्तरेष्वपि सम्यक्त्वस्वरूपमुपलभ्यत इति । सत्यम्, तथापि देवादीनां धर्मसर्वस्वभूतत्वात् तद्विपर्यासे च सर्वानुष्ठानवैफल्यात् प्रतिदिनपूज्यत्वानुष्ठेयत्वाश्रयणीयत्वोपास्यत्वलक्षणोपयोगाञ्च पृथगुपादानमिति द्वारगाथासमासार्थः ।।५।। * नवपदप्रकरणे-३ * व्याख्यातानि नामतो नव द्वाराणि, साम्प्रतं 'यथोद्देशं निर्देश' इति न्यायान्मिथ्यात्वमेवाद्यद्वारेण व्याचिख्यासुराह - देवो धम्मो मग्गो साहू तत्ताणि चेव सम्मत्तं । तविवरीयं मिच्छत्तदरिसणं देसियं समए।। देवो धर्मो मार्गः साधवस्तत्त्वानि चैव सम्यक्त्वं, जिनागमाभिहितरूपाणि सर्वाणीति विशेषणपदं चकारेणानुक्तसमुच्चयार्थेन सूचितम्, एवकारोऽवधारणार्थः, स च चकारसूचितविशेषणपदेन संबध्यते, ततोऽयमर्थः-यथाऽवस्थितस्वरूपाण्येव देवादीनि सम्यक्त्वं न विपरीतरूपाणीति, ननु चैतद्विषयो यो रुचिपरिणामः स सम्यक्त्वमुच्यते, कथमेतान्येव सम्यक्त्वमित्युक्तम् ? सत्यम्, विषयविषयवतोरभेदोपचारवृत्त्या देवादिविषयो रुचिपरिणामो देवादिशब्दैविवक्षितोऽतो देवादीनि सम्यक्त्वमित्युक्तम्, एषां च स्वरूपमिदम् - 'यस्याष्टादश दोषाः क्रुधादयः क्षयमुपागताः सर्वे । मुक्तिप्रदः स देवो विज्ञेयः केवलज्ञानी ।। यत्र प्राणिदया सत्यमदत्तपरिवर्जनम् । ब्रह्मचर्यं च सन्तोषो, धर्मोऽसावभिधीयते ।। ज्ञानदर्शनचारित्रपरिपालनलक्षणः । अक्षेपमोक्षनगरप्रापको मार्ग इष्यते ।। दशविधयतिधर्मरताः समविगणितशत्रुमित्रतृणमणयः । जीवादितत्त्वविज्ञास्तीर्थकरैः साधवः कथिताः ।। तापच्छेदकषैः शुद्धः सुवर्णमिव यद्भवेत् । युक्तिसिद्धान्तसिद्धत्वात्तत्तत्त्वमभिधीयते ।। अथवा 'सूचनात्सूत्र मितिवचनाद्देवधर्ममार्गसाधुतत्त्वेषु देवाद्यध्यवसायस्यैव देवादिशब्दविवक्षितत्वाद्देवो धर्मो मार्गः साधुस्तत्त्वानि चैव सम्यक्त्वमित्युक्तम्, ननु च मिथ्यादर्शनस्वरूपमभिधित्सितं तत्किमर्थमप्रस्तुतं सम्यक्त्वस्वरूपमुक्तम् ?, सत्यम्, सम्यक्त्वमिथ्यात्वयोः शीतोष्णस्पर्शयोरिव परस्परविरोधित्वात् सम्यक्त्वस्वरूपे ज्ञाते तद्विरोधिमिथ्यात्वस्वरूपं सुज्ञानं भवतीति ज्ञापनार्थम्, अत एवाह-'तबिवरीयं मिच्छत्तदरिसणं देसियं समये' त्ति तस्मात् सम्यक्त्वस्वरूपे ज्ञाते देवधर्ममार्गसाधुतत्त्वेषु यथाऽवस्थितरुचिपरिणामरूपाद्विपरीतम्-अन्यथा, यथारागादियुक्तोऽपि देवो नास्ति वा देवस्तथा चोक्तम् - १. अन्यत्रापि T,B.C Page #56 -------------------------------------------------------------------------- ________________ भूमिका गा-५ पत्ती पत्ती पाणिउ पाणिओ, डूंगरु हूंता कक्करु आणिओ । कक्करु अग्गइ वज्जइ तूरा, देक्खु न माइ विगोया पूरा ।। इति प्राणिव्यपरोपणादिनाऽपि धर्मो, नास्ति वा धर्मः, तदुक्तम् - केण दिट्ठ परलोओ जेण धम्मिण धणु दिज्जइ, काई देवदाणविहिं अत्थसंचओ परिकिज्जइ । पियमूढओ जणु सव्वु पहु जो नवि धणु रक्खइ, धम्मट्ठाणकयतणओ साओ अज्जवि नवि चक्खइ ।। इति, मोक्षस्याज्ञानादिकः, नास्ति वा कश्चिदिति, आरम्भपरिग्रहादिप्रवृत्ता मुत्कलचारिणो मुनयो, यदुक्तं खंतपियंतवि सुरओ रमंतवि, अलिओ मुहुलु चक्कु पूयंतवि । इमं वयंति सिद्धं सुरलोयह, मत्थइ पाओ दिवि पसु लोयह ।। त् । न सन्ति वा केचन, यत उक्तम् - स्त्रीमुद्राझषकेतनस्य महतीं सर्वार्थसम्पत्करीम्, ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलाकाङ्क्षिणः । ते तेनैव निहत्य निर्द्दयतरं नग्रीकृता मुण्डिताः; केचित्पञ्चशिखीकृताश्च जटिनः कापालिकाश्चापरे ।। इति, ११ वैशेषिकसाङ्ख्यादिप्रणीतान्यपि तत्त्वानि न वा कानिचिद् इत्यादिरूपं मिध्यात्वदर्शनं देशितं कथितम्, क्व ? समये सिद्धान्ते, अत एव केनचित्सम्यग्दृष्टिना मूढमिथ्यादृष्टिचेष्टितान्यवलोक्य खेदः कृतो, यथा रागी देवो दोसी देवो मामिसुत्तंपि देवो, मज्जे धम्मो मंसे धम्मो जीवहिंसा धम्मो । सत्ता मत्ता कंतासत्ता जे गुरू तेवि पुज्जा, हा हा कट्टं नट्ठो लोओ अट्टमट्टं कुणंतो ।। इति गाथार्थः ।।३।। Page #57 -------------------------------------------------------------------------- ________________ १ - देवतत्त्वम् चक्रे० : सम्प्रति यथोद्देशं निर्देश इति देवतत्त्वं विवृण्वन्ति देव० : व्यासार्थं तु समस्तग्रन्थेन स्वयमेव वक्ष्यति, तत्र यथोद्देशं निर्देश इति न्यायात्प्रथमं तावद्देवतत्त्वं विवृणोति - चउतीस अइसयजुओ अट्ठमहापाडिहेरकयसोहो । अट्ठदसदोसरहिओ सो देवो नत्थि संदेहो || ६ || चक्रे० : इयं सूत्रेणैव वक्ष्यमाणार्थेति न प्रतन्यते ।।६।। , देव० : चतुर्भिरधिकास्त्रिंशचतुस्त्रिंशत्, ते च त अतिशय्यते विशेष्यत एभिरितरशास्तृभ्यो भगवानित्यतिशयाश्चोत्कर्षास्तैर्युतः सहितस्तथाष्टमहाप्रातिहार्यकृतशोभ इति प्रतिहारो राजदौवारिकस्तस्य कर्म प्रातिहार्यं, तच्च सततसन्निधानवर्तिना तन्माहात्म्यवृद्धिसम्पादनम्, तदिव यानि देवैर्विधीयन्ते तानि तथा महान्ति च तानि प्रातिहार्याणि चेति सामान्यव्युत्पत्तावपि महातिशयाः परिगृह्यन्त अष्ट च तानि महाप्रातिहार्याणि च वक्ष्यमाणानि तैः कृतशोभः प्राप्तत्रिलोकाभ्यधिकश्रीः, तथाष्टादशभिर्दोषैर्दूषणैर्वक्ष्यमाणै रहितो विप्रमुक्तो यः स एव देव आप्तो भवतीति शेषः, नास्त्यत्र सन्देहोऽस्यैव दृष्टेष्टाविरुद्धाविसंवादिवचनत्वविश्वसनीयत्वलक्षणाप्तलक्षणयोगादिति गाथार्थः || ६ || * अभिधानराजेन्द्रकोषे- 'देव' शब्दे - ६ ** चउतीस अइसयजुओ अट्टमहापाडिहेरकसोहो । अट्ठदसदोसरहिओ सो देवो नत्थि संदेहो ।। Page #58 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-७ कानन्यजन तत्र सकलत्रिभुवनातिशायिसर्वाऽऽश्चर्यनिधानभूतसर्वैश्वर्यनिवेदनपरभुवनजननयनाऽऽनन्दविधायजनसाधारणचतुस्त्रिंशदतिशयैर्युतः समन्वितो यः स देव इति प्रकृतम् । अष्टमहाप्रातिहार्यैरशोकाऽऽदिभिः कृता विहिता शोभा यस्य सोऽपि देवः । अष्टादशदोषैरज्ञानादिभी रहितो विवर्जितो यः स देवः । अयमत्र भावार्थ: यो हि देवो वा खेचरो वा वैक्रियाऽऽदिलब्धिमन्नरो वेत्थम्भूतस्फीतिमानपि यद्यष्टादशदोषरहितो न भवति न स देव इति नात्र संशयः संदेह इति गाथार्थः । । ६ ।। चक्रे० : तत्र सविभागमतिशयानेव स्तवद्वारेणाहुः देव० : अथ सविभागमतिशयानेव स्तवद्वारेणाह चउरो जम्मप्पभिई एक्कारसकम्मसंखए जाए । नवदस य देवजणिए चउतीसं अइसए वंदे ।।७।। चक्रे० : गतार्था, केवलं कर्मसङ्क्षयो घातिकर्मक्षयो ज्ञेयः, ते चाम्यतिशयाःनिरामयमलस्वेदं सुगन्धि वपुरर्हताम् । श्वासोऽब्जगन्धो निर्वित्रे पाण्डुरे रुधिरामिषे ।। दृश्यौ नाहारनीहारौ जन्मतोऽतिशया इमे । क्षेत्रे योजनमात्रेऽपि मान्त्यसङ्ख्याः सुरादयः ।। वाणी योजनगा श्रोतृस्वस्वभाषाऽनुवादिनी । भामण्डलं पृष्ठभागे जितमार्तण्डमण्डलम् ।। न योजनशते साग्रे मारिदुर्भिक्षविग्रहाः । वैराऽतिवृष्ट्यऽवृष्टीति रुजोऽमी कर्मघातजाः ।। दुन्दुभिश्चमराश्छत्रत्रयं रत्नमयध्वजः । सिंहासनं सांह्रिपीठं धर्मचक्रं पुरो दिवि ।। स्वर्णाब्जानि पदन्यासे कण्टकाः स्युरधोमुखाः । वप्रत्रयमशोकद्रुश्चातुरूप्यं द्रुमानतिः ।। कचश्मश्रुनखाऽवृद्धिः पक्षिणोऽपि प्रदक्षिणाः । ऋतुषट्केन्द्रियार्थाऽऽनुकूल्यं गन्धाम्बुवर्षणम् ।। १३ १. अतिसए T, C Page #59 -------------------------------------------------------------------------- ________________ १४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् निशीथेऽप्यन्तिके देवकोटिर्वाताऽनुकूलता । पुष्पवृष्टिश्चेति दैव्याश्चतुस्त्रिंशदिमेऽखिलाः । । [ ] ।।७।। देव० : पाठसिद्धा, नवरं सम्यक् क्षयः सङ्क्षयः सर्वघात इत्यर्थः, कर्मणां सङ्क्षयः कर्मसङ्क्षयः, स च घातिकर्मणामेवेति ज्ञेयम्, ते चामी अथ चतुर्विंशतिजिनानामतिशयानाह — तेषां च देहोद्भूतरूपगन्धो निरामयः स्वेदमलोज्झितश्च । श्वासोऽब्जगन्धो रुधिरामिषे तु गोक्षीरधाराधवले ह्यवि ।। आहारनीहारविधिस्त्वदृश्यश्चत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्रकेऽपि नृदेवतिर्यग्जनकोटिकोटेः ।। वाणी नृतिर्यक्सुरलोकभाषासंवादिनी योजनगामिनी च । भामण्डलं चारु च मौलिपृष्टे विडम्बिताहर्पतिमण्डलश्रीः ।। साग्रे च गव्यूतिशतद्वये रुजो वैरेतयो मार्यतिवृष्ट्यवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नैत एकादश कर्मघातजाः ।। खे धर्मचक्रं चमराः सपादपीठं मृगेन्द्रासनमुज्ज्वलं च । छत्रत्रयं रत्नमयध्वजोंऽह्रिन्यासे च चामीकरपङ्कजानि ।। वप्रत्रयं चारु चतुर्मुखाङ्गता चैत्यद्रुमोऽधोवदनाश्च कण्टकाः । द्रुमानतिर्दुन्दुभिनाद उच्चकैर्वातोऽनुकूलः शकुनाः प्रदक्षिणाः ।। गन्धाम्बुवर्षं बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाप्रवृद्धिः । चतुर्विधामर्त्यनिकायकोटिर्जघन्यभावादपि पार्श्वदेशे ।। ऋतुनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच्च मीलिताः ।। [ * सप्ततिशतस्थानप्रकरणे-९३ * ] इति ।।७।। जम्मप्पभिई चउरो जिणाण इक्कार घाइकम्मखओ । सुरविहिअइगुणवीसं चउतीसं अइसया उ इमे ।। Page #60 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-८ 'जम्मप्पभिई चउरो' त्ति जन्मप्रभृति चत्वारः । 'जिणाण इक्कार घाइकम्मखओ' त्ति जिनानामेकादशातिशया घनघातिकर्मक्षयाद्भवन्ति। 'सुरविहिअइगुणवीसं' ति सुरैः कृता अतिशया एकोनविंशतिर्भवन्ति । 'चउतीसं अइसया उ इमे' त्ति सर्वेऽप्येकीकृताश्चतुस्त्रिंशदतिशया भवन्ति इमे वक्ष्यमाणा इति गाथार्थः ।।९३।। चक्रे० : सम्प्रति प्रातिहार्याण्याहुः - देव० : सम्प्रति प्रातिहार्याण्याह - कंकिल्लि कुसुमवुट्ठी दिव्वज्झुणि चामरासणाइं च । भावलय भेरिछत्तं जयंति जिणपाडिहेराई ।।८।। चक्रे० : स्पष्टार्था, नवरं दिव्यध्वनिदेवतिर्यग्भाषासंवादी योजनगामी स्वामिनो देशनानिनादः । 'पाडिहेराइंति प्रतीहारस्य कर्म प्रातिहार्यं यथा प्रतीहारः सदा संनिहितो भवति तथा समवसरणाभावेऽपि प्रातिहार्याणि सदा संनिहितानि भवन्तीत्यतिशयमध्योक्तान्यपि पृथगुक्तानि । विभक्तिलोपादिकं चात्र सर्वत्र प्राकृतत्वात् ।। ८ ।। देव० : 'जयंति' शेषाप्तमहिमानमधःकुर्वते, कानि ? कङ्केल्लिप्रभृतीनि जिनप्रातिहार्याणीति सम्बन्धः । तत्र कङ्केल्लिर्दिनकरकरप्रसरावारकोऽशोकवृक्षः, एतन्मानं च - बत्तीसं धणुहाइं चेइयरूक्खो उ वद्धमाणस्स । सेसाणं तु जिणाणं ससरीरा बारसगुणाओ ।। [विचारसार-१६३] कुसुमवृष्टिः सुरकरविमुक्ताधःस्थितवृन्तजानुदध्नपञ्चवर्णसुगन्धिपुष्पवर्षः, दिव्यध्वनिः सुरनरशबरतिर्यग्जन्तुजातस्वस्वभाषापरिणामरमणीयः, सङ्ख्यातीतपरिषत्प्राणियुगपदनेकसंशयापहारचतुरः, क्षीरेक्षुद्राक्षाद्यधिकतरमाधुर्यवानायोजनगामी देशनानिनादः । चामरे त्रिभुवनैश्वर्यसंसूचके शरच्चन्द्रमरीचिनिचयगौरे प्रकीर्णके । आसनममेयमहिमाविर्भावकम्, समुच्छलत्पञ्चवर्णमणिकिरणकदम्बकर्बुरितदिगन्तरं सिंहासनम् । भावलयं निर्जितमार्तण्डमण्डलं मौलिपृष्ठप्रतिष्ठितं पृष्ठतः संवर्तितशरीरप्रभाजालम् । भेरी पुरतो व्योम्नि शब्दायमानः प्रतिरवभरितभुवनोदरो दुन्दुभिः । छत्रमेकदेशे समुदायोपचाराज्जगत्त्रयैकप्रभुत्वाविर्भावनचतुरा १. कंकेल्लि A,C २. सौहित्यकृदायोजनगामी T,B,C ३. निर्मुक्तसङ्गेषु साम्राज्यसंसूचके T,B.C ४. मणिरत्नप्रभापटसमुच्छलदनेकाखण्डलकोदण्डखण्डं सिंहासनम् T,B,C Page #61 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् पार्वणचन्द्रमण्डलनिभा उत्तराधर्यस्थितातपत्रत्रयी । इह कङ्केल्लिरित्यत्र प्राकृतवशाद्विभक्तिलोपो, भावलयभेरीछत्रमित्यत्र समाहारद्वन्द्वः, शेषं सुगमम् । समस्तासमस्तनिर्देशश्च बन्धानुलोम्यादेवमन्यत्रापि यथासम्भवमूह्यमिति आह- किमर्थमतिशयान्तर्गतत्वेऽपि प्रातिहार्याणां पृथगुपादानमिति, सत्यम्, इतरातिशयेभ्यो वैशिष्ट्यख्यापनार्थं तच्च समस्तत्रिभुवनाद्भुतवैभवसूचकत्वं प्राकृतलोकेनाप्यतिशयरूपतया प्रतिपद्यमानत्वं वाऽत एव प्रतिकृतावप्यमीषां सहविधानमिति गाथार्थः ।।८।। * प्रवचनसारोद्धारे-४४० * साम्प्रतं 'अट्ठ महापाडिहेराइंति एकोनचत्वारिंशत्तमं द्वारमाह - कंकिल्लि कुसुमवुट्ठी देवज्झुणि चामराऽऽसणाई च । भावलय भेरिछत्तं जयंति जिणपाडिहेराई ।। तत्र प्रतिहारा इव प्रतिहाराः सुरपतिनियुक्ता देवास्तेषां कर्माणि कृत्यानि प्रातिहार्याणि, 'वर्णदृढादिभ्यः ष्यञ्चेति कर्मणि ष्यञ् तान्यष्टौ, तद्यथा- १-उल्लसद्बहलपाटलपल्लवजालसर्वकालविकसदसमानकुसुमसमूहविनिःसरदविरलपरमपरिमलोद्गारभरसमाकृष्यमाणभ्रमभ्रमरनिकुरम्बरणरणारावशिशिरीकृतप्रणमद्भव्यजननिकरश्रवणविवरोऽतिमनोरमाकारशालिविशालशाल: कङ्केल्लितरु: अशोकतर्जिनस्योपरि देवैविधीयते । तथा २-जलजस्थलजविकुर्वणाविरचितानां पञ्चवर्णानां विकस्वराणामधःकृतवृन्तानामुपरिमुखाणां कुसुमानां पुरुषजानुद्वयसंवृष्टिः क्रियते । तथा ३-सरसतरसुधारससहोदरः सरभसविविधदेशापहतमुक्तापरव्यापारप्रसारितवदनैः कुरङ्गकुलैराकुलाकुलैरुत्कर्णैराकर्ण्यमानः सकलजनानन्दप्रमोददायी दिव्यो ध्वनिर्वितन्यते । तथा ४-कमनीयकदलीकाण्डप्रकाण्डतन्तुमण्डलीरुचिरमरीचिचिकुरनिकुरम्बडम्बरितातिजात्यविचित्रपवित्रनिःसपत्नरत्नविसरविनिःसरत्किरणानिकुरम्बजालेन दिशि दिशि संसूत्र्यमाणेन्द्रचापकान्तकाञ्चनमयोद्दण्डदण्डरमणीया चारुचामरश्रीविस्तार्यते । तथा ५-अतिभास्वरसटापाटलबन्धुरस्कन्धबन्धविकटप्रकटदंष्ट्राकरालसजीवायमानसिंहरूपालङ्कतमनेकप्रकाण्डरत्नखण्डविनिर्यद्वर्यकिरणावलिविलुप्यमानविलसत्तमस्काण्डडम्बरं सिंहासनं चारुतरं विरच्यते । तथा ६-शरत्कालविलसदखण्डमयूखमण्डलप्रचण्डचण्डमरीचिमण्डलमिव दुरालोकं तीर्थकरकायतः प्रकृतिभास्वरात्तदीयनिरुपमरूपाच्छादकमतुच्छं प्रभापटलं सम्पिण्ड्य जिनशिरसः पश्चाद्भागे मण्डलायमानं भामण्डलमातन्यते । तथा ७-तारतरविस्फारभाङ्कारभरितभुवनोदरविवरा भेरयो महाढक्काः क्रियन्ते । तथा ८-भूर्भुवःस्वस्त्रयैकसाम्राज्यसंसूचकं शरदिन्दुकुन्दकुमुदावदातं प्रलम्बमानमुक्ताफलपटलावचूलमालामनोरमं छत्रत्रयमतिपवित्रमासूत्र्यते, इत्यष्टौ प्रातिहार्याणि जिनेश्वराणां जयन्तीति ।।४४०।। १. यथा सम्भवमूह्यम्, अतिशयान्तर्गतत्वेऽपि चामीषां पृथगुपादानं प्रातिहार्येऽपि व्यपदेशान्तरेणागमे रूढत्वादिति गाथार्थः A Page #62 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-९, १० चक्रे०: अधुना सार्द्धगाथयाऽष्टादशदोषानुक्त्वा तदुज्झितस्वामिनं गाथादलेन प्रणमन्ति - देव० : अधुना सार्द्धगाथया दोषानभिधाय तदपगमेन भगवन्तं गाथादलेन नमस्कुरुते - अन्नाणकोहमयमाणलोहमायारई य अरई य । निद्दासोयअलियवयणचोरियामच्छरभयाइं ।।९।। पाणिवहपेमकीडापसंगहासा य जस्स इइ दोसा । अट्ठारस वि पणट्ठा नमामि देवाहिदेवं तं ।।१०।। चक्रे० : १-अज्ञानमयथावस्थितबोधः, २-क्रोधः कोपः, ३-मदो जातिलाभकुलैश्वर्यबलरूपतपःश्रुतैरष्टधा, ४-मानो दुरभिनिवेशारोहः, ५-लोभो गायम्, इह प्राणातिपाताद्याश्चत्वारो मुख्यतयैवोक्ताः परिग्रहस्तु नोक्तस्ततोऽसौ गृद्धिस्वभावत्वादत्रैवान्तर्भाव्यः, ६-माया शाठ्यम, ७-रतिरिष्टशब्दादिविषयप्राप्तौ मनःप्रह्लत्तिः, ८-तद्विपरीता त्वऽरतिः, ९,१०,११,१२-निद्राशोकाऽलीकवचनचौर्याणि प्रतीतानि १३-मत्सरः परगुणाऽसहिष्णुता द्वेष इत्यर्थः, १४-भयमिहपरलोकाऽऽदानाकस्मादाऽऽजीवमरणाश्लोकभयरूपं सप्तविधम्, १५-प्राणिवधः प्राणिनां मनोवाक्कायैरतिपातनम्, १६-प्रेम स्नेहो राग इत्यर्थः, १७-क्रीडाप्रसङ्गोऽब्रह्मासेवनम्, १८-हासो विस्मयादिषु वक्त्रविकासात्मकः, चः समुच्चये शेषं स्पष्टम् ।।१०।। देव० : १-यथास्थितवस्तुग्राहि ज्ञानम्, ततोऽन्यदज्ञानं संशयविपर्ययादिकम्, तत्र किमयं स्थाणुः पुरुषो वेति संशयः, शुक्तिशकले रजतबुद्धिर्विपर्ययः, २-क्रोधः प्रतीतः, ३-मदः कुलबलैश्वर्याधुपाधिरहङ्कारः, ४-मानो दुरभिनिवेशारोहः, ५-लोभो गार्द्धयम्, परिग्रहश्च गृद्धिस्वभावत्वादत्रैवान्तर्भवति, ६-माया शाठ्यम्, ७-रतिरिष्टशब्दादिविषयप्राप्तौ मनःप्रह्लत्तिः, ८-तद्विपरीता त्वरतिः, ९-निद्रा स्वापः, १०-शोक इष्टवस्तुविरहसमुद्भवश्चित्तसन्तापः, ११-अलीकवचनं भूतनिवासद्भूतोद्भावनविपरीतभाषणनिन्दाभेदाच्चतुर्द्धा, तत्र भूतनिह्नवो नास्त्यात्मेत्यादि, असद्भूतोद्भावनं सर्वव्यापी श्यामाकतण्डुलमात्रो वेति, विपरीतभाषणं गामश्वं वदतः, निन्दावचनं चौरस्त्वमित्यादि, १२-चौर्यं परस्वापहारः, १३-मत्सरः परगुणासहिष्णुता द्वेष इति यावत्, १४-भयं सप्तविधम्, तद्यथा-इहलोकभयं यन्मनुष्यो मनुष्याद् बिभेति १, परलोकभयं यन्मनुष्यः सिंहादेः २, आदानभयमादीयते स्वीक्रियत इत्यादानं द्रव्यम्, ततो मा ममैतच्चौरदायादादयोऽपहरेयुरित्येवंरूपम् ३, अकस्माद्भयं बाह्यनिमित्तमन्तरेण यदन्धकारादावुत्पद्यते ४ Page #63 -------------------------------------------------------------------------- ________________ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम आजीविकाभयमाजीविका वृत्तिस्ततो भयम्, कथमहं दुर्भिक्षादौ वर्तिष्य इति ५, मरणभयं प्रतीतम् ६, अश्लोकभयं यद्यहमिदमकार्यमाचरिष्यामि तदा ममाप्रसिद्धिर्भविष्यतीत्येवंरूपम् ७, तथा १५-प्राणिवधः प्राणिनो जीवास्तेषां मनोवाक्कायैरतिपातनम्, १६-प्रेम स्नेहो राग इति यावत्, १७-क्रीडाप्रसङ्गो मैथुनम्, १८-हासो विस्मयादिषु वक्त्रविकासात्मकः, चः समुच्चये । इह च यद्यपि मत्सरः क्रोधमानात्मकः, प्रेम च मायालोभरूपं, तथापि तयोः पृथगुपादानं कथञ्चित्सामान्यस्य विशेषेभ्योऽन्यत्वख्यापनार्थम् । तथेहाज्ञानेन ज्ञानावरणदर्शनमोहनीययोरपगमः सूचितः । निद्रया तु दर्शनावरणस्य, क्रोधादिभिः कषायमोहस्य, रत्यादिभिर्नोकषायमोहस्य, प्राणिवधालीकचौर्यक्रीडाप्रसङ्गलोभैश्चारित्रमोहस्य, अमीषां चापगमेऽन्तरायस्याप्यवश्यमपगमोऽवगन्तव्यः, तस्य ज्ञानदर्शनावरणाभ्यामेकसमयेन सह क्षपणीयत्वात्, तदियता घातिकर्मणामभाव इति तात्पर्यम् । तथा चान्यैरपीत्थमेवोच्यते यथा - अन्तरायदानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च ।। कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ।। [अभि.चिन्ता० ७२, ७३] इति । इत्युल्लेखेन यस्याष्टादशापि दोषाः प्रणष्टाः प्रलयं गताः, नमामि नमस्करोमि देवाधिदेवं तम्, दीव्यन्ति वचनगोचरातिक्रान्तवैभवातिशयेन क्रीडन्तीति देवा भवनपत्यादयस्तेष्वाधिक्येन परमानन्दवीर्यज्ञानावाप्त्या दीव्यति द्योतते शोभत इति देवाधिदेवस्तमिति । इह च गुणोत्कर्ष दोषाभावं च प्रतिपादयन् ये प्राकृतपुरुषनिर्विशेषाः प्रबलाज्ञानतिमिरान्तरिततत्त्वदृष्टयः कोपप्रसादविडम्बितजगज्जना अनिरुद्धाश्रवद्वारा इष्टानिष्टविषयप्राप्तिनिबन्धनहर्षविषादाकुलितचेतसश्चक्रचापशूलगदादिशस्त्रविहस्तहस्तनिष्कारणजगज्जन्मस्थेमविगमविहितबालकेलयः शश्वदङ्गनाङ्गपरिष्वङ्गरङ्गभाजो हास्यलास्यगीतादिव्यसनावेदितनीचवृत्तयः पशुपक्षिमेषादिवाहनाध्यासीनवपुषः सन्मार्गस्खलनोपजातजगद्विश्रुताऽवाच्यताविशेषास्ते देवा न भवन्तीत्यावेदयतीति गाथाद्वयार्थः ।।९, १०।। १. तथेहाज्ञाननिद्राभ्यां ज्ञानावरणदर्शनावरणदर्शनमोहनीयानामपगमः सूचितः T,B,C Page #64 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-११ * प्रवचनसारोद्धारे - ४५१, ४५२ संबोधसित्तर्याम् - ४, ५ * एकचत्वारिंशत्तमं द्वारमाह अन्नाणकोहमयमाणलोहमायारई य अरई य । निद्दासोय अलियवयणचोरियामच्छरभया य ।। पाणिवहपेमकीलापसंगहासा य जस्स इय दोसा । अट्ठारस्सवि पणट्ठा नमामि देवाहिदेवं तं ।। 'अन्नाणे 'त्यादिगाथाद्वयम्, अज्ञानं संशयानध्यवसायविपर्ययात्मकं मौढ्यं क्रोधः कोपः, मदः कुलबलैश्वर्यरूपविद्यादिभिरहङ्कारकरणं परप्रधर्षणानिबन्धनं वा, मानो दुरभिनिवेशामोचनं युक्तोक्ताग्रहणं वा, लोभो गृद्धिः, माया दम्भः, रतिरभीष्टपदार्थानामुपरि मनः प्रीतिः, अरतिरनिष्टसम्प्रयोगसम्भवं मनोदुःखम्, निद्रा स्वापः, शोकश्चित्तवैधुर्यम्, अलीकवचनं वितथभाषणम्, 'चोरिका' परद्रव्यापहारः, मत्सरः परसम्पदसहिष्णुता, भयं प्रतिभयः, प्राणिवध: प्राण्युपमर्दः, प्रेम स्नेहविशेषः, क्रीडाप्रसङ्गः क्रीडायामासक्तिः, हासो हास्यम्, इति यस्य दोषा अष्टादशापि प्रणष्टा देवाधिदेवं तमिति ।। ४५१, ४५२ ।। * संबोधसप्ततिकायाम् - ४, ५ * ७-रतिः पदार्थानामुपरि प्रीतिः च पुनररतिरप्रीतिः । 1 १६- क्रीडा स्त्रीविलासो द्यूतादिश्च १७ - प्रसङ्गः स्त्र्यादीनां संयोगः ।। १९ चक्रे : ईदृक्स्वरूपो देवस्तद्विपरीतस्त्वदेव इति निश्चितमतेरङ्गिनो देवाधिदेवनामान्याहुः देव० : एवमवधारितस्वरूपो देवः पुनः किमभिधान इति जिज्ञासायां तन्नामधेयान्याह - तस्स पुणो नामाई तिनि जहत्थाइं समयभणियाई । अरिहंतो अरहंतो अरुहंतो भावणीयाइं ।। ११ ।। चक्रे० : स्पष्टा ।।११।। देव० : तस्य पुनर्वर्णितस्वरूपस्य भगवतो यथार्थानि न पुनर्मण्डपादिवन्निरन्वयानि, समयभणितानि सूत्रोक्तानि त्रीणि नामानि भावनीयानि । केनोल्लेखेन ? अरिहंता अर्हन् अरुहन्निति, इति शब्दस्याध्याहारः, इति गाथार्थः ।।११।। १. अरोहन्निति TC Page #65 -------------------------------------------------------------------------- ________________ २० चक्रे० : नाम्ना यथार्थत्वमेवाहुः देव० : यथार्थत्वमेव व्याचष्टे - अट्ठविहं पिय कम्मं अरिभूयं होइ सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेण वुच्च॑ति ।।१२।। चक्रे० : एषाऽपि स्पष्टैव ।। १२ ।। देव० : अष्टविधमपि ज्ञानावरणादिभेदतोऽष्टप्रकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि चशब्दोऽवधारणे भिन्नक्रमस्ततश्चाष्टविधं कर्मेवारिभूतं शत्रुभूतं भवति, सर्वजीवानां सर्वानर्थहेतुत्वादिति भावः । तत्कर्म अरिं हन्तारो, यतो घ्नन्तीत्येवं साधवो हन्तारस्तु निकृते पश्चाद् द्वितीयासमासोऽरिहंतारस्तेनोच्यन्त इति ।। १२ ।। * आवश्यकनिर्युक्तौ - ९२० * साम्प्रतं प्रकारान्तरतोऽरय आख्यायन्ते, ते चाष्टौ ज्ञानावरणादिसंज्ञाः सर्वसत्त्वानामेवेति, आह च अट्ठविहं पिय कम्मं अरिभूयं होइ सव्वजीवाणं । तं कम्ममरिं हंता अरिहंता तेण वुच्चति । अष्टविधमप्यष्टप्रकारमपि, अपिशब्दादुत्तरप्रकृत्यपेक्षयाऽनेकप्रकारमपि चशब्दो भिन्नक्रमः, स चावधारणे, ज्ञानावरणादि, ततश्चाष्टविधं कर्मैवाऽरिभूतं शत्रुभूतं भवति सर्वजीवानां सर्वसत्त्वानामनवबोधादिदुःखहेतुत्वादिति भावः, पश्चार्द्धं पूर्ववत्, एवंविधा अरिहन्तार इति गाथार्थः ।। ९२०।। चक्रे० तथा देव० : तथा - दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् - १. अरिहंति TC २. अरिहंता T, C, K , - अरहंति वंदनमंसणाई अरहंति पूयसक्कारं । सिद्धिगमणं च अरहा अरहंता तेण वुचंति ।।१३।। चक्रे० : अर्हन्ति वन्दननमस्करणे तत्र वन्दनं स्तवनम्, नमस्करणं प्रणामस्तथाऽर्हन्ति पूजासत्कारम्, तत्र पूजा वस्त्रमाल्यादिजन्या सत्कारोऽभ्युत्थानादिसम्भ्रमः । सिद्धिगमनं Page #66 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम्ं गा-१४ चाऽर्हारित्यत्र प्रतीत्यध्याहारात् सिद्धिगमनं प्रति योग्यास्तेनार्हन्त उच्यन्ते । असकृत् क्रियोपादानं चातिशयख्यापनार्थम् ।।१३।। देव० : अर्हन्ति वन्दननमस्करणे, तत्र वन्दनं शिरसा, नमस्करणं वाचा, तथाऽर्हन्ति पूजासत्कारमत्र द्वन्द्वैकवद्भावः । तत्र पूजा वस्त्रमाल्यादिजन्या, सत्कारोऽभ्युत्थानादिसम्भ्रमः, सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिर्लोकान्तक्षेत्रलक्षणा । तथा च भगवद्भद्रबाहुस्वामिपादाः-‘इह बोंदिं चइत्ता णं तत्थ गंतूण सिज्झइ ।' तद्गमनं च प्रतीति शेषः, अर्हा योग्याः, प्राकृतशैल्या अर्हन्तीत्यर्हाः, यद्वाऽर्हन्तीत्यर्हन्तस्तेनोच्यन्त असकृत्क्रियोपादानं चातिशयख्यापनार्थम् । दृश्यते चायं न्यायो यथा अथवा जयइ सुयाणं भवो तित्थयराणं अपच्छिमो जयइ । ** जय गुरू लोगाणं जयइ महप्पा महावीरो ।। [ नन्दीसूत्र - २] इति । । १३ ।। * आवश्यकनिर्युक्तो - ९२१ * अरिहंत वंदणनमंसणाई अरिहंति पूअसक्कारं । सिद्धिगमणं च अरिहा अरहंता तेण वुचंति ।। - चक्रे० : तथा देव० : तथा 'अर्ह पूजायाम्' अर्हन्तीति 'पचाद्यच्' कर्तर्यर्हाः, किमर्हन्ति ? - वन्दननमस्करणे, तत्र वन्दनं शिरसा नमस्करणं वाचा, तथाऽर्हन्ति पूजासत्कारम्, तत्र वस्त्रमाल्यादिजन्या पूजा, अभ्युत्थानादिसम्भ्रमः सत्कार:, तथा सिद्धिगमनं चार्हन्ति सिद्ध्यन्ति निष्ठितार्था भवन्त्यस्यां प्राणिन इति सिद्धिर्लोकान्तक्षेत्रलक्षणा, वक्ष्यति च - 'इह बोंदिं चइत्ता णं तत्थ गंतूण सिज्झइ' तद्गमनं च प्रत्यर्हा इति, 'अरहंता तेण वुति' प्राकृतशैल्या अर्हास्तेनोच्यन्ते, अथवाऽर्हन्तीत्यर्हन्त इति गाथार्थः । । ९२१ । । - — २१ अचंतं देमि बीयंमि न अंकुरो जहा होइ । दडुंमि कम्मबीए न रुहइ भवअंकुरो वि तहा ।।१४।। चक्रे० : पाठसिद्धैव, केवलं दग्धकर्मबीजत्वात् पुनर्भवे न रोहन्तीत्यरोहन्त इति तात्पर्यम् ।।१४।। १. दड्ढमी T,C,P,K* तत्र प्रथमा गाथात्वियम् - जयइ जगजीवजोणीवियाणओ जगगुरू जगाणंदो । जगणाहो जगबंधू जयइ जगप्पियामहो भयवं ।। Page #67 -------------------------------------------------------------------------- ________________ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम् देव० : अत्यन्तं सर्वात्मना दग्धे बीजे नाङ्कुरो यथा भवति, शुक्लध्यानानलेन तथा दग्धे कर्मबीजे न रोहति भवाङ्करः । अयमभिप्रायः - दग्धकर्मबीजत्वान्न रोहन्तीत्यरोहन्त इति गाथात्रयार्थः ।।१४।। * श्रावकप्रज्ञप्तौ-३९६ * दडंमि जहा बीए न होइ पुण अंकुरस्स उप्पत्ती । तह चेव कम्मबीए भवंकुरस्सावि पडिकुट्ठा ।। दग्धे यथा बीजे शाल्यादौ न भवति पुनरङ्करस्योत्पत्तिः शाल्यादिरूपस्य तथैव कर्मबीजे दग्धे सति भवाङ्कुरस्याप्युत्पत्तिः प्रतिकुष्टा निमित्ताभावादिति ।।३९६ ।। चक्रे० : सम्प्रत्यस्यैव भगवतः सर्वथाऽऽराध्यत्वोपदेशमाहुः - देव० : सम्प्रत्यस्यैव भगवतः सर्वथाऽऽराध्यत्वोपदेशमाह - तं नमह तं पसंसह तं झायह तस्स सरणमल्लियह । मा किणह कणयमुल्लेण पित्तलं इत्तियं भणिमो ।।१५।। चक्रे० : तमरिहन्तारमर्हन्तमरोहन्तं वा नमत शिरसा, तं प्रशंसत स्तुत वचसा, तं ध्यायत पिण्डस्थपदस्थरूपातीततया मनसा । तस्येति द्वितीयास्थाने षष्ठी, ततश्च रागादिभीरवस्तं शरणं त्रातारमालीयध्वमाश्रयत । मुहस्तच्छब्दोपादानं तत्रैव देवबुद्धिः कार्येत्यादरख्यापनार्थम् । किमित्येवमित्याहुः - मा क्रीणीत कनकमूल्येन पित्तलामेतावद्भणामः। अयमभिप्राय: - वस्तूनां नामवर्णादिसाम्येऽपि महदन्तरमिति न तत्र भ्रान्तितः कनकमूल्यतुल्यं नमनप्रशंसनध्यानादिभिः पित्तलातुल्यसरागदेवानाराधयतेत्युपदेशसर्वस्वम् । तथा च - अक्कसुरहीण छीरं कक्कररयणाई पत्थरा दो वि । एरंडकप्परुक्खतरुणो पुण अंतरं गरुयं ।। [ ] पंथसरिसा कुपंथा सुवन्नसरिसाणि पित्तलाईणि । धम्मसरिसो अहम्मो कायव्वो नित्थ मइमोहो ।। [ ] इति गाथार्थः ।।१५।। देव० : तं देवं नमत शिरसा, तं प्रशंसत स्तुत वचसा, तं ध्यायत पिण्डस्थपदस्थरूपातीतरूपतया मनसा, तस्येति सुपां सुपो भवन्तीति न्यायात् षष्ठ्याः स्थाने द्वितीया, ततश्च १. भवति T,B,C २. अरिहन्तारमर्हन्तमरोहन्तं वा नमत T,B,C Page #68 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-१६ तं श्रृणोत्याश्रितजनस्य विघ्नव्रातमिति शरणं त्रातारम्, भावसाधनो वा शरणशब्दस्तदा तु तस्येति कर्तरि षष्ठ्येव, आलीयध्वमाश्रयध्वं दुष्कृतगर्दा सुकृतानुमोदनापूर्वकं प्रपद्यध्वम्, तस्यैव कर्मशत्रुसन्त्रस्तजगत्परित्राणैकव्यापृतत्वाद्, असकृत्तच्छब्दोपादानं तत्रैव देवत्वबुद्धिर्विधेयेत्यादरख्यापनार्थम् । किमित्येवमित्याह-मा क्रीणीत मा विनिमयध्वं मा गृह्णीतेति यावत्, कनकमूल्येन स्वर्णपण्येन पित्तलां प्रतीतामेतावद्भणामः । अयमभिप्राय:-वस्तूनां नामवर्णादिसाम्येऽपि महदन्तरमिति न तत्र भ्रान्तितः कनकमूल्यतुल्यनमनप्रशंसनध्यानादिभिः पित्तलातुल्यसरागदेवानाराधयतेत्युपदेशसर्वस्वम् । तथा च - अक्कसुरहीण छीरं कक्कररयणाइं पत्थरा दो वि । एरंडकप्परुक्खतरुणो पुण अंतरं गरुयं ।। [ ] पंथसरिसा कुपंथा बहुं च कणयसरिसं न य सुवन्नं । धम्मसरिसो अहम्मो कायव्वो नित्थ मइमोहो ।। [नानाचित्तप्र० १२] इति गाथार्थः ।।१५।। चक्रे० : तं नमतेत्याधुक्तं तच्च नमनादिकं भगवतः परमपदस्थस्य प्रतिमायामेव सा चायतने स्थाप्येति तद्विधापनोपदेशमाहुः - देव० : अन्यदपि तं प्रति भक्तिकृत्यमाह - __ मेरुव्व समुत्तुंगं हिमगिरिधवलं लसंतधवलधयं । भवणं कारेयव्वं विहिणा सिरिवीयरायस्स ।।१६।। चक्रे० : सुगमा ।।१६।। देव० : सुगमा, नवरमिदमुत्कर्षाभिधानं समृद्ध्यपेक्षं धनरहितस्य तु यादृशं तादृशमपि भक्त्या कुर्वतः पुण्यमेव । यदुक्तम् - यस्तृणमयीमपि कुटीं कुर्याद्दद्यात्तथैकपुष्पमपि । भक्त्या परमगुरुभ्यः पुण्योन्मानं कुतस्तस्य ।। [उपदेशतरङ्गिणी-२८] हिमगिरिधवलमिति शेषवर्णोपलक्षणं च, ईक्ष्यते च 'सव्वरयणमएहिं' इत्यादि । धवलध्वजप्रतिपादनं तु वर्णान्तरयुक्तपताकानिरासार्थमिति ।।१६।। Page #69 -------------------------------------------------------------------------- ________________ २४ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम चक्रे० : विधिनेत्युक्तमथ तमेवाहुः - देव० : विधिनेत्युक्तमथ विधिमेवाह - जिणभवणकारणविही सुद्धा भूमीदलं च कट्ठाई । भियगाणऽतिसंधाणं सासयवुड्डी य जयणा य ।।१७।। चक्रे० : जिनभवनकारणविधिः शुद्धा निशल्या पराऽप्रीतिकरहिता च भूमिर्दलं च काष्टेष्टिकोपलादि शुद्धं स्वभावनिष्पन्नमुचितक्रयेण तत्कारिभ्यो गृह्यत इति शेषः । तथा भृतकानां सूत्रधारादीनामनतिसन्धानमवञ्चनं यथोक्तवेतनाधिकतरदानं तथा स्वाशयस्य शुभाध्यवसायस्य स्वकीयाध्यवसायस्य वा वृद्धिः । यथा - पिच्छिस्सं इत्थ अहं वंदणगनिमित्तमागए साहू । कयपुग्ने भगवंते गुणरयणनिही महासत्ते ।। तथा पडिबुज्झिसंति इहं दट्ठण जिणिंदबिंबमकलंकं । अन्ने वि भव्वसत्ता काहिंति तओ परं धम्मं ।। ता एयं मे वित्तं जमित्थमुवओगमेइ अणवरयं । इय चिंताऽपरिवडिया सासयवुड्डी य मोक्खफला ।। [पञ्च० ११२६, ११२७, ११२८] तथा यतना जलगालनादिरूपा चशब्दाः समुच्चयार्था इति गाथार्थः ।।१७।। देव० : जिनभवनकारणविधिरयं भवतीति शेषः, तथाहि- शुद्धा निर्दोषा भूमिर्वसुधा, सा च द्रव्यतो भावतश्च, तत्र द्रव्यतः शिष्टजनोचितप्रदेशस्थाऽशिवकाङ्गारास्थ्यादिशल्यरहिता च । भावतस्तु सकारणपराप्रीतिकरणरहिता, अप्रदेशे दोषा हि दुष्टजनोपघातात्प्रतिदिनं वृद्धरसम्भवः, साधूनां च चैत्यवन्दनार्थमनागमनम्, आगमने तु वेश्याषिङ्गादीनां चेष्टादर्शनवचनश्रवणादिभिश्चित्तविप्लुतेर्धर्मभ्रंशः शासननिन्दा च भवति, यथैवंविधा एवैते यन्मद्यापणवेश्यापाटकद्यूतखेलकमत्स्यबन्धपाटकादिषु जिनायतनानि विधापयन्ति, कलहश्च तैः सह सम्पद्यते, ततश्चात्मनस्तेषां च दारुणः कर्मबन्ध इति । शिवकादियुक्तायां पुनरनिवृत्त्यर्थहान्यना १. भियगाणइसंधाणं A.T.C Page #70 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-१७ २५ पत्तिकार्यासिद्ध्यनुदयादयो बहवो दोषाः पराप्रीतिकयुक्ता वाऽधर्महेतुत्वेन धर्मार्थिना दूरतस्त्याज्याः, यदाह - धम्मत्थमुज्जएणं सव्वस्सापत्तियं न कायव्वं । इय संजमोऽवि सेओ इत्थ य भयवं उदाहरणं ।। [पञ्चा० ७-१४] तथा दलं चोपादानकारणम्, किम्भूतम् ? काष्ठादि दारुपाषाणेष्टिकाप्रभृति शुद्धमिति प्रक्रमः । तच्च यद्देवतोपवनतद्भवनादे नीतम्, तदानयने हि जिनभवनस्यानेतुर्वा सा प्रद्विष्यते । तथा स्वयं चेष्टकापचनवृक्षच्छेदादिभिर्यन्न कारितम्, द्विपदचतुष्पदोपघातलक्षणाविधिना च यन्नानीतम्, तथाहि - दलमिष्टिकादि तदपि च शुद्धं तत्कारिवर्गतः क्रीतम् । उचितक्रयेण यत्स्यादानीतं चैव विधिना तु ।। [षोडशकप्र. ८७] तथा भृतकानां सूत्रकारप्रभृतीनां तद्वेतनापेक्षमनतिसन्धानमवञ्चनमपिच समर्गलतरमकालहीनं च तत्तेषां दातव्यम् । एवं हि हृष्टा सन्तः सविशेषं कर्मसूद्यमं कुर्वन्ति, जिनधर्मबहुमानाच्च बोधिबीजादि प्राप्नुवन्ति, तथा स्वाशयस्य शोभनाध्यवसायस्य स्वकीयाध्यवसायस्य वा वृद्धिर्वर्धनं स्वाशयवृद्धिः सा च यथा -- पिच्छिस्सं इत्थ अहं वंदणगनिमित्तमागए साहू । कयपुन्ने भगवंते गुणरयणनिही महासत्ते ।। तथा – पडिबुज्झिस्संति इहं दट्ठण जिणिंदबिंबमकलंकं । अन्ने वि भव्वसत्ता काहिति तओ परं धम्मं ।। ता एयं मे वित्तं जमित्थमुवओगमेइ अणवरयं । इय चिंताऽपरिवडिया सासयवुड्डी य मोक्खफला।। [पञ्चा० ७-२६, २७, २८] तथा यतना च गुरुदोषत्यागेनेतरदोषाश्रयणम्, सा च शुद्धदलग्रहणजलगालनादिरूपा, तस्या एव सर्वक्रियासु प्राधान्यात्, यदाह - जयणा य पयत्तेणं कायव्वा पसत्थसव्वजोगेसु । जयणा उ धम्मसारा जं भणियं वीयरायेहिं ।। Page #71 -------------------------------------------------------------------------- ________________ ६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चेव । तव्वुड्डीकरी जयणा एगंतसुहावहा जयणा ।। [पञ्चा० ७-२९, ३०] ___ इति चशब्दाः समुच्चयार्थाः, इह भूम्यादीनि जिनभवनविधेरङ्गानीत्यङ्गाङ्गिनोरभेदोपचाराज्जिनभवनविधिः शुद्धा भूमिरित्यादि सामानाधिकरण्येनोक्तमिति गाथार्थः ।।१७।। * पञ्चवस्तौ-१११२ * तत्र - जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई । भिअगाणऽतिसंधाणं सासयवुट्टी समासेणं ।। जिनभवनकारणविधिरयं द्रष्टव्यः, यदुत - शुद्धा भूमिर्वक्ष्यमाणया शुद्ध्या, तथा दलं च काष्ठादि शुद्धमेव, तथा भृतकानतिसन्धानं कर्मकराव्यंसनम्, तथा स्वाशयवृद्धिः शुभभाववर्द्धनं समासेनैष विधिरिति द्वारगाथासमासार्थः ।।१११२।। * पञ्चाशके-७/९* एवं जिनभवनकारणाधिकारी सप्रसङ्गोऽभिहितोऽथाधिकृतमेव जिनभवनविधिमुपदर्शयन्नाह - जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई । भियगाणइसंधाणं सासयवुडी य जयणा य ।। जिनभवनकारणविधिरुक्तशब्दार्थः । किंविध इत्याह-शुद्धा निर्दोषा, काऽसौ ? भूमिः क्षेत्रम्। तथा दलं चोपादानकारणम् । किंभूतम् ? काष्ठादि दारुपाषाणप्रभृति शुद्धमिति प्रक्रमः । तथा भृतकानां कर्मकराणामनतिसन्धानमवञ्चनं भृतकानतिसन्धानम् । तथा स्वाशयस्य शोभनाध्यवसायस्य, स्वकीयाध्यवसायस्य वा, वृद्धिर्वर्धनं स्वाशयवृद्धिः । सा च । तथा यतना च यथाशक्ति गुरुदोषत्यागेतरदोषाश्रयणम् । सा च । चशब्दाः समुच्चयार्थाः । इह भूम्यादीनि जिनभवनविधेरङ्गानीत्यङ्गाङ्गिनोरभेदोपचाराज्जिनभवनविधिर्भूम्यादीनीति समानाधिकरणेनोक्तमिति द्वारगाथासमासार्थः ।।९।। Page #72 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-१८ चक्रे० : अथ तत्केन कारयितव्यमित्याहुः देव० : उक्तो जिनभवनकारणविधिः, तथैतत्केन कारयितव्यमित्याह अहिगारिणा इमं खलु कारेयव्वं विवज्जए दोसो । आणाभंगाउ यि धम्मो आणाए पडिबद्धो ।। १८ ।। चक्रे० : इह खलुरेवकारार्थस्ततश्चाधिकारिणैव वक्ष्यमाणस्वरूपेणेदं जिनवेश्म कारयितव्यम्, विपर्ययेऽनधिकारिणि कारयितरि दोषः । कस्माद् ? आज्ञाभङ्गादेव, आज्ञाजिनागमस्तद्भङ्गोऽन्यथाकरणं तस्माद् । अथ कथमाज्ञाभङ्गस्य दोषहेतुत्वमित्याहुर्धर्म आज्ञायाः प्रतिबद्धः स्वाधीनः ।। १८ ।। देव० : अधिकारिणैव वक्ष्यमाणस्वरूपेणेदं जिनवेश्म, खलुरेवकारार्थो योजित एव, कारयितव्यम्, विपर्ययेऽनधिकारिणि कारयितरि, दूष्यते - अशुभकर्मोपादानेन विकृतिं नीयतेऽनेनात्मेति दोषो दूषणम्, कस्मादित्याह - आज्ञाभङ्गादेव, आङिति स्वस्वभावावस्थानात्मिकया मर्यादयाऽभिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेत्याज्ञा भगवदभिहितागमस्तस्या भङ्ग इव भङ्गोऽन्यथाकरणात्तस्मात् । अथ कथमाज्ञाभङ्गस्य दोषहेतुत्वमित्याह - धर्म आज्ञया, प्रतिबद्धो व्याप्तस्तदविनाभावित्वात्, ततश्च यद्यदविनाभूतं न तत्तद्विना भवति, यथाग्निना विना धूमस्तथा, आज्ञाऽविनाभूतश्च धर्म इति गाथार्थः । । १८ ।। * पञ्चाशके- ७/२ * जिनभवनकारणविधानं वक्ष्य इत्युक्तम्, जिनभवनं च येन कारयितव्यं तमादौ तावन्निरूपयन्नाह अहिगारिणा इमं खलु कारेयव्वं विवज्जए दोसो । आणाभंगाउ यि धम्मो आणाए पडिबद्धो । २७ अधिकारिणा तत्कारणयोग्यतावतैव इदं जिनभवनम् खलुरवधारणे तस्य च प्रयोगः प्रागुपदर्शित एव, कारयितव्यं विधापयितव्यम् । अथ किमिति अधिकारिणैवेत्युच्यते ? इत्याह-विपर्यये विपरीतत्वेऽनधिकारिकारिण इत्यर्थः । दोषो दूषणमशुभकर्मबन्धलक्षणम् । ननु संसारसरित्तरणतरकाण्डकल्पद्रव्यस्तवविधावपि कथं दोष इत्याह- आज्ञाभङ्गादेवाऽऽप्तवचनोल्लङ्घनादेव, आज्ञा चैवं द्रव्यस्तवं प्रति व्यवस्थिता - अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणे दव्वथए कूवदिट्ठतो ।। अथाज्ञाभङ्गेऽपि कथं दोष इत्याह धर्मो द्रव्यस्तवादिरूपः आज्ञायामाप्तवचने प्रतिबद्धो नियतो वर्तते यतोऽतस्तद्भङ्गे दोष एव धर्माभावलक्षण इति गाथार्थः । । २ ।। Page #73 -------------------------------------------------------------------------- ________________ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम् चक्रे० : एतदेव सविशेषमाहुः - देव० : एतदेव सविशेषमाह - तित्थगराणा मूलं नियमा धम्मस्स तीए वाघाए । किं धम्मो किमहम्मो मूढा नेयं वियारंति ।।१९।। चक्रे० : स्पष्टा ।।१९।। देव० : तीर्थकरः शास्ता तस्याज्ञा वर्णितस्वरूपा मूलं मूलकारणं नियमानिश्चयतो धर्मस्य यतिश्रावकभेदभिन्नस्य, तस्या आज्ञाया व्याघाते व्यतिक्रमे किं धर्मः किमधर्म इति काकुप्रयोगादधर्म एव भवतीत्याकूतम् । मूढाः प्रबलमोहोपहतविवेकदृष्टयो नेदं विचारयन्ति विवेचयन्तीति गाथार्थः ।।१९।। * उपदेशपदे-६८० * तित्थगराणा मूलं णियमा धम्मस्स तीए वाघाए । किं धम्मो किमधम्मो णेवं मूढा वियारंति ।। तीर्थकराज्ञा भगवदर्हदुपदेशो मूलं कारणं नियमादवश्यंभावेन धर्मस्य यतिगृहस्थसमाचारभेदभिन्नस्य । अतीन्द्रियो ह्यसौ । न चान्यस्यासर्वदर्शिनः प्रमातुरुपदेश एतत्प्रवृत्तौ मतिमतां हेतुभावं प्रतिपत्तुं क्षमते, एकान्तेनैव तस्य तत्रानधिकारित्वात्, जात्यन्धस्येव भित्त्यादिषु नरकरितुरगादिरूपालेखन इति । तस्यास्तीर्थकराज्ञाया व्याघाते विलोपे किमनुष्ठानं धर्मः, अथवा किमधर्मो वर्त्तते ? अन्यत्राप्युक्तम् आणाए ञ्चिय चरणं तब्भंगे जाण किं न भग्गंति । आणं च अइक्कंतो कस्साएसा कुणइ सेसं ? ।। इति नियामकाभावान्न विवेचयितुं शक्यते यदुतैतदनुष्ठानं धर्मः, इदं चाधर्म इति । न नैवैवमनेन प्रकारेण मूढा हिताहितविमर्शविकला विचारयन्ति मीमांसन्ते ।।६८० ।। चक्रे० : बुद्धिमद्भिर्यद् ज्ञेयं तदाहुः - देव० : पर्यवसितमेवार्थमाह - आराहणाए तीए पुत्रं पावं विराहणाए उ । एयं धम्मरहस्सं विनेयं बुद्धिमंतेहिं ।।२०।। __ चक्रे० : एषाऽपि स्पष्टैव।।२०।। १. वियारिंति T,C वियारेति A, २. आराहणाइ A.T.C Page #74 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-२१ देव० : आराधनया श्रद्धानानुष्ठानरूपसेवया तस्या आज्ञायाः किम् ? पुण्यम्, विराधनयाऽऽराधनाविपरीतया पुनः पापं दुष्कृतं जायत इति शेषः । आज्ञाया एव धर्मनिमित्ततां प्रति पुरस्करणायाह- एतदनन्तरोक्तमाज्ञाराधनाविराधनारूपं विधिनिषेधद्वारेण धर्मरहस्यं कुशलकर्मगुह्यं विज्ञेयं ज्ञातव्यं बुद्धिमद्धिर्यतः - पारलौकिकेषु विधिष्वाज्ञात एव प्रवृत्तिनिवृत्ती भवतः, प्रत्यक्षादीनां तत्राप्रवृत्तेः, अनाप्तवचनस्य च व्यभिचारित्वादिति गाथार्थः । । २० ।। * पञ्चाशके- ७/३ * आज्ञाप्रतिबद्धत्वमेव धर्मस्य दर्शयन्नाह - आराहणाइ तीए पुण्णं पावं विराहणाए उ । एयं धम्मरहस्सं विण्णेयं बुद्धिमंतेहिं ।। आराधनया पालनया । पञ्चमीसप्तम्योर्वैकवचनं व्याख्येयम्, तस्या आज्ञायाः पुण्यं शुभकर्म भवति । पुण्यं च धर्म एव तद्धेतुकत्वात्पुण्यस्य । पापमशुभं कर्म भवति विराधनया तु बाधया पुनः । आज्ञाया एव धर्मनिमित्ततां प्रति पुरस्करणायाह-एतदनन्तरोक्तमाराधनाविराधनारूपं विधिनिषेधद्वारेण धर्मरहस्यं कुशलकर्मगुह्यं विज्ञेयं ज्ञातव्यं बुद्धिमद्भिः पण्डितैः, यतः पारलौकिकेषु विधिष्वाज्ञात एव प्रवृत्तिनिवृत्ती भवतः, प्रत्यक्षादीनां तत्राप्रवृत्तेः, अनाप्तवचनस्य च व्यभिचारित्वादिति, आह चयस्मात्प्रवर्तकं भुवि निवर्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् ।। इति गाथार्थः ।। ३।। चक्रे० : सम्प्रति प्रस्तुतमधिकारिणमेवाहुः - देव : सम्प्रति प्रस्तुतमधिकारिणमाह - - २९ अहिगारी उ गिहत्थो सुहसयणो वित्तसंजुओ कुल । अक्खुद्द धिइबलिओ मइमं तह धम्मरागी य ।। २१ । । चक्रे० : सुगमा, नवरमक्षुद्रोऽकृपणोऽक्रूरो वा । धृतिबलिको धृतिबलहीनो हि पश्चात्तापेन धर्मं हन्यात् ।।२१।। देव० : अधिकारी तु योग्यः पुनर्जिनभवनविधौ गृहस्थोऽगारी, न तु साधुः, विशेषप्रतिज्ञारूढत्वात्तस्य, यदुक्तम् - - Page #75 -------------------------------------------------------------------------- ________________ रणम - सम्यक्त्वप्रकरणम अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दव्वथए कूवदिटुंतो।। [आव.निर्यु. भा. १९४] सोऽपि न सामान्य इत्यत आह-शुभस्वजनोऽसंक्लिष्टबान्धवः, अशुभस्वजनो हि स्वजनानां लोकधर्मविरुद्धचारित्वेन न शुभभाववृद्धिमवाप्नोति, न च प्रवचनं प्रभावयितुमलम्, एतद्द्वयार्थमेव हि स्फुटं जिनभवनारम्भो विवेकिनाम् । सोऽपि वित्तसंयुतो द्रव्यपतिः, अनीदृशस्य हि तदारब्धमपि न सिद्ध्यति, तदसिद्धौ च खेदभाजनं भवति, पराभ्यर्थनाद्वारेण तत्साधयन्नपि जनहास्यो भवति, 'अहो जिनभवनकरणव्याजेनायं कुटुम्बं पुष्णाति' इति सम्भावनाहेतुत्वात्, सोऽपि कुलजः प्रशस्यकुलजातोऽनिन्द्यकुलजातो वा, अन्यथाविधेन हि विहितं तन्नात्यन्तं लोकादेयं स्यात् । सोऽप्यक्षुद्रोऽकृपणः, कृपणो ह्यौचित्येन 'द्रव्यव्ययकरणाशक्तत्वान्न तत्साधनाय शासनप्रभावनाय चालम्, अथवाऽक्षुद्रोऽक्रूरः, क्रूरेण हि परोपतापित्वाज्जनद्वेष्येण कृतं तदायतनं तन्मत्सरेण जनद्वेष्यं स्यात् । सोऽपि धृतिबलिको धृतिर्मनःसमाधानं तदेव बलं सामर्थ्यं तदस्यास्तीति धृतिबलिकः, धृतिबलविहीनो हि द्रव्यव्यये पश्चात्तापान्न पुण्यभाजनं भवति । सोऽपि मतिमान् बुद्धियुक्तो मतिविहीनो ह्यनुपायप्रवृत्तेर्न दृष्टादृष्टफलभाग्भवति तथेति समुच्चये, सोऽपि धर्मरागी श्रुतचारित्रधर्मानुरक्तः, धर्माननुरागी हि उक्तगुणकलापोपेतोऽपि न जिनभवनविधाने प्रवर्त्तते, प्रवृत्तावपि नाभिप्रेतफलसिद्धिभागिति नासावधिकारी । चकारो गुरुपूजाकरणरत्यादिगुणसंग्राहकस्तथाहि - गुरुपूयाकरणरई सुस्सूसाइगुणसंगओ चेव । नायाहिगयविहाणस्स धणियमाणापहाणो य।। [पञ्चा०७-५] इति गाथार्थः ।।२१।। ___* द्रव्यसप्ततिकायाम्-५, ६* अथ 'एषां वृद्धौ वक्ष्यमाणं सत् फलमुदेति' इति वृद्धिद्वारनिरूपणार्थं चैत्यकारणाऽधिकारिगुणोपलक्षणेन पञ्चाशकगाथाभ्यामादौ सामान्यतस्तदधिकारिणं निरूपयति - अहिगारी य गिहत्थो सुहसयणो वित्तमं जुओ कुलजो । अखुद्दो धिइबलिओ मइमं तह धम्मरागी य ।। १. नाविशिष्ट A Page #76 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-२१ गुरुपूआकरणरई सुस्सूसाइगुणसंगओ चेव । णाया TS हिगयविहाणस्स धणियमाणापहाणो य ।। ३१ 'अहिगारि०' त्ति, 'गुरुपूअ० ' त्ति । अत्रोत्सर्गत ईदग्गुणो गृहस्थः प्रायोऽधिकारी देवादिद्रव्यवृद्धिकर्ता जिनैरुक्तः तद् यथा कीदृग् गृहस्थः ? १ - सुखस्वजनोऽनुकूलकुटुम्बादिवर्गसहितः २-वित्तवान् न्यायार्जितऋद्धिमान्, ३- युक्तो राजसत्कारादियोग्यः, 'प्रत्यनीकादिनाऽपरिभूतः' इति यावत्, ४-कुलजः सद्वंश्यः, कृतप्रतिज्ञादिनिर्वाहकः ५ - अक्षुद्रो दानशौण्डः, ६ - धृतिबलिकश्चित्तसमाधानलक्षणसामर्थ्ययुक्, ७-मतिमान् स्वतः प्रशस्तधीमान्, तथा ८ - धर्मासक्तः, ९- गुरुभक्तिरतः 'पूजनीयसेवापरायणः' इत्यर्थः, १०-शुश्रूषादिगुणैः संगतो विवेकी इत्यर्थ:, ११ - ज्ञाता विद्वान्, प्रस्तुतविधानस्य चैत्यद्रव्यादिवृद्धिविध इत्यर्थः । १२ - आज्ञाप्रधान आगमपरतन्त्रः, अयं भावः - ईदृशः श्रद्धावतः सानुबन्धसत्फलाश्चैत्यद्रव्यादिवृद्धिव्यवहाराः सुसाध्याः स्युः, तत्प्रतिकूला भक्षणादिदोषा अपि निवार्याः स्युः । विसदृशस्तु दुःसाध्या एव। ततो यस्य यथा सामर्थ्यं स तत्र तथा प्रवर्तत इति । । ५, ६ ।। * पञ्चाशके-७/५ * xxx तथा गुरवः पूज्या लौकिका लोकोत्तराश्च, लौकिकाः पित्रादयो वयोवृद्धाश्च, लोकोत्तरास्तु धर्माचार्यादयस्तेषां पूजाकरणे यथोचितविनयाद्यर्चाविधौ रतिरासक्तिर्यस्य स तथा, गुरुपूजाकरणरतो वा, एवंविधो हि जनप्रियत्वेन ससहायतया समारब्धसाधनसमर्थो भवति । तथा शुश्रूषादिगुणसङ्गत एव च, शुश्रूषा श्रोतुमिच्छा, तदादयोऽष्टौ गुणाः, तद्यथा शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । उहापोहोऽर्थविज्ञानं तत्त्वज्ञानं तु धीगुणाः || तैः समन्वित एव च चैवशब्दौ समुच्चयावधारणार्थौ नियोजितावेव, एवंविधो हि शास्त्रसंस्कृतबुद्धित्वेनोपायज्ञतयेप्सितार्थसाधक भव । अस्यैव विशेषमाह - ज्ञाता विद्वान्, कस्येत्याहअधिकृतविधानस्य जिनभवनकारणविधेः, एवंविधेन हि क्रियमाणं तद्विवक्षितार्थसाधकं भवति, तथा धनिकमत्यर्थमाज्ञाप्रधानश्चागमपरतन्त्रश्च । एतेन हि तत्कारितं लोकोत्तरक्रियत्वेन निर्वाणाङ्गं भवति, चशब्दः समुच्चयार्थः । xxx Page #77 -------------------------------------------------------------------------- ________________ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम् चक्रे० : अधिकारिणा निर्मापिते जिनगेहे किं कार्यमित्याहुः - देव० : अधिकारिणा निर्मापिते जिनवेश्मनि यद्विधेयं तदाह - निप्फाइऊण एवं जिणभवणं सुंदरं तहिं बिंबं । विहिकारियमह विहिणा पइट्ठविज्जा लहुं चेव ।।२२।। चक्रे० : सुगमैव, नवरमयं जिनबिम्बकारणविधिः - सम्मान्य सूत्रधारं प्राग्वस्त्राद्यैः विभवोचितम् । मूल्यमय विलोभस्य तस्य शुद्धेन चेतसा ।। [ ] प्रतिष्ठाविधिः संक्षेपतश्चायम् - चैत्यान्तः शोभने लग्नेऽधिवास्योचितपूजया । । स्थाप्यं बिम्बं जिनेन्द्रस्य पञ्चमङ्गलपूर्वकम् ।। [ ] ।।२२।। देव० : निष्पाद्य निर्माप्यैवमुक्तनीत्या जिनभवनम्, ततः सुन्दरं मनोनयनानन्ददायि तत्र जिनभवने बिम्बं मृदूपलपित्तलरूप्यस्वर्णरत्नादिमयी प्रतिमां प्रक्रमाज्जिनस्यैव विधिकारितं शास्त्रनीतिविधापितम्, विधिश्च यथा - जिणबिंबकारणविहि काले संपूइउण कत्तारं । विहवोचियमूल्लप्पण-मणहस्स सुहेण भावेण ।। [पञ्चवस्तु-११३०] अस्या लेशतो व्याख्या-काले तदुचितावसरे सम्पूज्य सन्मानयित्वा कर्तारं सूत्रधारं विभवोचितमूल्यं स्वसमृद्ध्यनुरूपवेतनमनघस्यानौचित्येन द्रव्याग्राहकत्वेन लोभादिदोषरहितस्य शुभेन भावेनोदारतया प्रवर्धमानप्रशस्ताध्यवसायेनेति ।। तारिसयस्साभावे तस्सेव हियत्थमुज्जओ नवरं । नियमेइ बिंबमुल्लं जं उचियं कालमासज्ज ।। [पञ्चवस्तु-११३१] तादृशस्येत्यनघस्य तस्यैव हितार्थमुद्यतो मा बिम्बार्थकल्पितद्रव्यभक्षणतः संसारगर्ते निपतेदसाविति नियमयति बिम्बमूल्यम्, यथेयता द्रव्येण यद्विम्बं विधातव्यं भवतेति, कालमासाद्येति क्वचित्काले कियद् बिम्बमूल्यं स्यादिति । १. द्रव्येणेयद बिम्बं A २. क्वचिदपि काले कियदपि बिम्बमूल्यं A Page #78 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-२२ अथानन्तरं विधिना सूत्रोक्तनीत्या प्रतिस्थाप्यानुरूपतया तिष्ठत्यास्ते बिम्बम्, ततस्तदधिकारी प्रतिष्ठापयेल्लघु शीघ्रम्, 'चिय चेव एवार्थे' इति वचनाच्चेवेत्यवधारणे, ततश्च जिनभवननिष्पत्त्यनन्तरमेव बिम्बस्थापनं विधेयम्, यदुक्तम् - निष्पन्नस्यैवं खलु जिनबिम्बस्योदिता प्रतिष्ठा तु । दशदिवसाभ्यन्तरत इति । प्रतिष्ठाविधिश्च सझेपत आह - निप्फनस्स य सम्मं तस्स पइट्ठावणे विही एसो । सट्ठाणे सुहजोगे अहिवासणमुचियपूयाए ।। [पञ्चवस्तु-११३२] व्याख्या-स्वस्थाने यत्र तद्भविष्यति, शुभयोगे प्रशस्तचन्द्रनक्षत्रलग्नादिसम्बन्धे, अधिवासनं प्रतिष्ठाकल्पप्रसिद्धमुचितपूजया विभवानुसारत इति, ततश्च - चिइवंदणथुइवुड्डी उस्सग्गो साहु सासणसुराए । थयसरण पूयकाले ठवणा मंगलगपुव्वा उ ।।१।। [पञ्चवस्तु-११३३] व्याख्या-चैत्यवन्दना विधेया स्तुतिवृद्धिः प्रवर्धमानस्तुतिपाठ इत्यर्थः, कायोत्सर्गः कार्यः, साधु असम्मूढतया, कस्याः ? शासनसुरायाः प्रवचनदेवतायाः, तत्र स्तवस्मरणं चतुर्विंशतिस्तवानुचिन्तनं कार्यम्, ततः पूजा जातिपुष्पादिना जिनबिम्बस्य, ततः काले प्रतिष्ठालग्नस्याभिमतांशे स्थापना प्रतिष्ठा मङ्गलकपूर्वा तु पञ्चनमस्कारपूर्वैवेति । उक्तं च समुद्राचार्यप्रतिष्ठाकल्पे - पज्जत्तमिमेणं चिय मायालोभेहिं विप्पमुक्कस्स । पंचनमुक्कारेणं असेसपावोहमलणेणं ।। [ ] सव्वत्थभावमंगल पंचनमुक्कारपुब्विया किरिया । कायव्वा जिणबिम्बाण सव्वभावेण य पइट्ठा ।। [ ] विस्तरस्तु ग्रन्थान्तरादवसेय इति गाथार्थः ।।२२।। * पञ्चवस्तौ-११२९ * व्याख्याताऽधिकृतद्वारगाथा, एष तावत्समासतो जिनभवनकारणविधिः, अत्रान्तरकरणीयमाह - णिप्फाइअ जयणाए जिणभवणं संदरं तहिं बिंबं । विहिकारिअमह विहिणा पइट्ठविज्जा असंभंतो ।। निष्पाद्य यतनया परिणतोदकादिग्रहणरूपया जिनभवनं जिनायतनं सुन्दरं तत्र भवने बिम्बं १. तदन्यस्तदधिकारी T.C२. जिनबिम्बोदिता A Page #79 -------------------------------------------------------------------------- ________________ ३४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् विधिकारितं सदथ विधिना वक्ष्यमाणेन प्रतिष्ठापयेदसम्भ्रान्तोऽनाकुलः सन्निति भगवतः गाथार्थः ।।११२९।। * पञ्चाशके- ७/४३ * उक्तं यतनाद्वारम्, तदुक्तौ चोक्तो जिनभवनकारणविधिः, अथ तदुत्तरविधिमाह - णिफाइऊण एवं जिणभवणं सुंदरं तहिं बिंबं । विहिकारियमह विहिणा पइट्ठवेज्जा लहुं चेव ।। निष्पाद्य निर्माप्य, एवमनन्तरोक्तविधिना जिनभवनं प्रतीतम्, ततः सुन्दरं शोभनं तत्र जिनभवने बिंबं प्रतिमां प्रक्रमाज्जिनस्यैव, विधिकारितं शास्त्रनीतिविधापितम् । अथानन्तरं विधिना शास्त्रनीत्या प्रतिष्ठापयेल्लघु शीघ्रमेव । यदुक्तम् - निष्पन्नस्यैवं खलु जिनबिम्बस्योदिता प्रतिष्ठा तु । दशदिवसाभ्यन्तरतः सा च त्रिविधा समासेन ।। इति । चैवेत्यवधारणार्थः, इति गाथार्थः ।।४३।। चक्रे० : अथ जिनभवनस्यैव निर्मापणविधिविशेषकृतौ भेदावाहुः देव० : अथ जिनभवनस्यैव निर्मापणविधिविशेषकृतौ भेदावाह अहिगारिणा विहीए कारवियं जं न साहुनिस्साए । तमनिस्सकडं अट्ठावइव्व सेसं तु निस्सकडं ।। २३ ।। चक्रे० : अधिकारिणा विधिना कारितं यन्त्र साधुनिश्रया यत्याश्रयेण यदुत ममात्र गुरवः स्थास्यन्ति व्याख्यानादि वा करिष्यन्ति तदनिश्राकृतं जिनभवनम्, अष्टापद इव भरतचक्रवर्तिकारिताष्टापदगिरिशिखरवर्त्तिजिनभवनवत्, शेषं तूक्तविपर्ययविहितं निश्राकृतमित्यर्थः ।। २३ ।। देव० : अधिकारिणा वर्णितेन विधिना वर्णितेनैव, स्त्रिया निर्देशः प्राकृतत्वात्, कारितं विधापितं यन्न साधुनिश्रया यत्याश्रयेण यदुत विवक्षिताचार्यपदे प्रतिबद्धमिदमिति तदनिश्राकृतं जिनभवनमिति प्रकृतमत्र दृष्टान्तमाह अष्टापद इव भरतचक्रवर्तिकारिताष्टापदगिरिशिखरवर्तिजिनभवनवत्, शेषं तूक्तविपर्ययविहितं निश्राकृतमिति गाथार्थः ।।२३।। १. ममात्र गुरवः स्थास्यन्ति व्याख्यानादि वा करिष्यन्तीति T, B, C २. पुनरुक्त० T,B,C Page #80 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-२४ चक्रे० : अथार्हद्विम्बं प्रतिष्ठाय किं कार्यमित्याहुः देव० : अथ प्रस्तुतबिम्बस्थापनानन्तरं किं विधेयमित्याह - कुसुमक्खयधूवेहिं दीवयवासेहिं सुंदरफलेहिं । पूंया घयसलिलेहिं अट्ठविहा तस्स कव्वा ।। २४ ।। चक्रे० : सुगमा, नवरं 'अट्ठविह'त्ति अष्टविधेत्युपलक्षणम्, वस्त्राऽऽभरणाद्यैरनेकधापि पूजा भवति, सा च तस्यार्हद्विम्बस्य प्राग्भवे नलदमयन्तीभ्यामिव कुसुमाद्यैरनेकप्रकारापि कार्येत्यर्थः । । २४ । देव० : इह सुन्दरशब्दः फलशब्देन सह समस्तोऽपि पूजाप्रकारेषु शेषेष्वपि योज्यः, अष्टौ विधाः प्रकारा यस्यां साष्टविधा पूजा, तस्य जिनबिम्बस्य कर्तव्येति सम्बन्धः, काभिः पुनस्ताभिरित्याह- १- कुसुमानि जलस्थलजानि मनोहरपुष्पाणि तैर्बिम्बाङ्गोपाङ्गेषु विचित्ररचनादि कार्यम्, २-अक्षता अखण्डोज्ज्वलाः शालितण्डुलादयस्तैर्दर्पणाद्यष्टमङ्गललिखनम्, ३-धूपाः प्रचुरपरिमलोद्गारा अगर्वादिरूपास्तदुत्क्षेपणम्, ४-दीपास्तमःस्तोमैकप्रतीपास्तदुद्बोधनम्, सौरभ्यवासिताशाश्चन्दनचूर्णादयस्तैविच्छुरणम् ६ - फलानि माधुर्यपेशलानि ५- वासाः नारङ्गादीनि तड्ढौकनम्, ७- घृतेत्युपलक्षणं सर्वसरससारनैवेद्योपहारः ८- सलिलानि मधुर निर्मलानि तदुपन[य]नमिति, सर्वत्र व्यक्त्यपेक्षया बहुवचनमिह च राजप्रश्नीयोपाङ्गादिष्वधिका केचिदुपलभ्यन्ते, ते तु यथासम्भवमेतेष्वेवान्तर्भावयितव्या इति गाथार्थः ।। २४ ।। * अभिधानराजेन्द्रकोषे 'चेइय' शब्दे ३ * अपि प्रकाराः : जिनप्रतिमापूजाविधिमाह ३५ कुसुमऽक्खयधूवेहिं दीवयवासेहिं सुंदरफलेहिं । पूया घयसलिलेहिं अट्ठविहा तस्स कायव्वा ।। कुसुमाक्षतधूपैः पुष्पशाल्याद्यखण्डतण्डुलकृष्णागुरुसारधूपैः, दीपः प्रदीपो, गन्धाः सुगन्धिसारद्रव्य १. पूआ P.K, २. सपर्या M. ३. पुनरष्टभिर्विधाभिरित्याह T, B, C, ४. जलस्थलजानि नीरक्रयपरिगृहितानि तैर्विच्छित्तिवैचित्र्यम्, A, चम्पकशतपत्रिकादीनि T,B,C, ५. धूपाश्च कर्पूरागरुचन्दनादयस्तैस्तथादीपाश्च प्रतीता C, B ६. वासाश्च तैस्तथा पक्त्रिमापक्त्रिमभेदैः सुन्दरफलैर्नालिकेराम्रबीजपूरादिभिरिह च कृतसमासोऽपि सुन्दरशब्दः प्रत्येकमभिसम्बध्यते, तथा घृतानि च सपींषि सलिलानि च जलानि तैः सर्वत्र व्यक्त्यपेक्षया बहुवचनमिह च क्वचिद् बहुतरा अपि प्रकारा उपलभ्यन्ते T,B,C Page #81 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् निष्पन्नानेकभेदभिन्नास्तैः, सुन्दरफलैः पवित्रसुगन्धिमनोहरातिवर्णाढ्यनारङ्गाम्रबीजपूरकादिभिः, पूजा सपर्या, घृतं सर्पिः, उपलक्षणं चैतत् - समस्तनैवेद्यपक्वान्नादेः । सलिलं जलम्, ताभ्याम्, अष्टविधाऽष्टभेदा । उपलक्षणं चैतत्-काञ्चनरत्नवप्रादेः । तस्य मिश्रामिश्रादिभेदभिन्नजिनभवनमध्यगतभावार्हद्गुणगणाध्यारोपणसहार्हबिम्बस्य कर्त्तव्या कार्या भवतीति गाथार्थः ।। २४ ।। ३६ चक्रे० : इह च केचित्कस्याश्चित्प्रतिमायाः पूजामाहुरिति तन्मतान्याहुः देव० : इह च केचित्कस्याश्चित्प्रतिमायाः पूजनमाहुरिति तन्मतान्याह — गुरुकारिया केई अन्ने सयकारियाए तं बिंति । विहिकारियाए अन्ने पडिमाए पूयणविहाणं ।। २५ ।। चक्रे० : गुरवो मातापितृपितामहादयस्तैः कारितायाः केचिदन्ये स्वयंकारितायाः, विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूजाविधानं ब्रुवन्ति । परं मतान्येवैतानि कार्यपक्षस्त्वर्हत्प्रतिमां दृष्ट्वा पूजयेदन्यथाऽवज्ञा स्यात् ।। २५ ।। देव० : गुरवो मातृपितृपितामहादयस्तैः कारितायाः केचिदन्ये स्वयंकारिताया विधिकारितायास्त्वन्ये प्रतिमायास्तत्पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वान्ममत्वाग्रहरहितेन सर्वप्रतिमा अविशेषेण पूजनीयाः, सर्वत्र तीर्थकृदाकारोपलम्भेन तद्बुद्धेरुपजायमानत्वाद्, अन्यथा हि स्वाग्रहवशादर्हद्बिम्बेष्वप्यवज्ञामाचरतो दुरन्तसंसारपरिभ्रमणलक्षणो बलाद्दण्डः समाढौकते । न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभङ्गलक्षणदोषापत्तिरागमप्रामाण्यात् तथाहि इति गाथार्थः ।। २५ ।। - सीलेहमंखफलए इयरे चोइंति तं नु माईसु । ] अभिजोइंति सवित्तिसु अणित्थकेडंतदीसंता ।। [ निस्सकडमनिस्सकडे वा वि चेईए सव्वहिं थुई तिन्नि । वेलं व चेइयाणि वि णाउं एक्केक्किया वा वि ।। [ चैत्य. म. भा. १६४] Page #82 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-२६ ३७ चक्रे० : अथ पूजागतमेव विधिशेषमाहुः - देव० : अथ पूजागतमेवोपदेशशेषमाह - सुत्तभणिएण विहिणा गिहिणा निव्वाणमिच्छमाणेण । लोगुत्तमाण पूया निचं चिय होइ कायव्वा ।।२६।। चक्रे० : सूत्रभणितेन विधिना न स्वमतिकल्पितेन यतः - समतिपवित्ती सव्वा आणाबज्झत्ति भवफला चेव । तित्थयरुद्देसेण वि न तत्तओ सा तदुद्देसा ।। [पञ्चा० ८-१३] विधिश्च - काले सूइभूएणं विसिट्ठपुप्फाइएहिं विहिणा उ । सारथुइथोत्तगरुई जिणपूया होइ विन्नेया ।। [पञ्चा० ४-३] शेषं स्पष्टम् ।।२६।। देव० : चियेत्येवार्थे यथासम्भवं योज्यम्, सूत्रभणितेनैव विधिना, यतः - समतिपवित्ती सव्वा आणाबज्झत्ति भवफला चेव । तित्थयरुद्देसेण वि न तत्तओ सा तदुद्देसा ।। [पञ्चा० ८-१३] विधिश्च - काले सूइभूएणं विसिट्ठपुष्फाइएहिं विहिणा उ । सारथुइथोत्तगरुई जिणपूया होइ विन्नेया ।। [पञ्चा० ४-३] गृहिणैव न त्वनगारेण, तस्यानधिकारित्वाद्, एतेनाधिकारी प्रत्यपादि, निर्वाणमेवेच्छता, यतः- 'नरविबुहेसरसोक्खं' इत्यादि, किञ्चार्थान्तरस्यान्यथापि प्राप्यत्वात्, लोकः सामान्येन भव्यसत्वलोकः सजातीयोत्कर्ष एवोत्तमत्वोपपत्तेस्तस्य सकलकल्याणैकनिबन्धनतया भव्यत्वभावेनोत्तमा अर्हन्तस्तेषां पूजा नित्यमेव भवति कर्तव्येति गाथार्थः ।।२६।। ___* श्रावकप्रज्ञप्तौ-३५० * सुत्तभणिएण विहिणा गिहिणा निव्वाणमिच्छमाणेण । लोगुत्तमाण पूया निचं चिय होइ कायव्वा ।। Page #83 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् सूत्रभणितेनागमोक्तेन विधिना यतनालक्षणेन गृहिणा श्रावकेन निर्वाणमिच्छता मोक्षमभिलषता लोकोत्तमानामर्हदादीनां पूजा अभ्यर्थनादिरूपा नित्यमेव भवति कर्तव्या ततश्च न युक्तः प्रतिषेध इति ।। ३५० ।। ३८ * पञ्चाशके - ४/४६ * अथ पूजाविधिमुपसंहरंस्तद्विषयमुपदेशमाह सुत्तभणिण विहिणा गिहिणा णिव्वाणमिच्छमाणेणं । तम्हा जिणाण पूजा कायव्वा अप्पमत्तेणं ।। सूत्रभणितेनागमोक्तेन विधिना विधानेन पूजा कर्तव्येति सम्बन्धः । केनेत्याह - गृहिणा गृहस्थेन साधोरनधिकारित्वात् । किंविधेनेत्याह-निर्वाणं निर्वृतिमिच्छता वाञ्छता निर्वाणव्यतिरिक्तस्य फलस्योपायान्तरेणापि सुलभत्वात् । 'तम्ह' त्ति तस्माज्जिनानां कृतकृत्यत्वेनानुपकारेऽपि पूजकस्योपकारी भवति, तथा जिनपूजायामप्रवर्तनं मोहादेव, तस्माद्धेतोर्जिनानामर्हतां पूजाऽर्चनं कर्तव्या विधेया ऽप्रमत्तेनाप्रमादवता प्रमादपरिहारेणेति यावत् । इति गाथार्थः ।। ४६ ।। चक्रे० : विधिनेत्युक्तमथ तमेव पुरस्कुर्वन्तः प्राहुः - - देव० : विधिनेत्युक्तमथ विधिमेव पुरस्कुर्वन्नाह आसन्न सिद्धियाणं विहिपरिणामो उ होइ सयकालं । विहिचाउ अविहिभत्ती अभव्वजियदूरभव्वाणं ।। २७ ।। चक्रे० : सुगमैव, केवलं विधिरागमोक्तः क्रियाकल्पः । 'सयकालं' ति सदाकालं 'विहिचाउ' त्ति विधित्यागः । । २७।। देव० : आसन्ना स्वल्पकालप्राप्यतया समीपवर्त्तिनी सिद्धिर्मुक्तिर्येषां ते यथा तेषामेव विधिः समयभाषया सर्वक्रियासु सूत्रोक्तो न्यायस्तस्य परिणामो रुचिः । तुरेवार्थो योजित एव भवति । सदाकालमिति लोकरूढ्या सर्वकालार्थे विधित्यागोऽविधिभक्तिश्चाविधिसेवा, जीवशब्दस्यान्ते सम्बन्धादभव्यदूरभव्यजीवानां भवतीत्यत्रापि योगः । तत्राभव्या मुक्तिगमनायोग्याः, दूर उपार्धपुद्गलपरावर्त्तात्परतो भव्यत्वं येषां ते दूरभव्या इति गाथार्थः ।।२७।। Page #84 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-२८ चक्रे० : तथा देव० : तथा - नाणं विहिजोगो विहिपक्खाराहगा सया धन्ना । विहिबहुमाणी धन्ना विहिपक्ख अदूसगा धन्ना ।। २८ ।। ३९ चक्रे० : गतार्था ।।२८।। देव० : धर्मधनमर्हन्तीति धन्यास्तेषां विधियोगस्तदधिगमरूपः सम्बन्धः, विधिपक्षाध विधिमार्गानुष्ठायिनः सदा धन्या एव तेषां हि शिवसुखसाधने मुख्यवृत्त्यैव प्रवृत्तत्वात् तथा विधिबहुमानिनोऽपि धन्यास्ते हि यद्यप्यत्यन्तविषयासक्ततयाऽज्ञानितया वा तदनुष्ठाने न प्रवर्तन्ते, तथापि तदनुष्ठातृन्प्रति बहुमानतो मार्गानुपातिनः, यदाह - जच्चिय गुणपडिवत्ती सव्वन्नुमयम्मि जायइ विसुद्धा । तच्च जायइ बीयं बोहिए तेण णाएणं ।। [ J तथा विधिपक्षादूषका अपि धन्याः । अप्रतिषिद्धमनुमतमिति न्यायेन किञ्चिदक्लिष्टाध्यवसायित्वेन तेषामपि मनागाराधकत्वाद्, उक्तं च - विहिप ओसो जेसिं आसन्ना तेवि सुद्धिपत्तत्ति । खुद्दमिगाणंपुण सुद्धदेसणा सीहनायसमा ।। [ पञ्चाशक - ३ / ४८ ] इति गाथार्थः । । २८ ।। * हितोपदेशप्रकरणे - १६६ * अथ किमर्थमयमियान् विधिविधाने किलादर इति चेत् ? तदाह नाणं विहिजोगो विहिपक्खाराहगा नरा धन्ना । विहिबहुमणी धन्ना विहिपक्ख अदूसगा धन्ना ।। विधिशब्दोऽत्र सर्वत्र समयोक्तयुक्तिवाची, अतो धन्यानां सुचरितसुकृतानामेव परिपूर्णो विधियोगः संपद्यते । तथा तस्य विधिपक्षस्याराधका यथोक्तकारिणश्च नरा धन्याः । तथा येषां तथाविधकुसामग्रीसङ्गमेन विधियोगविधिपक्षसमाराधनलक्षणं द्वितयं नोपपद्यते, केवलं विधौ बहुमानमनुमोदनं विदधति, तेऽपि विधिबहुमानिनो धन्या एव । अथ कथञ्चित् कर्म्मगुरुत्वादिना विधिबहुमानविधानमात्रस्याप्यसम्भवः केवलमदूषकत्वमात्रमेव विधिपक्षस्य येषां तेऽपि धन्या एव । विधिहीना विध्यनाराधका विध्यबहुमानिनो विधिपक्षदूषकाश्च नराः सर्वथाऽप्यधमा एवेति कथं माऽस्तु विशुद्धधियां विधावादरः ? इति ।।१६६ ।। १. अध्यवसायत्वेन T,B,C Page #85 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : अथ विधिपक्षमुपसंहरन्तः पूजानन्तरं वन्दनं कार्यमिति तदुपदेशमाहुः - देव० : अथ विधिपक्षमुपसंहरन् ‘पूयाए उवरि वंदणं नेयं' इति वचनमनुवर्तमानो वन्दनोपदेशमाह - इय आगमविहिपुव्वं भत्तिभरुल्लसियबहलरोमंचा । तं भुवणवंदणिज्जं वंदह परमाए भत्तीए ।।२९।। चक्रे० : इति हेतोरागमविधिपूर्वं भक्तिभरोल्लसितबहलरोमाञ्चा आन्तरप्रीत्यातिशयोद्गतबहलपुलकास्तं तीर्थकरं तद्विम्बं वा भुवनवन्दनीयं वन्दध्वं भो भव्या इति शेषः, परमया भक्त्या प्रकृष्टया प्रदक्षिणादानादिकया कायप्रतिपत्त्येत्यर्थः ।।२९।। देव० : इति हेतोरागमविधिपूर्वं भक्तिभरोल्लसितबहलरोमाञ्चा आन्तरप्रीत्यतिशयोद्गतबहलपुलकास्तं तीर्थकरं प्रस्तुतबिम्बं वा भुवनवन्दनीयं वन्द्यत्वे हेतुरयं वन्दध्वं नमस्कुरुत भो भव्या इति शेषः परमया भक्त्या प्रकृष्टया कायप्रतिपत्त्या, अनेन बहुमानभक्तिविरहेण वन्दमानोऽपि द्रव्यवन्दनत्वेन न तथाविधनिर्जराभाग्भवतीत्यावेदयतीति गाथार्थः ।।२९ ।। चक्रे० : आगमोक्तमेव वन्दनविधिमाहुः - देव० : वन्दनविधिमेवाह - पंचविहाभिगमेणं पयाहिणतिगेण पूयपुव्वं च । पणिहाणमुद्दसहिया विहिजुत्ता वंदणा होइ ।।३०।। चक्रे० : पञ्चविधाऽभिगमेन प्रदक्षिणात्रिकेण विशेषितोऽनेन दशत्रिकाणि सूचितानि । इह विशेषणे तृतीया । पूजापूर्वं च पूर्वं पूजां कृत्वेत्यर्थः प्रणिधानमुद्राभ्यां सहिता विधियुक्ता वन्दना भवति । इह दशत्रिकान्तर्गतत्वेऽपि पूजाप्रणिधानमुद्राणां पृथगादानं सर्वत्रिकाऽसम्भवेऽपि सम्भवित्रिकाऽवश्यकर्तव्यतादर्शनार्थम् ।।३०।। देव० : पञ्चविधाऽभिगमेन तथा प्रदक्षिणात्रिकेण, अनेन च दशत्रिकाणि सूचितानि । पूजार्चा पूर्वा प्रथमा यस्मिंस्तत्तथाऽध्याहार्यविधियमानेति क्रियाविशेषणमिदम्, चः समुच्चये, प्रणिधानमुद्राभ्यां सहिता, सहितशब्दश्चेह कृतसमासोऽपि पूर्वत्रापि तृतीयान्तपदाभ्यां योज्यः, Page #86 -------------------------------------------------------------------------- ________________ १- देवतत्त्वम् गा-३१, ३२ एवंविधा विधियुक्ता वन्दना भवति । इह च प्रदक्षिणाशब्दसम्बद्धमपि त्रिकपदं व्याख्यानात्पूजाप्रणिधानमुद्रास्वपि योज्यम्, एतावता च शेषत्रिकषट्कमपि सूचितम्, वक्ष्यति च 'तिन्नि निसीहिए' इत्यादीति गाथार्थः ।। ३० ।। चक्रे० : पञ्चविधाऽभिगममेवाहुः देव० : पञ्चविधाऽभिगममेवाह - दव्वाण सचित्ताणं विउसरणमचित्तदव्वमणुसग्गो । मणएगत्तीकरणं अंजलिबंधो य दिट्ठिपहे ।। ३१ ।। तह एगसाडएणं उत्तरसंगेण जिणहरपवेसो । पंचविहोऽभिगमो इय अहवा वि य अन्नहा ऐस ।। ३२ ।। ४१ चक्रे० : पूजोपकरणं मुक्त्वा सचित्तद्रव्याणां विभूषागतपुष्पताम्बूलादीनां व्युत्सर्जनं परित्यागः । तथाऽचित्तानां कटककेयूरादीनामनुत्सर्गः । तथा मनस एकत्वीकरणं धर्मैकालम्बनताकरणम्, तथाऽञ्जलिबन्धः शिरसि करकोशन्यासो दृष्टिपथे लोचनगोचरे सति स्वामिनीत्यर्थः । । ३१ ।। तथैकशाटकेनैकपरिधानेनोत्तरासङ्गेनोत्तरीयकृतेन प्रतीतेन जिनगृहप्रवेशः, इत्युक्तप्रकारेण पञ्चविधोऽभिगमोऽथवाऽन्यथैष पञ्चविधाभिगमः । अपि चेति समुच्चये ।। ३२ ।। देव० : द्रव्याणां वस्तूनां सचित्तानां पुष्पताम्बूलादीनां व्युत्सर्जनं परित्यागः, एतत्पुनः पूजोपकरणं विमुच्येति ज्ञेयम्, तथाऽचित्तद्रव्याणां कटककेयूरादीनामनुत्सर्गोऽपरिहारो मकारोऽत्र प्राकृतप्रभवः । तथैकस्मिन् वस्तुन्यवस्थिततत्परिणामात्मनोऽप्येकम्, तस्य भावस्तत्त्वम्, ततो नानावस्तुसञ्चारित्वेनानेकत्वस्य सत एकत्वस्य करणमेकत्वीकरणं मनस एकत्वीकरणमिति समासः, अन्तःकरणस्यैकालम्बनताविधानमित्यर्थः । तथाऽञ्जलिबन्धः शिरसि करकुद्मलन्यासो दृष्टिपथे लोचनगोचरेऽवतीर्णे भगवतीति शेषः । चः समुच्चये । १. इह च दशत्रिकान्तर्गतत्वेऽपि पूजाप्रणिधानमुद्राणां पृथगुपादानं कदाचित्कथञ्चित्कस्यचित् त्रिकस्य असम्भवेऽपि शेषसम्भवित्रिकाणामवश्यकर्त्तव्यता दर्शनार्थमिति गाथार्थः T, B, C २. परिभोगो P, K. ३. एग साडिएणं TC. ४. एसा A. एसो. T.C Page #87 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तथैकः शाटको यत्रासावेकशाटकस्तेन, अनेनानेकवस्त्रनिषेधमाह, उत्तरस्मिन्नुपरितने काय आसङ्गो वस्त्रविन्यासविशेषलक्षणः सम्बन्धस्तेन जिनगृहे प्रवेशोऽर्हन्मन्दिरान्तर्गमनम्, एतच्चार्थवशात्सप्तम्यन्तं कृत्वा प्राक्तनेष्वपि चतुर्षु योजनीयम् । इह च ' एगसाडएणं उत्तरासंगेण 'ति पदं पुरुषस्यैव, स्त्रियास्तु 'विणओणयाए गायलट्ठीए' इति पञ्चममभिगमपदं दृश्यम्, व्यक्तञ्चैतत् पञ्चविधोऽभि आभिमुख्येन प्रस्तावाज्जिनस्य गम्यतेऽनेनेत्यभिगम इति पूर्वदर्शितप्रकारेण भवतीति शेषः । अपि चेत्यभ्युच्चयेऽथवाऽन्यथा विशिष्टपुरुषापेक्षयैष पञ्चविधोऽभिगम इति गाथाद्वयार्थः।।३१, ३२।। ४२ * सङ्घाचारभाष्ये- २० * तत्र चैत्ये प्रविशन् पञ्चविधाभिगमं करोति, इत्येतत्सम्बन्धायातं द्वितीयं 'अभिगमपणगं ति द्वारं विवृण्वन्नाह - सच्चित्तदव्वमुज्झणमचित्तमणुज्झणं मणेगत्तं । इगसाडिउत्तरासंग अंजली सिरसि जिणदिट्ठे । सचित्तद्रव्याणां स्वाङ्गाश्रितानां कुसुमताम्बूलादीनामुज्झनं परित्यागः, अचित्तानांकटककुण्डलकेयूरहारादीनां द्रव्याणामित्यत्रापि योज्यमनुज्झनमपरित्यागः, मनऐकाग्र्यं रागद्वेषाभावेन मनःसमाधिरनन्योपयोगितेतियावत्, एकशाटकउत्तरासंगः, एकः - एकसंख्यो न द्व्यादयः शाटको देशान्तरप्रसिद्धः पृथुलपटादिरूपो यत्र स उत्तरासंग उपरितनं वस्त्रम्, प्रावरणवस्त्रमित्यर्थः, उक्तं च आचाराङ्गचूर्णौ–‘एगसाडो, यदुक्तं भवति- एगपावरणुत्ति तेन कृत्वा उत्तरासंग-उत्तरीयकरणं' कल्पचूर्णावप्युक्तं-‘उत्तरिज्जं नाम पावरणं,' क्वचित् उत्तरिज्जं नाम पंगुरणमिति पाठः, एवं च एगेण पंगुरणवत्थेण उत्तरासंगो किज्जइ इति भणियं होइ,' अनेन च निवसनवस्त्रेणोत्तरासङ्गकरणनिषेधमाह', निवसनवसनस्यान्तरीयशब्दवाच्यत्वात्, तथा च कल्पनिशीथचूर्णी 'अंतरिज्जं नाम नियंसणं ति, एकग्रहणं पुनरुत्तरासङ्गेऽनेकवस्त्रनिषेधार्थम्, न तु सर्वथोपरितनप्रावरणवस्त्रस्य एवं च परिहितैकवस्त्रो द्वितीयेन वस्त्रेणोत्तरासंगं कुर्यादित्युक्तं भवति, यदुक्तं पंचाशकवृत्तौ - 'एकवस्त्रपरिधान एकेन चोपरितनवस्त्रेण कृतोत्तरासंग' इति, मार्कण्डेयपुराणेऽप्युक्तम्-नैकवस्त्रेण भुञ्जीत न कुर्याद्देवतार्चनम्' इत्यादि, एतच्च पुरुषमाश्रित्योक्तम्, स्त्री तु विशेषप्रावृताङ्गी विनयावनततनुलतेति, तथा चागमः- “विणओणयाए गायलट्ठीए "त्ति, एतावता शक्रस्तवादावप्यासां शिरस्यञ्जलिन्यासो न युज्यते, हृदादिप्रसक्तेः, यत्तु करयल जाव कट्टु एवं वयासीत्युक्तं द्रौपदीप्रस्तावे तद् भक्त्यर्थं न्युञ्छादिवदञ्जलिमात्रभ्रमणसूचनपरम्, न च पुरुषैः सर्वसाम्यार्थम्, न च तथास्थितस्यैव सूत्रोच्चारख्यापनपरम्, अन्यत्रापि नृपादिविज्ञापनादावप्यादौ तथा Page #88 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-३३ भणनादित्याधुक्तप्रायम्, परिभाव्यमत्रागमाद्यविरोधि, वृद्धसंप्रदायात्तु संप्रति स्त्रीणां वस्त्रत्रयं विना देवाचा कर्तुं न कल्पते, तथा अन्यैरप्युक्तं-'न कञ्चुकं विना कार्या, देवार्चा स्त्रीजनेन च' इति ४, अञ्जलिबन्धश्च कार्यः शिरसि मस्तके जिने दृष्टे जिनबिम्बदर्शने सतीति गाथार्थः ।।२०।। चक्रे० : तमेवाहुः - देव० : तमेवाह - अवहट्ट रायककुहाइं पंच वररायककुहरूवाइं । खग्गं छत्तोवाणह मउडं तह चामराओ य ।।३३।। चक्रे० : अपहत्य मुक्त्वा राजककुदानि नृपचिह्नानि । 'पंचवररायककुहरूवाणि' वररागककुभं रूपयन्तीति वररागककुभरूपाणि प्रबलरागादिकथकानीत्यर्थः, खड्गछत्रोपानन्मुकुटाख्यान्येकत्वं प्राकृतत्वात्, तथा चामरे च ।।३३।। देव० : अपहत्य मुक्त्वा राजककुदानि नृपचिह्नानि कति ? पञ्च किं सामान्यनृपचिह्नानि ? नेत्याह-वरराजककुदरूपाणि, बद्धमुकुटनरेन्द्रलक्षणस्वरूपाणि तान्येवाह-खड्गं कृपाणम्, छत्रोपानन्मुकुटमिति द्वन्द्वैकवद्भावः । तत्र छत्रमातपत्रम्, उपानही पादुके, मुकुटं किरीटं चामरे च प्रतीते । स्त्रीत्वमत्र प्राकृतवशाद्, राजादेर्जिनगृहप्रवेश इत्युत्तरक्रियाप्रक्रमः । चकारः पूर्वाभिगमपरिग्रहार्थ इति गाथार्थः ।।३३।। * सङ्घाचारभाष्ये-२१ * इय पंचविहाभिगमो अहवा मुचंति रायचिह्नाइं । खग्गं छत्तोवाणह मउडं चमरे अ पंचमए ।। इति पूर्वोक्तप्रकारेण पञ्चप्रकारोऽभिगमो भवति, उक्तं च श्रीपञ्चमाङ्गे-"पंचविहेण अभिगमेणं अभिगच्छइ, तंजहा - १-सञ्चित्ताणं दव्वाणं विउसरणयाए २-अचित्ताणं दव्वाणं अविउसरणयाए ३-एगसाडएणं उत्तरासंगकरणेणं ४-चक्खुप्फासे अंजलिपग्गहेण ५-मणसो एगत्तीभावकरणेण" क्वचित्तु 'अचित्ताणं दव्वाणं विउसरणयाए'त्ति पाठः, तत्राचित्तानां छत्रादीनां व्यवसरणेन व्युत्सर्जनेनेत्यर्थः, अन्यत्राप्युक्तम्पुप्फतंबोलमाईणि, सचित्ताणि विवज्जए । छत्तवाहणमाईणि, अचित्ताणि तहेव य ।। त्ति एतदर्थप्रतिपादनार्थमाह-'अहवेत्यादि, यद्वा यो महद्धिको राजादिश्चैत्यं प्रविशति स पञ्चविधाभिगमसमये राजचिह्नान्यपि मुञ्चतीत्यत आह-अहवेत्यादि, अथवा विकल्पान्तरसूचकः, न केवलं सचित्तान्येव Page #89 -------------------------------------------------------------------------- ________________ ४४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् द्रव्याणि मुच्यन्ते, किं तर्हि ?, अचित्तान्यपि द्रव्याणि मुच्यन्ते-दूरीक्रियन्ते, कानि ? राजचिह्नानिराजलक्षणानि, तान्येवाह-१-खड्ग: कृपाणः, २-छत्रं आतपत्रः, ३-उपानही पादुके, ४-मुकुटं किरीट:, ५-चामरा-बालव्यजनानि पञ्चमका इति, तथा च सिद्धान्तः - अवहट्ट रायककुहाइं पंच वररायककुहभूयाइं । खग्गं छत्तोवाणह मउडं तह चामराओ य ।। त्ति चक्रे० : सम्प्रति पूर्वसूचितत्रिकाण्याहुः - देव० : सम्प्रति पूर्वसूचितदशत्रिकाण्याह - तिन्नि निसीहि य तिन्नि य पयाहिणा तिनि चेव य पणामा । तिविहा पूया य तहा अवत्थतियभावणं चेव ।।३४।। तिदिसिनिरिक्खणविरई तिविहं भूमीपमज्जणं चेव । वनाइतियं मुद्दातियं च तिविहं च पणिहाणं ।।३५।। चक्रे० : १-सावधव्यापारनिषेधेन निर्वृत्ता नैषेधिक्यस्तास्तिस्रो द्वारे मध्ये गर्भगृहे च। २-दक्षिणाद्दक्षिणहस्तादारभ्य प्रगतं यासु क्रियासु ताः प्रदक्षिणाः प्रसिद्धास्तिस्रश्च। ३-त्रयश्चैव प्रणामा भूमौ मू श्लेषणरूपाः ४-त्रिविधा पूजा च। तथा ५-अवस्थात्रिकभावनं चैव वक्ष्यमाणम् ।।३४।। तथा ६-तिस्रो दिश ऊर्ध्वाधस्तिर्यग्लक्षणास्तनिरीक्षणविरतिर्जिनबिम्बसन्मुखमेवावलोकनीयमिति हृदयम् । ७-त्रिविधं भूमिप्रमार्जनम्, चरणयोरधोऽन्तराले च । ८-वर्णादित्रिकम्, ९-मुद्रादित्रिकं च, १०-त्रिविधं च प्रणिधानं वक्ष्यमाणस्वरूपम् । एतानि च त्रिकाणि प्रायेणोक्तक्रमेणैव कार्याणि ।।३५ ।। देव० : सावधव्यापारनिषेधेन निर्वृत्ता नैषेधिक्यस्तास्तिस्रो द्वारे मध्ये गर्भगृहे च, दक्षिणाद्दक्षिणहस्तादारभ्य प्रगतं यासु क्रियासु ताः प्रदक्षिणाः प्रतीतास्तिस्रः, चः समुच्चये, अत्र च सूत्रे क्वचिदनुपलम्भादिति प्रलपन्तः स्थापनार्हत्प्रदक्षिणां प्रति विप्रतिपद्यन्ते केचन, तच्चायुक्तम्, साक्षादर्हति प्रतिपादितत्वेन तद्विम्बेष्वपि तद्बुद्धिजनकेषु युज्यमानत्वात्, यदि चागमानभिहितत्वेन न विधीयेरंस्तदा चैत्याश्रयेण पञ्चविधाभिगमस्याप्यनभिहितत्वान्न विधेयता स्यात्, विधीयते चासौ । किं च जीवाभिगमसूत्रे विजयदेववक्तव्यतायां प्रतिमाप्रदक्षिणाया अपि १. दक्षिणात् प्रदक्षिणीय A.T,B,C २. आचरणप्रसिद्धाः T,B.C Page #90 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-३४, ३५ साक्षादभिहितत्वात् । तथाहि- 'तएणं से विजए देवे चउहिं सामाणियसाहस्सीहिं जाव अन्नेहिं य बहूहिं वाणमंतरेहिं देवेहिं देवीहिं य सद्धि संपरिवुडे सव्वड्डीए सव्वजुईए जाव निग्घोसनाइयरवेणं जेणेव सिद्धाययणे तेणेव उवागच्छइ, उवगच्छइत्ता सिद्धाययणं अणुप्पयाहिणी करेमाणे करेमाणे पुरथिमिल्लेणं दारेणं अणुपविसइ'त्ति । एतद्व्याख्या च-ततो देवपरिवृतः सिद्धायतनमागच्छति त्रिःप्रदक्षिणां करोतीति । तस्मादविदितसिद्धान्तयुक्तेरिदं वच इत्युपेक्षणीयमिति । तथा त्रयः प्रकर्षेण भक्त्यतिशयेन नमनानि भूमौ मूश्लेिषलक्षणानि प्रणामास्तिस्रो विधाः प्रकारा यस्यां सा, तथा पूजार्चा वक्ष्यमाणा अवस्थात्रिकभावनमपि वक्ष्यमाणमेव । तथा तिस्रश्चोर्ध्वाधस्तिर्यग्लक्षणास्ता दिशश्च तासां निरीक्षणविरतिः, जिनबिम्बसन्मुखमेवावलोकनीयमिति हृदयम् । तिस्रो विधा वारा लक्षणा यस्य तत्तथा चरणयोरधोऽन्तराले चेत्यर्थः, भूमिप्रमार्जनम् । वर्णादित्रिकं मुद्रात्रिकं त्रिविधं च प्रणिधानं वक्ष्यमाणस्वरूपम्, अव्ययानि सर्वाणि समुच्चयार्थान्येतानि च त्रिकाणि प्रायो भणितक्रमेणैव कर्त्तव्यानीति गाथाद्वयार्थः ।।३४, ३५।। * प्रवचनसारोद्धारे-६६, ६७ * तिनि निसीहि य तिन्नि य पयाहिणा तिन्नि चेव य पणामा । तिविहा पूया य तहा अवत्थतियभावणं चेव ।। १-चैत्यगृहे च प्रविशन् नैषेधिकीत्रयं करोति-जिनगृहस्य द्वारभागे मध्यप्रदेशे गर्भगृहदेशे च, तत्र प्रथमा गृहादिविषये कायकार्याणां व्यापाराणां निषेधेन निर्वृत्ता नैषेधिकी, द्वितीया तद्विषय एव वचनव्यापारविधेयानां कार्याणां निषेधेन निर्वृत्ता, तृतीया तु गृहादिविषय एव मनसा चिन्तनीयानां कार्याणां निषेधेन निर्वृत्तेति सम्प्रदायः, सूत्रकारेण तु नैषेधिकीत्रितयं विवृण्वता-'घरजिणहरजिणपूयावावारञ्चायओ निसीहितिगं' इत्युक्तम्, तत्राप्ययमर्थः-प्रथमनैषेधिक्यां गृहादिगतसकलसावधव्यापारपरम्पराप्रतिषेधः प्रतिपादितः, द्वितीयनैषेधिक्यां जिनगृहविषयपाषाणादिघटापनप्रभृतिसर्वसावधव्यापारपूरः प्रत्यषेधि, तृतीयनैषेधिक्यां तु पुष्पफलपानीयप्रदीपप्रमुखपदार्थसार्थसमानयनादिरूपो जिनपूजाविषयोऽपि सावद्यव्यापारश्चैत्यवन्दनावसरे प्रत्यषेध्यत, जिनपूजां कृत्वा तृतीया नैषेधिकी विधीयत इति भावः । तथा सर्वत्रिकाणि सूत्रकारेण न विवृतानि, किन्तु विषमतराणि कानिचिदेवाऽस्माभिश्चाविवृतानामपि संक्षेपेण स्वरूपं निरूप्यते, २-यथा तिस्रः प्रदक्षिणा ज्ञानादित्रयाराधनाय जिनप्रतिमादेर्दक्षिणभागादारभ्य Page #91 -------------------------------------------------------------------------- ________________ ४६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् सृष्टिक्रमेणैव कर्तव्याः, सर्वं हि प्रायेणोत्कृष्टं वस्तु कल्याणकामैर्दक्षिणभाग एव विधेयमिति, ३-तदनन्तरं प्रतिमादिसम्मुखं भक्त्यतिशयख्यापनाय शिरसा भूमिपीठस्पर्शनरूपास्त्रयः प्रणामा विधेयाः, ४-'तिविहा पूयत्ति सूत्रकृद्विवृणोति-'पुष्फक्खयत्थुईहिं तिविहा पूया मुणेयव्वा' इति, पुष्पैर्विचित्रैः सुगन्धिभिरक्षतैःशालितण्डुलादिभिः स्तुतिभिश्च लोकोत्तरसद्भूततीर्थकृद्गुणवर्णनपराभिः संवेगजनिकाभित्रिविधा पूजा ज्ञातव्येति। अत्र च गाथायां पुष्पादीन्युपलक्षणभूतान्येव श्रीभगवतः पूजाविधौ प्रतिपादितानि, ततो निःसपत्नरत्नसुवर्णमुक्ताभरणादिभिरलङ्करणं विचित्रप्पवित्रवस्त्रादिभिः परिधापनं पुरतश्च सिद्धार्थकशालितण्डुलादिभिरष्टमाङ्गलिकालेखनं तथा प्रवरबलिजलमङ्गलदीपदधिघृतप्रभृतिपदार्थढौकनं भगवतश्च भालतले गोरोचनामृगमदादिभिस्तिलककरणं तत आरात्रिकाद्युत्तारणं, यदाहुः पूर्वगणभृतः - गंधवरधूयसव्वोसहीहिं उदगाइएहिं चित्तेहिं । सुरहिविलेवणवरकुसुमदामबलिदीवणेहिं च ।। सिद्धत्थयदहिअक्खयगोरोयणमाइएहिं जहलाभं । कंचणमुत्तियरयणाइदामएहिं च विविहेहिं ।। पवरेहि साहणेहिं पायं भावोऽवि जायए पवरो । न य अन्नो उवओगो एएसि सया य लट्ठयरो ।। इति। [गन्धवरधूपसौषधिभिरुदकादिकैश्चित्रैः । सुरभिविलेपनवरकुसुमदामबलिदीपैश्च ।। सिद्धार्थकदध्यक्षतगोरोचनादिभिर्यथालाभम् । काञ्चनमौक्तिकरत्नादिदामभिश्च विविधैः ।। प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः । न चान्य उपयोग एतेषां सकाशाच्च लष्टतरः ।।] एवं भगवन्तं पूजयित्वा ऐर्यापथिकीप्रतिक्रमणपूर्वकं शक्रस्तवादिदण्डकैश्चैत्यवन्दनं विधाय स्तोत्रैरुत्तमैरुत्तमकविविरचितैर्भगवतो गुणोत्कीर्तनं कुर्यात्, स्तोत्राणां चोत्तमत्वमेवमभिहितम्, यथा - पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ।। पापनिवेदनगर्भः प्रणिधानपुरस्सरैर्विचित्राथैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ।। इति । यथानानन्दोदकलेशलम्पटपुटं स्निग्धेऽपि बन्धौ जने, न क्रोधारुणिमास्पदं कृतबहक्लेशेऽपि शत्रौ क्वचित् । ध्यानावेशविलोकिताखिलजगल्लक्ष्मी क्रियाद्वश्चिरम्, चक्षुर्युग्ममयुग्मबाणजयिनः श्रीवर्धमानप्रभोः ।। कृत्वा हाटककोटिभिर्जगदसद्दारिद्र्यमुद्राकथम्, हत्वा गर्भशयानपि स्फुटमरीन्मोहादिवंशोद्भवान्। तप्त्वा दुष्करमस्पृहेण मनसा कैवल्यहेतुं तपस्; त्रेधा वीरयशो दधद्विजयतां वीरस्त्रिलोकीगुरुः ।। यथा वा-संसारमारवपथे पतितेन नाथ ! सीमन्तिनीमरुमरीचिविमोहितेन । दृष्टः कृपारसनिधिस्त्वमतः कुरुष्व तृष्णापनोदवशतो जिन ! निर्वृत्तिं मे ।। इत्यादिस्वरूपैः स्तोत्रैर्गुणोत्कीर्तनरूपा पूजा श्रीभगवतो विधेया, न पुनीडामङ्गलातङ्कदायिभिरेवंविधैर्यथा - Page #92 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-३४, ३५ ४७ उत्तिष्ठन्त्यारतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा, धृत्वा चान्येन वासो विगलितकबरीभारमंशं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः; शय्यामालिङ्ग्य नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ।। तथाशान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपिम्, क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम्। विश्वं स्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यते शिष्यते; नागै रागिषु रंस्यतेऽत्स्यति जगन्निर्वेक्ष्यति द्यामिति ।। उपलक्षणत्वाञ्च त्रिविधपूजाया अष्टप्रकाराऽपि सकलजनानन्ददायिन्यर्हतां पूजा विज्ञेयेति, यदुक्तम्वरगंधधूपचोक्खक्खएहिं कुसुमेहिं पवरदीवेहिं । नेवेज्जफलजलेहि य जिणपूआ अट्ठहा होइ।। [वरगन्धधूपचोक्षाक्षतैः कुसुमैः प्रवरदीपैः । नैवेद्यफलजलैश्च जिनपूजाऽष्टधा भवति ।।] इति । ५-'अवत्थतियभावणं चेव'त्ति व्याचष्टे-'होई'त्यादि, जिने छद्मस्थकेवलिसिद्धत्वलक्षणमवस्थात्रितयं यथास्वरूपं भावनीयमिति भावः, तत्र छद्मस्थावस्थैवं भगवतो भावनीया, यथा“विस्फूर्जन्मदवारिवारणघटं रङ्गत्तुरङ्गोद्भट, हर्षोल्लासिविलासिनीव्यतिकरं निःसीमसम्पद्ररम् । राज्यं प्राज्यसुखं विमुच्य भगवानिःसङ्गतां योऽग्रहीद्धन्यैरेष जनैरचिन्त्यमहिमा विश्वप्रभुर्वीक्ष्यते ।। धर्मध्याननिबद्धबुद्धिरसुहद्भक्तेष्वभिन्नाशयो, जाग्रज्ज्ञानचतुष्टयस्तृणमणिस्वर्णोपलादौ सदृक् । निःसङ्गं विहरन्निदानरहितं कुर्वन् विचित्रं तपः, सत्पुण्यैरवलोक्यते त्रिजगतीनाथः प्रशान्ताकृतिः।। इत्यादि। कैवल्यावस्था पुनरेवं भावनीया, यथा'रागाद्युत्कटशत्रुसंहतिकरं यद्विक्रमक्रीडितम्, लोकालोकविलोकनैकरसिकं यज्ज्ञानविस्फूर्जितम् । मूलोन्मूलितविश्वसंशयशतं यद्भारतीवल्गितम्, धन्यैरेव जनैर्जगत्त्रयगुरुः सोऽयं समालोक्यते ।। अहो विहितसंमदा त्रिभुवने विभूतिर्विभोरहो कृतमहोत्सवा ! त्रिजगतीदृशामाकृतिः । अहो वचनचातुरी मुषितकल्मषा देहिनामहो वशितविष्टपं सुगुणवेष्टितं चेष्टितम् ।। सिद्धावस्थाऽप्येवं त्रिजगतीपतेर्भावनीया, यथा - यस्य ज्ञानमनन्तमप्रतिहतं ज्ञेयस्थितौ दर्शनम्, दोषत्यक्तमनन्तमुत्तमतमोऽनन्तः सुखानां चयः । वीर्यस्यानुपमः स कोऽपि महिमाऽनन्तस्त्रिलोकाद्भुतः; सिद्धत्वे प्रथितः प्रभुः स भगवान् धन्यैः सदा ध्यायते ।।६६।। Page #93 -------------------------------------------------------------------------- ________________ ४८ तिदिसिनिरिक्खणविरई तिविहं भूमीपमज्जणं चेव । वनाइतियं मुद्दातियं च तिविहं च पणिहाणं ।। ६-त्रिदिग्निरीक्षणविरतिर्यस्यां दिशि तीर्थकृत्प्रतिमा तत्सम्मुखमेव निरीक्षणं विधेयं न पुनरन्यदिक्त्रयसम्मुखम्, चैत्यवन्दनस्यानादरतादिदोषप्रसङ्गात्, तथा ७- चैत्यवन्दनं कर्तुकामेन सत्त्वादिरक्षणनिमित्तं सम्यक् चक्षुषा निरीक्ष्य निजचरणनिक्षेपभूमेः प्रमार्जनं त्रिवारं विधेयम्, तच्च गृहिणा वस्त्राञ्चलेन यतिना तु रजोहरणेनेति । ८-'वन्नाइतियं' इति विवृणोति - 'वन्नत्थालंबणओ वन्नाइतियं वियाणेज्जत्ति वर्णाअकारककारादयोऽर्थः शब्दाभिधेयमालम्बनं प्रतिमादिरूपमेतस्मिंस्त्रितयेऽप्युपयुक्तेन भवितव्यम्, तत्रालम्बनं यथा 'अष्टाभिः प्रातिहार्यैः कृतसकलजगद्विस्मयः कान्तकान्तिः, सिञ्चन् पीयूषपूरैरिव सदसि जनं स्मेरदृष्टिप्रपातैः । दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् निःशेषश्रीनिदानं निखिलनरसुरैः सेव्यमानः प्रमोदात् अर्हन्नालम्बनीयः स्फुरदुरुमहिमा वन्दमानेन देवः ।। इत्यादि । ९- 'मुद्दातिगं' चेति व्याचष्टे - जिनमुद्रा योगमुद्रा मुक्ताशुक्तिमुद्रा चेति मुद्रात्रयं ज्ञातव्यम् । १० - 'तिविहं च पणिहाणं' इति विवृणोति - 'कायमणोवयणनिरोहणं च तिविहं च पणिहाणं' इति कायमनोवचनानामकुशलरूपाणां निरोधनं नियन्त्रणं शुभानां च तेषां करणमिति, तत्र कायं सुसंवृतं कृत्वा विहितकरकुशेशयकोशो मनसि तमेवाचिन्त्यचिन्तामणिचारुचरितं वन्द्यमानमर्हन्तं निवेश्य निजमधुरिमाधरीकृतमधुमाधुर्यया वाचैवं प्रणिधानमाधत्ते, यथा - जय त्रिजगतीपते शरण ! देहिनां श्रीजिनप्रसादवशतस्तव स्फुरतु मे विवेकः परः । भवेद्भवविरागिता भवतु संयमे निर्वृत्तिः परार्थकरणोद्यमः सह गुणार्जनैर्जायताम् ।। इत्यादि ।। ६७ ।। चक्रे० : विधिवन्दनामुपसंहरन्तस्तत्फलमाहुः देव० : विधिवन्दनामुपसंहरंस्तत्फलमाह - इय दहतियसंजुत्तं वंदणयं जो जिणाण तिक्कालं । कुणइ नरो उवउत्तो सो पावइ सासयं ठाणं ।। ३६ ।। चक्रे० : स्पष्टा, केवलमुपयुक्तस्तदेकाग्रो भाववन्दनया फलं लभते । यदाह - वंदंतो सम्मं चेइयाइं सुहज्झाणपगरिसं लहइ । तत्तो य कम्मनासं पणट्ठकम्मो य निव्वाणं ।। [ ] ।।३६।। Page #94 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-३७, ३८, ३९ देव० : स्पष्टा, नवरमुपयुक्तोऽवहितो वर्णितविधावेव सोपयोगस्यैव भाववन्दनाभ्युपगमेन फलावाप्तेः । यदाह - वदंतो सम्मं चेइयाइं सुहज्झाणपगरिसं लहइ । तत्तो य कम्मनासं पणट्ठकम्मो य निव्वाणं ।। [ ] इति ।।३६।। * प्रवचनसारोद्धारे-६८ * इय दहतियसंजुत्तं वंदणयं जो जिणाण तिक्कालं । कुणइ नरो उवउत्तो सो पावइ निज्जरं विउलं ।। 'तिन्नि निसीही'त्यादि गाथात्रयम्, अत्रैतद्गाथाद्वयप्रतिपादितानि दश च तानि त्रिकाणि च तैः संयुक्तं 'तियदहसंजुत्त'मिति पाठे त्रिकाणां दशकं तेन संयुक्तमिति व्याख्येयम्, वन्दनकं यः कश्चिद्रव्यो जिनानांतीर्थकृतां त्रिकालं त्रिसन्ध्यं करोत्युपयुक्तः सोपयोगः सन् स प्राप्नोति सर्वकर्मक्षयकरी मोक्षलक्ष्मीविधायिनी च निर्जरां विपुलामिति, कुत्रापि 'सो पावइ सासयं ठाणं' इति पाठः, तत्रापि शाश्वतं स्थानं मोक्षमित्यर्थः ।।६८।। चक्रे० : अथ १-पूजा२-अवस्था३-वर्णादि४-मुद्रा५-प्रणिधानत्रिकाणि सार्द्धगाथाद्वयेनाहः - देव० : अथ १-पूजा २-अवस्था ३-वर्णादि ४-मुद्रा ५-प्रणिधानत्रिकाणि सार्द्धन गाथाद्वयेन विवृणोति - पुप्फाऽऽमिसथुइभेया तिविहा पूया अवत्थतिययं तु । होइ छउमत्थकेवलिसिद्धत्तं भुवणनाहस्स ।।३७।। वनाइतियं तु पुणो वनत्थालंबणस्सरूवं तु । मणवयणकायजणियं तिविहं पणिहाणमवि होइ ।।३८।। मुद्दातियं तु इत्थं विनेयं होइ जोगमुद्दाई । हरिभद्दसूरिविरइयगंथम्मि इमं जओ भणियं ।।३९।। चक्रे० : पुष्पामिषस्तुतिभेदात्त्रिविधा पूजा, तत्र पुष्पग्रहणेन गन्धधूपस्नपनविलेपनवस्त्राभरणादीन्युपलक्ष्यन्ते । आमिषं नैवेद्यमनेनाप्यखण्डाक्षतफलजलघृतप्रदीपादीनि । स्तुतिः श्लोकवृत्यात्मिका । अवस्थात्रिकं तु छद्मस्थकेवलिसिद्धत्वाख्यं भवति भुवननाथस्य छद्मस्थावस्था केवल्यवस्था सिद्धत्वावस्था चेत्यर्थः ।।३७।। १. अवत्थतियगं तु P.K Page #95 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् वर्णादित्रिकं च पुनर्वर्णार्थालम्बनस्वरूपम्, वर्णा व्यक्ताः शुद्धाश्चोच्चार्याः, अर्थो वर्णार्थश्चिन्त्य आलम्बनं जिनबिम्बम् । मनोवचनकायजनितं प्रणिधानमपि त्रिविधं भवति, संवेगरसानुविद्धं चित्तस्थैर्यं मनः प्रणिधानम्, आलापसम्पत्सत्यापनयुक्तसूत्रोच्चारणं वचनप्रणिधानम्, निभृताङ्गोपाङ्गत्वं कायप्रणिधानम् ।। ३८ ।। ५० मुद्रात्रिकं पुनरत्र चैत्यवन्दनायां विज्ञेयं भवति, योगमुद्रादि योगमुद्रा, जिनमुद्रा मुक्ताशुक्तिमुद्राख्यम् । क्व तदित्याशङ्कायां वृद्धसाम्मत्यदर्शनायाह - हरिभद्रसूरिविरचितग्रन्थे पञ्चाशकाख्य इदं यतो भणितम् ।। ३९ ।। देव० : पुष्पामिषस्तुतिभेदात् त्रिविधा पूजा, नेनु पूर्वमष्टधा बहुधा च पूजोक्ता, इयं तु त्रिधेति कथं न विरोधः ? उच्यते, तेषु त्रिषु भेदेष्वष्टानामवशिष्टानां च भेदानामन्तर्भावो विवक्षावशात्, तथाहि-पुष्पोपादानात् स्नपनसमालभनमण्डनगन्धधूपवस्त्राभरणाद्यङ्गपूजासङ्ग्रहः, आमिषं नैवेद्यं तच्च तण्डुलफलपक्वान्नखण्डशर्करेक्षुजलदीपनृत्यवाद्यस्वस्तिकरङ्गावलीतोरणाद्यग्रपूजोपलक्षणम्, स्तुतिग्रहणादेकादिसप्तान्तश्लोकाष्टकचतुर्विंशतिकाद्वात्रिंशिकापञ्चाशिI अवस्थात्रिकं तु भवति भुवननाथस्येति योगः, किं तदित्याह -छद्मस्थश्च केवली च सिद्धश्च तेषां भावस्तत्त्वम्, छद्मस्थावस्था केवल्यवस्था सिद्धावस्था चेत्यर्थ इति ।। ३७ ।। काष्टोत्तरशतश्लोकबहुविधगीतादिस्तवनविधिपरिग्रहः वर्णादित्रिकं तु पुनरित्यव्ययं पुनः शब्दार्थे भवतीति योगः, वर्णार्थालम्बनस्वरूपम्, तुरेवकारार्थः, तत्र वर्णा व्याविद्धव्यत्याम्रेडितत्वादिदोषरहितान्यक्षराण्यर्थस्तदभिधेयम्, आलम्बनं जिनबिम्बमेतानि स्वरूपं यस्य तत्तथा तथा मनोवचनकायजनितं प्रणिधानमपि त्रिविधं भवति, तत्र संवेगरसानुविद्धमन्तःकरणस्थैर्यं मनः प्रणिधानम्, प्रतिकुञ्चितादिदोषरहितसूत्रोच्चारणं वचनप्रणिधानम्, निभृताङ्गोपाङ्गत्वं कायप्रणिधानमिति ।। ३८ ।। तथा मुद्रात्रिकं पुनरित्थमित्यनुस्वारस्य प्राकृतप्रभवत्वादत्र चैत्यवन्दनायां विज्ञेयं भवति योगमुद्रादि, योगमुद्रा जिनमुद्रा मुक्ताशुक्तिमुद्रालक्षणम् । कुतः पुनरिदमित्याशङ्कायां वृद्धसम्मतमुपदर्शयितुकाम उत्तरार्धमाह सुगमा, नवरं हरिभद्रसूरिविरचितग्रन्थे पञ्चाशकाख्य इति ।। ३९ ।। १. तत्र पुष्पाणि जलस्थलजानि, गन्धधूपागरुस्नपनविलेपनवस्त्राभरणादीनां पुष्पप्रकाराणामुपलक्षणं चेदम्, आमिषं नैवेद्यमनेनाप्यखण्डाक्षतफलजलघृतप्रदीपादीनि नैवेद्यप्रकाराण्युपलक्ष्यन्ते 1 स्तुतिरेकद्वित्र्यादिश्लोकमाना 1 गम्भीरातिशयोक्तिस्तवदण्डककुलकादीनि स्तुतिप्रकाराण्येतदप्युपलक्षयतीति । T,B.C. - Page #96 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-३७, ३८, ३९ * सङ्घाचारभाष्ये-११, १४ * पूजां च कुर्वतो भगवतोऽवस्थात्रिकं भावनीयमिति पञ्चमं तत् त्रिकं पर्यायाभ्यामाह - भाविज्ज अवत्थतियं पिंडत्थ-पयत्थ-रूवरहियत्तं । छउमत्थ-केवलित्तं सिद्धत्थं चेव तस्सत्थो ।। भावितार्था, ननु चपिण्डस्थं च पदस्थं च, रूपस्थं रूपवर्जितम् । ध्यानं चतुर्विधं ज्ञेयं, संसारार्णवतारकम्।। इति चतुर्धा ध्यानवेदिभिर्ध्यानमुच्यते, अत्र त्ववस्थात्रिकेण ध्यानत्रयमुक्तम्, अतोऽत्र चतुर्थं ध्यानं कथं स्याद् ? उच्यते, रूपस्थध्यानं हि जिनबिम्बादिदर्शनतः प्रथममेव सञ्जायते, यत उक्तम् - पश्यति प्रथमं रूपं स्तौति ध्येयं ततः पदैः । तन्मयः स्यात्तत: पिण्डे, रूपातीतः क्रमाद्भवेत् ।। इति स्यादेव यथोक्तध्यानसिद्धिः । अथ भव्यजनानुग्रहाय किञ्चिद् ध्यानचतुष्टयभावनोच्यते - पूजादिषु देहस्थं यथास्थमूर्ति जिनादिकं मनसा । तद्रूपं चात्मानं यद् ध्यायेत् तदिह पिण्डस्थम् ।। मन्त्रादिषु गुरुदेवस्तुतौ तथा पावनापरपदेषु। हृत्पद्मादिपदेषु च यद् ध्यानं तत्पदस्थमिह ।। तत्रविघ्नविपक्षयशिवशान्तिपुष्टिकवित्वचरितादिषु सितानि । क्षोभे विद्रुमवर्णान्याकृष्टावरुणवर्णानि ।। वश्ये रक्तान्यसितानि मारणे मोहने तु नीलानि । स्तम्भे पीतानि द्वेषणेऽर्द्धनीलार्धरक्तानि ।। धूम्राण्युञ्चाटनके राजावतकनिभानि परविजये । मरकतभानि भयहतौ ध्यायेन् मन्त्राक्षराणि सदा ।। स्वर्णादिप्रतिमास्थितमर्हद्रूपं यथास्थितं पश्येत । सप्रातिहार्यशोभं यत् तद् ध्यानमिह रूपस्थम् ।। सिद्धममूर्त्तमलेपं सदा चिदानन्दमयमनाधारम् । परमात्मानं ध्यायेद् यद्रूपातीतमिह तदिदम् ।। स्वर्णादिबिम्बनिष्पत्तौ कृते निर्मदनेऽन्तरा । ज्योतिष्पूर्णे च संस्थाने रूपातीतस्य कल्पना ।। विभवश्च शरीरं च बहिरात्मा निगद्यते । तदधिष्ठायको जीवस्त्वन्तरात्मा सकर्मकः ।। निरातङ्को निराकांक्षो निर्विकल्पो निरञ्जनः । परमात्माऽक्षयोऽत्यक्षो ज्ञेयोऽनन्तगुणोऽव्ययः ।। यथा लोहं सुवर्णत्वं प्राप्नोत्यौषधियोगतः । आत्मध्यानात्तथैवात्मा परमात्मत्वमश्रुते ।। लिङ्गत्रयविनिर्मुक्तं सिद्धमेकं निरञ्जनम् । निराश्रयं निराहारमात्मानं चिन्तयेद् बुधः ।।११।। अथ वर्णादित्रयमित्यष्टमं त्रिकं गाथापूर्वार्द्धन भाष्यकृद् विवृण्वन्नाह - वनतियं वनत्थालंबणमालंबणं तु पडिमाई । वर्णत्रिकमुच्यते, किमित्याह-वर्णाालम्बनानि, तत्र वर्णाः स्तुतिदण्डादिगतान्यक्षराणि, ते च स्फुटं संपदच्छेदसुविशुद्धान्यूनातिरिक्ता उञ्चार्याः, यदवाचि भाष्ये - थुइदंडाई वन्ना उच्चरियव्वा फुडा सुपरिसुद्धा। सरवंजणाइभिन्ना सपयच्छेया उचियघोसा।। Page #97 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् अर्थश्च तेषामेवाभिधेयः, स यथापरिज्ञानं चिन्त्यः, न्यगादि च - ___ चिंतेयव्वो सम्मं तेसिं अत्थो जहापरिन्नाणं । सुन्नहियत्तमिहरहा उत्तमफलसाहगं न भवे ।। आलम्बनं तु स्वयमेव भाष्यकृद् व्याख्यानयति-आलंबनं तु पडिमादित्ति, आलम्बनं पुनर्देवान् वन्दमानस्य चन्द्रनरेन्द्रस्येवाश्रयणीयम्, किं तत् ? प्रतिमादि, आदिशब्दाद् भावार्हदादिपरिग्रहः, यदभाणि भावारिहंतपमुहं सरिज्ज आलंबणंपि दंडेसु । अहवा जिणबिंबाई जस्स पुरो वंदणारखं ।। इति प्रतिपादितं वर्णादित्रिकमित्यष्टमं त्रिकम्, अथ नवमं मुद्रात्रिकं नामतो गाथोत्तरार्धेनाह - जोगजिणमुत्तसुत्ती मुद्दाभेएण मुद्दतियं ।। मुद्राशब्दः पृथग् योज्यते, ततश्च योगमुद्राजिनमुद्रामुक्ताशुक्तिमुद्राभेदान्मुद्रात्रिकं भवतीत्यर्थः ।।१४।। चक्रे० : तद्भणितमेव गाथापञ्चकमाहुः - देव० : अथ तद्भणितमेव गाथापञ्चकेनाह - पंचंगो पणिवाओ थयपाठो होइ जोगमुद्दाए । वंदण जिणमुद्दाए पणिहाणं मुत्तसुत्तीए ।।४०।। दो जाणू दोन्नि करा पंचमगं होइ उत्तमंगं तु । सम्मं संपणिवाओ नेओ पंचंगपणिवाओ ।।४१।। अन्नोन्नतरियंगुलिकोसागारेहिं दोहिं हत्थेहिं । पिट्टोवरिकुप्परसंठिएहिं तह जोगमुद्दत्ति ।।४२।। चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सग्गो एसा पुण होइ जिणमुद्दा ।।४३।। मुत्तासुत्तीमुद्दा समा जहिं दो वि गब्भिया हत्था । ते पुण निलाडदेसे लग्गा अन्ने अलग्गत्ति ।।४४।। चक्रे० : पञ्चाङ्गानि भूस्पर्शानि यत्र स पञ्चाङ्गः, प्रणिपातः प्रणामः, शक्रस्तवस्यादावन्ते च १. दुन्नि P.K. २. अन्नुन्नंतरियंगुलि P.K. ३. पिट्टवरिकोप्पर PK पेट्टोवरिकुप्पर A Page #98 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-४०, ४१, ४२, ४३, ४४ भवति स्तवपाठः शक्रस्तवादिपठनं योगमुद्रया । वन्दनं ' अरिहंतचेइयाणं' इत्यादि दण्डकपाठो जिनमुद्रया, इयं च पादाश्रिता योगमुद्रा च हस्ताश्रितेत्युभयोरप्यत्र प्रयोगो ज्ञेयः, प्रणिधानं शुभार्थप्रार्थनारूपं 'जय वीयराय' इत्यादि पाठात्मकं मुक्ताशुक्तिमुद्रया ।। ४० ।। पञ्चाङ्गप्रणिपातव्याख्यात्री 'दो जाणू दुन्निकरे' ति गाथा सुगमा ।।४१।। ५३ योगमुद्रामाहुः - अन्योन्यस्यान्तविचालमिताः प्राप्ता अङ्गुल्यो ययोस्तावन्योन्यान्तरिताङ्गुली, तौ च तौ कोशाकारौ च कमलकोरकाकृती ताभ्यां द्वाभ्यां हस्ताभ्याम् । 'पिट्टवरि कोप्पर संठिएहिं' ति प्राकृतत्वाच्छब्दव्यत्यये पेट्टोपरि संस्थितकूर्पराभ्याम्, तथेति प्रणिपातापेक्षया समुच्चये । योगो हस्तयोर्योजनविशेषः समाधिर्वा तत्प्रधाना मुद्राऽङ्गन्यासविशेषो विघ्नविघातनक्षमो योगमुद्रा, इत्येवंप्रकारेत्यर्थः ।।४२।। अथ जिनमुद्रामाहुः - चत्वार्यङ्गुलानि पुरत ऊनानि किञ्चिन्यूनानि पश्चिमतः पश्चाद्भागे यत्र मुद्रायां पादयोरुत्सर्गः परस्परपरित्यागः संसर्गाभावोऽन्तरमित्यर्थः । एषा पुनर्भवि जिनमुद्रा जिनानामर्हतां कृतकायोत्सर्गाणां स्वयं वा जिना विघ्ननेत्री मुद्रा जिनमुद्रेति ।। ४३ ।। मुक्ताशुक्तिमुद्रा गाथा स्पष्टा, नवरं समौ नान्योन्यान्तरिताङ्गुलितया विषमौ । 'गब्भिय'त्ति गर्भितावुन्नतमध्याविति गाथापञ्चकार्थः ।।४४।। देव० : तत्र पञ्चाङ्गान्येव यथाविवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गप्रणिपातः, प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामो भवति कर्तव्य इति शेषः । यद्यपीह पञ्चाङ्गप्रणिपात इत्युक्तं तथापि पञ्चाङ्गमुद्रया प्रणिपात इति द्रष्टव्यम्, मुद्राणामेवाधिकृतत्वात् । तदुक्तं च‘पञ्चाङ्ग्या अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति ।' तथा स्तवपाठः शक्रस्तवादिस्तपठनं भवति कर्तव्य इति शेषः । कयेत्याह - योगमुद्रया वक्ष्यमाणलक्षणया । ननु चतुर्विंशतिस्तवादेरेव पाठो योगमुद्रया विधेयः, न तु शक्रस्तवस्य तं हि ‘समाकुञ्चितवामजानुर्भूविन्यस्तदक्षिणजानुर्ललाटपट्टघटितकरकुद्मलः पठती 'ति जीवाभिगमादिष्वभिधीयत इति । सत्यम्, केवलं नानन्तरोक्तविशेषणयुक्त एव तं पठतीति नियमोऽस्ति, पर्यङ्कासनस्थः शिरोविनिवेशितकरकोरकस्तं पठतीत्यस्यापि ज्ञाताधर्मकथादिषु दर्शनात् तथा हरिभद्राचार्येणापि चैत्यवन्दनवृत्तौ 'क्षितिनिहितजानुकरतलो भुवनगुरौ विनिवेशितनयनमानसः प्रणिपातदण्डकं पठति' इत्यस्य विध्यन्तरस्याभिधानात् ततोऽस्य पाठे विविधविधिदर्शनात्सर्वेषां १. कर्तव्यमिति A Page #99 -------------------------------------------------------------------------- ________________ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम च तेषां प्रमाणग्रन्थोक्तत्वेन विनयविशेषभूतत्वेन च निषेद्धुमशक्यत्वाद्योगमुद्रयापि शक्रस्तवपाठो न विरुद्धयते विचित्रत्वान्मुनिमतानाम्, न चैतानि परस्परमतिविरुद्धानि, सर्वैरपि विनयस्य दर्शितत्वादिति । तथा 'वंदण'त्ति इहानुस्वारलोपो द्रष्टव्यस्तेन वन्दनं 'अरिहंतचेइयाणं' इत्यादि दण्डकपाठेन जिनबिम्बादिस्तवनं जिनमुद्रयोपदेक्ष्यमाणलक्षणया, इयं च पादाश्रिता योगमुद्रा च हस्ताश्रितेत्युभयोर्वन्दने प्रयोगः । तथा प्रणिधानं शुभार्थप्रार्थनारूपम्, विशिष्टचित्तैकाग्रतागर्भ 'जय वीयराय' इत्यादिपाठरूपं मुक्ताशुक्त्या निर्देक्ष्यमाणमुद्रया कर्तव्यमिति गाथार्थः ।।४०।। अथ पञ्चाङ्गप्रणिपातादीनां व्याख्यानायाह - द्वे जानुन्यष्ठीवन्तौ द्वौ करौ हस्तौ, पञ्चममेव पञ्चमकं भवति वर्तत उत्तमाङ्गं तु शिर एवेत्यनेन पञ्चाङ्ग इति व्याख्यातम्, अथ प्रणिपातव्याख्यानाय आह - एतैरेव पञ्चभिरङ्गः सम्यग्भक्तितो भून्यासतो यः संप्रणिपातः प्रणामोऽसौ ज्ञेयो ज्ञातव्यः पञ्चाङ्गप्रणिपातः पूर्वोक्तनिर्वचन इति ।।४१।।। योगमुद्रास्वरूपमाह-अन्योऽन्येन परस्परेणान्तरिता व्यवहिता अङ्गल्यः करशाखा ययोस्तौ, तथा तौ च तौ कोशाकारौ च कमलकोरकाकृती उभयजोडनेनान्योन्यान्तरिताङ्गलिकोशाकारौ ताभ्यां, द्वाभ्यां हस्ताभ्याम्, किंभूताभ्याम् ? पेट्टस्योदरस्योपर्युलभागे कूर्पराभ्यां कुहणिकाभ्यां संस्थितौ व्यवस्थितौ यौ तौ तथा ताभ्याम्, पेट्टोपरिकूर्परसंस्थिताभ्याम्, तथा तेन प्रकारेणाचरणगम्येनाथवा पञ्चाङ्गप्रणिपातापेक्षया समुच्चयार्थस्तथाशब्दः । योगो हस्तयोयोजनविशेषः समाधिर्वा, तत्प्रधाना मुद्रा अङ्गन्यासविशेषा विघ्नविशेषव्यपोहनसमर्था योगमुद्रा भवतीति गम्यते । इतिशब्दो योगमुद्रालक्षणसमाप्तिसंसूचक उपप्रदर्शनार्थो वा, इत्येवंप्रकारा योगमुद्रेत्यर्थः ।।४२।। ___ अथ जिनमुद्रामाह - चत्वारीतिसङ्ख्या अङ्गलानि प्रतीतानि, तानि च स्वकीयान्येव पुरतोऽग्रतस्तथोनानि किञ्चिदूनानि चत्वार्येवाङ्गलानि यत्र यस्यां मुद्रायां पश्चिमतः पश्चिमभागेऽथ पादयोश्चरणयोरुत्सर्गः परस्परपरित्यागः संसर्गाभावोऽन्तरमित्यर्थः, एषासौ, पुनःशब्दो योगमुद्रापेक्षया जिनमुद्राया वैलक्षण्यप्रतिपादनार्थः, भवति संपद्यते जिनानामर्हतां कृतकायोत्सर्गाणां सत्का, जिना वा विघ्नजेत्री मुद्रा अङ्गन्यासविशेषो जिनमुद्रेति ।।४३ ।। अथ मुक्ताशुक्तिमुद्रामाह-मुक्ताशुक्तिरिव मुक्ताशुक्तिर्मुद्रा प्रतीता सा भवतीति वाक्यशेषः, समौ नान्योऽन्यान्तरिता१लितया विषमौ यस्यां मुद्रायां भवतः, ततः गर्भिताविव गर्भितावुनतमध्यौ, न तु नीरन्ध्रौ हस्तौ पाणी, इहैव लक्षणशेषमाह - तौ मुक्ताशुक्तिविधायकौ हस्तौ, पुनः१. पिट्टत्ति A २. कफणिकाभ्यां A ३. उदरोपरि A Page #100 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-४०, ४१, ४२, ४३, ४४ शब्दो लक्षणान्तरत्वद्योतनार्थः । ललाटदेशे भाललक्षणे शरीरभागे लग्नौ सम्बद्धौ कार्यो, अन्ये त्वपरे पुनराचार्या अलग्नावसम्बद्धौ ललाटदेश एवेत्येतदाहुरिति शेष इति । ननु प्रणिधानं मुक्ताशुक्त्येत्युक्तम्, तच्च किल वन्दनान्ते क्रियते, अतः शेषा वन्दना प्रणिधानविरहितैव करणीयेति प्राप्तमित्यत्रोच्यते यदेतद्वन्दनान्ते प्रणिधानं तत्प्रार्थनागर्भोपयोगरूपम्, यत्पुनर्वन्दनायां तत्तदेकाग्रतारूपमतस्तत्सर्वत्र वन्दनायां विधेयमिति गाथापञ्चकार्थः ।।४४।। * प्रवचनसारोद्धारे-७२, ७३ * तत्र मुद्रात्रयमध्ये यस्या यत्र व्यापारस्तां तत्र दर्शयति - पंचंगो पणिवाओ थयपाढो होइ जोगमुद्दाए । __वंदण जिणमुद्दाए पणिहाणं मुत्तसुत्तीए ।। 'पंचंगे'त्यादि पञ्चाङ्गानि-अवयवा विवक्षितव्यापारवन्ति यत्र स पञ्चाङ्गः प्रणिपात:प्रणिपातदण्डकपाठस्यादाववसाने च प्रणामो भवति कर्तव्य इति शेषः, यद्यपीह पञ्चाङ्गः प्रणिपात इत्युक्तं तथापि पञ्चाङ्गमुद्रया प्रणिपात इति द्रष्टव्यम्, मुद्राणामेवाधिकृतत्वात्, युक्तं च पञ्चाङ्ग्या अपि मुद्रात्वमङ्गविन्यासविशेषरूपत्वाद्योगमुद्रावदिति । तथा स्तवपाठः शक्रस्तवादिरूपो भवति योगमुद्रया, वन्दनं चैत्यवन्दनं 'अरहंतचेइयाणं' इत्यादिकं जिनमुद्रया, अनुस्वारश्चात्र लुप्तो द्रष्टव्यः, इयं च पादाश्रिता योगमुद्रा हस्ताश्रितेत्युभयोरपि चैत्यवन्दने व्यापारः, प्रणिधानं 'जय वीयराये'त्यादिकं मुक्ताशुक्तिमुद्रयेति।।७२।। अथ पञ्चाङ्गप्रणिपातलक्षणनिरूपणापूर्वकमेतासामेव मुद्राणां लक्षणं दर्शयति - दो जाणू दुनि करा पंचमगं होइ उत्तमंगं तु । संमं संपणिवाओ नेओ पंचंगपणिवाओ ।। 'दो जाणू' इत्यादि, तत्र पञ्चभिरङ्गैः सम्यक् समीचीनतया प्रकर्षेण निपतनं संप्रणिपातो ज्ञेयः पञ्चाङ्गप्रणिपातः, तत्र कानि पञ्चाङ्गानीति दर्शयति-द्वे जानुनी द्वौ करौ पञ्चमकं भवत्युत्तमाङ्गं च, तुशब्दःसमुच्चयार्थचशब्दार्थः ।।७३।। * सङ्घाचारभाष्ये-१५, १६, १७ * आसां स्वरूपमाह - अनुनतरि अंगुली कोसागारेहिं दोहिं हत्थेहिं । पिट्टोवरिकुप्परिसंठिएहिं तह जोगमुद्दति ।। Page #101 -------------------------------------------------------------------------- ________________ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सगो एसा पुण होइ जिणमुद्दा ।। मुत्तासुत्ती मुद्दा जत्थ समा दोऽवि गब्भिया हत्था । ते पुण निलाडदेसे लग्गा अन्ने अलग्गत्ति ।। उभयकरजोडनेन परस्परमध्यप्रविष्टाङ्गुलिभिः कृत्वा पद्मकुड्मलाकाराभ्यां तथोदरस्योपरि कुहणिकया व्यवस्थिताभ्यां योगो-हस्तयोर्योजनविशेषस्तत्प्रधाना मुद्रा, योगमुद्रा इत्येवंस्वरूपा भवतीति गम्यम् ।।१५।। चत्वार्यङ्गुलानि स्वकीयान्येव पुरतोऽग्रतस्तथोनानि किञ्चिञ्चत्वार्यवाङ्गुलानि यत्र मुद्रायां पश्चिमतः पश्चाद्भाग एवं पादयोरुत्सर्गः परस्परसंसर्गत्यागोऽन्तरमित्यर्थ एषा पुनर्भवति जिनानां कृतकायोत्सर्गाणां सत्का जिना वा विघ्रजेत्री मुद्रा जिनमुद्रेति ।।१६।। मुक्ताशुक्तिरिव मुद्रा हस्तविन्यासविशेषो मुक्ताशुक्तिमुद्रा, सा चैवम्-समौ नान्योऽन्यान्तरिताङ्गुलितया विषमौ, द्वावपि, न त्वेको, गर्भिताविव गर्भितावुनतमध्यौ, न तु नीरन्ध्रौ, चिप्पिटावित्यर्थः, हस्तौ पुनरुभयतोऽपि सोल्लासौ करौ भालमध्यभागे लग्नौ सम्बद्धौ कार्यावित्येके सूरयः प्राहुः, अन्ये पुनस्तत्रालग्नावित्येव वदन्ति, तत्र मध्यमभागमध्यवर्त्याकाशगतावित्यर्थः ।।१७।। चक्रे० : अथ व्याख्यातशेषत्रिकस्वरूपं निरूप्य तदाचरणफलमाहुः - देव० : अथ व्याख्यातशेषत्रिकाथस्वरूपं निरूप्य तदाचरणफलमाह - पयडो सेसतियत्थो तत्तो नाऊण एय तियदसगं । सम्मं समायरंतो विहिचेइयवंदगो होइ ।।४५।। चक्रे० : प्रकटार्था ।।४५।। देव० : प्रकटः स्पष्ट: शेषत्रिकाणां नैषेधिकीत्रिकादीनामर्थः । 'तत्तो' इति द्वित्वं प्राकृतत्वात्, ततः पूर्वेषां विवरणादमीषां च प्राकट्याज्ज्ञात्वाधिगम्यैतत् त्रिकदशकं सम्यग्यथावत्समाचरन् विदधानो विधिना सूत्रक्रमेण चैत्यानामर्हत्प्रतिमानां वन्दको विधिचैत्यवन्दको भवति, तदन्यस्तु यथाकथञ्चिल्लोकप्रवाहतो वन्दमानोऽप्यविधिचैत्यवन्दक इत्यावेदितं भवतीति गाथार्थः ।।४५।। १. श्रुतत्वात्रिकदशकमेव' इत्यधिकं पदं सर्वादशेषु दृश्यन्ते २. सूत्रोक्तेन M Page #102 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-४६, ४७ चक्रे० : समाप्तश्चैत्यवन्दनाविधिरधुना स एव कस्य कतिवारा भवतीत्याहुः - देव० : अवसितश्चैत्यवन्दनाविधिरधुना स एव कस्य कतिवारा भवतीत्याह साहूण सत्तवारा होइ अहोरत्तमज्झयारम्मि । गिहिणो पुण चिइवंदण तिय पंच व सत्त वा वारा ।।४६।। चक्रे० : सुगमा ।।४६।। देव० : सुगमा ।।४६।। * प्रवचनसारोद्धारे-८९ * ननु ज्ञातस्तावञ्चारुचैत्यवन्दनविधिः, परमेवंविधविधिविशुद्धं चैत्यवन्दनमहोरात्रमध्ये साधुभिः श्रावकैश्च कियतीर्वारा विधीयत इति ?, तत्राह - साहूण सत्तवारा होइ अहोरत्तमज्झयारंमि । गिहिणो पुण चिइवंदण तिय पंच य सत्त वा वारा ।। "साहूण सत्त वारे 'त्यादि, साधूनां सप्तवारा अहोरात्रमध्ये भवति चैत्यवन्दनम्, गृहिणः श्रावकस्य पुनश्चैत्यवन्दनं प्राकृतत्वाल्लुप्तप्रथमैकवचनान्तमेतत् तिस्रः पञ्च सप्त वा वारा इति ।।८९।। चक्रे० : अथ कथं यतेः सप्तवाराश्चैत्यवन्दनेत्याहुः - देव० : अथ कथं यतेः सप्तवाराश्चैत्यवन्दनेत्याह - पडिकमणे चेइयहरे भोयणसमयंमि तह य संवरणे । पडिकमण-सुयण-पडिबोहकालियं सत्तहा जइणो ।।४७।। चक्रे० : एषाऽपि प्रकटैव, नवरं 'पडिबोह'त्ति प्रतिबोधः प्रातरुत्थानम्, गृहिणः पुनस्त्रयः पञ्च सप्त वा वारा एतद्गाथानुसारतः ज्ञेयास्तथाहि - पडिक्कमओ गिहिणो वि हु सत्तविहं पंचहा उ इयरस्स । होइ जहनेण पुणो तीसु वि संझासु इय तिविहं ।। [प्रव.सारो० ९१] ।।४७ ।। देव० : प्रतिक्रमण इत्युक्तेऽपि प्रतिक्रमणान्त इति दृश्यम्, ततश्च प्रतिक्रमणान्ते, प्रातरावश्यकान्ते, चैत्यगृहे जिनमन्दिरे, भोजनसमये जेमनकाले, तथा चेति समुच्चये, संवरणे समयशब्दस्याऽत्रापि सम्बन्धाद्भोजनोर्ध्वं प्रत्याख्यानसमये विधीयमानमिति शेषस्तथा प्रतिक्रमणं १. चियवंदण P वंदणगं K Page #103 -------------------------------------------------------------------------- ________________ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम च दिनान्तावश्यकम्, स्वपनं च शयनम्, प्रतिबोधश्चोत्थानम्, तेषां कालस्तत्र भवं प्रतिक्रमणस्वपनप्रतिबोधकालिकं सप्तधा यतेश्चैत्यवन्दनं भवतीति योगः । गृहिणः पुनस्त्रयः पञ्चसप्त वा वारा एतद्गाथानुसारतोऽवसेयाः, तथाहि - पडिकमओ गिहिणो वि हु सत्तविहं पंचहा उ इयरस्स । होइ जहन्नेण पुणो तीसु वि संझासु इय तिविहं ।। [प्रव.सारो० ९१] इति गाथार्थः ।।४७।। * प्रवचनसारोद्धारे-९० * तत्र साधूनामहोरात्रमध्ये कथं तत्सप्तवारा भवतीत्याह - पडिक्कमणे चेइहरे भोयणसमयंमि तह य संवरणे । पडिक्कमणे सुयण-पडिबोहकालियं सत्तहा जइणो ।। 'पडिक्कमणे'त्यादि, १-प्राभातिकप्रतिक्रमणपर्यन्ते, २-ततश्चैत्यगृहे, तदनु ३-भोजनसमये, तथा चेति समुच्चये ४-भोजनानन्तरं च संवरणे संवरणनिमित्तं प्रत्याख्यानं हि पूर्वमेव चैत्यवन्दने कृते विधीयते, तथा ५-सन्ध्यायां प्रतिक्रमणप्रारम्भे, तथा ६-स्वापसमये, तथा ७-निद्रामोचनरूपप्रतिबोधकालिकं च सप्तधा चैत्यवन्दनं भवति, यते॥तिनिर्देशादेकवचनं यतीनामित्यर्थः ।।१०।। * यतिदिनचर्यायाम्-६३ * अथ चैत्यनमस्करणप्रस्तावात् साधोः कियन्ति चैत्यवन्दनानीत्याह - पडिकमणे चेइहरे भोअणसमयंमि तहय संवरणे । पडिकमण सुअण-पडिबोहकालियं (इय) सत्तहा जहणो ।। साधोः प्रथमा चैत्यवंदना प्रतिक्रमणे रात्रिप्रतिक्रमणे, द्वितीया चैत्यगृहे जिनभवने, तृतीया भोजनसमये चारवेलायां, चतुर्थी संवरणे कृतभोजन: साधुः सततं चैत्यवंदनं करोति, पञ्चमी प्रतिक्रमणे दैवसिकप्रतिक्रमणे, षष्ठी शयने संस्तारककरणसमये, सप्तमी प्रतिबोधकाले निद्रापरित्यागे, एताः सप्त चैत्यवन्दना यतिनो ज्ञातव्याः, यदाहुः - साहूणं सत्त वारा होइ अहोरत्तमज्झयारंमि । गिहिणो पुण चियवंदण तिय पंच य सत्त वा वारा ।। पडिकमओ गिहिणोऽवि हु सत्तविहं पंचहा उ इयरस्स । होइ जहन्नेण पुणो तीसुवि संझासु इय तिविहं ।।६३।। १. पडिकमणो A Page #104 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-४८, ४९ चक्रे० : चैत्यवन्दनासङ्ख्याविधिरुक्तः, स च प्रायो जिनगृहे कार्य इति सम्बन्धेन तद्गतमेव विधिविशेषोपदेशमाहुः - देव० : यावत्कृत्वश्चैत्यवन्दना विधेयेत्यभिहितम, सा च प्रायो जिनवेश्मनि कर्तव्येति सम्बन्धेन तद्गतमेव विधिशेषोपदेशमाह - जिणमंदिरभूमीए दसगं आसायणाण वज्जेह । जिणदव्वभक्खणे रक्खणे य दोसे गुणे मुणह ।।४८।। चक्रे० : स्पष्टा, नवरं चकारादुपेक्षणे चेति ज्ञेयम् ।।४८।। देव० : जिनमन्दिरभूमावर्हद्गृहजगत्यामायं सम्यक्त्वादिलाभं शातयन्तीत्याशातनास्तासां दशकं वर्जयत परिहरत । तथा जिनद्रव्यभक्षणे रक्षणे च यथासङ्ख्यं दोषान् गुणांश्चकारादुपेक्षणे दोषान्मुणतावबुध्यध्वमिति गाथार्थः ।।४८।। चक्रे० : किं तदाशातनादशकमित्याहुः - देव० : किं तदाशातनादशकमित्याह - तंबोल-पाण-भोयणोपाणह-थीभोग-सुयण-निट्ठवणं। मुत्तुञ्चारं जूयं वज्जे जिणमंदिरस्संतो ।।४९।। चक्रे० : प्रतीतार्था, केवलमुपलक्षणमेतत्पर्यस्तिकाचसूरिचिहुरविचरणचरणप्रसारणावष्टम्भाट्टहासखिङ्गचेष्टादिकमपि वर्जनीयम् ।।४९।। देव० : ताम्बूलं च प्रतीतम्, पानं च जलादेः, भोजनं चाभ्यवहार, उपानहौ च पादुके, स्त्रीभोगश्च मैथुनम्, स्वपनं च शयनम्, निष्ठीवनं च खेलश्लेष्माधुज्झनमिति समाहारस्तथा मूत्रं च प्रश्रवणमुचारश्च वर्चः, समाहारोऽत्रापि, द्यूतं दुरोदरमुपलक्षणं चैतत्पर्यस्तिकाचसूरिचिहूरविचरणचरणप्रसारणावष्टम्भाट्टहासखिङ्गचेष्टादेवर्जयेत्परिहरेज्जिनमन्दिरस्यान्तर्मध्ये । इह चतुरशीत्याशातनाः केचनामनन्ति, तथाहि - खेलं-केलि-कलिं-कला-कुललयं-तंबोल-मुग्गालयम्, गाली-कंगुलिया-सरीरधुवणं-केसे-नहे-लोहियम् । १. दोसगुणे T.C २. निट्ठयणं A.P.K ३. मंदिरभूमीएस्संतो P.K Page #105 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् भत्तोसं-तय-पित्त-वंत-दसणे-विस्सामणं-दामणम्; दंत-च्छी-नह-गंड-नासिय-सिरो-सोय-च्छवीणं मलम् ।। मंतं-मीलण-लिक्खयं-विभजणं-भंडार-दुष्ठासणम्, छाणी-कप्पड-दालि-पप्पड-वडी-विस्सारणं नासणम् । अकंदं-विकहं-सरच्छघडणं-तेरिच्छसंठावणम्; अग्गीसेवणं-रंधणं-परिखणं-निस्सीहियाभंजणम् ।। छत्तो-वाणह-सत्थ-चामर-मणोऽणेगंत-मब्भंगणम्, सञ्चित्ताणमचाय-चायमजिए-दिट्ठीइ नो अंजली । साडेगुत्तरसंगभंग-मउडं-मोलिं-सिरोसेहरम्; हुड्डा-जिंडुहगिड्डियाइरमणं-जोहार-भंडक्कियम् ।। रेकारं-धरणं-रणं-विवरणं वालाण-पल्हत्थियम्, पाऊ-पायपसारणं-पुडपुडी-पंकं-रओ-मेहुणम् । जूया-जेमण-जुज्झ-विज्ज-वणिज-सिज्ज-जलं-मज्जणम्; एमाईयमवज्जकज्जमुज्जुओ वज्जे जिणिंदालये ।। [प्रव.सारो० ४३३-३६] व्याख्या-१-खेलं मुखश्लेश्मोज्झनम्, २-केलिमान्दोलनजलादिविषयाम्, ३-कलिं मिथो वाक्कलहम्, ४-कलत्ति पाठादिकलाग्रहणम्, ५-कुललयंति गण्डूषम्, ६-ताम्बूलं प्रतीतम्, स्वादिमाहारोपलक्षणं चैतत्, ७-उग्गालयंति ताम्बूलनिर्यासरसयोरुज्झनम्, ८-गालित्ति उच्छिष्टवचनम्, ९-कंगुलियत्ति मूत्रपुरीषे, १०-सरीरधुवणंति केवलजलेन कंठस्नानम्, ११-केसित्ति भद्राकरणम्, १२-नहित्ति नखपरिकर्मम्, १३-लोहियंति रक्ताकर्षणम्, १४-भक्तोसंति खादिमाहारम्, १५-तयत्ति पामादिषु त्वगवयवोज्झनम्, १६-पितत्ति पित्तच्छर्दिः, १७-वंतत्ति आहारोच्छालम्, १८-दसणत्ति दन्तपातनम्, १९-विश्रामणमङ्गसंवाहनम्, २०-दामनं कुदण्डकादिना पशुसंयमनम्, २१-दंतत्ति दन्ताः, २२-अच्छित्ति अक्षिणी, २३-नहत्ति नखाः, २४-गंडत्ति कपोलौ व्रणानि वा, २५-नासियत्ति घ्राणम्, २६-सिरत्ति शिरः, २७-सोयत्ति श्रवणे, २८-छवित्ति त्वक् तासां मलत्ति मलोज्झनम्, २९-मन्त्रमधर्म्यमालोचनम्, ३०-मीलनं मल्लगणादिमेलापकम्, ३१-लेख्यकं पुस्तकादिलिखनमायव्ययादिप्रत्यवेक्षणं वा, ३२-विभजनं दायादादेर्मिथः साधारण Page #106 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-४८, ४९ वस्तूनाम्, ३३-भाण्डागारं कोशम्, ३४-दुष्टासनं मञ्चिकागब्दिकादि, ३५-छाणित्ति छगणस्थापनम्, जलगालनमित्यन्ये, ३६-कप्पड, ३७-दालि, ३८-पप्पड, ३९-वडित्ति प्रतीतानि तद्विस्तारणं ४०-नाशनं भयेष्वाश्रयणम्, ४१-आक्रन्दम्, ४२-विकथे प्रतीते, ४३-सरत्थघडणंति शस्त्रोपकरणघटनम्, चैत्योपकरणघटने तु न दोषः, ४४-तिर्यक्संस्थापनमबद्धचतुष्पदधारणम्, ४५-अग्निसेवनम्, ४६-रन्धने प्रतीते, ४७-परीक्षणं रूप्यकरत्नादेः, ४८-नैषेधिकीभञ्जनम्, ४९-छत्रम्, ५०-उपानत्, ५१-शस्त्रम्, ५२-चामराणि प्रतीतानि, नवरमुपानही चर्ममय्यौ । ५३-मणोणेगंतत्ति चेतसोऽसमाहितत्वम्, ५४-अभ्यञ्जनं तैलाद्यैः, ५५-सचित्तानां पुष्पादीनामत्यागम्, ५६-त्यागमजीवस्य स्वर्णादेः, ५७-दृष्टौ भगवद्दर्शनेऽञ्जलेरबन्धनम् । ५८-एकशाटकोत्तरासङ्गभङ्गं प्रतीतम्, ५९-मुकुटं स्वर्णादिमयम्, ६०-मौलिं शिरसि वासोवेष्टनम्, ६१-शिरःशेखरं पुष्पापीडम्, ६२-हुड्डां प्रसिद्धाम्, ६३-जिंडुहगिड्डियाइरमणंति कन्दुकादिक्रीडाः, ६४-जोहारत्ति लोकस्थित्या मिथःपादपतनादि वन्दनकदानस्यैव विहितत्वात्, ६५-६६-भण्डक्रिया-रेकारौ गतार्थी, ६७-धरणं चौराधमर्णादेः, ६८-रणं शस्त्राशस्त्रि, ६९-विवरणं वालानां व्यक्तम्, केशपरिकर्मोपलक्षणं चैतत्, ७०-पर्यस्तिकां ख्याताम्, परिकरबन्धाधुपलक्षणमिदम्, ७१-पादुकां काष्टादिमयीम्, ७२-पादप्रसारणं व्यक्तम्, मुखप्रसारणाद्युपलक्षणं चैतत्, तेन जृम्भाट्टहासादिसंग्रहः, ७३-पुडपुडित्ति सुविदितम्, ७४-पंकंति पङ्कलिप्तांहिगमनमंहिलग्नपङ्कापनयनं वा, ७५-रजश्चरणरेणुप्रमार्जनम्, रजस्वलागमनमित्यन्ये, ७६-मैथुनं प्रतीतम्, ७७-जूयंति यूकामत्कुणाधुत्सारणम्, ७८-जेमनमशनाहारम्, ७९-युद्धं मल्लादीनाम्, ८०-विज्जत्ति वैद्यकम्, ८१-वाणिज्यं प्रतीतम्, ८२-सिज्जंति शयनम्, ८३-जलं पानाहारम्, ८४-मज्जनं शिरःस्नानम्, एमाइयंति अभक्त्यङ्गानां भूयस्त्वादेवंजातीयाविधयः कति सङ्ख्यायन्ते ? उज्जुउत्ति प्रयतो वर्जयेदिति सर्वत्र योज्यं यथासम्भवम्, विभक्तिलोपपरिणामादिकं प्राकृतत्वादिति वृत्तचतुष्टयार्थः ।।४९।। * सङ्घाचारभाष्ये-६१ * संप्रति 'दसआसायणचाउत्ति चतुर्विंशं द्वारं व्याचिख्यासुराह - तंबोल पाण भोयणुपाणह मेहुन्न सुअण निट्ठवणं । मुत्तुच्चारं जूअं वज्जे जिणणाहजगईए (मंदिरस्संतो) ।। १-ताम्बूलं पूगपत्रादि चैत्ये नाऽऽस्वादयेद् न चोद्गीर्यात्, एतेन स्वादिमाहारनिषेधः, २-पानं जलादेर्न कार्यम्, हस्तपादमुखाङ्गक्षालनाभ्यङ्गोद्वर्त्तनादेर्वा पानं रक्षणं कार्यम्, कुरुकुचादीनां च, ३-भोजनम् Page #107 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् अभ्यवहरणमोदनादेर्भक्तौषधफलादेश्च न विधेयम्, ४-चैत्ये चतुर्विधोऽप्याहारस्त्याज्य इत्युक्तं भवति, एतेन चोपभोगो निषिद्धः, तस्य सकृद् भोग्यत्वादन्तरुपयोगिरूपं वा परिभोगं निषेधयति, उपानही पन्नद्धे पादुके च न परिदध्यात्, ५-मैथुनं मिथुनकर्म सुरतं करस्पर्शादिकां हास्यक्रीडां नासेवेत, ६-स्वपनं भूमौ शय्यादिषु च न कुर्यात्, ७-निष्ठीवनं थूत्करणम्, दन्ताक्षिनखनासिकास्यशिरःश्रोतत्वगादिमलपङ्काद्युपलक्षणं चैतत्, ८-९ मूत्रोच्चारं लघुनीतिबृहन्नीतिं नाचरेद्, आभ्यां च वातपित्तत्वगस्थिरक्ताद्यपवित्रवस्तुनिषेधमाह, १०-द्यूतं चतुरङ्गशारिनालिकाष्टापदत्रिपदीनवत्रिकदुद्दागन्दुकादिकं वर्जयेज्जिनमन्दिरस्यान्तो देवगृहमध्ये। अत्र चैतै गाभिधानतृतीयाशातनाभेदैर्वृहद्भाष्योक्ता सप्रभेदाऽवज्ञादिकापञ्चप्रकाराऽप्याशातना प्रभावतीदेवीवत् त्याज्येति प्रदर्शितम्, समानजातित्वाद् मध्यग्रहण आद्यन्तयोरपि ग्रहणाच्च, तञ्च भाष्यम् - जिणभवणंमि अवण्णा पूयाइअणायारो तहा भोगो । दुप्पणिहाणं अचियत्ती एया आसायणा पंच ।। तत्थ अवन्नाऽऽसायण पल्हत्थियदेवपट्ठिदाणं च । पुडुपुडिपायपसारणदुट्ठासणसेवण जिणग्गे ।। जारिसतारिसवेसो जहा तहा जंमि तंमि कालंमि । पूयाइ कुणइ पुन्नो अणायरासायणा एसा ।। भोगो तंबोलाई कीरंतो जिणगिहे कुणइऽवस्सं । नाणाइयाण आयस्स सायणं तो तमिह वज्जे ।। रागेण व दोसेण व मोहेण व दूसिया मणोवित्ती । दुप्पणिहाणं भन्नइ जिणविसए तं न कायव्वं ।। धरणरणरुयणविगहातिरिबंधणरंधणाइ गिहकिरिया । गावीविज्जवणिज्जाइ चेइए चउऽणुचियवित्ती ।। चक्रे० : निष्कारणमयत्नश्चाऽवग्रहपरिभोगेऽप्याशातनैव, इदमेव विवक्षवस्तावदवग्रहस्वरूपमाहुः - देव० : तथा निष्कारणमयत्नतश्चावग्रहपरिभोगेऽप्याशातनैव, इदमेव विवक्षुस्तावदवग्रहस्वरूपमाह - सत्थावग्गहु तिविहो उक्कोसजहन्नमज्झिमो चेव । उक्कोस सट्ठिहत्थो जहन्न नव सेस विञ्चालो ।।५०।। चक्रे० : पाठसिद्धा, नवरं 'सत्थावग्गहु' त्ति शास्त्युपदिशति तत्त्वमिति शास्ता तीर्थकृत् तस्यावग्रह आभाव्यभूप्रदेशः ।।५० ।। देव० : शास्त्युपदिशति तत्त्वमिति शास्ता तीर्थकृत्, तस्यावग्रह आभाव्यभूप्रदेशस्त्रिविधस्त्रिप्रकारो भवतीति शेषः, त्रैविध्यमेवाह-उत्कृष्टो जघन्यो मध्यमश्चैवेति समुच्चये, कः कियानित्याह-उत्कृष्टः षष्ठिहस्तो, विभक्तिलोपाज्जघन्यो नवत्ति हस्तशब्दलोपानवहस्तः, शेषोऽनयोर्मध्यवर्ती 'विच्चालो'त्ति देश्यो मध्यम इत्यर्थः, इति गाथार्थः ।।५० ।। Page #108 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-५१ * सङ्घाचारभाष्ये-२२ * संप्रति द्विदिस्थितैरपि मूलबिम्बस्य कियत्यवग्रहाद् देवा वन्दनीया इत्याशङ्कायां चतुर्थमवग्रहद्वारं गाथोत्तरार्द्धनाह - नवकर जहन्नु सट्टिकर जिट्ठ मज्झुग्गहो सेसो ।। मूलबिम्बाद् नव हस्ताज्जघन्यो जघन्योऽवग्रहः, जघन्यतोऽप्युच्छ्वासनिश्वासादिनिताशातनापरिहाराय नवहस्तबहिःस्थितैर्देववन्दना कार्या, षष्टिश्च हस्तान् ज्येष्ठ उत्कृष्टोऽवग्रहः, तत्परत उपयोगासम्भवात्, मध्ये मध्यमे शेषो नवकरेभ्य ऊर्ध्वं षष्टेश्चार्वागवग्रहो मूलबिम्बवन्दनास्थानाभ्यन्तरालभूभाग इति । अन्यैः पुनादशभेदोऽयमुक्तः । तथा च पञ्चस्थानकेऽभिहितम् - उक्कोससट्ठि- पंना- चत्ता- तीसा- दसट्ठ- पणदसगं । दस- नव- ति- दु- एग-द्धं जिणुग्गहं बारसविभेयं ।। ति। एतावता चार्धहस्तादारभ्य षष्टिहस्तेभ्यश्चार्वाग् गृहचैत्ये चैत्यगृहे वा यथा जिनबिम्बस्याशातना न भवति तथा यथासमयमवग्रहबहि:स्थितैरमिततेज:खेचरेश्वरवद् देववन्दना कार्येत्युक्तं भवति ।।२२।। चक्रे० : ततश्च - देव० : ततश्च - गुरुदेवुग्गहभूमीए जत्तओ चेव होइ परिभोगो । इट्ठफलसाहगो सइ अणिट्ठफलसाहगो इहरा ।।५१।। चक्रे० : गुरूणां देवस्य चावग्रहभूमौ यत्नत एवाशातनाभीरुतया संलीनाङ्गोपाङ्गत्वलक्षणं प्रयत्नेन भवति परिभोगो वैयावृत्त्य पूजाद्यर्थं निषदनोत्थानचङ्क्रमणादिरूप इष्टफलसाधको निर्वृतिप्रापकः । 'सय'त्ति सदा । इतरथाऽनिष्टफलसाधको दुर्गतिजनकः । अथ देवतत्त्वविचारणायां को नाम गुरोरिह प्रस्तावः ? सत्यमवग्रहसाम्यात्तदवग्रहप्रमाणं चैवम् - आयप्पमाणमित्तो चउद्दिसिं होइ अवग्गहो गुरुणो । अणणुनायस्स सया न कप्पई तत्थ पविसेउं ।। [प्रव.सारो० १२६] ।।५१।। देव० : गुरवो धर्मोपदेशका आचार्यादयो देवश्चार्हस्तेषामवग्रहभूमिस्तस्या यत्नत आशातनाभीरुतया संलीनाङ्गोपाङ्गत्वलक्षणप्रयत्नेन, चेवेत्यवधारणे, परिभोगो वैयावृत्त्यपूजादिकृते निषदनोत्थानचङ्क्रमणादिरूप इष्टफलं निर्वृत्तिप्राप्तिलक्षणम्, तस्य साधको भवतीति योगः १. गुरुदेवोग्गहभूमीए T,C गुरुदेवुग्गहभूमीइ P. K २. सय P. K ३. गुरुर्धर्मोपदेशको देवश्चाहँस्तयोः A Page #109 -------------------------------------------------------------------------- ________________ ૬૪ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् 'सइत्ति सदा सर्वकालं यत्नत एव परिभोग इत्यनेनैतद्योज्यम् । व्यतिरेकमाह- अनिष्टफलसाधको दुर्गतिजनक इतरथाऽयत्नतः । अथ देवतत्त्वविचारणायां को नाम गुरोरिह प्रस्तावः ? सत्यम्, अवग्रहसाम्यात्, तदवग्रहप्रमाणं चेत्थम् - आयप्पमाणमित्तो चउद्दिसि होइ अवग्गहो गुरुणो । अणणुनायस्स सया न कप्पई तत्थ पविसेउं ।। [प्रव.सारो० १२६] इति । एवमप्याराध्यतरत्वेन देवशब्दस्य यथा प्रागुपादानं युज्यते न विवक्षया गुरूणां पूज्यतरत्वात्, न हि सद्गुरूपदेशं विना देवस्याप्यभिगम इति भाव इति गाथार्थः ।।५१।। * पञ्चाशके-१२/२३ * अथ कस्मादवग्रहप्रवेशे नैषेधिकी विधेयेत्यत आह - गुरुदेवोग्गहभूमिए जत्तओ चेव होंति परिभोगो । इट्ठफलसाहगो सइ अणिट्ठफलसाहगो इहरा ।। गुरुदेवावग्रहभूम्या आचार्यदेवाधिदेवाश्रयभुवो यत्नत एव आशातनापरिहारप्रयत्नेनैव । चैवशब्दोऽवधारणे। भवति वर्तते परिभोगः, स च किम्भूत इत्याह-इष्टफलसाधक ईप्सितार्थनिष्पादकः, कर्मक्षयहेतुरित्यर्थः । सकृत्सर्वदा, उक्तव्यतिरेकमाह-अनिष्टफलसाधकः कर्मबन्धहेतुरित्यर्थः, इतरथाऽन्यथाऽप्रयत्नत इत्यर्थः, गुरुदेवावग्रहभूमेः परिभोग इति प्रकृतम्, तत्र गुर्ववग्रहस्वरूपमावश्यकेऽभिहितं यथा-'आयप्पमाणमेत्तो चउद्दिसिं होइ उग्गहो गुरुणो 'त्ति देवावग्रहस्तु न क्वापि ग्रन्थे दृष्टः केवलं भण्यमानः श्रुतः, यथा - सत्थोग्गहो उ तिविहो उक्कोसजहण्णमज्झिमो चेव । उक्कोसो सट्ठिहत्थो जहन्न नव सेस विच्चालो ।। इति गाथार्थः ।।२३।। चक्रे० : उक्तमेवार्थं किञ्चित्सविशेषमाहुः - देव० : उक्तमेवार्थं किञ्चित्सविशेषमाह - निट्ठीवणादकरणं असक्कहा अणुचियासणाई य । आययणमि अभोगो इत्थ य देवा उदाहरणं ।।५२।। चक्रे० : निष्ठीवनादेरकरणम्, आदिशब्दाद्दन्तधावनचरणक्षालनशरीरमलोज्झनादेरसत्कथा स्त्रीकथादिका तस्या अप्यकरणमिति योज्यम् । अनुचितासनादिश्च षष्ठीस्थाने Page #110 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-५२ प्रथमा । ततश्चानुचितासनादेर्मसूरकाऽऽसन्दकादेरादिशब्दाञ्चन्दनकुसुमकुङ्कुमकस्तूरिकादेरभोगोऽनासेवनमायतने जिनगृहे । अत्र चार्थे देवा उदाहरणं दृष्टान्तः ।।५२ ।। देव० : निष्ठीवनमादिर्यस्य दन्तधावनवदनक्षालनशरीरमलोज्झनादेस्तन्निष्ठीवनादि, तस्याऽकरणम्, क्व ? आयतने जिनवेश्मनि, तथाऽसत्याऽशोभना कथा स्त्रीभक्तादीनामसत्कथा, विभक्तिलोपात्तस्या अकरणमितीहापि सम्बध्यते। तथानुचितासनं मसूरकासन्दकादि तदादिर्यस्य तूलीगब्दिकापल्यङ्काद्यासनं तस्याप्यकरणमितीहापि सम्बध्यते चः समुच्चये, अभोगोऽवस्थानादिपरिहारः । अत्र चास्मिन् पूर्वोक्तेऽर्थे देवा भवनपत्यादय उदाहरणं निदर्शनमिति गाथार्थः ।।५२।। * उपदेशपदे-४१० * अभोगमेव दर्शयति - निट्ठीवणाइकरणं असक्कहा अणुचियासणादी य। आयतणम्मि अभोगो एत्थं देवा उयाहरणं ।। निष्ठीवनादिकरणमिह निष्ठीवनं मुखश्लेष्मपरित्यागः, आदिशब्दाद् मूत्रपुरीषताम्बूलकर्णनासिकादिमलप्रोज्झनग्रहः । असत्कथा स्त्रीभक्तचोरजनपदादिवृत्तान्तनिवेदनलक्षणा। अनुचितासनादि चानुचितमासनं गुरुजनासनापेक्षयोच्चं समं वा, आदिशब्दात् पर्यस्तिकादिबन्धग्रहः । एतत्सर्वं, किमित्याहआयतने जिनगृहेऽभोगो वर्त्तते । इह नञ् कुत्सार्थः, यथाऽत्र - जह दुव्वयणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह णाणंपि हु मिच्छद्दिट्ठिस्स अण्णाणं ।। [वि.आ.भा. ५२०] इति । ततः कुत्सितो भोगश्चैत्यगृहोपजीवनमभोगः, चैत्याशातनाफलत्वेन तस्य दुर्गतिहेतुत्वात् । अत्र भोगपरिशुद्धौ देवा भवनपत्यादय उदाहरणम् ।।४१० ।। * श्राद्धदिनकृत्ये-१२३ * xxx असत्कथानुचितासनानामाशातनान्तर्गतत्वेऽपि पृथग्ग्रहणमेषां महावज्ञास्पदत्वेनातिशयवर्जनख्यापनार्थम् । xxx १. अभोगोऽनासेवनं कर्तव्य इति शेष: T, C Page #111 -------------------------------------------------------------------------- ________________ ६६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : एतदेवाहुः - देव० : एतदेवाह - देवहरयम्मि देवा विसयविसमोहिया वि न कया वि । अच्छरसाहिं पि समं हासखिड्डाइ वि कुणंति ।।५३।। चक्रे : अक्षरार्थः सुगमस्तत्त्वार्थस्त्वयम् - यदि तावदत्यन्तविषयिणः सतताऽविरताश्च देवा अप्यसञ्चेष्टापरिहारेण संवृतात्मानो जिनभवनादौ तिष्ठन्ति ततो विरताविरतैः सुतरां तत्परिहारेण स्थेयमिति ।।५३।। देव० : देवगृहमेव देवगृहकं तस्मिन् देवाः पूर्वोक्ताः, विषीदन्ति धर्मं प्रति नोत्सहन्त एषु, विषिण्वन्ति वाभिष्वजन्ते जन्तव एष्विति विषयाः, यद्वाऽऽसेवनकाले मधुरत्वेन, परिणामे चातिकटुकत्वेन विषस्योपमां यान्तीति विषयाः शब्दादयस्त एव विषम्, तेन विशेषेण नितान्तलोलुपत्वलक्षणेन मोहिता अपि मूर्छिता अपि कदाचिदपि न कुर्वन्तीति सम्बन्धः, किम् ? हासखिङ्गाद्यपि, आस्तां तत्सम्भोगादि, तत्र हासोऽट्टहासः, खेड्यं क्रीडनम्, यद्वा हासपूर्वं खेड्यं हासखेड्यं कौकुच्यकरणम्, काभिः ? अप्सरोभिरपि समं देवीभिरपि, इदमत्र हृदयम्-यदि तावदत्यन्तविषयिणः सतताविरताश्च देवा अप्यसच्चेष्टापरिहारेण संवृतात्मानो जिनभवनादौ तिष्ठन्ति तदा विरताविरतैः सुतरां तत्परिहारेण तत्र स्थातुं युज्यत इति गाथार्थः ।।५३।। * उपदेशपदे-४११ * एतदेव भावयति - देवहरयम्मि देवा विसयविसविमोहिया वि न कयाइ । अच्छरसाहिं पि समं हासक्खेडाइ वि करेंति ।। देवेत्यादि । देवगृहके नन्दीश्वरादिगतचैत्यभवनरूपे देवा जिनजन्ममहिमादिषु सन्तो विषयविषमोहिता अपि दुष्टचारित्रमोहोदयाद् न नैव कदाचित् कस्यामपि वेलायामप्सरोभिरपि स्वप्राणाधिकप्रेमपदप्राप्ताभिः समं सहासखेलाद्यपि, इह हासः प्रतीत एव, खेला क्रीडा, आदिशब्दाच्चित्रसूचीवचनग्रहः, अपिशब्दाच्च संभोगादिस्थूलशेषापराधावरोधो दृश्यः, कुर्वन्ति विदधति । यदत्राप्सरोग्रहणं तत् तासां हासक्रीडादिस्थानत्वेन ताभिः सह तेषां हासादिपरिहारस्य दुष्करत्वख्यापनार्थमिति ।।४११।। १. हासखेड्डाइ2 २. देववेश्यादिभिरपि A Page #112 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-५४, ५५, ५६ चक्रे० : आशातनादशकं वर्जयेतेति व्याख्यातमधुना जिनद्रव्यभक्षणेत्यादि व्याख्यातुं रूपकचतुष्टयमाहुः* - देव० : आशातनादशकं वर्जयतेति व्याख्यातमधुना जिनद्रव्यभक्षणेत्यादि व्याचिख्यासुः श्लोकं गाथाद्वयं *चाह - भक्खेइ जो उवेक्खेइ जिणदव्वं तु सावओ । पन्नाहीणो भवे जो उ लिप्पई पावकम्मणा ।।५४ ।। आयाणं जो भंजइ पडिवनधणं न देइ देवस्स । नस्संतं समुवेक्खइ सो वि हु परिभमइ संसारे ।।५५।। चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ । धम्मं व सो न याणइ अहवा बद्धाउओ नरए ।।५६।। चक्रे० : तत्र जिनद्रव्यं भक्षयति स्वयम्, तुशब्दस्य समुच्चयार्थत्वादन्यैर्भक्ष्यमाणमुपेक्षते च। तथा प्रज्ञाहीनः स्वल्पेन बहुना वाऽर्थेन कार्यसिद्धिमजानानो मन्दमतितया यथाकथञ्चिद्रव्यव्ययकारी लेख्यकूटश्च यो भवेद्यत्तदोर्नित्यसम्बन्धात्स लिप्यते पापकर्मणा ।।५४ ।। तथा 'आयाणं जो भंजइत्ति गाथा सुगमा, नवरं 'नस्संतं समुवेक्खइ' त्ति सामर्थ्य सतीति ज्ञेयम् ।।५५।। चैत्यद्रव्यं प्रतीतम्, साधारणं च सप्तक्षेत्रोपयोगि, यो मोहितमतिः पापकर्मा द्रुह्यति भक्षयति दोग्धि वा तत्कालान्तरभोगादिना, धर्मं वा सर्वज्ञप्रणीतं स न जानाति, न हि जानन् जिनद्रव्यं भक्षयति । अथवा भक्षणकालात्प्राग् नरके बद्धायुष्कस्ततो भक्षयति ।।५६ ।। देव० : भक्षयति भुनक्ति यः श्रावकः श्रावकग्रहणं चास्य जानतो भक्षणे गरीयान् दोष इति ज्ञापनार्थम्, यावताऽन्योऽपि पापकर्मणा लिप्यत एव, वक्ष्यमाण तुशब्दस्य समुच्चयार्थस्येह सम्बन्धादुपेक्षते वान्यैर्विलुप्यमानम्, किमेतैः स्वजनादिभिर्मम विरोधितैरित्युदास्ते, किमित्याहजिनस्य स्थापनार्हतो द्रव्यं पूजार्थनिर्माल्याक्षयनिधिस्वरूपम्, तथा तुशब्दोऽपिशब्दार्थो भिन्नक्रमश्च, ततः प्रज्ञाहीनोऽप्यल्पेन बहुना वार्थेन कार्यसिद्धिमजानानो मन्दमतितया * अत्र चक्रे० व्याख्यायां रूपकचतुष्टयमाहु इत्यनेन पद्यचतुष्कं व्याख्यातं, देव० व्याख्यायां तु श्लोक गाथाद्वयं चाह इत्यनेन पद्यत्रिकं व्याख्यातम् । १. व्याचिख्यासू रूपकचतुष्टयमाह T.C२. उविक्खेइ A उवक्खेइ PK. ३. तत्र भक्षयति भनक्ति विद्रवतीत्यर्थो । यः कश्चिद् श्रावक इति संटङ्क: C.T Page #113 -------------------------------------------------------------------------- ________________ ६८ रणम - सम्यक्त्वप्रकरणम यथाकथञ्चिद् द्रव्यव्ययकारी लेख्यकूटश्च यो भवेत्, यत्तदोनित्यसम्बन्धात् स लिप्यते श्लिष्यते पापकर्मणाऽशुभप्रकृतिरूपेण लिप्यत इत्यनेन च तज्जनितकर्मणो दृढबन्धत्वमाहेति ।।५४ ।। तथा 'आयाणं'ति आदानमायदानम्, प्राकृतत्वाद्यलोपः, राजाऽमात्यादिवितीर्णं क्षेत्रगृहहट्टग्रामादि यो भनक्ति लुम्पति, तथा प्रतिपन्नधनं म्रियमाणे पित्रादौ स्वयं वा धर्मनिमित्तमेतावद्दास्यामीति कल्पितद्रव्यं न ददाति न वितरति देवाय, चतुर्थ्यर्थे षष्ठीयम्, तथा नश्यदायदानादिकमेव प्रलीयमानं तच्चिन्तकभक्षणादिना केनचित्प्रकारेण, यो यत्करिष्यति स तत्फलमवाप्स्यतीति बुद्धया समुपेक्षते, न प्रतिजागर्ति सामर्थ्य सतीत्यध्याहार्यम्, सोऽपि न केवलं भक्षकादयः, हुरेवकारार्थः, परिभ्रमत्येव संसरत्येव संसारे चतुर्गतिके, अप्रतिषिद्धमनुमतमिति न्यायतस्तस्याप्यनुमतिप्रसङ्गादिति ।।५५ ।। तथा चैत्यद्रव्यं प्रतीतम्, साधारणं च जीर्णचैत्योद्धारादिनिमित्तमेकत्रमीलितं सप्तक्षेत्रोपयोगि वा, यः पापकर्मा द्रुह्यति भक्षयति, वाशब्दोऽप्यर्थे, धर्ममपि सर्वज्ञप्रणीतं स न जानाति, न खलु तीर्थप्रवृत्त्यादिहेतुचैत्यादिद्रव्यरक्षाप्रतिपादकं तद्भक्षकाणां दुर्विपाकाभिधायकं च जिनवचनं विदन्नेवं प्रवर्तते, ननु विदितवचना अप्येवं प्रवर्तमाना दृश्यन्त एवेत्याह-अथवा भक्षणकालात् प्रारबद्धायुष्को नरके, स हि जानन्नपि फलमकृत्यान्न विरमतीति रूपकत्रयार्थः ।।५६।। * द्रव्यसप्ततिकायाम्-१३ * एवं चैत्यद्रव्यादिवृद्धिं कुर्वतः कस्यचिदनाभोगादिना चैत्यद्रव्यादिविप्रणाशोऽपि स्याद्, अतः पुनः कद्वारेण, मुख्यवृत्त्या गाथात्रयेण तद्भेदानाह - भक्खेइ जो उविक्खेइ जिणदव्वं तु सावओ । पण्णाहीणो भवे जो य लिप्पइ पावकम्मणा ।। 'भक्खेइ०' इति व्याख्या- कण्ठ्या , नवरम् १-भक्षणम् - देवद्रव्यस्य तदुपचारस्य वा, तुशब्दात्, ज्ञानद्रव्यादेश्च, स्वयमुपजीवनम्, २-उपेक्षणम्-तदेव परस्य कुर्वतः शक्तितोऽनिवारणम्, ३-प्रज्ञाहीनत्वम्अङ्गोद्धारादिना देवद्रव्यादिदानम्, यद् वा मन्दमतितया स्वल्पेन बहुना वा धनेन कार्यसिद्ध्यवेदकत्वात् । यथा कथञ्चिद् द्रव्यव्ययकारित्वं कूटलेख्यकृतत्वं च ।।१३।। १. नश्यद् श्रुतत्वादायदानादि T,C नश्यत् शुभतत्वादायदानादि A २. विदितजिनवचना T.C ३. 'रुपकत्रयार्थः' इति T.C प्रतिषु नास्ति Page #114 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-५४, ५५, ५६ अथ भक्षणवदुपेक्षाऽपि दोषायैवेति तामनर्थहेतुत्वेनाह * संबोधसित्तर्याम् - ६८* भक्खे जो उवक्खेइ जिणदव्वं तु सुसावओ । पणाही भवे सो उ लिप्पई पावकम्मुणा ।। - भणितमेव दर्शयति तु पुनरर्थे, स चाग्रे योक्ष्यते । कश्चिन्निःशूकोऽनन्तभवभ्रमणहेतुजिनद्रव्योपभोगमजानानो जिनद्रव्यं भक्षयति । यः पुनः सुश्रावको जिनधर्मवासितचेतस्कतया शोभनश्राद्धस्तं जिनद्रव्यभोक्तारमुपेक्षत अवजानाति, यदि जिनद्रव्यमसौ भक्षयति तदा मम किं यातीति देवद्रव्यरक्षणाय न यतते, दोषदर्शनादिभिर्न निवारयतीत्यर्थः । सः श्राद्धः स्वयं तद्द्रव्योपयोगाभावेऽप्युपेक्षणात्परभवे प्रज्ञाहीनो बुद्धिरहितो मूर्खो भवेत्। तु पुनः पापकर्मणा लिप्यत अशुभकर्मणाऽऽ श्लिष्टो जायते ।। ६८ ।। - ६९ * संबोधसप्ततिकायाम्-६९ * xxxतु पुनरुपेक्षति तत्प्रति निरादरं करोति, तेन द्रव्येण निजकुटुम्बलाभार्थं व्यापारं करोति । xxx * द्रव्यसप्ततिकायाम् - १५ * आयाणं जो भंजइ पडिवण्णधणं ण देइ देवस्स । गरहंतं चोविक्खइ सो वि हु परिभमइ संसारे ।। आयाणमिति० आदानं तृष्णाग्रहग्रस्तत्वात्, देवाऽऽदिसत्कं भाटकं यो भनक्ति, तथा यः पर्युषणादिषु चैत्यादिस्थाने देयतया प्रतिज्ञातं धनं न दत्ते, तथा गर्हन्तमीर्ष्यादिवशाद्दुर्वाक्येन दूषयन्तमविनीतं यो वोपेक्षते, तथा सति, कदाचित्तद्वाक्यश्रवणाद् महेन्द्रपुरीयश्राद्धवद् ग्लानीभूय, देवादिद्रव्यरक्षादौ शक्तिमानप्युदासीनो भवतीत्यर्थः । यतः 'एतदेव महत्पापं धर्मस्थानेऽप्युदासिता ।' इति ।। १५ । * उपदेशपदे- ४१४* चेइयदव्वं साहारणं च जो दुहति मोहियमतीओ । धम्मं व सोन याति अहवा बद्धाउओ पुव्विं ।। चैत्यद्रव्यं चैत्यभवनोपयोगि धनधान्यादि काष्ठपाषाणादि च, तथा साधारणं च द्रव्यं, तथाविधव्यसनप्राप्तौ शेषद्रव्यान्तराभावे जिनभवनजिनबिम्बचतुर्विधश्रमणसङ्घजिनागमलेखनादिषु धर्मकृत्येषु सीदत्सु सत्सु यदुपष्टम्भकत्वमानीयते, तत्र यो दुह्यति विनाशयति । कीदृशः सन्नित्याहमोहितमतिको लोभातिरेकेण मोहमानीता मोहिता मतिरस्येति समासः । धर्मं वा जिनप्रणीतं स न जानाति । अनेन च तस्य मिथ्यादृष्टित्वमुक्तम् । अथवा जानन्नपि किञ्चिद् धर्म्यं बद्धायुष्को नरकादिदुर्गतौ पूर्वं चैत्यद्रव्यादिचिन्ताकालात् प्रागिति ।।४१४।। Page #115 -------------------------------------------------------------------------- ________________ ७० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् * श्राद्धदिनकृत्ये- -१२६ * देवद्रव्यवक्तव्यतां सदृष्टान्तमभिधाय साम्प्रतं तस्य साधारणद्रव्यस्य च तुल्यदोषोद्भावयिषयाह चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ । धम्मं च सो न याणइ अहवा बद्धाउओ नरए || ‘चेइय॰’ चैत्यद्रव्यं प्रसिद्धम् । साधारणं च चैत्यपुस्तकापद्गतश्रावकादिसमुद्धरणयोग्यमृद्धिमच्छ्रावककृतसमुद्गकरूपम् । ते द्वे अपि यो द्रुह्यति विनाशयति दोग्धि वा व्याजव्यवहारादिना तदुपयोगमुपभुङ्क्ते, मोहितमतिकः क्लिष्टकर्मोदयान्मूढीकृतचेतस्कः । 'धम्मं च' इति प्राग्वदिति ।।१२६ ।। देव : आस्तां श्रावकः, साधुनाऽपि तद्विनाशे नोपेक्षा विधेया, यतः चेइयदव्वविणासे तद्दव्वविणासणे दुविहभेए । साहू विक्खमाणो अनंतसंसारिओ भणिओ ।। ५७ ।। चक्रे : तथा चैत्यद्रव्यस्य सुवर्णादेर्विनाशे । तथा तद्द्द्रव्यविनाशने तस्य चैत्यस्य द्रव्यमुपकारकं दारूपलेष्टिकादि, तस्य विनाशने जायमाने द्विविधभेदे द्विप्रकारभेदे । नूतनलग्नोत्पाटितविनाश्यद्वैविध्यात्, मूलोत्तरभेदाद्वा । तत्र मूलं स्तम्भकुम्भिकाद्युत्तरं तु छादनादि । स्वपक्षपरपक्षजनितविनाशनभेदाद्वा । स्वपक्षः श्रावकादिः, परपक्षो मिथ्यादृष्ट्यादिः, अपि शब्दस्याध्याहारादास्तां श्रावकः साधुरपि सर्वसावद्य विरतो यतिरप्युपेक्षमाण औदासीन्यं कुर्वाणोऽनन्तसंसारिको भणितस्तीर्थकृद्गणधरैः । न चैवं यतेर्यतित्वस्य हानिस्तस्य हि नव्यमादानिकमुत्पादयतो हानिः स्याद्, अग्रेतनं तु विलुप्यमानं रक्षतो विशेषतस्तत्पुष्टिरेव । यस्मादागमोऽप्येवमेवास्ते - यदाह चोएइ चेइयाणं खेत्तहिरने व गामगावाई । मग्गतस्स उ जइणो तिगरणसोही कहं न भवे ? ।। नु भन्नइ इत्थ विभासा जो एयाई सयं विमग्गेज्जा । तस्स न होई सोही अह कोइ हरेज्ज एयाई ।। - तत्थ करंतु उवेहं जा सा भणिया उ तिगरणविसोही । साय न होइ अभत्ती य तस्स तम्हा निवारेज्जा ।। १. उवेक्खमाणो. Z - Page #116 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-५७ सव्वत्थामेण तहिं संघेण य होइ लग्गियव्वं तु । सचरित्तऽचरित्तीण य सव्वेसि होइ कज्जं तु ।।। [पञ्चकल्पभाष्य-१५६९-१५७२] इति गाथाचतुष्टयार्थः ।।५७ ।। देव० : चैत्यं पञ्चधा, सार्मिकचैत्यं यथा वारत्तकसाध्वादीनाम्, मङ्गलचैत्यं गृहद्वारदेशादिनिकुट्टितप्रतिमारूपम्, शाश्वतं नन्दीश्वरादिव्यवस्थितम्, भक्तिचैत्यं भक्त्याकृतं जिनायतनम्, तच्च साधुनिश्रया कृतं निश्राकृतं तदनिश्रयाकृतं त्वनिश्राकृतम् । इह तु सामान्येन जिनायतनं गृह्यते, तस्य द्रव्यं हिरण्यसुवर्णादिरूपम्, तस्य विनाशे जायमाने, तथा तद्रव्यविनाशने तस्य चैत्यस्य द्रव्यमुपकारकं दारूपलेष्टकादिवस्तु तस्य विनाशने सम्पद्यमाने, द्विविधभेदे नूतनलग्नोत्पाटितविनाश्यदैविध्याद् द्विप्रकारभेदे, मूलोत्तरभेदाद्वा, तत्र मूलं स्तम्भकुम्भिकादि, उत्तरं तु छादनादि, स्वपक्षपरपक्षजनितविनाशद्वैविध्याद्वा द्विविधभेदे, यदाह जुग्गं अईयभावं मूलुत्तरभावओ अहव कटुं । जाणाहि दुविहभेयं सपक्खपरपक्खमाई वा ।। [ ] स्वपक्षः श्रावकादिः, परपक्षो मिथ्यादृष्ट्यादिः । साधुर्यतिरुपेक्षमाणश्चैत्यद्रव्यादिविनाशमेवानन्तसंसारिको भणितस्तीर्थकृद्गणधरैरिति । अथ त्रिधा प्रत्याख्यातसावद्यस्य यतेश्चैत्यद्रव्यादिचिन्तायां को नामाधिकार इति चेदुच्यते-यदि राजाऽमात्याद्यभ्यर्थनपुरस्सरगृहहट्टग्रामादिकायदानादिविधिनाऽनवरतमुत्पादयति तदा भवति भवद्विवक्षितार्थसिद्धिः, यदा तु केनचिद्यथाभद्रकादिना धर्माद्यर्थं प्राग्वितीर्णमन्यद्वा जिनद्रव्यं विलुप्यमानं रक्षति तदा नाऽभ्युपेतार्थहानिरपि तु विशेषतः पुष्टिरेव, सम्यग्जिनाज्ञाऽऽराधनाद, यथाहि जिनभवनं नवमकारयतोऽपि पूर्वकृतं तु तत्प्रतिपन्थिनिग्रहेणापि रक्षतो न प्रायश्चित्तं नापि प्रतिज्ञाभङ्ग इति । आगमोऽप्येवमेव व्यवस्थितः, यदाह चोएइ चेइयाणं खेत्तहिरने व गामगावाई । मग्गंतस्स उ जइणो तिगरणसोही कहं नु भवे ?।। भन्नइ इत्थ विभासा जो एयाई सयं विमग्गेज्जा । तस्स न होई सोही अह कोइ हरेज्ज एयाइं ।। तत्थ करंतु उवेहं जा सा भणियाउ तिगरणविसोही । सा य न होइ अभत्ती य तस्स तम्हा निवारेज्जा ।। १. माइं वा T,C Page #117 -------------------------------------------------------------------------- ________________ ७२ तथा सव्वत्थामेण तहिं संघेण य होइ लग्गियव्वं तु । सचरित्तचरित्तीण य सव्वेसिं होइ कज्जं तु ।। दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् [पञ्चकल्पभा० १६६९ - १६७२] इति गाथार्थः ।।५।। * उपदेशपदे- ४१५ * - चेइयदव्वविणासे तद्दव्वविणासणे दुविहभेए । साहू उवेक्खमाणो अनंतसंसारिओ भणिओ ।। इह चैत्यद्रव्यं क्षेत्रहिरण्यग्रामवनवास्त्वादिरूपं तत्तत्समयवशेन चैत्योपयोगितया सम्पन्नं तस्य विनाशे चिन्तानियुक्तैः पुरुषैः सम्यगप्रतिजागर्यमाणस्य स्वत एव परिभ्रंशे सम्पद्यमाने, तथा तद्द्रव्यविनाशने चैत्यद्रव्यविलुण्टने परैः क्रियमाणे । कीदृशे इत्याह- द्विविधभेदे वक्ष्यमाणविनाशनीयद्विविधवस्तुविषयत्वेन द्विप्रकारे । साधुः सर्वसावद्यव्यापारपराङ्मुखोऽपि यतिरुपेक्षमाणो माध्यस्थ्यमवलम्बमानोऽनन्तसंसारिकोऽपरिमाणभवभ्रमणो भवति, सर्वज्ञाज्ञोल्लङ्घनात् । उक्तं च पञ्चकल्पभाष्ये, यथा – चोएइ चेइयाणं खेत्तहिरण्णाई गामगावाइं । मग्गंतस्स हु जइणो तिगरणसुद्धी कहं नु भवे ? ।। भण्णइ एत्य विभासा जो एयाइं सयं विमग्गेज्जा । न हु तस्स होइ सुद्धी अह कोइ हरेज्ज एयाई ।। सव्वत्थामेण तहिं संघेणं होइ लग्गियव्वं तु । सचरित्ताचरित्तीणं एवं सव्वेसिं सामन्नं ।। इति ।।४१५ ।। xxx उपेक्षमाणो देशनादिभिरनिवारयन् xxx चक्रे० : सम्प्रति * श्राद्धदिनकृत्ये - १२७* जिनद्रव्यप्रभावाविष्करणपूर्वकं भक्षण-रक्षण-वर्धनफलोपदर्शनाय गाथात्रयमाहुः देव० : इह च प्रेक्षावत्प्रवृत्तेः फलेप्साव्याप्तत्वादिति जिनद्रव्यप्रभावाविष्करणपुरस्सरं भक्षण- रक्षण-वर्द्धनफलोपदर्शनाय गाथात्रयमाह जिणपवयणवुडिकरं पभावगं नाणदंसणगुणाणं । भक्तो जिणदव्वं अणंतसंसारिओ होइ ।। ५८ ।। जिणपवयणवुडिकरं पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ।। ५९ ।। Page #118 -------------------------------------------------------------------------- ________________ १-देवतत्त्वम् गा-५८, ५९, ६० जिणपवयणवुड्डिकरं पभावगं नाणदंसणगुणाणं । वटुंतो जिणदव्वं तित्थयरत्तं लहइ जीवो ।।६०।। चक्रे० : जिनप्रवचनवृद्धिकरं ज्ञानदर्शनगुणानामुपलक्षणत्वाच्चारित्रगुणानां च प्रभावकम् । न हि जिनशासनवृद्धिश्चैत्यालयं विना स्यान्न च तद्रव्यं विना प्रत्यहं प्रतिजागर्तुं जीर्णं विशीर्णं वा पुनरुद्धर्तुं पार्यते । तथा तेन पूजार्थद्रव्येण पूजादिषु श्रावकैः क्रियमाणेषु ज्ञानदर्शनचारित्रगुणा दीप्यन्ते । यस्मादज्ञानिनोऽपि 'अहो तत्त्वानुगा बुद्धिरेषाम्' इत्युपबृंहयन्तः क्रमाज्ज्ञानादिगुणलाभभाजः स्युः । तस्मादेवंविधं जिनद्रव्यं भक्षयननन्तसंसारिको भवतीति तीर्थच्छेदकत्वेन सकलज्ञानादिगुणघातकत्वात् । रक्षश्च *परीतसंसारिकः, अनेकार्थत्वाद्धातूनामिति दानार्थोऽपि दाधातुः परिपूर्वोऽत्र सङ्ख्यावचनः, तेन परीतः परिमितीकृतः संसारो जिनद्रव्यरक्षकत्वेनोद्धृतप्रवचनत्वादाराधितज्ञानादिगुणत्वाञ्च येन स परीतसंसारिकस्तथा वर्धयन् स्वधनप्रक्षेपादिना तीर्थंकरत्वं लभते जीवोऽर्हति वात्सल्यात्प्रवचनप्रभावकत्वाच्च यदागमः - अरिहंत सिद्ध पयवण गुरु थेर बहुस्सुए तवस्सीसुं । वच्छल्लया य एसिं अभिक्खनाणोवओगे य ।। दंसणविणए आवस्सए य सीलव्वए निरइयारो । खणलव तवञ्चियाए वेयावञ्चे समाही य ।। अपुव्वनाणगहणे सुयभत्ती पवयणे पभावणया । एएहिं कारणेहिं तित्थयरत्तं लहइ जीवो ।। [ आव. नि. १७९-१८१] पूर्वार्द्ध च गाथात्रयेऽप्येकालापकेन भणनं जिनद्रव्यस्यातिशयख्यापनार्थम् ।।५८, ५९, ६० ।। ।। इति पूज्यश्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्यश्रीतिलकाचार्यनिर्वाहितायां सम्यक्त्ववृत्तौ समर्थितं प्रथमं देवतत्त्वम् ।। देव० : जिनप्रवचनमार्हतशासनम्, तस्य वृद्धिकरं तत्सन्तानाव्यवच्छित्तिहेतुतया तथा प्रभावकं दीपकं ज्ञानदर्शनगुणानामुपलक्षणत्वाच्चारित्रगुणानां च, न खलु जिनप्रवचनवृद्धिजिनवेश्मविरहेण भवति, न च तद् द्रव्यव्यतिरेकेण प्रतिदिनं प्रतिजागरयितुम्, जीर्णं विशीर्णं वा पुनरुद्धर्तुं पार्यते, तथा तेन पूजामहोत्सवादिषु श्रावकैः क्रियमाणेषु ज्ञानदर्शनचारित्रगुणाश्च दीप्यन्ते, यस्मादज्ञानिनोऽपि 'अहो तत्त्वानुगामिनी बुद्धिरेतेषाम्' इत्युपबंहयन्तः क्रमेण ज्ञानदर्शन * प्राकृत 'परित्त' इत्यस्य संस्कृत छाया 'परीत' भवति । Page #119 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चारित्रगुणलाभभाजो भवन्तीति गर्भार्थः । ततश्चैवंविधं जिनद्रव्यं भक्षयन्त्रनन्तसंसारिको भवति, तीर्थोच्छेदकत्वेन ज्ञानादिसकलगुणघातकत्वादिति । शेषं सुगमम्, नवरं 'परित्तसंसारिओ'त्ति परि समन्तादितः खण्डितो जिनद्रव्यरक्षणपरत्वेनोपगृहीतप्रवचनत्वादाराधितज्ञानादिगुणत्वाच्च । स चासौ संसारश्च, स विद्यते यस्य स परीतसंसारिकः । तथा 'वडुंतो 'त्ति उचितांशप्रक्षेपादिना कलान्तरप्रयोगादिना वा वृद्धिमुपनयंस्तीर्थकरत्वं लभते जीवः । अर्हद्वात्सल्यादुक्तन्यायेन प्रवचनप्रभावकत्वाच्च, यदाह ७४ - चेइयकुलगणसंघे उवयारं कुणइ जो अणासंसी । पत्तेयबुद्धगणहर तित्थयरो वा तओ होइ ।। [ उपदेशपद- ४१९ ] जिनप्रवचनेत्याद्यालापकस्य चासकृद्भणनं गमिकसूत्रत्वादिति गाथार्थः । । ५८, ५९, ६० ।। ।। इति श्रीदेवभद्रसूरिविरचिते दर्शनशुद्धिप्रकरणविवरणे प्रथमं देवतत्त्वं समाप्तम् ।। श्रीरस्तु ।। * संबोधसप्ततिकायाम्-६८ * अथ क्षेपकगाथाद्वयेन जिनद्रव्यभक्षणफलमाह - जिणपवयणवुड्डिकरं पभावगं नाणदंसणगुणां । भक्तो जिणदव्वं अणंतसंसारिओ होइ ।। जिनप्रवचनस्य जिनोक्तसिद्धान्तस्य वृद्धिकरः, पुनर्ज्ञानदर्शनगुणानां प्रभावकः पुमानपि जिनद्रव्यं भक्षयन् सन्ननन्तसंसारिको भवति, अनन्तः संसारो विद्यते यस्य सोऽनन्तसंसारिकः, अथवाद्यं विशेषणद्वयं द्रव्यस्य व्याख्येयं प्राग्वत् ।।६८ ।। * उपदेशपदे- ४१७ * अथ चैत्यद्रव्यरक्षाफलमभिधातुमाह - जिणपवयणवुड्डिकरं पभावगं णाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ।। जिनप्रवचनवृद्धिकरं भगवदर्हदुक्तशासनोन्नतिसम्पादकम्, अत एव (प्रभावकं ) विभावनं विस्तारहेतुः । केषामित्याह-ज्ञानदर्शनगुणानाम् । तत्र ज्ञानगुणा वाचना-प्रच्छना-परावर्त्तनाअनुप्रेक्षा-धर्मकथालक्षणाः, दर्शनगुणाश्च सम्यक्त्वहेतवो जिनयात्रादिमहामहरूपा रक्षस्त्रायमाणो जिनद्रव्यं Page #120 -------------------------------------------------------------------------- ________________ देवतत्त्वम् गा-५८, ५९, ६० ७५ निरूपितरूपम्, साधुः श्रावको वा परीतसंसारिकः परिमितभवभ्रमणभाग् भवतीति । तथाहि-जिनद्रव्ये रक्षिते सति तद्विनियोगेन चैत्यकार्येषु प्रसभमुत्सर्पत्सु भविनो भव्याः समुद्गतोदग्रहर्षा निर्वाणावन्ध्यकारणबोधिबीजादिगुणभाजो भवन्तीति । तथा चैत्याश्रयेण संविग्नगीतार्थसाधुभिरनवरतं सिद्धान्तव्याख्यानादिभिस्तथा तथा प्रपञ्चयमानैः सम्यग्ज्ञानगुणवृद्धिः सम्यग्दर्शनगुणवृद्धिश्च सम्पद्यते । इति चैत्यद्रव्यरक्षाकारिणो मोक्षमार्गानुकूलस्य प्रतिक्षणं मिथ्यात्वादिदोषोच्छेदस्य युज्यत एव परीतसंसारिकत्वमिति ।।४१७ ।। * श्राद्धदिनकृत्ये-१४३ * xxx परित्तसंसारिक इत्यासन्नमुक्तिगमनादल्पभवस्थितिक: xxx * संबोधसित्तर्याम्-६६ * एते पूर्वोक्ताः सूक्ष्मभावास्तीर्थकृता प्रतिपादिता इति तीर्थकृत्त्वस्यैव कारणमाह - जिणपवयणवुड्डिकर, पभावगं नाणदंसणगुणाणं । वटुंतो जिणदव्वं तित्थयरत्तं लहइ जीवो ।। जिनद्रव्यं देवसंबन्धिद्रव्यं वर्धयन् सुस्थानकलान्तरप्रयोगादिना वृद्धि नयजीवो भव्यसत्त्वस्तीर्थकरत्वमार्हन्त्यं लभते समासादयति । तीर्थकरत्वलाभस्तु देवद्रव्यवृद्धि कर्तुरर्हत्प्रवचनभक्त्यतिशयात्सुप्रसिद्ध एव । किम्भूतं जिनद्रव्यम् ? जिनप्रवचनवृद्धिकरम्, कथं सति हि देवद्रव्ये प्रत्यहं जिनायतने पूजासत्कारसम्भवः, तत्र च प्रायो यतिजनसंपातस्तद्व्याख्यानश्रवणादेश्च जिनप्रवचनवृद्धिः । तथा ज्ञानदर्शनगुणानां प्रभावकमुत्सर्पणाकारकम् । जिनप्रवचनवृद्ध्या हि ज्ञानादिगुणानां प्रभावना भवत्येव । सोऽपि वृद्धिराज्ञयैव कर्तव्या नान्यथा । यदुक्तम् - जिणवरआणारहियं वद्धारितावि के वि जिणदव्वं । बुडंति भवसमुद्दे मूढा मोहेण अन्नाणी ।। जिनवराज्ञारहितं जिनद्रव्यं वर्धयन्तोऽपि मूढा भवसमुद्रे ब्रुडन्तीति सम्बन्धः । जिनवराणामाज्ञाऽऽगमस्तया रहितं मुक्तं जिनवराज्ञारहितमिति क्रियाविशेषणम् । ततश्च जिनवराज्ञारहितं यथा भवति तथा वर्धयन्तोऽपि वृद्धिं नयन्तोऽपि केऽपि मुग्धबुद्धयो जिनद्रव्यम्, आज्ञारहितं वर्धनं चैवम्-यथा श्रावकेण देवस्ववृद्धये कल्पपालमत्स्यबन्धकवधकवेश्याचर्मकारादीनां कलान्तरादिदानम् । तथा देववित्तेन वा भाटकादिहेतुकदेवद्रव्यवृद्धये यद्देवनिमित्तं स्थावरादिनिष्पादनम् । तथा महार्घाऽनेहसि विक्रयेण बहुदेवद्रविणोत्पादनाय गृहिणा यद्देवधनेन समर्घधान्यसंग्रहणम् । तथा देवहेतवे कूपवाटिकाक्षेत्रादिविधानम्। तथा शुल्कशालादिषु भाण्डमुद्दिश्य राजग्राह्यभागाधिककरोत्पादनादुत्पन्नेन द्रव्येण जिनद्रविणवृद्धिनयनं जिनवराज्ञारहितम् । तथा चोक्तम् - Page #121 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् उस्सुत्तं पुण इत्थं थावरपाउग्गकूवकरणाई । उब्भूयगकरउप्पायणाइ धम्माहिगारंमि ।। तत्र स्थावरादिनिर्मापणादीनां षटकायारम्भासंयतवासादिना महासावद्यत्वेन निवारितत्वाद्देवार्थमुद्भूतकरोत्पादनस्य च लोकाप्रीतिजनकत्वेनाबोधिहेतुत्वात्, तदुक्तम् - धम्मत्थमुज्जएणं सव्वस्सापत्तियं न कायव्वं । इय संजमो वि सेओ इत्थ य भगवं उदाहरणं ।। सो तावसासमाओ तेसिं अपत्तियं मुणेऊणं। परमं अबोहिबीयं तओ गओ हंत काले वि ।। तदेवं वर्धयन्तोऽप्यास्तां भक्षयन्तः, तद्भक्षणस्य महानर्थहेतुत्वात् । किम् ? इत्याह-ब्रुडन्ति मज्जन्ति भवसमुद्रे संसारवारिधौ मूढा मन्दाः, किंविशिष्टाः ? मोहेन मोहनीयकर्मणाऽज्ञानिनो विशुद्धज्ञानविकला देवद्रव्यं वर्धयन्तोऽपि भवसमुद्रे मज्जन्ति, जिनाज्ञाभङ्गहेतुत्वात्तादृशवर्धनस्य । ननु तर्हि जिनद्रव्यं वृद्धिमपि न नेयम् ? इति चेन्न, तद्वृद्धिप्रयोगस्यागमे बहुशः शुभफलहेतुत्वेनाभिधानात् - एवं नाऊण जे दव्वं वुद्धिं निंति सुसावया । ताणं रिद्धी पवढेइ कित्ती सुक्खं बलं तहा ।। पुत्ता य हुंति से भत्ता सोंडीरा बुद्धिसंजुया । सव्वलक्खणसंपन्ना सुसीला जणसम्मया ।। देवद्रव्यवत्साधारणद्रव्यमपि वर्धनीयमेव, देवद्रव्यसाधारणद्रव्ययोर्हि वर्धनादौ शास्त्रे तुल्यत्वश्रुतेः, तथा चोक्तम् - देवस्सं नाणदव्वं च साधारणधणं तहा । सावएहिं तिहा काउं नेयव्वं बुड्डिमायरा ।। तथा - चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ । धम्मं च सो न याणइ अहवा बद्धाउओ नरए ।। यथा जिनद्रव्यस्य वृद्धिः कर्तव्या तथा तद्रक्षणमपि विधेयम्, यदुक्तम्जिणपवयणवुड्किरं पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ।। 'परीतसंसारिकः' इत्यासन्नमुक्तिगमनादल्पस्थितिकः ।।६।। * उपदेशपदे-४१८ * xxx वर्द्धयन्नपूर्वापूर्वद्रव्यप्रक्षेपेण वृद्धिं नयञ्जिनद्रव्यम्, तीर्थकरत्वं चतुर्वर्णश्रीश्रमणसङ्घकर्तृत्वलक्षणं लभते जीवः । xxx Page #122 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् चक्रे० : व्याख्यातं देवतत्त्वम्, देवश्च भव्यावबोधाय धर्ममुपदिदेशेत्यनेन सम्बन्धेनायातं मूलद्वारगाथाक्रमप्राप्तं च धर्मतत्त्वमधुना विव्रियते । तत्रादौ गाथा - देव० : व्याख्यातं लेशतो देवतत्त्वमिदानी मूलद्वारगाथाक्रमप्राप्तं धर्मतत्त्वं विव्रियते, सम्बन्धश्चास्य प्राच्येन प्राग्देवस्वरूपं न्यक्षेण चचक्षे, स चासौ देवः स्वयमधिगताशेषसमीहितव्योऽपि जन्तूनां हिताय यथा यथावस्थितं धर्ममुपदिदेश तथोच्यते, तत्रादौ गाथा - जीवदयसञ्चवयणं परधणपरिवज्जणं सुसीलं च । खंती पंचिदियनिग्गहो य धम्मस्स मूलाई ।।६।। चक्रे० : स्पष्टा, नवरं चकारात्परिग्रहविरतिग्रहः । 'खंती' त्ति क्षान्तिः क्रोधनिग्रहः । क्षान्तिभणनाच्छेषकषायनिग्रहोऽपि ज्ञेयः । 'पंचिंदियनिग्गहो' त्ति पञ्चानां स्वकीयेन्द्रियाणां निग्रहो विज्ञेयः, धर्मश्च द्विधा गृहिधर्मयतिधर्मभेदात् ।।६।। देव० : जीवितवन्तो जीवन्ति जीविष्यन्तीति च जीवाः, चेतनादिलिङ्गव्यङ्ग्याः पृथिव्यादयः प्राणिनस्तेषु दया कारुण्यम्, सत्यवचनं भूतहिता वाक्, पर आत्मव्यतिरिक्तास्तेषां धनं हिरण्यादि तस्य परिवर्जनं परिहारः, सुष्ठु शोभनं शीलं सदाचारश्चतुर्थव्रतं वा चः समुच्चये, शान्तिः क्रोधनिग्रहः, उपलक्षणं चेदं शेषकषायनिग्रहस्य, पञ्चेति पञ्चसङ्ख्यानीन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानि करणानि, तेषां निग्रहो निरोधः स्वविषयप्रवृत्तावपि रागद्वेषाकरणं यदुक्तम् - न शक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् । रागद्वेषौ तु यौ तत्र तौ बुधः परिवर्जयेत् ।। [ ] इति । इह पञ्चेन्द्रियनिग्रहस्य मनोनिग्रहपूर्वकत्वात्तन्निग्रहोऽपि वेदितव्यः । चः समुच्चये, धारयति दुर्गतौ निपततो जीवानिति धर्मः, तथा च वाचकः - Page #123 -------------------------------------------------------------------------- ________________ ७८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् प्राग्लोकबिन्दुसारे सर्वाक्षरसन्निपातपरिपठितः । धृञ्धरणार्थो धातुस्तदर्थयोगाद् भवति धर्मः ।। [ ] दुर्गतिभयप्रपाते पतन्तमभयकरदुर्लभत्राणे । 1 सम्यक् चरितो यस्माद् धारयति ततः स्मृतो धर्मः ।। [ मूलानीव मूलानि तत्प्रतिष्ठत्वाद् धर्ममहामहीरुहस्य, सर्वास्तिकवादिनाम्, तथा चाहु - तस्य अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् । पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् ।। तथा - ] इति गाथार्थः ।।६१।। -- कषाया यस्य नोच्छन्ना यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि दर्शनं तस्य जीविका ।। [ चक्रे० : अभ्यस्तगृहिधर्मश्च प्रायो यतिधर्मयोग्यः स्यादित्यादौ गृहिधर्ममाहुः - देव० : एवं सर्वसम्मतं धर्ममुपदर्श्य स्वसमयप्रसिद्धविधिना गृहियतिभेदतस्तमभिधित्सुरभ्यस्तगृहिधर्म प्रायेण यतिधर्मयोग्यो भवतीतिन्यायाद्गुणस्थानकक्रममाश्रित्य वा तावद् गृहिधर्ममाह सम्मत्तमूलमणुव्वयपणगं तिन्नि उ गुणव्वया हुंति । सिक्खावयाई चउरो बारसहा होइ गिहिधम्मो । । ६२ ।। - चक्रे० : प्रतीतार्था ।।६२।। देव० : सम्यक्त्वं प्राग्वणितस्वरूपं तन्मूलमादिर्यस्य तत्तथा, अनेन सम्यक्त्वलाभव्यतिरेकेण व्रताभावं दर्शयति । यदाह सम्मतश्चायमर्थः सम्मत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होइ । चरणोवसमखयाणं सागरसंखंतरा हुंति ।। [ आत्मप्रबोध-३४] चारित्रोपशमश्रेणिक्षपकश्रेणीनां सङ्ख्यातसागरोपमाण्यन्तरं भवति । अणुनि लघूनि महाव्रतापेक्षया व्रतानि, यदिवाऽनु पश्चान्महाव्रतप्रतिपत्त्यसमर्थस्य कथनीयानि, 'जइ धम्ममसमत्थे जुज्जइ तद्देणंपि साहूणं' इति वचनात् । अणोर्वा यत्यपेक्षया गृहस्थस्य व्रतान्यनुव्रतान्यणुव्रतानि १. नोच्छिन्ना० M २. मणुवयपणगं तिनि य गुणव्वयाइं च T, B, C, P, K Page #124 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६३ वा तेषां पञ्चकमनुव्रतपञ्चकमेव उत्तरपदस्थतुशब्दस्यैवकारार्थस्येह सम्बन्धात्तेन नामूनि मध्यमतीर्थेष्वपि महाव्रतानीव चत्वारि, यतः शैलकज्ञाते शैलकराजो नेमिनाथशिष्यस्यान्तिके पञ्चाणुव्रतिकं सप्तशिक्षाव्रतिकं श्रमणोपासकधर्मं प्रतिपन्न इत्यभिहितमिति । त्रीणि त्रिसङ्ख्यानि गुणायानुव्रतानामुपकाराय व्रतानि नियमा गुणव्रतानि, पुंस्त्वं तु ‘प्राकृते लिङ्गमतन्त्रम्' इति वचनात् भवन्ति क्रियापदं चैतद्वचनव्यत्ययेन पूर्वत्रोत्तरत्र च सम्बध्यते । शिक्षा अभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि, पुनः पुनरासेवार्हाणीत्यर्थः । चत्वारि चतुःसङ्ख्यानि, इतिशब्दस्य लुप्तस्येह दर्शनादित्युक्तनीत्या द्वादशधा भवति, गृहं स्वामित्वेन विद्यते यस्य स गृही श्रावकस्तस्य धर्म इति गाथार्थः ।।६२ ।। * श्रावकधर्मविधिप्रकरणे-१३ * तमेव ग्राहणीयतयोदितं श्रावकधर्म संपिण्ड्याह - सम्मत्तमूलिया ऊ पंचाणुव्वय गुणव्वया तिण्णि । चउसिक्खावयसहिओ सावगधम्मो दुवालसह ।। 'सम्मत्त' गाहा व्याख्या-सम्यक्त्वं मूलं प्रथमं कारणं येषां तानि सम्यक्त्वमूलानि, 'कमलाकृतयो वा' इति पुंल्लिङ्गता । तुरवधारणे, सम्यक्त्वमूलान्येव, न हि सम्यक्त्वमन्तरेणाऽणुव्रतादिसम्भवः । तदुक्तम्__ मूलं द्वारं प्रतिष्ठानमाधारो भाजनं निधिः । द्विषट्कस्याऽस्य धर्मस्य सम्यग्दर्शनमिष्यते ।। [श्रा० प्र० सू० वृ० पृ० ९/१] पञ्चेति संख्या, अणूनि लघूनि महाव्रताऽपेक्षया व्रतानि प्रतीतान्यणुव्रतानि । तथा गुणव्रतानि त्रीणि, पुँल्लिङ्गता प्राग्वत् । चत्वारीति संख्या, शिक्षाऽभ्यासस्तत्प्रधानानि व्रतानि शिक्षाव्रतानि, पुनश्चतुःशब्देन समासः संज्ञात्वात् प्राकृतत्वाद्वा, तैः सहितो युक्तः श्रावकधर्मोऽधिकृतो द्वादशधा द्वादशप्रकारो भवतीत्यध्याहारः । इति गाथार्थः ।।१३।। चक्रे० : अथ द्वादशव्रतनामान्याहुः - देव० : द्वादशभेदः श्रावकधर्मो भवतीत्यभिहितमथ तानेव नामग्राहमाह - पाणिवह मुसावाए अदत्तमेहुण परिग्गहे चेव । दिसिभोग दंड समइय देसे तह पोसहविभागे ।।३।। चक्रे० : सूचकत्वात्सूत्रस्य प्राणातिपातविरतिम॒षावादविरतिरदत्तादानविरतिमैथुनविरतिः परिग्रहविरतिदिग्विरति गोपभोगविरतिरनर्थदण्डविरतिः सामायिकं देशावकाशिकं पोषधोऽतिथिसंविभागश्चेति ।।६३।। Page #125 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : प्राणिनो जीवास्तेषां वधो हिंसा प्राणवियोजनमित्यर्थः । मृषावादोऽसत्यभाषणम्, 'अदत्त'त्ति एकदेशे समुदायोपचाराददत्तादानमवितीर्णग्रहणम्, एवमुत्तरत्रापि यथासम्भवं दृश्यम्, मैथुनमब्रह्मसेवनम्, परिग्रहो गार्ध्यमिह च सूचनात्सूत्रमिति सर्वत्र विरमणशब्दो दृश्यः, चैवेति समुच्चये, 'दिसि'त्ति दिक्परिमाणव्रतम्, 'भोग'त्ति भोगोपभोगपरिमाणकरणम्, 'दंड'त्ति अनर्थदण्डविरतिः, 'समइय'त्ति सूचनात्सामायिकम्, 'देसे 'त्ति देशावकाशिकम्, तथा तेन व्रतस्वरूपलक्षणप्रकारेण, पौषधं पौषधव्रतम्, 'विभाग'त्ति अतिथिसंविभागव्रतं विभक्तिलोप एकारश्च यथासम्भवं सर्वत्र प्राकृतत्वादित्यक्षरगमनिका, विषयविभागश्चैवम्, तद्यथा ८० - १-उपासकः स्थूलनिरपराधजीवानभिसन्धाय द्विविधत्रिविधादिना भङ्गजालेन न हन्तीति प्रथमाणुव्रतम्, तत्र स्थूला द्वित्रिचतुष्पञ्चेन्द्रियास्तद् ग्रहणात्पृथिव्यादयो निरपराधग्रहणात्सापराधाश्चौरादयः, अभिसन्धायेति भणनादारम्भसम्भवद्वधाश्च न व्रतविषयाः, भङ्गजालं च १-द्विविधं त्रिविधेनेत्येको भङ्गः, द्विविधं कृतकारितभेदं वधम्, त्रिविधेन मनसा वाचा कायेन, एवं च भावना, वधं न करोत्यात्मना न कारयत्यन्यैर्मनसा वचसा कायेन चेति । अनुमतिस्तु सर्वत्र न प्रतिषिद्धाऽपत्यादिपरिग्रहसद्भावात्, तैर्हिंसादिकरणे च तस्यानुमतिप्राप्तेः, २- द्विविधं द्विविधेनेति द्वितीयः, द्विविधमिति प्राग्वद् द्विविधेन मनसा वचसा, यद्वा मनसा कायेन, यदिवा वाचा कायेनेति, ३-द्विविधमेकविधेनेति तृतीयो द्विविधं भावितवद्, एकविधेन मनसा यद्वा वाचा यदिवा कायेनेति, ४-एकविधं त्रिविधेनेति चतुर्थः, एकविधं करणं यद्वा कारणं त्रिविधेनेति पूर्ववद्, ५- एकविधं द्विविधेनेति पञ्चमः, ६- एकविधमेकविधेनेति षष्टः, यदाह विहं तिविण पढो दुविहं दुविहेण बीयओ होइ । दुविहं एगविणं एगविहं चेव तिविहेणं । । [ प्रव. सारो० १३४२ ] विहं दुविणं एक्क्कविहेण छट्ठओ होइ । xxx ।। [ प्रव. सारो० १३४३] एते च भङ्गाः करणत्रिकेण योगत्रिकेण च विशेष्यमाणा एकोनपञ्चाशद्भवन्ति । तथाहि -१-हिंसां न करोति मनसा, २- वाचा, ३- कायेन, ४- मनसा वाचा, ५- मनसा कायेन, ६-वाचा कायेन, ७-मनसा वाचा कायेन च, एते करणेन सप्त, एवं कारणेन सप्त, अनुमत्यापि सप्त। तथा १-हिंसां न करोति न कारयति च मनसा, २ - वाचा, ३ - कायेन, ४ - मनसा वाचा, ५- मनसा कायेन, ६-वाचा कायेन, ७-मनसा वाचा कायेन च, एते करणकारणाभ्यां सप्त, एवं करणानुमतिभ्याम्, १. सत्वानभिसन्धाय T, B, C Page #126 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६३ कारणानुमतिभ्याम्, करणकारणानुमतिभिश्च सप्त सप्त, एवं सर्वे मीलिता एकोनपञ्चाशद्भन्ति एते च त्रिकालविषयत्वात्प्रत्याख्यानस्य कालत्रयेण गुणिताः सप्तचत्वारिंशदधिकं शतं भवन्तीति । यदाह - सीयालं भंगसयं पच्चक्खाणम्मि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसला उ ।। [प्रव.सारो० १३२८] एत अहिंसाव्रतमाश्रित्योक्ता व्रतान्तरेष्वपि दृष्टव्या इति । २-कन्यागोभूम्यलीकन्यासापहारकूटसाक्ष्यलक्षणेभ्यः स्थूलासत्येभ्यो विरतिद्वितीयमणुव्रतम्, तत्र कन्यालीकं कन्यां सदोषामप्यदोषां विपर्ययं वा वदतः, सर्वद्विपदालीकोपलक्षणं चैतत् । गवालीकं गामल्पक्षीरामपि बहुक्षीरां विपर्ययं वा वदतः । इदमपि चतुष्पदालीकोपलक्षणम् । भूम्यलीकं भुवं परसत्कामप्यात्मादिसत्कां विपर्ययं वा वदत एतदपि पादपाद्यपदव्यलीकोपलक्षणम्, न च वाच्यं द्विपद-चतुष्पदाऽपदग्रहणमेव कस्मान्न कृतमिति ? कन्याद्यलीकानां लोकेऽतिगर्हितत्वेन रूढत्वात्, अत एव हि न्यासापहारकूटसाक्ष्येऽपि भेदेनोपात्ते, न्यासापाहारो न्यासीकृतसुवर्णाद्यपलापः, कूटसाक्ष्यं प्रमाणीकृतस्य लञ्चामत्सरादिना कूटं वदतः । एतानि पञ्च क्लिष्टाशयसमुत्थत्वात् स्थूलासत्यानीति । ३-सचित्ताचित्तमिश्रभेदाच्चोरव्यपदेशनिबन्धनस्थूलादत्तपरस्वाद्विरतिस्तृतीयमणुव्रतम्, सूक्ष्म तृणजलेन्धनदन्तशोधनादि नात्रावरुध्यते । ४-स्वदारसन्तोषः परदारवर्जनं वा चतुर्थम्, परदाराः परकलत्राणि नारीदेवीतिरश्चीरूपाणि, तेषां वर्जनम्, स्त्रियास्तु स्वभर्तृव्यतिरिक्तसर्वपुरुषवर्जनमिति । ५-क्षेत्रवास्तुरूप्यस्वर्णधनधान्यद्विपदचतुष्पदकुप्यलक्षणस्य नवविधपरिग्रहस्य परिमाणकरणं पञ्चममणुव्रतम् । क्षेत्रं सस्योत्पत्तिभूमिः, तत् त्रिविधं सेतुकेतूभयभेदात्, सेतु यदरघट्टादिजलेन सिच्यते, केतुक्षेत्रमाकाशोदकनिष्पाद्यसस्यम्, उभयमुभयजलनिष्पाद्यसस्यम् । वास्तु गृहादि ग्रामनगरादि च, गृहादि त्रिविधम्, खातं भूमिगृहादि, उच्छ्रितं प्रासादादि, खातोच्छ्रितं भूमिगृहस्योपरि गृहादिसन्निवेशः, रूप्यस्वर्णे स्पष्टे, धनं गणिमधरिममेयपरीक्ष्यलक्षणम्, उक्तं च - गणिमं जाईफलफोफलाइ धरिमं च कुंकुमगुडाई । मेज्जे चोप्पडलोणाइ रयणवत्थाइ परिच्छिज्जं ।। [संबोधप्र. ११६९] Page #127 -------------------------------------------------------------------------- ________________ ८२ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् धान्यं व्रीह्यादि, द्विपदं कलत्रदासशुकादि, चतुष्पदं गवाश्वादि, कुप्यं कांस्य-लोह-त्रपु-ताम्रसीसकादिघटितभाण्डतूलिपल्यङ्कादिरूपः सर्वो गृहोपस्करः, एतानि पञ्चाणुव्रतानि मूलगुणा उच्यन्ते, श्रावकधर्मतरोर्मूलकल्पत्वाद् । दिग्व्रतादीनि तु गुणव्रतशिक्षाव्रतानि शाखाप्रशाखाकल्पत्वादुत्तरगुणाः । ६-तत्रोर्ध्वाधस्तिर्यग्दिग्गमनपरिमाणकरणं दिग्विरतिव्रतम् । ७-भोगोपभोगयोः शक्त्या परिमाणकरणं भोगोपभोगव्रतम्, तत्र सकृद्रोग्यस्ताम्बूलान्नस्रगादिर्भोगः, पुनः पुनर्भोग्यो वस्त्राङ्गनाभवनादिरुपभोगः । इदं च भोगोपभोगव्रतं भोक्तुं योग्येषु परिमाणकरणेन तदितरेषु च वर्जनेन भवति । वर्जनीयानि च - मद्यं मांसं नवनीतं मधूदुम्बरपञ्चकम् । अनन्तकायमज्ञातफलं रात्रौ च भोजनम् ।। आमगोरससम्पृक्त-द्विदलं पुष्पितौदनम् । दध्यहतियातीतं कुथितान्नं च वर्जयेत् ।। [योगशास्त्रप्र. ३-६, ७] जन्तुमिश्रं फलं पुष्पं पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं जिनधर्मपरायणः ।। [योगशास्त्रप्र. ३-७२] फलं मधूक-बिल्वादेः, पुष्पमरणि-शिग्रुमधूकादेः, पत्रं प्रावृषि तन्दुलीयकादेः । इह च भोगोपभोगकारणं धनोपार्जनमपि भोगोपभोगः, उपचारात्तत्परिमाणमपि भोगोपभोगव्रतम्, यथा श्रावकस्य खरकर्मपरिहारेण जीविका, एतच्चातिचारप्रक्रमे वक्ष्यते। ८-अर्थाय शरीरादिकृते दण्डो मनोवाक्कायैः प्राणिनां पीडनमर्थदण्डो न तथाऽनर्थदण्डः, स चतुर्द्धा, तद्यथा - आर्तं रौद्रमपध्यानं पापकर्मोपदेशिता । हिंसोपकारिदानं च प्रमादाचरणं तथा ।। [योगशास्त्रप्र० ३-७३] तद्विरतिस्तृतीयं गुणव्रतम् । तत्रापध्यानं वैरिमरणदेशघातनृपखेचरत्वादिप्रार्थनारूपं मुहूर्तात्परतो वर्जनीयम् । पापोपदेशं च वत्सतरदमनकर्षणादिकं पुत्रस्वजनादीन् विहायान्यत्र त्यजेत्, यन्त्रशस्त्रानिहलमुशलोदूखलादीनि हिंस्रवस्तूनि च दाक्षिण्यविषयादन्यस्मै न दद्यात् । १. स्थालकच्चोलपल्यङ्कादि सर्वो० A Page #128 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६३ प्रनादाचरितं च द्यूतमद्यादिव्यसनम्, कुतूहलाद्गीतनृत्तनाटकादिनिरीक्षणम्, दोलाजलादिलिरनुबद्धकषायः सकलां रात्रिं स्वापो विकथा चेत्यादिकं वर्जयेदिति गुणव्रतानि । अथ शिक्षाव्रतानामवसरः, ९-तत्रेन्द्रियमनःसमाहितस्य द्विविधत्रिविधं त्यक्तसावद्ययोगस्य मुहूर्तं समभावस्थितिः सामायिकव्रतम् । अत्र च प्रतिपन्ने श्रावकोऽपि यतिरिव भवति । यदाह - सामाइयंमि उ कए समणो इव सावओ हवइ जम्हा । एएण कारणेणं बहुसो सामाइयं कुज्जा।। [आव.नि. ८०१] इह च श्रावकः सामायिकं कुर्वंश्चतुर्षु स्थानेषु करोति, जिनगृहे साधुसमीपे पौषधशालायां स्वगृहे वा, यत्र वा विश्राम्यति निर्व्यापारो वाऽस्ते तत्र च । स च प्रतिपत्ता द्विविधः, ऋद्धिमाननृद्धिकश्च। तत्रानृद्धिकः साधुसमीपे यदा करोति तदायं विधिः - यदि कस्मादपि भयं नास्ति, केनचिद्विवादो नास्ति, ऋणं वा न धारयति, तदा स्वगृहेऽपि सामायिकं कृत्वा पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधूनमस्कृत्य सामायिकं करोति ‘करेमि भंते सामाइयं सावज्जं जोगं पच्चक्खामि, जाव साहू पज्जुवासामि, दुविहंतिविहेणं' इत्यादि । एवं कृत सामायिक ईर्यापथिकायाः प्रतिक्रम्य पश्चादागमनमालोच्य यथाज्येष्ठमाचार्यादीन् वन्दते, पुनर्गुरुं वन्दित्वा प्रत्युपेक्ष्य निविष्टः श्रृणोति पठति पृच्छति वा । एवं जिनभवनादिष्वपि, [यदा तु पौषधशालायां स्वगृहे वा सामायिकं गृहीत्वा तत्रैवाऽऽस्ते] केवलं तदा गमनं नास्ति। यस्तु महर्द्धिकः सोऽकृतसामायिक एव सर्वविभूत्या तीर्थं प्रभावयन् जिनालयं साधुवसतिं वा गच्छति, आगतश्चासौ सामायिकं करोतीत्यादि पूर्ववत् । स च सामायिकं कुर्वन् मुकुटं कुण्डले नाममुद्रां पुष्पं ताम्बूलं प्रावारकादि व्युत्सृजतीति ।। १०-दिग्व्रतप्रतिपन्नस्य दिक्परिमाणस्य दिवारात्रौ प्रहरादौ च सक्षेपणं देशावकाशिकम्, शेषव्रतविषयसक्षेपणमप्यत्र द्रष्टव्यम्, तत्सङ्क्षपस्याप्यवश्यं कर्तव्यत्वादिति । ११-अष्टमीचतुर्दशीपूर्णिमाऽमावास्यासु देशतः सर्वतो वाऽऽहारशरीरसत्काराब्रह्मचर्यकुव्यापारपरिहारः पौषधव्रतम्, तत्राऽऽहारपौषधो देशतो विवक्षितविकृतेरविकृतेराचामाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति । सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम्, शरीरसत्कारपौषधश्च देशतः स्नानादेः शरीरसत्कारस्यैकतरस्याकरणम्, सर्वतस्तु सर्वस्यापि, ब्रह्मचर्यपौषधोऽपि देशतो दिवैव रात्रावेव वा, सकृदेव द्विर्वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम्, १. तत्रागमनं A तथा गमनं T.C Page #129 -------------------------------------------------------------------------- ________________ ८४ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् सर्वतस्त्वहोरात्रं यावद् ब्रह्मचर्यपालनम् । कुव्यापारपौषधस्तु देशत एकतरस्य कस्यापि कव्यापारस्याकरणम्, सर्वतस्तु सर्वेषामपि गृहकर्मादीनामकरणम् । इह च देशतः कुव्यापारनिषेधं यदा करोति तदा सामायिकं करोति वा न वा, यदा तु सर्वतः करोति तदा नियमात्करोत्येव, अकरणे तु तत्फलेन वञ्च्यते । सर्वतः पौषधं च पौषधशालादौ त्यक्तमौक्तिकमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहतप्रहरणः प्रतिपद्यते । १२-न्यायागतानां प्रासुकैषणीयानामशन-पान-खाद्य-स्वाद्यानां वस्त्रपात्रोपाश्रयादीनां चातिथेः साधोः सङ्गतो देश-काल-श्रद्धा-सत्कारादिक्रमयुक्त आत्मानुग्रहबुद्धया विभागो दानमतिथिसंविभागो द्वादशं व्रतम्, यदुक्तम् - साहूण कप्पणिज्जं जं नवि दिन्नं कहिंचि किंचि तहिं । धीरा जहुत्तकारी सुसावगा तं न भुंजंति ।। वसही-सयणा-ऽऽसण-भत्त-पाण-भेसज्ज-वत्थपायाई । जइवि न पज्जत्तधणो थोवा वि हु थोवयं देइ ।। [उपदेशमाला-२३९, २४०] एतानि च सातिचाराणि न सम्यगित्यमीषु भोगोपभोगव्रतवर्जं पञ्चपञ्चातिचाराः परिहर्तव्याः । भोगोपभोगव्रते तु विंशतिः । १-तत्र प्रथमव्रते तावदमी-अतिक्रोधादिभिर्बन्धो वधश्च्छविच्छेदोऽतिभारारोपणं भक्तपाननिरोधश्चेति । १-तत्र क्रोधाद् बन्धो गो-मनुष्यादीनां प्राणप्रहाणनिरपेक्षं रज्जुदामनकादिना नियमनम्, न पुनर्यत्पुत्रादीनां विनयग्रहणार्थं चतुष्पदानां च रक्षार्थं सविक्रमणं यतनया क्रियते । २-वधो लगुडकशादिना निर्दयताडनं क्रोधादेव, न पुनर्यद् व्रतसापेक्षं शिक्षार्थं यतनया पुत्राश्वादीनां लतादवरकादिना सकृद् द्विस्त्रिर्वा ताडनमिति । ३-छविस्त्वक् शरीरं वा, तस्याश्छेदः क्रोधाल्लोभाद्वा द्विपदचतुष्पदानां हस्तपादकर्णनासिकाछेदकर्णपाटनपृष्टकर्तनादिः, न पुनश्चिकित्सार्थमरुगण्डपादवल्मीकोपहतपादादिच्छेदनमिति। ४-अधिकस्य वोढुमशक्यस्य भारस्यारोपणं क्रोधाल्लोभाद्वा, गो-करभ-रासभ-मनुष्यादेर्वहनाय यावन्तमेव सपराक्रमं वोढुं क्षमस्तावानेव भारोऽध्यारोप्य इत्यर्थः । ५-भक्तादिनिरोधश्च क्रोधान्निर्दयं भृत्याधमर्णादीनाम्, ज्वरितादीनां तु रोगचिकित्साहेतुत्वान्न दूष्यतीति । ननूपासकेन हिंसैव प्रत्याख्याता ततो बन्धादौ क दोषः ? सत्यम्, हिंसाहेतुत्वात्तत्वतस्तेऽपि प्रत्याख्याता एव न चैवं सति व्रतभङ्ग एव, यतो द्विविधं हि व्रतमन्तर्वृत्त्या बहिर्वृत्त्या च, तत्र यदा कोपाद्यावेशान्निर्दयं बन्धादौ प्रवर्त्तते तदा विरत्यनपेक्षप्रवृतेरन्तर्वृत्त्या व्रतभङ्गो हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति देशस्य भञ्जनादेशस्य Page #130 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६३ ८५ पालनाच्चातिचारव्यपदेशः । एवमुत्तरेष्वपि भावना, बन्धादयश्चेहोपलक्षणमभिचारमन्त्रतन्त्रप्रयोगादयोऽप्यतिचारतया ज्ञेया एते प्रथमव्रते । २-मृषावादे तु सहसाभ्याख्यानं रहोऽभ्याख्यानं स्वदारमन्त्रभेदो मृषोपदेशः कूटलेखकरणञ्चेति। १-सहसाऽनालोच्याभ्याख्यानमसद्दोषाध्यारोपणम्, यथा चौरस्त्वं पारदारिको वेत्यादि। २-रहसैकान्तेन हेतुभूतेनाभ्याख्यानं रहोऽभ्याख्यानम्, इदमुक्तं भवति-रहसि मन्त्रयमाणान् वीक्ष्यासत्सम्भावनयैव वदति ‘एते हि इदं राजविरुद्धादिकं मन्त्रयन्ते' एतच्च हास्यक्रीडादिना ब्रूते न त्वभिनिवेशेन, तथा सति हि व्रतभङ्ग एव, यदाह - सहसाब्भक्खणाई जाणंतो जइ करेज्ज तो भंगो ।। जइ पुणऽणाभोगाईहिंतो तो होइ अइयारो ।। [ ] ३-स्वदाराणां मन्त्री विश्रम्भभाषणम्, तस्य भेदः प्रकाशनम्, दारग्रहणं मित्राद्युपलक्षणम् । अस्य चानुवादरूपत्वेन सत्यत्वेऽपि मन्त्रप्रकाशने लज्जादितः कलत्रादेर्मरणादिसम्भवेन तत्त्वतोऽसत्यत्वादतिचारता । ४-मृषोपदेशो विवादादौ स्वयं परेण वान्यतरातिसन्धानोपायोपदेशः, इह स्वयमेव वदतोऽन्यं शिक्षयतः किञ्चिद् व्रतसापेक्षत्वादतिचारता । ५-कूटमसद्भूतम्, तस्य लेखः कूटलेखः, इह चासत्यभणनमेव प्रत्याख्यातमिदं तु लेखनमिति व्रतसव्यपेक्षत्वेनातिचार इति। ३-अथ तृतीयव्रते स्तेनाहतादानं तस्करप्रयोगः विरुद्धराज्यगमनं कूटमानकरणं तत्प्रतिरूपव्यवहारश्चेति, १-स्तेनैराहतं कुङ्कुमवस्त्रादि तस्यादानम्, तद्विक्राणक्रयेण मुधिकया वा कुर्वंश्चौर इति व्यपदिश्यते, यदाह - चौरश्चौरापको मन्त्री भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चैव चौरः सप्तविधः स्मृतः ।। [ ] इत्थं व्रतभङ्गः, वाणिज्यमेव करोमि न चौरिकामित्याशयेन व्रतसव्यपेक्षत्वादभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । २-तस्करप्रयोगश्चौराणां हरणक्रियायां प्रेरणा, यथा 'किमधुना यूयं निर्व्यापारास्तिष्ठथ ? यदि वो भक्तादि नास्ति तदाहं तद्ददामि, भवदानीतमोषस्य यदि विक्रायको नास्ति, तदाहं विक्रेष्यामि'इत्यादि, अत्रापि भङ्गसापेक्षताभ्यामतिचारता भावनीयेति । ३-विरुद्धो निजदेशस्वामिनः प्रतिपन्थी, तस्य राज्यं कटकं देशो वा, तत्र स्वस्वामिनो निषेधशासनमुल्लङ्घ्य गमनमिह च यद्यपि - Page #131 -------------------------------------------------------------------------- ________________ ८६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् सामीजीवादत्तं तित्थयरेणं तहेव य गुरुहिं । एयस्स उजा विरई अदिन्नादाणस्स सा विरई ।। [ नवपदप्र० ३९ ] इत्यदत्तादानलक्षणयोगात् तत्कारिणां च चौर्यदण्डयोगेन व्रतभङ्ग एव, तथापि 'वाणिज्यमेवेदं मया कृतम्, न चौर्यम्' इति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यपदेशाभावादतिचारता । ४-मानं कुडवादि पलादि हस्तादि, तस्य कूटत्वं हीनाधिकत्वम्, हीनमानेन ददात्यधिकेन च गृह्णाति। ५ - तस्य प्रस्तुतस्य व्रीह्यादेः प्रतिरूपं सदृशम्, यथा व्रीहीणां पलञ्जिः, घृतस्य वसा, तैलस्य मूत्रम्, जात्यसुवर्णकर्पूरादीनां युक्तिसुवर्णकृत्रिमकर्पूरादिस्तेन व्यवहारः । व्रीह्यादिषु पलञ्ज्यादि प्रक्षिप्य तत्तद्विक्रीणीते, एतौ च वञ्चनातः परधनग्रहणाद्भङ्गावेव, केवलं ‘खात्रखननादिकमेव चौर्यं प्रसिद्धमियं तु वणिक्कलैव मया कृता' इति भावनातोऽतिचाराविति । यदिवा पञ्चाप्यमी व्यक्तचौर्यरूपा एव, केवलं सहसानाभोगातिक्रमव्यतिक्रमादिभिर्विधीयमाना अतिचारतया व्यपदिश्यन्ते । ४ - मैथुने पुनरपरिगृहीतागमनमित्वरपरिगृहीतागमनमनङ्गक्रीडापरविवाहकरणं कामे तीव्रा - भिलाषश्चेति । १-अपरिगृहीतायामनाथकुलाङ्गनायां गमनम्, तस्या लोके परदारतया रूढस्तत्कल्पनया परस्य भर्तुरभावेनापरदारत्वाच्चातिचारः । २-इत्वरकालं या परेण भाट्यादिना परिगृहीता वेश्या तस्यां गमनम्, कथञ्चित्परदारत्वात्तस्या लोके परदारत्वारूढेश्चेति द्वितीयो - ऽतिचारः । एतौ च परदारवर्जिन एव, न स्वदारसन्तोषिणः, शेषास्तु द्वयोरपि । यदाह परदारवज्जिणो पंच हुंति तिन्नि उ सदारसंतुट्ठे । इत्थीए तिन्नि पंच व भंगविगप्पेहिं नायव्वा ।। [ संबोधप्र० ११५७ ] ३-अनङ्गः कामस्तत्सम्बद्धा क्रीडा अधरदशनालिङ्गनकुचस्पर्शादिका, निधुवनमेव व्रतविषयो नैषेति भावनया स्वदारसन्तोषिणो वेश्यादौ । परदारवर्जिनः परदारेष्वनङ्गक्रीडामाचरतोऽतिचारता । ४-परेषां स्वापत्यव्यतिरिक्तानां विवाहकरणम्, कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानम्, इदं च द्विविधं त्रिविधेन प्रतिपन्नस्थूलमैथुनव्रतस्य परविवाहकरणेऽर्थतो मैथुनकारणाद् व्रतभङ्ग एव । किन्तु तती मन्यते -विवाह एव मया विधीयते न मैथुनं कार्यते' इति सापेक्षत्वादतिचारता । न च वाच्यं स्वापत्यविवाहेऽपि समानमेतदिति, यतस्तदकरणे तेषां स्वच्छन्दचारित्वेन शासनोपघातादयो दोषाः स्युरिति । ५ कामे तीव्राभिलाषस्त्यक्तान्यकृत्य १. तत्तद्विक्रीणाते T,B,C Page #132 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६३ स्याहर्निशं तदेकाग्रता सुरतावसरे च तीव्ररागतया विविधाः कुचेष्टाः, श्रावको हि वेदोदयोपशान्त्यर्थमात्रं मैथुनं सेवते । मैथुनमात्रादेव चोपशान्तौ सम्भवत्यां तीव्रकामाभिलाषोऽर्थतः प्रतिषिद्धोऽतः प्रतिषिद्धाचरणाद्भङ्गः, नियमानाबाधाच्चाभङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । ८७ स्त्रियास्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोर्न भेदः, स्वपुरुषव्यतिरेकेणान्येषां परपुरुषत्वाद्, अनङ्गक्रीडादयस्तु त्रयः स्युः पञ्च वा, कथम् ? तत्राद्योऽतिक्रमादिना परपुरुषमभिसरन्त्याः । द्वितीयः सपत्नीवारके स्वपतिं परिभुञ्जानायाः, शेषाः प्राग्वदिति । ५-परिग्रहव्रते तु योजनात् क्षेत्रवास्तुप्रमाणातिक्रमः प्रदानाद्रूप्यसुवर्णप्रमाणातिक्रमः, बन्धनाद्धनधान्यप्रमाणातिक्रमः, कारणाद् द्विपदचतुष्पदप्रमाणातिक्रमः, भावात् कुप्यप्रमाणातिक्रमश्चेति I १-तत्र कृतक्षेत्रवास्तुप्रमाणस्याधिकतराभिलाषे व्रतभङ्गभयात् प्राक्तनक्षेत्रादेरासन्नमपरं गृहीत्वा तस्यैकत्वकरणाय सीमावृत्तिवरण्डाद्यपनयनेन तत्तत्र योजयतः प्रथमोऽतिचारः। २-चतुर्मासाद्यवधिकृतस्वर्णरूप्यप्रमाणस्य कुतश्चिदधिकसम्पत्तौ 'पूर्णेऽवधौ पुनर्ग्रहीष्यामि इति बुद्ध्या व्रतसापेक्षत्वादन्यस्मै ददतो द्वितीयः । ३ - प्रतिपन्नधनधान्यप्रमाणस्य तदधिकल्प्रभसम्भवे व्रतभङ्गभयाद् 'उद्गृहगतधनादिविक्रये कृते ग्रहीष्यामि' इति भावनया बंन्धनान्मूटकादिरूपात्सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य परस्यैव गृहे स्थापयतस्तृतीयः । ४- अङ्गीकृतद्विपदचतुष्पदप्रमाणस्य गोमहिषीवडवादेर्विवक्षितकालादर्वागेव प्रसवे आधिक्याद् व्रतभङ्गः स्यादिति कियत्यपि काले गते गर्भस्य कारणाद्गर्भस्थगवादिभावेन बहिस्तदभावेन च कथञ्चिद् व्रतातिक्रमाच्चतुर्थः । ५ - कुप्यस्य या सङ्ख्या कृता यथा किल दश कच्चोलकानि मे मुत्कलानि, तस्या आधिक्यसम्भवे व्रतभङ्गभयाद्भावेन पर्यायान्तरेण भञ्जयित्वा बहुभिरपि दशैव कारयतः सङ्ख्यापूरणात्स्वाभाविकसङ्ख्याबाधनाच्च पञ्चमः । इत्यणुव्रतातिचाराः । ४ इदानीं गुणव्रतेषु, ६ - तत्र दिग्विरतिव्रत ऊर्ध्वाधस्तिर्यग्दिक् प्रमाणातिक्रमाः क्षेत्रवृद्धिः स्मृत्यन्तर्धानं चेति । १- ३ आद्यास्त्रयः सुबोधा एव, नवरमूर्ध्वादिदिशां गमनमाश्रित्य प्रमाणातिक्रमोऽतिचारोऽनाभोगादिनातिक्रमादिना वा । ४ - क्षेत्रवृद्धिश्चैवम्- किल केनचित्सर्वदिक्षु योजनशतं दिग्व्रतमङ्गीकृतम्, कदाचिच्च प्राच्यां वाणिज्यादिनासौ योजनशतमगमत्, ततोऽपि परतः प्रभूतलाभो भवितेत्यपरस्यां नवतिं यास्यामीति विकल्प्य दशयोजनानि पूर्वस्यां वर्धयतो व्रतसापेक्षस्यातिचारः । ५ - स्मृतेरन्तर्धानं विस्मृतिर्यथा पूर्वस्यां दिशि योजनशतं दिक्परिमाणं १. मूढकादि T.C , Page #133 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् केनचित्कृतम्, गमनकाले च स्पष्टतया न स्मरति, किं शतं परिमाणं कृतमुत पञ्चाशत्, तस्य चैवं पञ्चाशतमतिक्रामतोऽतिचारः, शतमतिक्रामतो भङ्गः, , सापेक्षत्वान्निरपेक्षत्वाच्चेति । ८८ ७- भोगोपभोगव्रते, तु भोजनतस्तावदमी पञ्च । तद्यथा - सचित्ताहारः सचित्तप्रतिबद्धाहारोऽपक्वौषधिभक्षणं दुष्पक्वौषधिभक्षणं तुच्छौषधिभक्षणं चेति । एते च प्रत्याख्यातसचित्ताहारस्यैव द्रष्टव्याः । १-तत्र सचित्ताहारः कन्दमूलफलादिरयं चानाभोगातिक्रमादिना ज्ञेयः । २- सचित्तेन वृक्षादिना प्रतिबद्धो गोंदादिः पक्वफलादिर्वा सचित्तान्तर्बीजस्तस्याहारोऽनाभोगादिना, अथवा बीजं त्यक्ष्यामि कटाहं तु भक्षयिष्यामि, तस्याचेतनत्वादिति बुद्ध्या पक्वं खर्जूरादिफलं मुखे प्रक्षिपतोऽतिचारः । ३ अपक्वाया औषधेः कणिक्कादिरूपायाः सम्भवत्सचित्तावयवाया अपि पिष्टत्वादचेतनेयमिति सम्भावनया भक्षणम् । ४- दुष्पक्वाया वह्निना पक्वापक्वत्वेन सम्भवत्सचित्तावयवाया औषधेः पृथुकादेर्भक्षणम् । ५-तुच्छास्तथाविधतृप्त्यजनकत्वेनासारा औषधयः कोमलमुद्गादि फलीरूपास्तासां भक्षणम् । आह - यद्येताः सचित्तास्तर्हि प्रथमातिचार एव अथाचित्तास्तदा किं विरुद्धम् ? सत्यम्, तद्भक्षणे तथाविधतृप्त्यजनकत्वेन निरर्थकं जीवघातस्यैवावशिष्यमाणत्वादचेतनीकृत्याप्यासां भक्षणमर्थतः प्रतिषिद्धम्, ततः प्रतिषिद्धाचरणान्नियमाबाधनाच्चातिचारः, एवं रात्रिभोजनमद्यादिनिवृत्तिष्वप्यनाभोगातिक्रमादिभिरतिचारता भावनीया, एते पञ्च भोजनतः । कर्मतस्त्वमी कर्मादानसञ्ज्ञाः पञ्चदश श्लोकैः कथ्यन्ते तद्यथा - अङ्गार-वन-शकट-भाटक- स्फोटजीविका । दन्त- लाक्षा-रस- केश - विषवाणिज्यकानि च ।। यन्त्रपीडा-निर्लाञ्छनमसतीपोषणं तथा । दवदानं सरःशोष इति पञ्चदश त्यजेत् ।। तत्रअङ्गारभ्राष्ट्रकरणं कुम्भायः स्वर्णकारिता । ठठारत्वेष्टिकापाकाविति ह्यङ्गारजीविका ।। छिन्नाछिन्नवनपत्रप्रसूनफलविक्रयः । कणानां दलनात्पेषाद् वृत्तिश्च वनजीविका ।। शकटानां तदङ्गानां घटनं खेटनं तथा । विक्रयश्चेति शकटजीविका परिकीर्तिता ।। शकटोक्षलुलायोष्ट्र-खराश्वतरवाजिनाम् । भारस्य वाहनाद् वृत्तिर्भवेद् भाटकजीविका ।। सरःकूपादिखनन-शिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतैर्जीवनं स्फोटजीविका ।। दन्तकेशनखास्थित्वग्-रोम्णो ग्रहणमाकरे । त्रसाङ्गस्य वणिज्यार्थं दन्तवाणिज्यमुच्यते ।। लाक्षामनःशिलानीली-धातकीटङ्कणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ।। Page #134 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६३ नवनीतवसाक्षौद्र-मद्यप्रभृतिविक्रयः । द्विपाच्चतुष्पाद्विक्रयो वाणिज्यं रसकेशयोः ।। विषास्त्रहलयन्त्रायो-हरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य विषवाणिज्यमुच्यते ।। तिलेक्षुसर्षपैरण्ड जलयन्त्रादिपीडनम् । दलतैलस्य च कृतिर्यन्त्रपीडा प्रकीर्तिता ।। नासावेधोऽङ्कनं मुष्कच्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो निर्लाञ्छनमुदीरितम् ।। सारिकाशुकमार्जार-श्वकुक्कुटकलापिनाम् । पोषो दास्याश्च वित्तार्थमसतीपोषणं विदुः ।। व्यसनात्पुण्यबुद्ध्या वा दवदानं भवेद् द्विधा । सरःशोषः सरःसिन्धु-ह्रदादेरम्बुसंप्लवः ।। [योगशास्त्रप्र० ३/९९-११३] दिग्मानं चेदम्, एवंजातीयानां सावद्यकर्मणां न तु परिगणनमिति एतानि चानाभोगादिना अतिचारा, आकुट्या क्रियमाणानि तु भङ्गा एव ।। इह चैवं विंशतिसङ्ख्यातिचाराभिधानं व्रतान्तरेष्वपि पञ्चातिचारसङ्ख्यया तज्जातीयानां विधानां सङ्ग्रह इति ज्ञापनार्थम् । तेन स्मृत्यन्तर्धानादयो यथासम्भवं सर्वव्रतेषु द्रष्टव्याः । ८-अनर्थदण्डविरतौ तु कन्दर्पः कौत्कुच्यं मौखर्यं संयुक्ताधिकरणता भोगोपभोगाधिक्यं चेति। १-कन्दर्पः कामः तद्धेतुस्तत्प्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः, इह सामाचारी-श्रावकेण स्वस्य परस्य वा मोहोद्दीपकं न वाच्यम् । २-कौत्कुच्यं भू-नयनोष्ठ-नासा-कर-चरण-मुखविकारैरनेकप्रकारा भण्डादिविडम्बनक्रिया, एतौ द्वावपि प्रमादाचरितस्यातिचारौ । ३-मुखरोऽनालोचितभाषी वाचाटस्तस्य कर्म मौखर्यमसभ्यासम्बद्धबहुप्रलापित्वमयं च पापोपदेशस्यातिचारः । ४-अधिकरणं हलोदूखलशकटादि संयुक्तं फालादिसंयोगेन प्रगुणीकृतं तद्भावस्तत्ता श्रावकेण हि संयुक्ताधिकरणं न धारणीयम्, तथा सति हि यः कश्चिद्याचते, अन्यथा तु सुखेन परः प्रतिषेधितुं शक्यते, हिंस्रप्रदानस्य चासावतिचारः । ५-भोगोपभोगाधिक्यं स्नानीयतैलामलक-भोजन-चन्दनकुङ्कमकस्तूरिकावस्त्राऽऽभरणादीनामतिरिक्तानामारम्भः, प्रमादचरितस्यायमतिचारः । सर्वेऽप्यमी अनाभोगादिनैव क्रियमाणा अतिचारा, आकुट्या तु भङ्गा एव । इति गुणव्रतातिचाराः । __ अथ शिक्षाव्रतेषु, ९-तत्र तावत्सामायिके मनोवाक्कायदुष्प्रणिधानानि ३ स्मृत्यकरणमनवस्थितकरणं चेति । १-३ तत्र मनःप्रभृतीनां दुष्प्रणिधानमनाभोगादिना सावधचिन्तादिषु प्रवर्तनम् । ४-स्मृतेरकरणं प्रबलप्रमादान्नैवं स्मरति यदुत - अस्यां वेलायां सामायिकं कर्तव्यं कृतं न कृतं १. उपेत्य T,B.C Page #135 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् वा' इति, स्मृतिमूलं च मोक्षानुष्ठानम् । ५-अनवस्थितकरणं यत्करणान्तरमेव त्यजति यथाकथञ्चिद्वाऽनादृतः करोति । १०-देशावकाशिके पुनरानयनप्रयोगः प्रेष्यप्रयोगः शब्दानुपातो रूपानुपातो बहिः पुद्गलप्रक्षेपश्चेति । १-तत्र स्वयं गमने व्रतभङ्गः स्यादिति धिया परेण नियमितक्षेत्राद् बहिःस्थस्य पदार्थस्यात्मसमीपे प्रापणमानयनप्रयोगः । २-स्वयं गमने व्रतभङ्ग इत्याशयाद्विवक्षितक्षेत्राद्वहिः प्रयोजनाय प्रेष्यस्य व्यापारणं प्रेष्यप्रयोगः । देशावकाशिकव्रतं हि मा भूद् गमनादिभिः प्राणिघात इत्याशयेन गृह्यते, स तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुण इति । ३-४ नियमविषयक्षेत्राद् बहिःस्थितं कञ्चननरं दृष्ट्वा व्रतभङ्गभयादाह्वातुमशक्नुवन् यदा स्वकीयकाशितादिशब्दश्रावणनिजरूपदर्शनव्याजेन तमाकारयति तदा शब्दानुपातरूपानुपातौ । ५-व्रतविषयक्षेत्राहिर्विवक्षितजनाकारणार्थं पुद्गलस्य लोष्ट्वादेः क्षेपणं बहिष्पुद्गलक्षेपः। इहाद्यौ द्वावव्युत्पन्नस्य, अन्त्यत्रयं तु मायाविनः । इह च दिग्व्रतसक्षेपणवद् व्रतान्तराणामपि सक्षेपकं देशावकाशिकं किन्तु प्राणातिपातादिसक्षेपेषु वधबन्धादय एवातिचाराः । दिग्व्रतसंक्षेपे तु संक्षिप्तत्वात् क्षेत्रस्यानयनप्रयोगादय इति । ११-पौषधव्रते १-पुनरप्रत्युपेक्ष्याप्रमृज्य च स्थण्डिलभुवमुच्चार-प्रश्रवण-खेल-सिङ्घाणकादीनामुत्सर्गः। २-अप्रत्युपेक्ष्याप्रमृज्य पीठफलकादीनामादाननिक्षेपौ । ३-अप्रत्युपेक्ष्याप्रमृज्य च संस्तारकन्यासः । ४-५ स्मृत्यकरणमनवस्थितकरणञ्चेति । स्पष्टाश्चेते, नवरं प्रत्युपेक्षणं चक्षुषा निरीक्षणम्, प्रमार्जनं रजोहरणवस्त्रप्रान्तादिना विशुद्धिकरणम् । इह चाप्रत्युपेक्षणेन दुष्प्रत्युपेक्षणमप्रमार्जनेन दुष्प्रमार्जनं च संगृह्यते । नञः कुत्सार्थस्यापि दर्शनादिति ।। १२-अतिथिसंविभागवते तु सचित्तनिक्षेपः सचित्तपिधानं कालातिक्रमः परव्यपदेशो मत्सरश्च। १-सचित्ते पृथिव्यादावदित्सया साधुदेयस्य वस्तुनो निक्षेपः स्थापनम् । २-सचितेन कुष्माण्डफलादिना पिधानं स्थगनम् । ३-कालस्य साधूचितभिक्षासमयस्यातिक्रमोऽनागतमेव भिक्षाकालं लवयित्वा वा भोजनकरणमित्यर्थः। ४-परस्यान्यस्य सम्बन्धीदं गुडखण्डादि, न मदीयमिति व्यपदेशो व्याजः। ५-मत्सरोऽसहनं साधुभिर्याचितस्य कोपनमथवा स कश्चिद्रङ्कमात्रोऽपि ददाति, अहं तु किं ततोऽपि हीन इत्यहङ्कारो वा मत्सर इति । अनाभोगातिक्रमादिभिश्चैतेऽतिचारा अन्यथा तु भङ्गाः । इत्युक्तो लेशतः सातिचारव्रतविषयो विस्तरस्त्वावश्यकादिभ्योऽवसेय इति गाथार्थः ।।६३ ।। Page #136 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६४ * हितोपदेशप्रकरणे-४१३ * तान्येव नामतः प्राह - पाणिवह-मुसावाए-अदत्त-मेहुण-परिग्गहे चेव । दिसि-भोग-दंड-समइय-देसे तह पोसह-विभागे ।। साध्याहारत्वादमीषां पादानां प्राणिवध-मृषावाद-अदत्त-मैथुनाख्यपदचतुष्टये विरतिशब्दोऽध्याहार्यः । तथा परिग्रहदिशिभोगाख्ये पदत्रये परिमाणशब्दः । तथा भीमो भीमसेन इति न्यायादेकदेशे समुदायोपचाराद् दण्डशब्देनानर्थदण्डव्रतमभिधीयते । एवं 'समइय'शब्देन सामायिकम् । देशशब्देन देशावकासिकम् । पौषधं तु स्वरूपत एव । विभागपदेन चातिथिसंविभागव्रतमित्येतानि द्वादशापि गृहिव्रतानि ।।४१३।। चक्रे० : अथ यतिधर्ममाहुः - देव० : अथ यतिधर्ममाह - खंती य मद्दवज्जव मुत्ती तव संजमे य बोधव्वे । सचं सोयं आकिंचणं च बंभं च जइधम्मो।।६४।। चक्रे० : क्षान्तिः क्षमा, मार्दवमस्तब्धत्वम्, आर्जवमकौटिल्यम्, मुक्तिनिर्लोभता, तपोऽनशनन्यूनोदरतादिद्वादशविधम्, संयमः सप्तदशभेदस्तथा च - पुढविदगअगणिमारुय वणस्सइ बितिचउपणिंदिअजीवे । पेहुप्पेहपमज्जणपरिठवणमणोवईकाए ।। [दशवै. नि. ४६] सत्यं सम्यग्भाषणम्, शौचमदत्तत्यागः, आकिञ्चन्यं निष्परिग्रहिता, ब्रह्म च ब्रह्मचर्यम्, यतेरयं धर्मो बोद्धव्यः । स चायं धर्मो द्विविधोऽपि दानशीलतपोभावभेदाञ्चतुर्द्धा।।६४ । । देव० : क्षान्तिः क्रोधनिग्रहश्चकारोत्तरपदसमुच्चयार्थः, 'खंतिए' त्ति पाठे तु सहार्थे तृतीया, मार्दवमस्तब्धत्वमार्जवमकौटिल्यम्, मुक्तिनिर्लोभता, तदियता रागद्वेषाभाव उक्तः । यदवाचि वाचकेन - माया लोभकषायश्चेत्येतद्रागसंज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनद्वेष इति समास निर्दिष्टः ।। [प्रशमरति-३२] Page #137 -------------------------------------------------------------------------- ________________ ९२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् ततश्चानेन सामायिकमुक्तं भवति, रागद्वेषाभावरूपत्वात्तस्य । यदाह जो समोसव्वभूएस तसेसु थावरेसु य । तस्स सामाइयं होइ इई केवलिभासियं ।। [ संबोधप्र० १२२१] तपो द्वादशविधमनशनादि, तदाभ्यां गाथाभ्यामवसेयम् अणसणमूणोयरिया वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणया य बज्झो तवो होइ ।। पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उसग्गोऽवि य अब्भिंतरओ तवो होइ ।। [दशवै.नि. ४७, ४८] विनेयानुग्रहायानयोः किञ्चिद् व्याख्यानमुच्यते . - रुपष्टम्भः, — तत्रानशनमाहारत्यागस्तच्चेत्वरं यावत्कथिकं च तत्रेत्वरं चतुर्थादि षण्मासान्तम् । यावत्कथिकं तु भक्तपरिज्ञेङ्गिनीपादपोपगमनभेदात् त्रिधा, तत्राद्यं सप्रतिकर्मत्रिविधचतुर्विधाहारत्यागनिष्पन्नम्, द्वितीयं त्वप्रतिकर्मचतुर्विधाहारत्यागनिष्पन्नमिङ्गितदेशे चङ्क्रमणाद्यपरिहारवत्, तृतीयमपि तथैव, नवरं सर्वथा परिस्पन्दवर्जितम् । ऊनोदरिका इह द्वात्रिंशत्कावलिकमाहारप्रमाणम्, तत एकेनापि कवलेन न्यूनमूनोदरता, तथाहि बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस महिलियाए अट्ठावीसं भवे कवला ।। [ प्रव. सारो० ८६६ ] अप्पाहार-अवड्ढा-दुभाग- पत्ता तहेव किंचूणा । अट्ठ-दुवालस-स - सोलस-चउवीस-तहेक्कतीसा य ।। [ 1 वृत्तिसङ्क्षेपणं गृहभिक्षादिपरिमाणकरणम्, रसपरित्यागो रसानां दुग्धदध्यादीनां सर्वेषामन्यतरेषां वा त्यागः, , कायक्लेशः केशोत्पाटनवीरासनादिविधानशीतादिसहनादिः, संलीनता विश्रृङ्खल मनोवाक्कायसंवृत्तिः, प्रायो बाह्यस्यैव शरीरस्य तापनाल्लौकिकैरपि तपस्तया प्रतीयमानत्वाच्च बाह्यतपो भवतीति तथा प्रायश्चित्तमालोचनादि दशविधम्, विनयकर्म विनयनहेतुर्गुर्वादिष्वभ्युत्थानाञ्जल्यासनदानादिरूपः प्रतिपत्तिविशेषः, वैयावृत्त्यमाचार्यादीनां दशानां भक्तादिभि यदाह आयरिय उवज्झाए थेर तवस्सी गिलाण सेहाणं । साहम्मिय कुल गण - संघ संगयं तमिह कायव्वं ॥ [ ] Page #138 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६४ तथैवेति समुच्चये, स्वाध्यायः पञ्चधा वाचनादिर्ध्यानमार्त्तादि चतुर्धा, तत्राद्ययोर्भवहेतुत्वादितरयोश्च मुक्तिहेतुत्वाद्धर्म्यशुक्ले एव तपः । उत्सर्गस्त्यागः, स च द्रव्यतो गणशरीरोपध्याहार भेदाच्चतुर्धा, भावतस्तु क्रोधादित्यागरूपत्वादनेकधा, अपि चेति समुच्चये, कर्मनिर्जरणंप्रत्यन्तरङ्गत्वादभ्यन्तरकं तपो भवतीति । तथा संयमः सप्तदशभेदस्तथा च - पुढविदगअगणिमारुय वणस्सइबितिचउपणिंदिअजीवे । पेहोपेहपमज्जण परिठ्ठवणमणोवई काए ।। [दशवै.नि. ४६] अस्या अर्थः - पृथिव्यादिपञ्चेन्द्रियान्तानां जीवानां मनोवाक्कायैः करणकारणानुमतितः संघट्टनपरितापनोपद्रवणपरिहाररूपो नवविधः संयमो भवति । अजीवसंयमस्तु पुस्तकदूष्यतृणचर्मपञ्चकविकटहिरण्यादीनामग्रहणरूपस्तत्र - गंडी कच्छ वि मुट्ठी संपूडफलए तहा छिवाडी य । एयं पुत्थयपणयं वक्खाणमिणं भवे तस्स ।। बाहल्लपुहुत्तेहिं गंडीपुत्थो उ तुल्लगो दीहो । कत्थ वि अंते तणुओ मज्झे पिहुलो मुणेयव्वो ।। चउरंगुलदीहो वा वट्टागिति मुट्ठिपुत्थगो अहवा । चउरंगुलदीहो च्चिय चउरंसो होइ विन्नेओ ।। संपुडओ दुगमाई फलगा वोच्छं छिवाडिमित्ताहे । तणुपत्तूसियरूवो होइ छिवाडी बुहा बिंति ।। दीहो वा हस्सो वा जो पिलो होइ अप्पबाहल्लो । तं मुणिय समयसारा छिवाडिपुत्थं भणंतीह ।। [प्रव.सारो० ६६४-६६८] अप्पडिलेहियदूसे तूली उवधाणगं च नायव्वं । गंडुवधाणाऽऽलिंगिणि मसूरए चेव पुत्तमए ।।। पल्हवि कोयवि पावार णवतए तह य दाढिगाली य । दुप्पडिलेहियदूसे एयं बीयं भवे पणगं ।। पल्हवि हत्थुत्थरणं कोयवओ रूतपूरिओ पडओ । दढगालि धोय पुत्ती सेस प्रसिद्धा भवे भेया ।। [प्रव.सारो० ६७७, ७८, ७९] १. 'पुस्तकपञ्चकाप्रत्युपेक्ष्यदुष्प्रत्युपेक्ष्य' इति पाठो T,B,C प्रतेषु अस्ति 'पुस्तकाप्रत्युपेक्ष्य दुष्प्रत्युपेक्ष्य' इति पाठो A प्रते आस्ति । Page #139 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् अत्र वृद्धसम्प्रदायः १- हत्थच्छुरणं खुरणं खुरडं, २ - कोयवओवूरठिगा, ३-पावारोसलोमपडओ, ४ - नवउजीणं, ५ - दढगालीधोलपुत्ती सदसवत्थत्ति भाणियं होइ । तणपणगं पुण भणियं जिणेहिं कम्मट्ठगंठिदहणेहिं । साली वीही कोद्दव रालग रण्णे तणाइं च ।। ९४ अय एल गावि महिसी मिगाणमजिणं च पंचमं होइ । तलिया खल्लग कोसग कित्ती य बितिए य ।। [ प्रव. सारो० ६७५, ६७६] ग्रहणेऽपि संयम एव यदाह दुप्पडिलेहियपणगं अद्धाणाई विवित्तह्नित्ति । घिप्पइ पुत्थयपणयं कालियनिज्जुत्तिकोसट्ठा।। [ ] अपवादतस्तु पुस्तकपञ्चकादि १० । प्रेक्षासंयमः प्रत्युपेक्ष्य प्रमृज्य च स्थाननिषदनादिविधानम् ११, उपेक्षासंयमस्तु द्विधा व्यापारे अव्यापारे च तत्र व्यापारोपेक्षासंयमो यत्सांभोगिकसाधून् सीदत इतरांश्च प्रावचनिककार्येषु प्रेरयति, अव्यापारोपेक्षासंयमस्तु यत्सावद्यकर्मसु सीदन्तं गृहस्थमुपेक्षते १२, प्रमार्जनासंयमः पुनर्यत्सागारिकसमक्षं पथि गच्छन् वसती वा प्रविशन् पादौ न प्रमार्ष्टि तदभावे च प्रमार्ष्टि १३, परिष्ठापनासंयमस्तु जीवसंसक्ताधिकानेषणीयक्षेत्रकालातिक्रान्तभक्तपानकादेरुच्चारप्रश्रवणनिष्ठीवनादेश्च विधिना त्यागः १४, मनःसंयमः पुनस्तस्यैवाकुशलस्य निरोधः, कुशलस्योदीरणम् १५, एवं वाक्संयमोऽपि १६, कायसंयमस्तु सति कार्य उपयोगतो गमनागमनादिविधानं तदभावे संवृत्तकरचरणाद्यवयवस्यावस्थानमिति १७ । अथ प्रकृतमभिधीयते-इह च केषुचित्पदेषु प्राकृतवशाद् विभक्तिलोपो द्रष्टव्यः । यदिवा संयमशब्दान्तः समाहारद्वन्द्वः, मुक्तिशब्दस्य च दीर्घत्वं प्राकृतप्रभवं बोधव्यमित्यग्रेऽपि सम्भत्स्यते । सत्यं सम्यग्वादः, शौचं द्रव्यतो निर्लेपता, भावतोऽनवद्यसमाचारः, स चेह प्रस्तावादस्तेयलक्षणः । किञ्चनं द्रव्यमुच्यते, नास्य किञ्चनमस्तीत्यकिञ्चनस्तस्य भाव आकिञ्चन्यं निर्ग्रन्थतेत्यर्थः । अथ मुक्तिशब्देनैव गतार्थमिदमिति चेन्न, संयमार्थं निर्लोभस्य वस्त्रपात्रकम्बलादि धारयतोऽपि आकिञ्चन्यप्रतिपादनार्थत्वादस्य, यदाह जंपि वत्थं व पायं वा कंबलं पायपुंछणं । तंपि संजमलज्जट्ठा धारिंति परिहरंति य (परिभुञ्जते ।। न सो परिग्गहो वृत्तो नायपुत्तेण ताइणा । मुच्छापरिग्गहो तो ई वुत्तं महेसिणा ।। [ दशवै० ६-२०, २१] Page #140 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६४ ब्रह्म ब्रह्मचर्यं नवब्रह्मगुप्तिसनाथब्रह्मचर्यपरिपालनमित्यर्थः । चकाराः समुच्चयार्थाः । यतेरनगारस्य धर्मो यतिधर्मो बोद्धव्यः । इह च संयमादिभिः पदैर्महाव्रतप्रतिपादनेन सकलसावधव्यापारप्रत्याख्यानमुक्तं भवति, ततः सामायिकपुरस्सरमहाव्रतप्रतिपादनेन सम्पूर्णो यतिधर्मः प्रोक्तो भवति, तपःप्रतिपादनात्तु पूजिताशुभकर्मनिर्जरणाच्छुद्धिरभिहितेति कृतं प्रसङ्गेनेति गाथार्थः ।।६४ ।। * आवश्यकनियुक्तौ 'प्रतिक्रमण' अध्ययनस्य संग्रहणिगाथायाम्-१ * श्रमणः प्राग्निरूपितशब्दार्थस्तस्य धर्मः क्षान्त्यादिलक्षणस्तस्मिन् दशविधे दशप्रकारे श्रमणधर्म सति तद्विषये वा प्रतिषिद्धकरणादिना यो मयाऽतिचारः कृत इति भावना। दशविधधर्मस्वरूपप्रतिपादनायाह सङ्ग्रहणिकारः - खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धब्वे । सचं सोयं आकिंचणं च बंभं च जइधम्मो ।। क्षान्तिः श्रमणधर्मः क्रोधविवेक इत्यर्थः, चशब्दस्य व्यवहितः सम्बन्धः, मृदोर्भावो मार्दवं मानपरित्यागेन वर्तनमित्यर्थः, तथा ऋजुभाव आर्जवं मायापरित्यागः, मोचनं मुक्तिः लोभपरित्याग इति भावना, तपो द्वादशविधमनशनादि, संयमश्चाश्रवविरतिलक्षणो बोद्धव्यो विज्ञेयः श्रमणधर्मतया, सत्यं प्रतीतम्, शौचं संयमं प्रति निरुपलेपता, आकिञ्चन्यं च कनकादिरहिततेत्यर्थः, ब्रह्मचर्यं च, एष यतिधर्मः, अयं गाथाक्षरार्थः । अन्ये त्वेवं वदन्ति - खंती मुत्ती अज्जव मद्दव तह लाघवे तवे चेव । संयम चियागऽकिंचण बोद्धव्वे बंभचेरे य ।। तत्र लाघवम्-अप्रतिबद्धता, त्यागः संयतेभ्यो वस्त्रादिदानम्, शेषं प्राग्वत्, गुप्त्यादीनां चाऽऽद्यदण्डकोक्तानामपीहोपन्यासोऽन्यविशेषाभिधानाददुष्ट इति ।।१।। * पञ्चाशके-११/१९ * xxx संयमः पृथिव्यादिसंरक्षणलक्षणः xxx * प्रवचनसारोद्धारे-५५४ * अथ श्रमणधर्ममाह खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धब्वे । सचं सोयं आकिंचणं च बंभं च जइधम्मो ।। Page #141 -------------------------------------------------------------------------- ________________ णम - सम्यक्त्वप्रकरणम 'खंती'त्यादि, क्षान्तिः - क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः, सर्वथा क्रोधविवेक इत्यर्थः, मृदुरस्तब्धस्तस्य भावः कर्म वा मार्दवं नीचैर्वृत्तिरनुत्सेकश्च, ऋजुरवक्रमनोवाक्कायकर्मा तस्य भावः कर्म वा ऽऽर्जवं मनोवाक्कायविक्रियाविरहो मायारहितत्वमिति यावत्, मोचनं मुक्तिर्बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदो लोभपरित्याग इत्यर्थः, तप्यन्ते रसादिधातवः कर्माणि वाऽनेनेति तपः, तञ्च द्वादशविधमनशनादि, संयम आश्रवविरतिलक्षणः, सत्यं मृषावादविरतिः, शौचं संयम प्रति निरुपलेपता निरतिचारतेत्यर्थः, नास्य किञ्चनं द्रव्यमस्तीत्यकिञ्चनस्तस्य भाव आकिञ्चन्यमुपलक्षणं चैतत् तेन शरीरधर्मोपकरणादिष्वपि निर्ममत्वमाकिञ्चन्यम्, नवब्रह्मचर्यगुप्तिसनाथ उपस्थसंयमो ब्रह्म, एष दशप्रकारो यतिधर्मः, अन्ये त्वेवं पठन्ति - खंती मुत्ती अज्जव मद्दव तह लाघवे तवे चेव । संजम चियागऽकिञ्चण बोद्धव्वे बंभचेरे य ।। तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवपरिहारस्त्यागः सर्वसङ्गानां विमोचनं संयतेभ्यो वस्त्रादिदानं वा, शेषं प्राग्वत् ।।५५४ ।। * अभिधानराजेन्द्रकोषे 'धम्म' शब्दे-४ * xxx मुक्तिपदोपादानेऽप्याकिञ्चनस्य लब्धत्वादाकिञ्चनपदोपादानं विशेषद्योतनार्थम् । विशेषश्चात्र संयमोपष्टम्भनिमित्तं किञ्चित्प्राशुकैषणीयमुपकरणं धारयन्नपि मुक्ततोपेत एव भवति । ननु पुनरतिजडताऽवष्टब्धमना दिगम्बरपरिकल्पनया मुक्तिमान्, तस्या असंयमाऽऽदिदोषदुष्टत्वेनाभिमतत्वात् तर्हि संयमोपकारायैव सकिञ्चनताऽपि भविष्यति मुक्तता, नेत्याह-सर्वथैव संयमोपघातकत्वेनातिदुष्टत्वादिति। चशब्दः समुच्चयार्थः । ब्रह्म च ब्रह्मचर्यं, स्त्रीसेवापरिहार इति गाथार्थः ।। xxx चक्रे० : अथ धर्मदायकग्राहकयोरल्पत्वमाहुः - देव० : गृहियतिभेदाद् द्वेधाप्युक्तो धर्मोऽधुना तद्दायकग्राहकयोरल्पत्वमाह - रयणत्थिणो वि थोवा तद्दायारो वि जह उ लोगंमि । इय सुद्धधम्मरयणत्थिदायगा दढयरं नेया ।।६५।। चक्रे० : अक्षरार्थः सुगमः, नवरं 'दढयरं' ति दृढतरमित्यर्थम् । तत्त्वार्थस्त्वयम् - यथा तृणेन्धनकणलवणाद्यसारद्रव्याणां ग्राहका दातारश्च प्रभूताः प्राप्यन्ते तथैव कुधर्मग्राहिण: प्रचुरतमास्तथाविधभवाभिनन्दिनां भूयस्त्वाद्धर्मरत्नग्राहिणस्त्वल्प इति ।।६५ ।। देव० : रत्नानि वैडूर्यादीनि, तान्यर्थयन्ते ते रत्नार्थिनः स्तोका अल्पास्तत्प्रयोजनमूल्यपुण्यवतामल्पत्वात्तेषां रत्नानां दातारो विक्रेतारः स्तोका इति योगः । विनिमयाभावाद अपिशब्दौ १. य जह व लोगम्मि A Page #142 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६६, ६७, ६८ परस्परसमुच्चये, यथैव लोके प्रजास्वित्यनेन प्रकारेण शुद्धः सर्वज्ञप्रणीतत्वेनाश्रद्धेयताऽसद्भूतत्वपूर्वापरविरोधित्वादिकलङ्करहितः, स चासौ धर्मश्च, स एव सकलसमीहितार्थसाधकत्वाद्रत्नं चिन्तामणिस्तस्यार्थिनो दायकाश्च दृढतरमत्यर्थं स्तोका इति योगो ज्ञेया बोद्धव्याः । इदमत्र हृदयम्-यथा तृणेन्धनकणलवणाद्यसारद्रव्याणां ग्राहका दातारश्च प्रभूताः प्राप्यन्ते, तत्प्राप्तेरनायासलभ्यत्वात्, तथैव कुधर्मस्य ग्राहिणो दायिनश्च प्रचुरतमास्तथाविधभवाभिनन्दिनां भूयस्त्वादितरेषां च मुक्तिगमनयोग्यानामल्पीयस्त्वादिति गाथार्थः ।।६५ ।। * उपदेशपदे-९११ * एतदेव भावयति - रयणत्थिणोऽतिथोवा तद्दायारोवि जह उ लोयम्मि । इय सुद्धधम्मरयणत्थिदायगा दढयरं णेया ।। रत्नार्थिन: पद्मरागपुष्परागादिप्रस्तरखण्डाभिलाषिणोऽतिस्तोकाः पञ्चषादिरूपाः, तद्दातारोऽपि रत्नविक्रेतारोऽपि यथा तु यथैवातिस्तोका लोके घृततैलधनधान्यादिवाणिज्यकारिणि जने । इत्येवं शुद्धधर्मरत्नार्थिक्रायका निर्वाणावन्ध्यकारणसम्यग्दर्शनादिशुद्धधर्मरत्नार्थिनो भव्यजीवाः, तद्दायकाश्च गुरवः स्वभावत एव भवोद्विग्ना लब्धागमरहस्याः, अत एव मोक्षमार्गकरतयो दृढतरमत्यर्थं ज्ञेया अतिस्तोका इति ।।९११ ।। चक्रे० : अथ धर्मरत्नयोग्यं गाथात्रयेणाऽऽह - देव० : अथ धर्मरत्नयोग्यं निरूपयन् गाथात्रयमाह - धम्मरयणस्स जोगो अक्खुद्दो रूववं पगइसोमो । लोयप्पिओ अकूरो भीरू असढो सुदक्खिनो।।६६।। लज्जालुओ दयालू मज्झत्थो सोमदिट्ठि गुणरागी । सक्कह-सुपक्खजुत्तो सुदीहदंसी विसेसन्नू ।।६।। वुड्डाणुगो विणीओ कयन्त्रुओ परहियत्थकारी य । तह चेव लद्धलक्खो इगवीसगुणेहिं संजुत्तो ।।६८।। चक्रे० : अक्षुद्रो गम्भीरबुद्धिः, रूपवान् पञ्चेन्द्रियपटुः प्रकृतिसोम्यो निष्कषायः, १-जुग्गो PK २-लोगप्पियो PK,Z ३-सुदक्खिन्नू A.T.C ४. धर्मरत्नस्य योग्योऽक्षुद्रोऽतुच्छो गम्भीराशयः, रूपवान्, प्रकृतिसोमः स्वभावेनैव सुधांशुवदानन्दकारी, लोकप्रियो लोकानां वल्लभः, अक्रूरः, भीरुर्जनापवादादिभ्यः, M Page #143 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् लोकप्रियोऽविरुद्धकारित्वात्, अक्रूरोऽनिष्ठुरः, भीरुः पापायशोभीतः, अशठः सरलाशयः, सुदाक्षिण्यः, लज्जालुः स हि प्राणप्रहाणेऽपि न प्रतिज्ञां त्यजति, दयालुः, मध्यस्थो रागद्वेषरहितः, सोमदृष्टिः शान्तदृक्, न परवृद्धिबद्धमत्सरः, गुणरागी गुणबहुमानी, सत्कथः परपरिवादात्मोत्कर्षरहितः स चासौ सुपक्षयुक्तश्च सन्मार्गपक्षपाती, कार्यं कुर्वन् सुदीर्घकालमर्थमनर्थं वा भाविनं पश्यतीत्येवंशीलः सुदीर्घदर्शी, विशेषज्ञः कृत्याऽकृत्यवेदी, वृद्धानुगो वृद्धानुगामी वृद्धबुद्धयुपजीवक इत्यर्थः, विनीतः, कृतज्ञो यः स्तोकोपकारकमपि बहु मन्यते, परहितार्थ - कारी च, तथा चैव लब्धलक्षः सर्वक्रियाकुशलः, इत्येकविंशत्या गुणैर्युक्तो धर्मरत्नयोग्यः स्यात् । इह चैकद्वित्र्यादिगुणाभावेऽपि धर्मरत्नयोग्यत्वं मन्तव्यम् ।।६६, ६७, ६८ ।। ९८ ।। इति पूज्य श्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्य श्रीतिलकाचार्यनिर्वाहितायां सम्यक्त्ववृत्तौ समर्थितं द्वितीयं धर्मतत्त्वम् ।। देव० : धर्मरत्नस्य योग्य उचितोऽक्षुद्राद्येकविंशतिगुणैर्युक्तो भवतीति समुदायार्थः । १-तत्र क्षुद्रस्तुच्छो न तथा, गम्भीराशय इत्यर्थः, तस्य ह्यलब्धमध्यत्वेन धर्मं प्रति क्षोभयितुमशक्यत्वाद्, २-रूपवानहीनपञ्चेन्द्रियः सुप्रमाणसर्वावयवसम्पन्नो वा तस्यापि धर्मप्रभावकत्वात्, तथा च धम्मोदएण रूवं करेंति रूवस्सिणोवि जइ धम्मं । भवओ य सरूवो पसंसिमो तेण रूवंति ।। [ ] ५ गब्भवओ ग्राह्यवाक्, ३- प्रकृतिसोमः स्वभावेनैव सुधांशुवदानन्दकारी । ४-लोकानां विशिष्टजनानां विनयादिगुणैः प्रियो वल्लभः, , को हि गुणवतः प्रति प्रीतो न भवति ? यस्तु न लोकप्रियः स न केवलमात्मानम्, स्वस्य धर्मानुष्ठानमपि परैर्दूषयन् परेषां बोधिलाभभ्रंशहेतुर्भवति -क्रूरो दूरभिसन्धिर्न तथाऽद्रोहक इत्यर्थः । ६ - भीरुर्जनापवादात्पापेभ्यो वा भयवान् पापानि च दृष्टादृष्टापायकारणानि कर्माणि, तत्र दृष्टापायकारणानि चौर्यपारदारिकत्वद्यूतरमणादीनीहलोकेऽपि सकललोकप्रसिद्धविडम्बनास्थानानि, अदृष्टापायकारणानि मद्यमांसासेवनादीनि शांस्त्रनिरूपितनरकादियातनाफलानि । ७ शठो मायावी, न तथा, सरलाशय इत्यर्थोऽनुष्ठानं प्रत्यनालस्यवान् वा, ८ - सुष्ठु दाक्षिण्यमस्य सुदाक्षिण्योऽत्यन्तोपरोधशीलः, ९-लज्जा वैयात्याभावः, सा विद्यते यस्य स लज्जालुः, स हि प्राणप्रहाणेऽपि न प्रतिज्ञामुपजहाति, यदाह १. प्रतिज्ञात० T, C Page #144 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६६, ६७, ६८ लज्जां गुणौघजननीं जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखमसूनपि सन्त्यजन्ति सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ।। १०-दया दुःखितजन्तुदुःखत्राणाभिलाषः, सा विद्यते यस्य स दयालुः, धर्मस्य दया मूलमिति ह्यामनन्ति सूरयः ११-मध्यस्थ आयव्ययतुलनेन समयोचितकारी, यदाह - - सुबहुं पासत्थजणं नाऊणं जो न होइ मज्झत्थो । नय साहेइ सकज्जं कागं च करेइ अप्पाणं ।। [ उपदेशमाला - ५१०] यदिवा रागद्वेषयोरन्तरे तिष्ठतीति मध्यस्थः, रागद्वेषरहित इत्यर्थस्तस्यैव धर्मयोग्यत्वाद् रागादिमतो धर्मायोग्यत्वाद्, यदाह ९९ तो दुट्ठो मूढो पुव्विं कुग्गाहिओ य चत्तारि । एए धम्मस्सणरिहा अरिहो पुण होइ मज्झत्थो । । [ ] - १२-सोमे शान्ते परवृद्धिदर्शनेऽप्यदृष्टविकारे दृष्टी लोचने यस्य स तथा, न परवृद्धिबद्धमत्सर इत्यर्थः। १३-गुणेषु सौजन्यौचित्यादिषु स्वपरयोरुपकारकारणेष्वात्मधर्मेषु रागी, रागस्तु बहुमानप्रशंसासाहाह्यकरणादिनानुकूला प्रवृत्तिः, गुणानुरागिणो हि जीवा अवन्ध्यपुण्यबीजनिषेकेहामुत्र च गुणग्रामसम्पदमारोहन्ति । १४ - सती शोभना परपरिवादात्मोत्कर्षरहिता कथा वचनपद्धतिः सत्कथा, शोभनः प्रत्यक्षलोकाद्यविरुद्धः पक्षः प्रतिज्ञा सुपक्षः, ताभ्यां युक्तः समेतो गुरवस्तु सत्कथया सद्गुरूपदेशेन सुपक्षयुक्तो मिथ्यात्वमोहनीयकर्मक्षयोपशमतः सन्मार्गपक्षपातीति व्याचक्षते । १५ - सुतरामतिशयेन दीर्घकालभावित्वाद्दीर्घमर्थमनर्थं च पश्यति पर्यालोचयतीत्येवंशीलः सुदीर्घदर्शी । १६ - वस्त्ववस्तुनोः कृत्याकृत्ययोः स्वपरयोश्च विशेषमन्तरं जानातीति विशेषज्ञोऽविशेषज्ञो हि पुरुषः पशोर्नातिरिच्यते, अथवा विशेषमात्मन एव गुणदोषाधिरोहणलक्षणं जानातीति विशेषज्ञः । यदाह प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः । किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ।। [ ] १७-वृद्धाः शीलज्ञानाभ्यां गुरवस्ताननुगच्छति सेवाञ्जल्यासनदानाभ्युत्थानादिभिराराधयतीति वृद्धानुगः, ते ह्येवमनुगम्यमाना नियमात्कल्पतरव इव सदुपदेशादिभिः फलन्ति । १८ - विनीतः १. मध्यस्थस्तस्यैव धर्मयोग्यत्वाद् A Page #145 -------------------------------------------------------------------------- ________________ १०० दर्शनशुद्धिप्रकरणम - सम्यक्त्वप्रकरणम पूर्वोक्तविनयसम्पन्नः, स चागर्वितया सदैव गुरुषु विनयं प्रयुञ्जानोऽनुत्तरां श्रुतादिसम्पदमासादयति, उक्तं च - विणयाओ नाणं नाणाओ दंसणं दंसणाओ चारित्तं । चरणाहिंतो मुक्खो मुक्खे सोक्खं अणाबाहं ।।१८ ।। [गुरुवन्दनभा० ३१] १९-कृतं जानातीति कृतज्ञः स एव कृतज्ञकः, स हि स्तोकोपकारकमपि बहुमन्यते, कृतघ्नस्य निष्कृतिरेव नास्ति, यदाह- ‘कृतघ्ने नास्ति निष्कृतिः' इति । २०-परेषां हितार्थं समीहितप्रयोजनं तत्करोतीति परहितार्थकारी, परोपकारपरो हि पुमान् सर्वस्य नेत्रामृताञ्जनम् । चः समुच्चये, तथा तेन गुणस्वरूपलक्षणप्रकारेण, चैवेति समुच्चये, २१-लब्धलक्षः प्रत्यासन्नमुक्तिगमनत्वेन सकलसत्क्रियासु प्राप्तकौशल्यः । गुणगुणिनोरभेदोपचारविवक्षयेत्थम्भूतैकविंशतिगुणयुक्तो धर्मरत्नयोग्यो भवतीति योजितमेव । इह च धर्मलोकाबाधयैकद्वित्र्यादिगुणाभावेऽपि धर्मयोग्य त्वमुन्नेयं सुगृहीतनामधेयश्रीस्थूलभद्रचण्डरुद्राचार्यादिषु पूर्वपुरुषेषु क्वचित्तथैव दर्शनादिति गाथात्रयार्थः ।।६६,६७,६८।। ।। इति श्रीदेवभद्रसूरिविरचिते दर्शनशुद्धिप्रकरणविवरणे द्वितीयं धर्मतत्त्वं समाप्तम् ।। श्रीरस्तु।। * धर्मरत्नप्रकरणे-५, ६, ७ * भणितमेवाह - धम्मरयणस्स जोगो अक्खुद्दो रूववं पयइसोमो । लोगप्पिओ अकूरो भीरू असढो सुदक्खिनो ।। लज्जालुओ दयालू मज्झत्थोसोमदिट्ठि गुणरागी । सक्कह-सुपक्खजुत्तो सुदीहदरिसी विसेसन्नू ।। वुड्डाणुगो विणीओ कयन्नुओ परहियत्थकारी य । तह चेव लद्धलक्खो इगवीसगुणेहिं संपन्नो ।। __ अस्य गाथात्रितयस्य पूर्वसूरिप्रणीतस्यार्थः-धर्माणां मध्ये यो रत्नमिव वर्त्तते स धर्मरत्नं जिनप्रणीतो देशविरतिसर्वविरतिरूपः समाचारः, तस्य योग्य उचितो भवतीत्यध्याहारः । एकविंशतिभिर्गुणैः संपन्न इति, इत्युत्तरेण योगः। तानेव गुणान् गुणगुणिनोः कथञ्चिदभेद इति दर्शनाय गुणिप्रतिपादनद्वारेणाह Page #146 -------------------------------------------------------------------------- ________________ २-धर्मतत्त्वम् गा-६६,६७,६८ १-अक्षुद्रो भणिष्यमाणस्वरूपः । तथा २-रूपवान् प्रशस्तरूपोपेतः, वताः प्रशंसावाचित्वात्, रूपमात्राभिधान इन्नेव दृश्यते, यथा रूपिणः पुद्गलाः प्रोक्ताः' इति । तथा ३-प्रकृत्या स्वभावेन सौम्यः सुन्दरस्वभावः, प्रशान्तचित्तत्वात् । ४-लोकप्रियः सदाचारचारित्वात् । ५-अक्रूरः परदोषेक्षणादिक्रूरत्वाभावात् । ६-भीरु ऐहिकपारत्रिकापायेभ्यस्त्रसनशीलत्वात् । ७-अशठः सद्भावसारानुष्ठानत्वात् ८-सुदाक्षिण्योऽभ्यर्थनासारत्वात् । ९-लज्जालुः पापवृत्तौ शङ्कित्वात् । १०-दयालुः कारुणिकचित्तत्वात्। ११-'मज्झत्थोसोमदिट्ठि' इत्येकमेवेदं पदं, प्राकृतत्वाद्विभक्तेरलुक्, ततश्च मध्यस्था रागद्वेषविकला सौम्या वाऽक्रूरा दृष्टिदर्शनं यस्य स मध्यस्थसौम्यदृष्टिः यथावस्थितवस्तुतत्त्वदर्शित्वात् । १२-गुणरागी गुणेषु बहुमानवान्, लघुकर्मत्वात् । १३-सत्कथो न दुश्चारिचर्याकर्णनकथनरुचिः, सदाचारचारित्वात् । १४-सुपक्षः शोभनपरिजनस्तेन युक्तोऽन्वितो धर्माविरोधिबन्धुपरिवारः इति भावः । १५-सुदीर्घदर्शी सुपर्यालोचितपरिणामसुन्दरकार्यकारी, बुद्धिसंपन्नत्वात् । १६-विशेषज्ञः सारेतरादिवस्तुवेदी न रागद्वेषमूढत्वपूर्वव्युद्ग्राहितत्ववशात् प्रतिपन्नकुग्राहकतानमानस इति । १७-वृद्धानुगः परिणतमतिपुरुषच्छन्दोऽनुवर्ती १८-विनीतो गुरुजने गौरवकृत्। १९-कृतज्ञः स्तोकमप्युपकारमैहिकं पारत्रिकं वा न विस्मरति। तथा २०-परेषामन्येषां हितानर्थान् प्रयोजनानि कर्तुं शीलं यस्य स परहितार्थकारी प्रत्युपकारानपेक्ष इति भावः। सुदाक्षिण्यादस्य को विशेषः ? इति चेदुच्यते, सुदाक्षिण्योऽभ्यर्थित एव परोपकारं करोति, अयं पुनः स्वत एव परहितरतिरिति । 'तह चेव' इति तथाशब्दः प्रकारार्थः, चः समुच्चये, एवोऽवधारणे । ततश्च यथैते विंशतिस्तथैव तेनैव प्रकारेण २१-लब्धलक्ष्यश्च धर्माधिकारीति पदयोगः । पदार्थस्तु लब्ध इव प्राप्त इव लक्ष्यो लक्षणीयो धर्मानुष्ठानव्यवहारो येन स लब्धलक्ष्यः सुशिक्षणीयत्वात् । एभिरेकविंशतिभिर्गुणैः संपन्नो धर्मरत्नयोग्य इति योजितमेव । इति द्वारगाथात्रितयाक्षरार्थः ।।५,६,७।। * प्रवचनसारोद्धारे-१३५६, १३५७, १३५८ * इदानीं 'इगवीसा सावयगुणाणं' त्येकोनचत्वारिंशदधिकद्विशततमं द्वारमाह - धम्मरयणस्स जोगो अक्खुद्दो रूववं पगइसोमो। लोयप्पिओ अकूरो भीरू असठो सदक्खिनो ।। लज्जालुओ दयालू मज्झत्थो सोमदिट्ठि गुणरागी। सक्कह-सुपक्खजुत्तो सुदीहदंसी विसेसन्नू।। वुड्डाणुगो विणीओ कयन्नुओ परहियत्थकारी य । तह चेव लद्धलक्खो इगवीसगुणो हवइ सड्ढो ।। परतीर्थिकप्रणीतानां सर्वेषामपि धर्माणां मध्ये प्रधानत्वेन यो रत्नमिव वर्तते स धर्मरत्नं जिनोदितो देशविरत्यादिरूपः समाचारस्तस्य योग्य उचित ईदृक्स्वरूप एव श्रावको भवति, तद्यथा-१-अक्षुद्र इत्यादि, Page #147 -------------------------------------------------------------------------- ________________ १०२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तत्र यद्यपि क्षुद्रः तुच्छ:, क्षुद्रः क्रूरः, क्षुद्रो दरिद्रः, क्षुद्रो लघुरित्यनेकार्थः क्षुद्रशब्दस्तथाऽपीह तुच्छार्थों गृह्यते तस्यैव प्रस्तुतोपयोगित्वात्, ततः क्षुद्रस्तुच्छोऽगम्भीर इत्यर्थस्तद्विपरीतोऽक्षुद्रः स च सूक्ष्ममतित्वात् सुखेनैव धर्ममवबुध्यते। २-रूपवान् संपूर्णाङ्गोपाङ्गतया मनोहराकारः, स च तथारूपसंपन्नः सदाचारप्रवृत्त्या भविकलोकानां धर्मे गौरवमुत्पादयन् प्रभावको भवति, ननु नन्दिषेणहरिकेशबलप्रभृतीनां कुरूपाणामपि धर्मप्रतिपत्तिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रियते ? सत्यम्, इह द्विविधं रूपं-सामान्यमतिशायि च, तत्र सामान्यं संपूर्णाङ्गत्वादि, तच्च नन्दिषेणादीनामप्यासीदेवेति न विरोधः, प्रायिकं चैतच्छेषगुणसद्भावे कुरूपत्वस्याप्यदुष्टत्वात्, एवमग्रेऽपि, अतिशायि पुनर्यद्यपि तीर्थकरादीनामेव सम्भवति तथापि येन क्वचिद्देशे काले वयसि वा वर्तमानो रूपवानयमिति जनानां प्रतीतिमुपजनयति तदेवेहाधिकृतं मन्तव्यम् ३-प्रकृत्या स्वभावेन सौम्योऽभीषणाकृतिविश्वसनीयरूप इत्यर्थः, एवंविधश्च प्रायेण न पापव्यापारे व्याप्रियते सुखाश्रयणीयश्च भवति । ४-लोकस्य सर्वजनस्येहपरलोकविरुद्धवर्जनेन दानशीलादिगुणैश्च प्रियो वल्लभो लोकप्रियः, सोऽपि सर्वेषां धर्मे बहुमानं जनयति । ५-अक्रूरोऽक्लिष्टाध्यवसायः, क्रूरो हि परच्छिद्रान्वेषणलम्पटः कलुषमनाः स्वानुष्ठानं कुर्वनपि न फलभाग्भवतीति । ६-भीरु ऐहिकामुष्मिकापायेभ्यस्त्रसनशीलः, स हि कारणेऽपि सति न निःशङ्कमधर्मे प्रवर्तते । ७-अशठोऽच्छद्मानुष्ठाननिष्ठः, शठो हि वञ्चनप्रपञ्चचतुरतया सर्वस्याप्यविश्वसनीयो भवति । ८-सदाक्षिण्यः स्वकार्यपरिहारेण परकार्यकरणकरसिकान्तःकरणः, स च कस्य नाम नानुवर्तनीयो भवति ? ९-'लज्जालुओ'त्ति प्राकृतशैल्या लज्जावान्, स खल्वकृत्यासेवनवार्तयाऽपि व्रीडते, स्वयमङ्गीकृतमनुष्ठानं च परित्यक्तुं न शक्नोति । १०-दयालुर्दयावान्, दुःखितजन्तुजातत्राणाभिलाषुक इत्यर्थः, 'धर्मस्य हि दया मूल 'मिति प्रतीतमेव । ११-मध्यस्थो रागद्वेषत्यक्तधीः, स हि सर्वत्रारक्तद्विष्टतया विश्वस्यापि वल्लभो भवति । १२-सौम्यदृष्टिः कस्याप्यनुद्वेजकः, स हि दर्शनमात्रेणापि प्राणिनां प्रीतिं पल्लवयति । १३-गुणेषु गाम्भीर्यस्थैर्यप्रमुखेषु रज्यतीत्येवंशीलो गुणरागी, स हि गुणपक्षपातित्वादेव सद्गुणान् बहु मन्यते निर्गुणांश्चोपेक्षते । १४-सत्कथाः-सदाचारचारित्वात्सुचरित्रचर्याकथनरुचयो न तु दुश्चारित्रचर्याकथनरुचयो ये सपक्षाः सहाया जनास्तैर्युक्तोऽन्वितो, धर्माविबन्धकपरिवार इति भावः, एवंविधश्च न केनचिदुन्मार्गं नेतुं शक्यते, अन्ये तु सत्कथः सुपक्षयुक्तश्चेति पृथग्गुणद्वयं मन्यन्ते, मध्यस्थः सोमदृष्टिश्चेति द्वाभ्यामप्येकमेवेति । तथा १५-सुदीर्घदर्शीसुपर्यालोचितपरिणामपेशलकार्यकारी, स किल पारिणामिक्या बुद्ध्या सुन्दरपरिणाममैहिकमपि कार्यमारभते। १६-विशेषज्ञः सारेतरवस्तुविभागवेदी, अविशेषज्ञस्तु दोषानपि गुणत्वेन गुणानपि दोषत्वेनाध्यवस्यति । १७-वृद्धान् परिणतमतीननुगच्छति गुणार्जनबुद्ध्या सेवत इति वृद्धानुगः, वृद्धजनानुगत्या हि प्रवर्तमानः पुमान् न जातुचिदपि विपदः पदं भवति । १८-विनीतो गुरुजनगौरवकृत्, विनयवति हि सपदि संपदः प्रादुर्भवन्ति । १९-स्वल्पमप्युपकारमैहिकं पारत्रिकं वा परेण कृतं जानाति न Page #148 -------------------------------------------------------------------------- ________________ २- धर्मतत्त्वम गा ६६, ६७, ६८ १०३ निह्नुत इति कृतज्ञः, कृतघ्नो हि सर्वत्राप्यमन्दां निन्दां समासादयति । २०-परेषामन्येषां हितान् पथ्यानर्थान् प्रयोजनानि कर्तुं शीलं यस्य स परहितार्थकारी, सदाक्षिण्योऽभ्यर्थित एव करोत्ययं पुनः स्वत एव परहिताय प्रवर्तत इत्यनयोर्भेदः, यश्च प्रकृत्यैव परहितकरणे नितरां निरतो भवति स निरीहचित्ततयाऽन्यानपि सद्धर्मे स्थापयति । तथा २१-लब्धमिव लब्धं लक्षं शिक्षणीयानुष्ठानं येन स लब्धलक्षः, पूर्वभवाभ्यस्तमिव सर्वमपि धर्मकृत्यं झटित्येवाधिगच्छतीति भावः, ईदृशो हि वन्दनप्रत्युपेक्षणादिकं धर्मकर्म सुखेनैव शिक्षयितुं शक्यते, तदेवमेकविंशतिगुणसंपन्नः श्राद्धः श्रावको भवतीति ।।१३५६, १३५७, १३५८ ।। * संबोधसप्ततिकायाम्-२३, २५ * x x x ५ - अक्रूरो भृकुट्याद्यकरणशीलः । १७- वृद्धानुगो वृद्धानां मातृपितृणां गुरूणां च मार्गमनुगच्छतीति वृद्धानुगः, तन्मार्गनिसेवक इत्यर्थः x x x * संबोधसित्तर्याम्-२३ * x x x तत्र १-अक्षुद्रोऽनुत्तानमतिः । ३-प्रकृतिसोमः स्वभावतोऽपापकर्मा। ५-अक्रूरोऽक्लिष्टचित्तः, मत्सरादिदूषितपरिणामो न भवति । ८-सुदाक्षिण्यः प्रार्थनाभङ्गभीरुरिति x x x Page #149 -------------------------------------------------------------------------- ________________ ३ - मार्गतत्त्वम् चक्रे : व्याख्यातं द्वितीयं धर्मतत्त्वम् । अथ मार्गतत्त्वस्याऽवसरोऽस्य च पूर्वेण सहाऽयं सम्बन्धः- धर्मः सन्मार्गानुसारेण स्यादतो मार्गं प्रतिपादयितुं शृङ्खलया तत्प्रस्तावनामाहुः - देव० : व्याख्यातं द्वितीयं धर्मतत्त्वम् । अथ मार्गतत्त्वस्यावसरोऽस्य च पूर्वेण सहाऽयं सम्बन्धःपूर्वं गृहिधर्मो यतिधर्मश्च प्रत्यपादि, तत्र गृहिधर्मो द्रव्यस्तवमार्गानुपाती, यतिधर्मश्च भावस्तवमार्गानुपातीति प्रस्तावादुभयरूपमपि मार्गं प्रतिपिपादयिषुः शृङ्खलया तत्प्रस्तावनामाह - दुलहा गुरुकम्माणं जीवाणं सुद्धधम्मबुद्धी वि । तीए सुगुरु तम्मि वि कुमग्गठिइसंकलाभंगो।।६९।। चक्रे० : दुर्लभा गुरुकर्माणां जीवानां शुद्धधर्मबुद्धिरपि, आस्तां कायेनानुष्ठानम् । अथ कथञ्चिद्भवितव्यतानियोगाज्जातायामपि तस्यां सुगुरुर्दुर्लभः, कुतोऽपि कर्मविवरात् तस्मिन्नपि प्राप्ते कुमार्गः शिवपथप्रतिपन्थी पन्थास्तस्य स्थितिर्व्यवस्था सैव सङ्कला तस्या भङ्गो दुर्लभ इति।।६९।। देव० : दुर्लभा दुष्पापा, गुरुणि क्लिष्टाध्यवसायजनितत्वेन स्थित्यादिभिर्महान्ति कर्माणि दर्शनचारित्रमोहनीयादीनि येषां ते, तथा तेषां जीवानां प्राणिनाम्, कासौ ? शुद्धधर्मबुद्धिरपि, तत्र शुद्धः प्रबलमोहावृतप्राणिप्रवर्तितागमप्रतिकूलाऽसत्प्रवृत्तिकलङ्करहितः, स चासौ धर्मश्च, तत्र बुद्धिरभिलाषः, शुद्धधर्मबुद्धिरास्तां कायेनानुष्ठानमित्यपेरर्थः, अथ कथञ्चिद्भवितव्यतानियोगाज्जातायामपि तस्यां 'धम्मणू धम्मकत्ता य' इत्यादिवक्ष्यमाणलक्षणः सुगुरुर्दुर्लभ इति सर्वत्र सम्बन्धनीयम् । तदभावे तस्या अपि निष्फलत्वाद्, अथ कुतोऽपि कर्मविवरात्तस्मिन्नपि गुरावपि प्राप्त इत्यर्थः, कुत्सितः शिवपुरप्रतिपन्थित्वेन मार्गः पन्थास्तस्य स्थितिर्व्यवस्था, सैव संसारचारकनिर्गमनिरोधकत्वेन सङ्कला लोहमयबन्धनं कुमार्गस्थितिसङ्कला तस्या भङ्ग इव Page #150 -------------------------------------------------------------------------- ________________ ३- मार्गतत्त्वम् गा- ७०, ७१ भङ्गोऽतिलङ्घनमित्यर्थः । इदमत्र हृदयम् - यद्यपि कश्चिद्विशिष्टकर्मक्षयोपशमात्सद्गुरुसम्प्रयोगाच्च समुल्लसितविवेको विशुद्धधर्मोत्साहवान् भवति, तथाप्यत्यन्तगुरुकर्मप्राग्भाराक्रान्ततया भवाभिनन्दिभिर्गौरवत्रितयप्रतिबद्धैः प्रवर्त्तितस्वाभिप्रेताचारैरागमप्रतिपन्थिभिस्तथाविधमूढजनैः सदाचारविमुखप्रभूतजनमेलनेन बलादप्यसौ कुमार्गे व्यवस्थाप्यत इति गाथार्थः ।।६९।। चक्रे० : कुमार्गोऽपि ज्ञात एव सुनिषेधः स्यादिति तद्दर्शनायाहुः, तथाहि देव० : प्रस्तावनापूर्वं कुमार्गमेवाह तथाहीति निपातसमुदायोऽयमुपप्रदर्शने । जिणभवणे अहिगारो जइणो गिहिणोवि गच्छपडिबद्धा । जहत देयं दाणं सुविहियपासे वयनिसेहो ।।७० ।। जिणभवणबिंबपूयाकरणं कारावणं जईणंपि । आगमपेरम्मुहेहिं मूढेहिं परूविओ मग्गो । । ७१ । । युग्मम् चक्रे० : अपिशब्दस्योभयत्राऽपि सम्बन्धादास्तां गृहिणः, सर्वसावद्यविरतस्य यतेरपि जिनभवने वसितुं जिनद्रव्यादिकं च विचिन्तयितुमधिकारः । तथा आस्तां यतयः, सावद्यारम्भरता गृहिणोऽपि गच्छप्रतिबद्धाः स्वस्वाचार्यवशवर्तिनः यथातथा कृतक्रीताऽऽहृतादिदोषवदपि पात्राऽपात्राविचारेण देयं दानं यतिवेषेभ्यः । तथा सुविहितपार्श्वे व्रतनिषेधः 'त्वं मद्गच्छीय' इति वदन्तो मूढास्तत्पार्श्वे व्रतमादातुं न ददतीत्यर्थो मुग्धजनविप्रतारणार्थं च पठन्ति - , एतां यतिव्यवस्थामपि मूढा गृहस्थेऽपि सम्बन्धयन्ति ।। ७० ।। द्वितीयगाथा च प्रतीतार्था । ।७१ ।। - जा जस्स ठिई जा जस्स संतई पुव्वपुरिसकयमेरा । सो तं अइक्कमंतो अणंतसंसारिओ होइ ।। [ सुमिणसित्तरी- ५१] १०५ देव० : जिनभवनेऽर्हन्मन्दिरे, उत्तरपदस्थस्यापिशब्दस्येह सम्बन्धाद्यतेरपि त्रिधा नियमितसकलसावद्यव्यापारस्य साधोरपि, न केवलं गृहिणोऽधिकारस्तन्निवासतत्कर्मद्रव्यादिचिन्तकत्वलक्षण आगमपराङ्मुखैर्मूढैः प्ररूपितो मार्ग इति द्वितीयगाथान्ते सम्बन्धः । एवं सर्वत्र, १. तत्र यादृशः कुमार्गस्तादृशमुपदर्शयितुं तथाहीत्यनेन प्रस्तावनामाह, तथाहीत्युपदर्शने निपातसमुदायः T,B,C २. परंमुहेहिं A, T, C, Z Page #151 -------------------------------------------------------------------------- ________________ १०६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् गृहिणोऽपि सर्वारम्भभाजो गृहस्था अपि, न केवलं साधवः, किम् ? गच्छप्रतिबद्धा विवक्षिताचार्यसन्तानवशवर्तिनः । यथातथा येन तेन कृतक्रीताहतादिदोषवतापि प्रकारेण 'दाणस्स नत्थि नासो, आहम्मिय धम्मिय दितस्स' इत्यादि पूर्वापरसम्बन्धशून्यवचनोद्धोषणात् पात्रापात्राविचारणेन च देयं दातव्यं दानं पिण्डवस्त्रपात्रादि यतिभ्य इति गम्यम्, सुष्ठु लोकागमाबाधितं विहितमनुष्ठानं येषां ते सुविहिताः सुसाधवस्तेषां पार्श्वेऽन्तिके व्रतनिषेधश्चारित्रप्रतिपत्तिप्रतिबन्धः, ते हि चैत्यनिवासात्तद्रव्यादिप्रभुत्वसामर्थ्येन राजवदाक्रम्य सहृदयमपि लोकं मुक्तमर्यादा यथाभिरुचितं व्यापारयन्ति, मुग्धजनप्रत्यायनार्थं वदन्ति च - जा जस्स ठिई जा जस्स संतई पुव्वपुरिसकयमेरा । सो तं अइक्कमंतो अणंतसंसारिओ होइ ।। [सुमिणसित्तरी-५१] व्याख्यास्याः - या यस्य साधोः स्थितिः प्रव्रजनकाल उपस्थापनकाले वा, आचार्योपाध्यायादिका व्यवस्था दिग्बन्ध इत्यर्थः । तथा या यस्य सन्ततिः सन्तानो वैरशाखाचान्द्रकुलादिस्तथा पूर्वपुरुषैश्चिरन्तनगीताथैः कृता विहिता या, यस्येत्यत्रापि सम्बन्धः । मेरत्ति मर्यादा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेधरूपा, संहननधृत्याद्यपेक्षः कारणतः सूत्रातिरिक्तो जीतकल्पादिर्व्यवहारः, स तां रागादिकलुषिततयाऽतिक्रामननन्तसंसारिको भवत्येव, तां च संयतव्यवस्था सर्वारम्भप्रवृत्ते गृहस्थेऽपि मूढाः सम्बन्धयन्तीति कृतं प्रपञ्चेन, प्रकृतं प्रस्तुमः । तथा जिनानां भवनं च गृहं बिम्बं च प्रतिमापूजा चाऽर्चा जिनभवनबिम्बपूजास्तासां करणं स्वयं स्वद्रव्येण परद्रव्येण वा निर्वर्तनं कारापणं श्रुतत्वादेतासामेवान्यैर्विधापनं यतीनामपि, न केवलं गृहिणाम्, आगमपराङ्मुखैः सिद्धान्तप्रतिकूलैर्मूढैर्विषयकषायाकुलितमनोवृत्तिभिः प्ररूपितः प्रतिपादितो मार्गः स्वबुद्धया धर्मपथ इति गाथाद्वयार्थः ।।७०, ७१ । । चक्रे० : कुमार्गता चास्य जिनवचनाधःकरणादिति दर्शयन्तः प्राहुः - देव० : अथ कथमागमपराङ्मुखं प्ररूपितत्वमस्येत्युच्यते - समणाणं को सारो छज्जीवनिकायसंजमो एयं । वयणं भुवणगुरूणं निहोडियं पयडरूवंपि।।७२।। चक्रे० : श्रमणानां कः सारः किं प्रधानम् ? षण्णां जीवनिकायानां संयमो रक्षा । १. पठन्ति च T.C२. प्रतिषेधा A प्रतिसेवा T.C Page #152 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-७३ १०७ एतद्धवनगरूणामर्हतां वचनं प्रकटरूपमपि स्पष्टस्वभावमपि 'निहोडियं' 'हेड होड अनादरे' निहोडितं नादृतम्, यद्वा देश्योऽयमधःकृतार्थे । ते हि सर्वप्रकारैर्जिनमन्दिरव्यापारमनतिष्ठन्तोऽनेषणीयं भक्तपानादि च गृह्णन्तो गृहस्थांश्च ‘मद्गच्छीयाः' इति ममीकुर्वाणा अन्यदपि ज्योतिषनिमित्तमन्त्रतन्त्रादि प्रयुञ्जानाः षट्जीवनिकायमुपमृद्नन्तः कथं भगवद्वचो नाधःकुर्वन्ति ? इति गाथार्थः ।।७२।। देव० : श्राम्यन्ति तपस्यन्तीति श्रमणाः साधवस्तेषां कः सारः किं प्रधानं रहस्यमिति यावदित्याह – षड्जीवनिकायसंयमः षट् च पृथिव्यप्तेजोवायुवनस्पतित्रसलक्षणास्ते जीवनिकायाश्च तेषां संयमो रक्षा, एतदिति प्रत्यक्षपरामर्शे वचनं समयरूपं भुवनगुरूणामर्हतां निहोडितमधःकृतम्, प्रकटरूपमपि स्पष्टस्वभावमप्ययमर्थः । ते हि सर्वप्रकारैर्जिनमन्दिरव्यापारमनुतिष्ठन्तोऽनेषणीयं भक्तपानादि च गृह्णन्तो गृहस्थांश्च ‘मद्गच्छीया एत' इति ममीकुर्वाणा अन्यदपि ज्योतिषनिमित्तमन्त्रतन्त्रादि प्रयुञ्जानाः षड्जीवनिकायमुपमृद्नन्तः कथं भगवद्वचो नाधःकुर्वन्ति ? इति गाथार्थः ।।७२।। चक्रे० : अथ सुगृहीतनामधेयैरार्यरक्षितैरनुज्ञातत्वाञ्चैत्यनिवासस्य कथमागमपराङ्मुखप्ररूपितोऽयमुच्यते ? इत्येतद्दातव्योत्तरमाहुः - देव० : अथ सुगृहीतनामधेयैरार्यरक्षितैरनुज्ञातत्वाच्चैत्यनिवासस्य कथमागमपराङ्मुखप्ररूपितोऽयमभिधीयते ? इत्येतदनूद्य समाधिमाह - मन्नंति चेइयं अज्जरक्खिएहिमणुनायमिह केई । ताण मयं मयबझं जम्हा नो आगमे भणियं ।।७३।। चक्रे० : स्पष्टा, नवरं 'चेइयंति चैत्यनिवासायेति गम्यम् । 'मयबझंति मतबाह्यंआगमबहिर्भूतम् ।।७३।। देव० : मन्यन्त अभ्युपगच्छन्ति केचिदाचार्याभासा इति सम्बन्धः, किं तत् ? चैत्यमार्यरक्षितैरनुज्ञातमिति वाक्यं कर्म, क्व ? इह यतिजनविषये निवासायेति प्रक्रमस्तेषामेव वादिनां मतमभ्युगमो मताज्जिनशासनाद् बाह्यं बहिर्भूतम्, यस्माद्धेतोरागमे सिद्धान्ते न भणितं चैत्यनिवासानुज्ञानमिति प्रकृतमिति गाथार्थः ।।७३ ।। १. अज्जरक्खिएहिं A.T.C Page #153 -------------------------------------------------------------------------- ________________ १०८ करणम् - सम्यक्त्वप्रकरणम चक्रे० : तर्हि किं भणितमित्याहुः - देव० : तर्हि किं भणितमित्याह - एयं भणियं समए इंदेणं साहुजाणणनिमित्तं । जक्खगुहाए दारं अन्नमुहं ठावियं तइया।।७४।। चक्रे० : एषा स्पष्टैव, केवलं 'जक्खगुहा' इति, गुहाऽनुरूपत्वाद् गुहा । यक्षस्य व्यन्तरस्य गुहा निवासो यक्षगुहा तस्यास्तदा वसतीकृतायाः, न तु चैत्यस्य ।।७४ ।। देव० : एतदभिधास्यमानं भणितमुक्तं समय आवश्यकनियुक्तिचूादिरूपे, किम् ? इन्द्रेण सौधर्माधिपेन साधूनामार्यरक्षितशिष्याणां ज्ञापननिमित्तं यक्षगुहाया व्यन्तरनिवासरूपाया द्वारं मुखमन्यस्यां दिशि मुखं यस्य तदन्यमुखं स्थापितं विहितम्, न पुनश्चैत्यस्य, तदा तस्मिन् काले यदा तैस्तस्यां वसतिः कृतेति गाथार्थः ।।७४ ।। चक्रे० : मा भूत् तेषामनुज्ञा, परमाधाकादिदोषरहिते तत्र निवसतां का क्षतिरित्याहुः - देव० : माभूत्तेषामनुज्ञा, परमाधाकर्मादिदोषरहिते तत्र निवसतां का क्षतिरित्याह - दुग्गंधमलिणवत्थस्स खेलसिंघाणजल्लजुत्तस्स । जिणभवणे नो कप्पइ जइणो आसायणाहेऊ ।।७५।। चक्रे० : दुर्गन्धान्यस्नानमलसम्पर्कात्, मलिनानि बाह्यरजःसङ्गाद् वस्त्राणि यस्य स तथा तस्य । खेलसिङ्घाणजल्लयुक्तस्य यतेर्जिनभवने न कल्पते स्थातुमिति गम्यम् । कुतः ? आशातनाहेतोराशातनालक्षणात् कारणादुक्तं च - दुब्भिगंधमलस्साऽवि तणुरप्पेस ण्हाणिया । दुहा वाउवहो वावि तेण ठंति न चेइए ।। [व्यवहारसूत्र-३७५४] स्नानिताऽप्येषा तनुर्दुरभिगन्धस्राविणी किमुताऽस्नानिता । द्विधोर्ध्वमधश्च वायुवहश्चाऽपि, तेन न तिष्ठन्ति न निवसन्ति चैत्ये । तिन्नि वा कड्डइ जाव थुईओ तिसिलोइया । ताव तत्थ अणुनायं कारणेण परेण वा ।। [व्यवहारसूत्र-३७५५] यावत् तिस्रः स्तुतयस्त्रिश्लोकिकाः ‘सिद्धाणं बुद्धाणं' इत्यादिगाथात्रयरूपाः कर्षति एतावता - Page #154 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-७५ १०९ यावत् पूर्णां चैत्यवन्दनां करोति इति गम्यते, तावत् तत्र चैत्येऽवस्थानमनुज्ञातम् । कारणेन स्नात्रादिना व्याख्यानादिना वा ‘परेण वा' त्ति परतोऽपि चैत्यवन्दनानन्तरमप्यवस्थातुं कल्पते । जइवि न आहाकम्मं भत्तिकयं तह वि वज्जयंतेहिं ।। भत्ती खलु होइ कया इहरा आसायणा परमा ।। [सुमिणसित्तरी-४५] यद्यपि चैत्यं नाऽऽधाकर्म न साधूनां निमित्तं कृतं किं तर्हि ? भक्तिकृतमहद्भक्त्या निर्मितम्, तथापि तत्र निवासं वर्जयद्भिरर्हति भक्तिः खलु निश्चयेन कृता भवति । इतरथा तत्र निवासं कुर्वतामाशातना परमा, अतो न चैत्ये वस्तव्यमित्यर्थः ।।७५ । देव० : दुर्गन्धान्यस्नानशरीरमलसम्पर्कान्मलिनानि बाह्यरजःसङ्गाद्वस्त्राणि यस्य स तथा तस्य, खेलश्च निष्ठीवनम्, सिङ्घाणं च नासिकामलः, जल्लश्च देहमल उपलक्षणत्वादन्येऽपि तथाविधा वातनिसर्गादयो मनुष्यशरीरधर्मा अवरुद्ध्यन्ते तैर्युक्तो यः स तथा तस्य यतेर्जिनभवने न कल्पते स्थातुमिति गम्यम्, कुतः ? आशातनाहेतोराशातनालक्षणात्कारणाद्, उक्तं च - दुब्भिग्गंधमलस्सावि तणुरप्पेस हाणिया । दुहा वाउवहो वावि तेण ठंति न चेइए ।। [प्रव.सारो० ४३८] जइवि न आहाकम्मं भत्तिकयं तह वि वज्जयंतेहिं । भत्ती खलु होइ कया इहरा आसायणा परमा ।। [सुमिणसित्तरी-४५] आसायणमिच्छत्तं आसायणवज्जणा य सम्मत्तं । आसायणा निमित्तं कुब्वइ दीहं च संसारं ।। [उपदेशमाला-४०९] न च वाच्यं भावार्हतां समीपे साधूनामवस्थानात् स्थापनार्हत्समीपावस्थानमपि न विरुद्ध्यते, यस्मादन्य एव भावार्हतां कल्पोऽन्य एव स्थापनार्हताम्, तथाहि - भावार्हतां सर्वसंवररूपदीक्षाङ्गीकारात् सर्वमेव तत्कृत्यं यतिभिरेव कार्यम्, न गृहस्थैः, विरतिविराधनासम्भवाद् मज्जनमाल्यारोपादि च सावधं तेषां न विधीयते, तदुद्देशेन पाकादि च न किञ्चित्क्रियते । स्थापनार्हतां तु गृहस्था एव सर्वमनुतिष्ठन्ति, स्नपनादि च सर्वं विधीयत इति न तेषां सर्वसाम्यबुद्ध्या चैत्येऽवस्थातव्यमिति गाथार्थः ।।७५ ।। Page #155 -------------------------------------------------------------------------- ________________ ११० चक्रे० : एवं कुमार्गं निराकृत्य सुमार्गमाहुः देव० : इत्थमुत्पथमुन्मथ्य प्रस्तुतमार्गं प्ररूपयन्नाह - दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् भावत्थयदव्वत्थयरूवो सिवपंथसत्थवाहेण । सव्वणा पणीओ दुविहो मग्गो सिवपुरस्स ।।७६ ।। चक्रे० : पाठसिद्धा, केवलं भावेन स्तवः पूजा भावस्तवो यतिधर्मः, भगवदाज्ञापालनाच्चारित्रमपि भगवत एव पूजा, यदुक्तम् अहिंसा सत्यमस्तेयं ब्रह्मचर्यमसङ्गता । गुरुभक्तिस्तपोज्ञानमष्टपुष्पी प्रचक्षते ।। [ अष्टकप्र ० २२] अष्टपुष्पी समाख्याता स्वर्गमोक्षप्रसाधिका । अहर्निशं तु साधूनां देवपूजा मताऽनया ।। [ अष्टकप्र० १७] द्रव्येण स्तवः पूजा द्रव्यस्तवः श्रावकधर्मः । । ७६।। १. शुभं मार्गमित्याहु: PK २. स्वयं मोक्ष० PK देव० : भावः परमार्थः शुभाध्यवसायो वा, तेन तद्रूपो वा स्तवः स्तोतव्यपूजनमाराधनमिति हृदयम्, भावस्तवो द्रव्येण द्रव्यरूपो वा, भावस्तवकारणभूतः स्तवः प्राग्वद् द्रव्यस्तवः । अनयोर्द्वन्द्वः, ततस्तौ रूपं स्वभावो यस्य स तथा, शिवस्य मोक्षस्य महापुरस्येव पन्था मार्गस्तस्मिन् सार्थवाह इव सार्थवाहस्तेन शिवपथसार्थवाहेन, तस्य स्वरूपमाह - सर्वज्ञेन सर्वविदा, तदन्यप्रणयने विसंवाददर्शनात्, प्रणीतः प्ररूपितो द्विविधो द्वौ विधौ भणितस्वरूपौ प्रकारौ यस्य स तथा, मृग्यते परमसुखाभिलाषिभिरन्विष्यते, मृज्यते वा कर्ममलापनयनाद्विशोध्यतेऽनेनात्मेति मार्ग: शिवपुरस्य मोक्षनगरस्य, अयमाशयः यत्प्रयोजननिष्पत्तौ भावस्यैवालम्बनं मरुदेवास्वामिनीवत् यच्च विदिततत्त्वस्याऽविदिततत्त्वस्य वा भावेन क्रियासु प्रवर्तनं वैरस्वामिमाषतुषादिवत्, स द्विविधोऽपि भावस्तवमार्गः । तथा यद् द्रव्यत एवान्तःकरणशून्यतया गोविन्दवाचकादिवत्सदनुष्ठानम्, यच्च द्रव्येण भरतादिवज्जिनभवनादिकरणम्, सद्विविधोऽपि द्रव्यस्तवमार्ग इति गाथार्थः ।। ७६ ।। - Page #156 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-७७ * अभिधानराजेन्द्रकोषे 'मग्ग' शब्द-८ * भावत्थयदव्वत्थयरूवो सिवपंथसत्थवाहेण । सव्वण्णुणा पणीओ दुविहो मग्गो सिवपुरस्स ।। तत्र भावः शुभपरिणामः प्रधानं यत्र स्तवे स भावस्तवः । यद्वा भावेनाऽऽन्तरप्रीत्या तथाविधकर्मक्षयोपशमापेक्षया सर्वविरतिदेशविरतिप्रतिपत्तिस्वभावेन स्तवो भावस्तवः, द्रव्येण वा वित्तव्ययन जिनभवनबिम्बपूजाऽऽदिकरणरूपः स्तवो द्रव्यस्तवः, भावस्तवश्च द्रव्यस्तवश्च भावस्तवद्रव्यस्तवौ तयो रूपं स्वभावः स्तवरूपः शिवो मोक्षः पारमार्थिकनिरुपद्रवीस्थानं तस्य पन्था मार्गः शिवपथस्तस्य सार्थवाह इव सार्थवाहस्तेन मोक्षपथनायकेनेत्यर्थः। तस्याऽपि लोकरूढ्या नानात्वे विशेषयितुमाह-सर्वज्ञेन सर्वविदा प्रणीतः प्ररूपितः, तदन्यकथने हि विसंवाददर्शनात्, द्विविधो द्विप्रकारो मार्गः पन्थाः, कस्येत्याह-शिव एव पुरं शिवनगरं तस्याऽयमाशयः । यो हि प्रयोजननिष्पत्तौ भावमेवावलम्ब्य बहिर्द्रव्यव्यतिरेकेण प्रवर्तते, भगवती मरुदेवी स्वामिनी यतयश्च स्वभावेन भावशुद्धाध्यवसायेन सम्यग्विदिततत्त्वा अविदिततत्त्वो वा वैरस्वामिमाषाऽऽदिवत्सदनुष्ठाने प्रवर्त्तते स द्विविधोऽपि भावस्वरूपो मोक्षमार्ग इति ।।८।। चक्रे० : अथ भावस्तवद्रव्यस्तवयोः स्वयमेव स्वरूपमाहुः - देव० : अथ भावस्तवद्रव्यस्तवयोः स्वयमेव स्वरूपमाह - जावज्जीवं आगमविहिणा चारित्तपालणं पढमो । नायज्जियदव्वेणं बीओ जिणभवणकरणाई ।।७७।। चक्रे० : एषाऽपि पाठसिद्धैव ।।७७।। देव० : यावज्जीवं यावत्प्राणधारणम्, न तु परपरिकल्पितद्वादशवर्षादिकालावधिनेत्यर्थः । आगमो गणधरादिरचिता शास्त्रपद्धतिस्तस्य विधिस्तेन सूत्रोक्तन्यायेनेत्यर्थः । अनेन स्वरुचिरचितानुष्ठानस्य निष्फलत्वमावेदयति । चारित्रं मूलोत्तरगुणरूपं तस्य पालनं रक्षणं सम्यग्विधानमिति यावत् । प्रथम आद्यो भावस्तवो भवतीति क्रिया । न्यायः स्वामिद्रोहविश्वसितवञ्चनचौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारस्तेनार्जितं यद् द्रव्यं तेन न्यायार्जितधनेन जिनभवनादिकरणमेव श्रेयस्करम्, न चान्यायार्जितेन धनेन जिनभवनादिकरणं मार्गानुयायीति सूचयति । एवं जिनभवनकरणादिर्द्वितीयो द्रव्यस्तवः । इह च यद्भावस्यैवालम्बनं भावस्तवः, द्रव्यत एव क्रियासु प्रवर्तनं द्रव्यस्तवश्च, तयो भिधानं तुच्छत्वादिति गाथार्थः ।।७७।। १. करणाई A २. विठपितं तच्च तद् द्रव्यं च तेन अनेन चान्यायार्जितधनेन जिनभवनादिकरणमपि न मार्गानयायोति TA,B.C Page #157 -------------------------------------------------------------------------- ________________ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम चक्रे० : अथ जिनभवनकरणादिरिति पदं विवृण्वन्ति - देव० : अथ जिनभवनकरणादिरिति पदं विवृणोति - जिणभवणबिंबठावणजत्तापूयाइ सुत्तओ विहिणा । दव्वत्थय त्ति नेयं भावत्थयकारणत्तेण।।७८।। चक्रे० : जिनभवनबिम्बस्थापनयात्रापूजादि । यात्रा रथनिर्गमाऽष्टाह्निकादिका, सूत्रत आगममाश्रित्य, विधिना विधीयमान इति शेषः, द्रव्यस्तव इति ज्ञेयं भावस्तवकारणत्वेन भावस्तवजनकत्वेन ।।७८।। देव० : जिनस्यार्हतो भवनं च गृहम, बिम्बं च प्रतिमा, स्थापनं च प्रतिष्ठा, बिम्बस्यैव शोभनदिने प्रथमपूजा यात्रा च रथनिर्गमादिरूपा अष्टाह्निकादिका च, पूजा च पुष्पाद्यर्चनमादिर्यस्य जिनगुणगाननर्त्तनवाद्यवादनादेस्तज्जिनभवनबिम्बस्थापनायात्रापूजादि द्रव्यस्तव इति ज्ञेयमिति योगः । तच्च न यथाकथञ्चिदित्याह-सूत्रत आगममाश्रित्य, तदपि विधिना 'जह रेहइ तह सम्म' इत्यादिना विधानेन द्रव्यस्तवो भावस्तवकारणभूतपूजा इति ज्ञेयम् । केन हेतुनेत्याहभावस्तवकारणत्वेन चरणप्रतिपत्तिरूपभावस्तवहेतुत्वाद्, द्रव्यशब्दो ह्यत्र कारणपर्यायः, इति गाथार्थः ।।७८।। चक्रे० : अयं च द्रव्यस्तवः सावद्यरूपत्वान्न योग्य इति प्रतिपादनायाहुः - देव० : इह भावस्तवस्तावत् सर्वसंवररूपः साधोरेवावसीयते तत्किं द्रव्यस्तवोऽपि तस्यैवेत्याह, यदि चैदंयुगीनसाध्वाभासान् द्रव्यस्तवेऽपि प्रवर्तमानानुपलभ्य कस्यचिदधिकारिशङ्का मा भूदिति द्रव्यस्तवस्य सावद्यत्वमाविर्भावयन् यतेरनधिकारितामाह - छण्हं जीवनिकायाणं संजमो जेण पावए भंगं । तो जइणो जगगुरुणो पुष्फाईयं न इच्छंति।।७९।। चक्रे० : षण्णां जीवनिकायानां संयमो येन प्राप्नोति भङ्गम, ततो यतेर्जगद्वरवस्तीर्थकराः पुष्पादिकं पुष्पाद्यर्चनमुपलक्षणत्वात् सर्वं द्रव्यस्तवं नेच्छन्ति नानुजानन्ति ।।७९ ।। देव० : षण्णां जीवनिकायानां संयमस्त्रिधा वधविरतिर्येन कारणेन प्राप्नोति लभते भङ्गं १. जत्तापूयाय सुत्तउ T.C जत्तापूआय सुत्तओ PK २. दव्वत्थउ T.C,P.K.Z. ३. रथनिर्गमाऽष्टाह्निकादि T.C ४. जीवनिकायाण T.C.z Page #158 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-८० भ्रंशम्, 'तो'त्ति ततो हेतोर्यतेरनगारस्य जगद्गुरवस्तीर्थकृतो नेच्छन्ति नानुजानन्ति पुष्पाण्यादिर्यस्मिंस्तत्पुष्पादिकमर्चनम्, यदिवा पुष्पादिकं पूजार्थं हस्तेन ग्रहीतुमिति शेषः, स्तवोपलक्षणं चेदम्, उक्तं च सकलद्रव्य छज्जीवकायसंजमो दव्वत्थए सो विरुज्झई कसिणो । तो कसिणसंजमविऊ पुप्फाईयं न इच्छंति ।। [ उपदेशमाला- २३४] इति गाथार्थः।।७९।। चक्रे० : अथ विशिष्टभावस्तवहेतुः पूजा, सा कथं यतेर्निषिध्यते ? अत आहुः देव० : ननु सर्वसंवररूपसंयमवतापि दर्शनशुद्धिर्विधेया, सा च तीर्थकृत्पूजातो विशेषतः सम्भवति, तत्कथमसौ निषिद्धयते ? अत आह - तं नत्थि भुवणमज्झे पूयाकम्मं न जं कयं तस्स । जेणेह परमआणा न खंडिया परमदेवस्स ।। ८० ।। १९३ चक्रे० : स्पष्टा, नवरमिहेति प्रवचने । । ८० ।। देव० : पूर्वार्धं सुगमम्, नवरमग्रे येनेति प्रयोगात्तेनेति सम्बध्यते, येन किम् ? येनेह भावस्तवविचारणायां परमा चासावाज्ञा च मनोवाक्कायशुद्ध्या सकलसत्त्वसंरक्षणपरा परमाऽऽज्ञा निर्देशः, परमत्वं चास्या निरुपमशिवसुखसाधकत्वात्, न खण्डिता नोल्लङ्घिता परमदेवस्य देवाधिदेवस्य तीर्थकृत इति यावत् । इदमैदंपर्यम् - यद्यपि साधुः पुष्पपूजादौ न प्रवर्तते तथापि सर्वप्रतिपत्तिमूलसर्वज्ञाऽऽज्ञापालनात् पूजादिविषये च देशनाद्वारेणोचितोपदेशादनुमोदनाच्चासौ दर्शनशुद्धिमान् भवत्येवेति गाथार्थः ।।८०।। * अभिधानराजेन्द्रकोषे 'चेइय' शब्दे - १२ * तं भुवणमज्झे पूयाकम्मं न जं कयं तस्स । जेणेह परमआणा न खंडिया परमदेवस्स ।। - तत्किमपि नास्ति न विद्यते, भुवनमध्ये त्रिभुवनेऽपि, पूजाकर्म्म पूजाविधानम्, यन्न कृतं यन्न निष्पादितम्, येन केनचिदनिर्दिष्टनाम्ना, इहेति पूजाविधानविचारे, परमोत्कृष्टाज्ञा परमाऽऽज्ञा, परमत्वं चाऽस्याः सकलकल्मषनिर्मूलनत्वेन सकलसुखविधायित्वात् किम् ? न खण्डिता नोल्लङ्घिता कस्येत्याहपरमदेवस्य वीतरागस्येत्यर्थः । अयमत्राभिप्रायः यद्यपि साधुः पुष्पपूजादौ न प्रवर्त्तते तथाऽपि Page #159 -------------------------------------------------------------------------- ________________ ११४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् समस्तप्रतिपत्तिमूलसर्वज्ञाऽऽज्ञायाः परिपालनात्पूजादिविषये चोचितदेशनादौ प्रवर्तनादनुमोदनाच्च दर्शनशुद्धिर्भवत्येवेति। प्रयोगश्चात्र पुष्पपूजादिव्यतिरेकेणापि सर्वसंवरवत्साधुसमाजानां दर्शनशुद्धिरुपजायते, भावस्तवहेतुकत्वात्पुष्पादिपूजायाः, घटोत्पत्तौ मृत्पिण्डवत् । न चास्य हेतो वस्तवोत्पत्तिहेतुत्वेऽपि दर्शनशुद्धावसिद्धतोद्भावनीयेति, भावस्तवस्य दर्शनशुद्धिव्यतिरेकेणात्यन्तासद्भावात् । अथ चेत्तं प्रयुज्यते तस्य हि भगवतः समस्तजगतीतलविख्यातकीर्तिसकलातिशयसंपन्नस्य त्रिभुवनोदरविवरभासुरसकलसुरासुरकिन्नरनरखेचरशेखरपरमपूजनीयस्य सर्वमपि यात्रास्नात्रविलेपाभरणगीतनृत्यपुष्पाद्यारोहणादिकं पूजाकर्म कृतमेव, तदविकलाज्ञाकरणतः सर्वसंवरारूढः साधुभिरपि सकलकलङ्कविकलकेवलज्ञानोत्पत्तिदर्शनात् प्रसन्नचन्द्रमहामुनिभरतेश्वरचक्रवर्तिवदिति गाथार्थः ।।१२।। चक्रे० : तदियता द्रव्यस्तवाद्भावस्तवो गरीयानिति निश्चितम्, परमनयोः कियदन्तरमित्याहुः - देव० : तदियता द्रव्यस्तवाद्भावस्तवो गरीयानिति निश्चितम्, परमनयोः कियदन्तरमित्याह मेरुस्स सरिसवस्स य जत्तियमित्तं तु अंतरं होई । भावत्थयदव्वत्थयाण अंतरं तत्तियं नेयं ।।८१।। चक्रे० : निगदसिद्धा ।।८१।। देव० : निगदसिद्धा, नवरं 'भावत्थयदव्वत्थयाण'त्ति बहुवचनं प्राकृतप्रभवमिति।।८१।। * संबोधसप्ततिकायाम्-३६ * अथ गाथाद्वयेन द्रव्यपूजाभावपूजान्तरमाह - मेरुस्स सरिसवस्स य जत्तियमित्तंपि अंतरं गरुयं । दव्वत्थयभावत्थय अंतरं तत्ति नेयं ।।३६।। मेरुगिरेः सर्षपस्य च यावन्मात्रमन्तरं गुरुकं गरिष्टं बहुतरं भवति, द्रव्यस्तवभावस्तवयोः द्रव्यस्तवो बाह्याकारेणैव विलेपनपुष्पोपहारादिकः, भावस्तवः शुभध्यानेन शक्रस्तवादिस्तुतिरूपः, ततो द्वन्द्वः, तथा तयोः, अर्थाद् द्रव्यपूजा भावपूजा च इत्येतयोस्तावन्मात्रमन्तरं ज्ञेयम्, भावपूजाया आधिक्यं सूचितमित्यर्थः । अत्र शाम्बपालकयोदृष्टान्तः, स चायम्-एकदा श्रीनेमिजिना द्वारिकायां समवसृताः, परिषनिर्गता, कृष्णेन बहुभक्त्या वन्दिताः, ततो गृह आगत्य स्वपुत्रयोः शाम्बपालकयोरग्र उक्तम् - भवतोर्द्वयोर्मध्ये यः प्रगे प्रथम स्वामिन नेमिनाथं वन्दति, तस्मै अहमिमं पट्टसत्कमश्वं ददामीति श्रुत्वा शाम्बपालको स्वगृहे गतौ, शाम्बेन प्रगे प्रथममुत्थाय चैत्यवन्दनापूर्वकं द्वादशावर्त्तवन्दनया स्वामिनो वन्दिताः, लोभाभिभूतेन पालकेन च द्रुतमुत्थाय समवसरणे गत्वा नेमिजिना भावं विनैव वन्दिताः, उक्तं च - कृष्णं प्रत्येवं वक्तव्यं पूर्वं वयं १. दव्वत्थयाणंतरं P.K . Page #160 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-८२ पालकेन वन्दिताः स्मः, आगच्छतस्तस्य मार्गे कृष्णवासुदेवो मिलितः, पालकेनोक्तम् – भो तात! मह्यमश्वं दत्त ? यतः पूर्वं मया स्वामिनो वन्दिताः सन्ति । अथ कृष्णेन स्वामिनो वन्दित्वा पृष्टाः - यूयं पूर्व केन वन्दिताः ? स्वामिनोक्तम् - कया वन्दनया पृच्छसि ? भाववन्दनया द्रव्यवन्दनया वा ? कृष्णनोक्तम्भगवन् । या बहुफला तया पृच्छामि, प्रभुणोक्तम् - भाववन्दना बहुफला, तया च शाम्बकुमारेण वन्दिताः स्मः, द्रव्यवन्दनया च पालकेन वन्दिताः स्मस्तदा संतुष्टेन कृष्णेन शाम्बस्याश्वो दत्तः, पालको भर्त्सितो निष्कासितश्च, अतः सप्तमोऽभव्यः पालको जातः ।।३६।। ___ * संबोधसित्तर्याम्-३७ * ननु द्रव्यस्तवभावस्तवयोः किमयं फले विशेषः ? इत्यत आह - मेरुस्स सरिस्सव य जत्तियमित्तं तु अंतरं होई । दव्वत्थयभावथयाण अंतरं तत्तियं नेयं ।। मेरोः सुवर्णाचलस्य लक्षयोजनप्रमाणस्य सर्षपस्य कदम्बकस्य च यावन्मानं यावत्प्रमाणमन्तरं विभेदो भवति, महत्त्वे मेरोः परा कोटिरणीयस्त्वे सर्षपस्येति भावः । तावत्प्रमाणमन्तरं द्रव्यस्तवभावस्तवयो यम्। भावस्तवे हि षड्जीवनिकायवधासंभवान्मेरुसमानत्वम्, कालादिसामग्र्यां समग्रायां तद्भव एव तदाराधकाः सिद्धिसौधमधिरोहन्तीति । द्रव्यस्तवे च षड्जीवनिकायवधाविनाभूतत्वात्सर्षपसमत्वम्, तदाराधकाश्चाच्युतकल्पमेव यावदुत्कर्षतो यान्ति न परत इति ।।३७ ।। चक्रे० : अथ कुत एतदित्याहुः - देव० : अथ कुत एतदित्याह - उक्कोसं दव्वत्थयं आराहिय जाइ अझुयं जाव । भावत्थएण पावइ अंतमुत्तेण निव्वाणं ।।८२।। चक्रे० : प्रतीतार्था, नवरम् ‘उक्कोसं'ति, अपेर्गम्यमानत्वादुत्कृष्टमपीत्यर्थः ।।८२ ।। देव० : प्रतीतार्था, नवरमपेर्गम्यमानत्वादुत्कर्षमपि तत्रोत्कृष्यत इत्युत्कर्षस्तं पर्यन्तसंलेखनासम्पन्ननिरतिचारद्वादशव्रतपरिपालनलक्षणमुक्तं चात्र-'उववाओ सावगाणं उक्कोसेण अच्चुयं जाव'त्ति तथा 'अंतमुहुत्तेण'त्ति मरुदेवास्वामिनीवदचिन्त्यशक्तित्वाद्भावस्तवस्येति गाथार्थः । ८२।। १. भावत्थयेण TC Page #161 -------------------------------------------------------------------------- ________________ ११६ * संबोधसित्तर्याम् ३६ * द्रव्यस्तवभावस्तवौ हि क्रमेण श्राद्धसाधुधर्माविति तावेव विधिकृतौ यत्फलं जनयतस्तदाह दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् उक्कोसं दव्वत्थय आराहिय जाइ अनुयं जाव । भावत्थएण पावइ अंतमुहुत्तेण निव्वाणं ।। 'उक्कोसं' इति, प्राकृतत्वाद्विभक्तिपरिणाम उत्कर्षेण भावश्रावको द्रव्यस्तवं पुष्पादिभिः समभ्यर्चनमाराध्य विधिवदासेव्याऽच्युतं द्वादशं देवलोकं यावद् याति गच्छति, प्राकृतत्वाद्विभक्तिलोपः, यदुक्तं श्रीमहानिशीथे तृतीयाध्य कंचणमणिसोवाणे थंभसहस्सूसिए सुवन्नतले । जो कारवेज्ज जिणहरे तओ वि तवसंजमो अणंतगुणो ।। इति । तवसंजमेण बहुभवसमज्जियं पावकम्ममललेवं । निट्ठाविऊण अइरा अणंतसोक्खं वए मोक्खं ।। काउंपि जिणाययणेहिं मंडियं सवमेइणीवीढं । दाणाइचउक्केणं सड्ढो गच्छिज्ज अच्चयं ण परओ ।। इति तथा भावस्तवेनोग्रविहारादिरूपसर्वविरतिसंयमेन क (का) रणभूतेनाऽन्तर्मुहूर्तेन दीक्षास्वीकरणानन्तरं घटिकाद्वयाभ्यन्तरमेव निर्वाणं मोक्षं प्राप्नोति तावता मरणात् । 'उक्कोसं' इतिपदमत्रापि योज्यम्, स्नातकस्य जघन्यतोऽन्तर्मुहूर्तेनैव निर्वाणश्रवणात् ।।३६।। चक्रे० : एवं च सति - देव : एवं च सति - मोत्तृणं भावथयं दव्वथए जो पयट्टए मूढो । सो साहू वत्तव्वो गोयम ! अजओ अविरओ य ।। ८३ ।। चक्रे० : सुगमैव, केवलं गौतम इति भगवान् महावीरो गौतमगोत्रमिन्द्रभूतिमामन्त्रयते । अनेन चैतन्महानिशीथसूत्रं सूचयति, तथाहि - ‘भयवं ! जे भावत्थयं गहाय दव्वत्थयं कुज्जा से किमालवेज्जा ? गोयमा ! असंजएइ वा, अविरएइ वा, अप्पडिहयपञ्च्चक्खायपावक्कमेइ वा, निद्धमेइ वा, भट्ठपइन्नेइ वा, देवच्चएइ वा, देवभोइएइ वा' इत्यादि । अयतः षट्कार्याविराधनेन संयमभ्रंशादविरतः, श्रावकोऽपि न लिङ्गधारित्वाद्, मार्गद्वयच्युत इति भावः ।। ८३ ।। १. मुत्तूणं T,CP,K, २. भावथयं जो दव्वथए पयट्टए A, Z भावत्थयं जो दव्वथए पयट्टइP, K Page #162 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-८४ ११७ देव० : सुगमैव, केवलं मूढः कृत्याकृत्यविवेकविकलः । गौतम इति भगवान् वर्धमानस्वामी गौतमगोत्रमिन्द्रभूतिमामन्त्रयते, अनेन चैतन्महानिशीथसूत्रं सूचयति, तथाहि - 'भयवं ! जे भावत्थयं गहाय दव्वत्थयं कुज्जा से किमालवेज्जा ? गोयमा ! असंजएइ वा अविरएइ वा, अप्पडिहयपञ्चक्खायपावकम्मेइ वा, निद्धमेइ वा, भट्ठपइन्नेइ वा, देवच्चएइ वा, देवभोइएइ वा, इत्यादि । अयतः षट्कायविराधनेन संयमभ्रंशादविरतः, श्रावकोऽपि न लिङ्गधारित्वाद्, मार्गद्वयाच्च्युत इति हृदयमिति गाथार्थः ।।८३।। * अभिधानराजेन्द्रकोषे 'चेइय' शब्दे-१५ * अतः किम् - मोत्तूणं भावथयं जो दव्वत्थए पवट्टए मूढो । सो साहू वत्तव्यो गोयम ! अजओ अविरओ य ।। यो मौढ्याद्विषयलाम्पट्याद्वा महामोहग्रस्तबहुजनप्रवृत्तिदर्शनाद्वा, मुक्त्वा परित्यज्य, भावस्तवं सर्वसावधनिवृत्तिलक्षणम्, द्रव्यस्तवे सर्वसावधनिबन्धनरूपे, प्रवर्तते मूढः परमार्थमजानानः, स साधुर्वक्तव्यो भणनीयः, गौतम ! इन्द्रभूते ! अयतोऽविरतश्च । चशब्दादेतदपि द्रष्टव्यम्-असंयताविरताऽप्रतिहतपापकर्मा देवार्चक इति वा देवभोजक इति । अयमाशयः – यो हि भवपरम्पराभिरनेकाभिर्दुरापमक्षेपेण मोक्षसुखसाधकं सर्वसंवरस्वभावं संयमं प्राप्यापि मोहात्तस्य परित्यागेन पुष्पपूजादौ प्रवर्तते, स उभयत्र भ्रष्टतयाऽकिञ्चित्कर एवेति गाथार्थः ।।१५।। चक्रे० : मूढ इति यदुक्तं तद् दृष्टान्तेन द्रढयति - देव० : मूढ इति यदुक्तं तद् दृष्टान्तेन द्रढयन्नाह - मंसनिवित्तिं काउं सेवइ 'दंतिक्कयंति धणिभेया । इय चइऊणारंभं परववएसा कुणइ बालो ।।८४।। चक्रे० : प्रकटार्था, नवरं परव्यपदेशाद् देवादिव्यपदेशेन ।।८४ ।। देव० : मांसं पिशितं तस्य निवृत्तिं कृत्वा कश्चिदविवेकात्सेवते तदेव, कथम् ? 'दंतिक्कययंति ध्वनिभेदाच्छब्दभेदेन, ‘इय' एवं त्यक्त्वाऽऽरम्भमेकग्रहणे तज्जातीयग्रहणात्परिग्रहं च परव्यपदेशाद्देवादिव्यपदेशेन करोति यतो बालोऽज्ञस्तदुक्तम् - चइऊण य घरवासं आरंभपरिग्गहेसु वति । जं सन्नाभेएणं एयं अविवेगसामत्थं ।। [पञ्चवस्तु-९८ ] यतः - Page #163 -------------------------------------------------------------------------- ________________ रणम् - सम्यक्त्वप्रकरणम पयईए सावज्जं संतं जं सव्वहा विरुद्धं तु । धणिभेयम्मिवि महुरगसीयलिगाइव्व लोयम्मि ।। [पञ्चवस्तु-१००] इति गाथार्थः ।।८४ ।। * धर्मसंग्रहण्याम्-९९१ * अत्राह - मंसनिवत्तिं काउं सेवइ 'दंतिक्कगं'ति धणिभेदा । इय चइऊणारंभं परववएसा कुणइ बालो ।। यथा कश्चित्पुरुषो मांसनिवृत्तिं कृत्वा ततो विवेकविकलतया 'दंतिक्कगं'ति ध्वनिभेदाच्छब्दभेदात्तदेव मांसं सेवते, इति एवममुना दृष्टान्तेनारम्भं त्यक्त्वा परव्यपदेशाद्रत्नत्रिकव्यपदेशेन करोत्यारम्भं बालोऽज्ञः, मांसनिवृत्तिं कृत्वा शब्दभेदेन तदेव मांसं खादयत इवास्यापि परव्यपदेशेनारम्भं कुर्वतो ध्रुवं नियमभङ्ग इति यावत् ।।९९१।। चक्रे० : ननु धर्मार्थितया चैत्यादिचिन्तायां प्रवर्त्तमानः कथमसौ बाल: ? इति यो मन्यते, तमनुशासितुमाहुः - देव० : ननु कथमसौ बाल: ? स हि धर्मार्थितया चैत्यादिचिन्तायां प्रवर्त्तत इति यो मन्यते, तमनुशासितुमाह - तित्थयरुद्देसेण वि सिढिलिज्ज न संजमं सुगइमूलं । तित्थयरेण वि जम्हा समयंमि इमं विणिद्दिटुं ।।५।। चक्रे० : स्पष्टा ।।८५।। देव० : तीर्थकरोद्देशेनाप्यास्तामन्यथा, न शिथिलयेन्न हासयेत्संयम चारित्रं सुगतिमूलं प्रधानमपवर्गकारणम्, किमिति यस्मात्तीर्थकरेणापि समये सिद्धान्त इदं वक्ष्यमाणमर्थतो विनिर्दिष्टं कथितमिति गाथार्थः ।।८५।। * उपदेशमाला पुष्पमालायाम्-२३० * ततो व्यवस्थितमिदम्-निश्चयव्यवहारशुद्ध्या संयम एव मनो निश्चलं विधेयम्, न तु परीषहादितर्जितैरपि गृहवासाद्यभिलाषः कार्यः, स्यादेतत्-तर्हि गृहस्थत्वमप्रतिपद्यमाना एव गृहीतेनैव यतिवेषेण संयम शिथिलीकृत्य जिनपूजादिकं कुर्मः, अनेनापि प्रकारेण तावत् सुगतिं साधयिष्यामः, न च तीर्थकरोद्देशेनैवं क्रियमाणे संयमशिथिलीकरणमपि दोषाय सम्पत्स्यत इत्याशङ्क्याह - १. अनादरयेत् T,B,C Page #164 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-८६ तित्थयरुद्देसेणऽवि सिढिलिज्ज न संजमं सुगइमूलं । तित्थयरेणवि जम्हा समयम्मि इमं विणिद्दिटुं ।। तीर्थकरमप्युद्दिश्य पूजाद्यारम्भप्रवृत्त्या सुगतेः परमनिबन्धनं संयम साधुन शिथिलीकुर्यात्, यस्मात् कारणाद् यदर्थं पुष्पसंघट्टाद्यारम्भं चिकीर्षसि त्वं तेनापि तीर्थकरेण सिद्धान्त इदं वक्ष्यमाणं निर्दिष्टमिति गाथार्थः ।।२३०।। * अभिधानराजेन्द्रकोषे 'चेइय' शब्दे-१७ * ननु कथमसौ बाल: ? स हि धार्थितया तीर्थकरानुद्दिश्य प्रवर्त्ततेऽतो युक्तमेवेति यो मन्यते, तं प्रत्याह - तित्थयरुद्देसेण वि सिढिलिज्ज न संजमं सुगइमूलं । तित्थगरेण वि जम्हा समयम्मि इमं विणिद्दिष्टुं ।। तीर्थङ्करोद्देशेनापि न केवलमन्योद्देशेनेत्यऽपिशब्दार्थः । शिथिलयेच्छिथिलं विदध्यात्, न नैव, कमित्याह-संयमं सर्वविरतिं सुगतिमूलं मोक्षस्यैकान्तप्रापकम्, तीर्थकरेणापि यदुद्देशेन सावद्यानुष्ठाने प्रवृत्तिर्विधीयते तेनापीत्यपिशब्दार्थः । यस्मात्समये सिद्धान्ते, इदं विनिर्दिष्टं प्रतिपादितमिति गाथार्थः ।।१७।। चक्रे० : एतदेवाहुः - देव० : तदेवाह - सव्वरयणामएहिं विभूसियं जिणहरेहिं महिवलयं । जो कारिज्ज समग्गं तओ वि चरणं महिड्डियं ।।८६।। चक्रे० : सुगमा, नवरं 'सव्वरयणामएहिति दीर्घत्वं प्राकृतत्वात् । महर्टिकम् मेरुसर्षपोपमया गरीयः ।।८६।।। देव० : रत्नैर्वैडूर्यादिभिर्निर्वृत्तानि रत्नमयानि, सर्वाणि च सकलानि तानि रत्नमयानि च सर्वरत्नमयानि, यदिवा सर्वरत्ननिर्वृत्तानि सर्वरत्नमयानि, दीर्घत्वं प्राकृतत्वाद्, एतैर्जिनगृहैविभूषितं मण्डितं महिवलयं प्रतिग्राम प्रतिनगरं च भरतादिपृथ्वीपीठं यः कश्चिदतिशायिसम्पद्भक्तिपुण्यप्राग्भारोपेतश्चक्रवर्त्यादिः कारयेत्समग्रं परिपूर्णम्, ततोऽपि तस्मादपि सर्वोत्तमद्रव्यस्तवाच्चरणं सर्वविरतिस्वभावं महद्धिकं मेरुसर्षपोपमया गरीयः । आह च - १. कारेज्ज T.C.z Page #165 -------------------------------------------------------------------------- ________________ १२० रणम् - सम्यक्त्वप्रकरणम कंचणमणिसोवाणं थंभसहस्सूसियं सुवन्नतलं । जो कारिज्ज जिणघरं तओ वि तवसंजमो अहिओ ।। [उपदेशमाला-४९४] अतस्तादृशद्रव्यस्तवाराधका अपि सर्वसंवररूपं भावस्तवमाराध्यैवाभिलषितार्थसाधका भवन्ति । ननु जिनयात्रामहोत्सवामारिघोषणमहादानादिप्रवृत्तिहेतुकत्वेन प्रवचनप्रभावनाप्रधानत्वाद् द्रव्यस्तव एव महद्धिकः, यतः प्रवचनप्रभावनैव दर्शनसर्वस्वम् । तदुक्तम् - इदं दर्शनसर्वस्वमिदं दर्शनजीवितम् । सामर्थ्येन यदर्थेन क्रियते शासनोन्नतिः ।। [ ] इति । अत्रोच्यते-प्रवचनप्रभावनाङ्गान्यपि जिनयात्रादीनि, षट्कायोपमर्दपुरस्सरं विधीयमानानि न तथाविधफलसाधनाय प्रभवन्ति, षट्कायहितमेव चार्हन्तः प्रतिपादयन्ति । उत्कृष्टतपः श्रुतचारित्रधारिणश्च परमार्थतः प्रवचनप्रभावकास्तदुपदेशादेव च जिनशासनोन्नतयः सर्वाः प्रवर्तन्ते, तस्मादनिपुणमतेरयमभिप्राय इत्युपेक्षणीयः । उक्तं च - दवत्थओ य भावत्थओ या दवत्थओ बहुगुणो त्ति बुद्धिसिया । अनिउणमइवयणमिणं छज्जीवहियं जिणा बिंति ।। [पुष्पमाला-२३३] तस्मात् - अकसिणपवत्तगाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दवत्थए कूवदिटुंतो ।। [पञ्चवस्तु-१२२४] इति गाथार्थः ।।८६ ।। * उपदेशमाला पुष्पमालायाम्-२३२ * अथ चारित्रपरिपालनाच्चैत्यविधापनादिकं बहुगुणम्, अत्राह - सव्वरयणामएहिं विहूसियं जिणहरेहिं महिवलयं । जो कारिज्ज समग्गं तओऽवि चरणं महिड्डीयं ।। प्रतिग्रामं प्रतिनगरं च सकलमपि पृथ्वीतलं सर्वरत्नमयैश्चैत्यैविभूषितं यः कारयेत् ततोऽपि 'व्याख्यानतो विशेषप्रतिपत्तेः' यथोक्तचैत्यविधायककृत्यादपि, आस्तामेकचैत्यमाविधायकादिकृत्यात्, किमित्याहचरणं महर्द्धिकं चारित्रप्रतिपालनं बहुगुणमित्यर्थः, यतः सर्वोत्कृष्टगुणादपि श्रावकादनन्तगुणविशुद्धगुणश्चारित्र्यागमे पठ्यते, अत एव कारितसर्वरत्नमयचैत्यभवनादयोऽपि भरतचक्रवर्त्यादयस्तद्दिनदीक्षमपि चारित्रिणं भक्तितः पञ्चाङ्गं प्रणिपतन्तीति गाथार्थः ।।२३२।। Page #166 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-८७ चक्रे० : यद्येवं तत्कथं क्वचिल्लूतातन्तुजालाद्यपनयनं साधोरुक्तमित्याहुः - देव० : यद्येवं कथमागमे क्वचिल्लूताद्यपनयनं साधोरभिहितमित्याह - अन्नाभावे जयणाए मग्गनासो हविज्ज मा तेण । पुवकयाययणाइसु ईसिं गुणसंभवे इहरा।।८७।। चक्रे० : अन्यस्य श्रावकयथाभद्रकादेरभावे मार्गनाशस्तीर्थनाशो मा भूत्तेन कारणेन पूर्वकृताऽऽयतनादिषु चिरन्तनजिनभवनेषु, आदिशब्दाद् बिम्बेष्वीषद्गुणसम्भवे च कस्यचिज्जिनधर्मप्रतिपत्त्यादिकस्तोकगुणसम्भवे च यतनयाऽऽगमोक्तक्रियया लूताद्यपनयनं कार्यमिति शेषः ।।८७।। देव० : अन्यस्य श्रावकस्य वा भद्रकादेरभावे मार्गनाशस्तीर्थोच्छेदो मा भूत्तेन कारणेन पूर्वकृतायतनादिषु चिरन्तनजिनभवनेषु, आदिशब्दाद् बिम्बेष्वीषद्गुणसम्भवे च कस्यचिज्जिनधर्मप्रतिपत्त्यादिस्तोकगुणसम्भवे च यतनया षट्कायोपमर्दविरहात्मिकया परैरदृश्यमानत्वरूपया च लूताद्यपनयनादिकं विधेयमिति शेषः यदुक्तम् - सीलेह मंखफलए इयरे चोयंति तंतुमाईसु । अभिजोयंति सवित्तिसु अणिच्छफेडंतदीसंता ।। [ व्याख्या-इतरे चैत्यवासिनस्तान् साधवः प्रेरयन्ति तन्त्वादिषु लूतापनयनादिषु विषये, कथम् ? शीलयत सज्जयत मङ्खफलकान्याजीविकाहेतुत्वसाम्याज्जिनबिम्बानि, इत्येवं स्ववृत्तिषु स्वाजीविकास्वभियोजयन्ति, यदा तु ते नेच्छन्ति तदा परैरदृश्यमाना स्वयमप्यपनयन्ति लूतादीनि ।।८७ ।। * पञ्चवस्तौ-१०२ * तथा चाह - अण्णाभावे जयणाएँ मग्गणासो हविज्ज मा तेणं । पुवकयायणाइसु ईसिं गुणसंभवे इहरा ।। अन्याभावे श्रावकाद्यभावे यतनयाऽऽगमोक्तया क्रियया, मार्गनाशस्तीर्थनाशो मा भूदित्यर्थः, तेन कारणेन पूर्वकृतायतनादिषु महति सन्निवेशे सच्चरितलोकाकुल अर्धपतितायतनादिष्वीषद्गुणसम्भवे च कस्यचित्प्रतिपत्त्यादिस्तोकगुणसम्भवे च सत्येतदुक्तम्, इतरथाऽन्यथा ।।१०२।। १. जयणाइ PK Page #167 -------------------------------------------------------------------------- ________________ १२२ चक्रे० : इतरथा पूर्वोक्तविपर्यये पुनः किमित्याहुः देव० : इतरथा पूर्वोक्तविपर्यये पुनः किमित्याह दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चेइअकुलगणसंघे आयरियाणं च पवयणसुए य । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेण ॥ ८८ ।। च चक्रे० : सुगमा, नवरं कुलमेकाचार्यसन्ततिः, गणः कुलत्रयसमुदायः, 'तेण कयं' ति तेन साधुना कृतं कृत्यमिति गम्यम् । 'तवसंजममुज्जमंतेणं' ति तपः संयमयोरुद्यच्छता।।८८ ।। देव० : चैत्यकुलगणसङ्खेषु तथाऽऽचार्याणां च तथा प्रवचनश्रुतयोश्च, किम् ? सर्वेष्वपि तेन कृतं कृत्यमिति गम्यते केनेत्याह-तपःसंयमयोरुद्यच्छता साधुनेति, तत्र चैत्यान्यर्हत्प्रतिमाः, कुलं चान्द्रादि, गणः कुलसमुदायः, सङ्घः समस्त एव साध्वादिसङ्घातः, आचार्याः प्रतीताः, शब्दादुपाध्यायपरिग्रहः, भेदाभिधानं च प्राधान्यख्यापनार्थम्, प्रवचनमर्थः, श्रुतं सूत्रमेव, चशब्दः स्वगतानेकभेदसूचक एतेषु सर्वेष्वपि स्थानेषु तेन कृतं कृत्यं यस्तपःसंयमोद्यमवान् वर्तते । इयमत्र भावना-अयं हि नियमाज्ज्ञानदर्शनसम्पन्नो भवति, अयमेव च गुरुलाघवमालोच्य चैत्यादिकृत्येष्वपि सम्यक् प्रवर्तते, यथैहिकामुष्मिकगुणवृद्धिर्भवति, विपरीतस्तु कृत्येऽपि प्रवर्तमानोऽविवेकादकृत्यमेव सम्पादयतीति गाथार्थः ।। ८८ ।। * पञ्चवस्तौ - १०३ * चेइअकुलगणसंघे आयरिआणं च पवयणसुए अ । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेण ।। 1 चैत्यकुलगणसङ्गेषु चैत्यान्यर्हत्प्रतिमाः, कुलं चान्द्रादि, परस्परसापेक्षानेककुलसमुदायो गणः, बालिका(श्राविका) पर्यन्तः सङ्घः, तथाऽऽचार्याणां प्रसिद्धतत्त्वानां प्रवचनश्रुतयोश्च प्रवचनमर्थः श्रुतं तु सूत्रमेव, एतेषु सर्वेष्वपि तेन साधुना कृतं यत्कर्त्तव्यम्, केन ? इत्याह- तपः संयमयोरुद्यच्छता तपसि संयमे चोद्यमं कुर्वतेति गाथार्थः ।। १०३।। १. तवसंजमउज्जमंतेण A, T, C Page #168 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-८९ तदेवाह * उपदेशमाला पुष्पमालायाम्-२३१ * १२३ चेइयकुलगणसंघे आयरियाणं च पवयणसुए य । सव्वेसुवि तेण कयं तवसंजममुज्जमंतेण ।। चैत्ये जिनप्रतिमाऽऽयतनरूपे कुले विद्याधरकुलादौ, गणे तत्समुदायरूपे सङ्घ साध्वादावाचार्याणां च प्रतीतानां प्रवचने सूत्रार्थोभयरूपे सकलद्वादशाङ्गे श्रुते च केवलसूत्ररूपे, एतेषु सर्वेष्वपि यत् किमपि निर्वर्तनपूजनादिकं कृत्यं तत्तेन साधुना कृतमेव द्रष्टव्यम्, किं कुर्वतेत्याह- तपः संयमयोर्विषय उद्यमं कुर्वता, गृहिणोऽपि हि चारित्रावरणीयकर्मक्षयोपशमाभावात् संयमं कर्तुमशक्ताश्चैत्यनिर्वर्त्तनादिकं कृत्वा कुशलानुबन्धपरम्परया संयमं प्राप्नुवन्ति, ततो मोक्षं साधयन्ति, येन च साधुना सोऽपि मुक्तिनिबन्धरूपः संयमः प्राप्तस्तेन चैत्यनिर्वर्त्तनपूजादिकं कृतमेव द्रष्टव्यम्, तत्फलस्य सिद्धत्वात्, अपरञ्च-संयमवान् उपादेयवाक्यतया गुणदोषज्ञतादिना च प्रत्युत बहूनि शोभनानि च देशनादिद्वारेण चैत्यकुलगणादिकार्याणि करोति, तस्मात् समस्तवस्तुप्रसाधकत्वात् संयम एव यत्नो विधेयः, नान्यत्रेति गाथार्थः ।।२३१।। चक्रे० ० : अथ कलिकालवशसमुल्लसितशिथिलजनाभिप्रायमुद्गीर्य निराकुर्वते देव० : अथ निर्मूलशठजनप्ररूपणामुद्गीर्य निराकुरुते केई भांति भन्न सुहुमवियारो न सावगाण पुरो । तं न जओ अंगाइसु सुव्वइ तव्वन्नणा एवं ।। ८९ । । चक्रे० : केचिद् भवाभिनन्दिनो भणन्ति न भण्यते न कथ्यते सूक्ष्मविचारो द्रव्यभावस्तवाधिकारिविचारणादिरूपः श्रावकाणां पुरः, यतस्ते ज्ञाताऽशेषसमाचाराः शिथिलयतिजनमालोक्य कदाचित्सन्दिग्धधर्माणः स्युरिति तन्न, यतोऽङ्गादिष्वङ्गोपाङ्गादिषु श्रूयते तद्वर्णना एवंप्रकारेण । । ८९ ।। देव० : केचिद् भवाभिनन्दिनो भणन्ति प्रतिपादयन्ति, किमित्याह-न भण्यते न कथ्यते सूक्ष्मविचारो द्रव्यस्तवभावस्तवाधिकारिविचारणादिरूपः, पुरोऽग्रतः, केषाम् ? श्रावकाणाम्, कथम् ? ते हि विदितसकलसमाचाराः कलिकालबलावलुप्तशक्तिकं प्रमादपरवशं यतिजनमवलोक्य मन्दधर्माणो मा भूवन्निति, तदेतन्न, यतोऽङ्गादिष्वङ्गोपाङ्गादिषु श्रूयते तेषां श्रावकाणां वर्णना गुणोत्कीर्तनं स्वरूपकथनमिति यावदेवं वक्ष्यमाणप्रकारेणेति गाथार्थः ।।८९।। Page #169 -------------------------------------------------------------------------- ________________ १२४ रणम - सम्यक्त्वप्रकरणम चक्रे० : तथाहि - देव० : तथाहि - लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा य । अहिगयजीवाईया अचालणिज्जा पवयणाओ ।।१०।। तह अट्ठिअट्ठिमज्जाणुरायरत्ता जिणिंदपन्नत्तो । एसो धम्मो अट्ठो परमट्ठो सेसगमणट्ठो ।।९१।। सुत्ते अत्थे कुसला उस्सग्गववाइए तहा कुसला । ववहारभावकुसला पवयणकुसला य छट्ठाणा ।।१२।। चक्रे० : तत्र लब्धार्था निरन्तरश्रवणतः, गृहीतार्थाः सम्यगवधारणतः, पृष्टार्थाः क्वचित् संशये सति, विनिश्चितार्थास्तत्त्वार्थोपलम्भात्, अधिगतजीवादिकाः ज्ञातजीवाजीवपुण्यपापाश्रवसंवरबन्धनिर्जरामोक्षतत्त्वा अचालनीयाः प्रवचनात् ।।१०।। तथाऽस्थीनि चास्थिमज्जाश्च तद्गर्भरूपाः, अनुरागेण प्रस्तावाज्जिनमतप्रेम्णा रक्ता इव रक्ता वासनासाधर्म्यात्, अस्थ्यस्थिमज्जा अनुरागरक्ता येषां ते तथा । कथमित्याहुः, एष साक्षादासेव्यमानो जिनेन्द्रप्रज्ञप्तो धर्मोऽर्थो वस्तुरूपतयोपादेयः परमार्थस्तत्त्वभूतः परमगतिहेतुत्वात्, शेषकः शिवशाक्यादिप्रणीतोऽनर्थो वस्तुरूप इति।।९१।। सूत्रे स्वाध्ययनयोग्यसुव्यक्तसूत्रोच्चारणे कुशलाः, निरन्तरसिद्धान्तार्थश्रवणादर्थे कुशलाः, उत्सर्गापवादिके कार्ये कुशलाः, व्यवहारश्चतुर्द्धा धर्मार्थकामलोकभेदात्, तत्र कुशलाः, भावकुशला बाह्यान्तरचेष्टाभिरभिप्रायपरिज्ञानपूर्वमभिनवधर्माणां स्थिरीकरणविधायिनः । इति शब्दाध्याहारादित्येवं षट्स्थानात्, ल्यब्लोपे पञ्चमीति षट्स्थानमाश्रित्यैतानि षट्स्थानान्यधिकृत्य कुशलाः प्रवचनकुशला भवन्तीति गाथात्रयार्थः ।।१२।। देव० : तत्र लब्धार्था निरन्तरश्रवणतः, गृहीतार्थाः सम्यगवधारणतः, प्रश्रितार्थाः क्वचित्संशये सति, विनिश्चितार्था ऐदम्पयर्थोपलम्भात्, चकारो विशेषणसमुच्चये । अधिगताः स्वस्वरूपेण विदिता जीवादयः, आदिशब्दादजीवपुण्यपापाश्रवसंवरादयो दण्डकोक्ताः पदार्था यैस्ते तथा, अत एवाऽचालनीयाः क्षोभयितुमशक्या: प्रवचनाज्जैनेन्द्रशासनात् ।।१०।। Page #170 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-९०, ९१, ९२ १२५ तथास्थीनि चास्थिमज्जाश्च च तद्गर्भरूपाः, अनुरागेण प्रस्तावाज्जिनमतप्रेम्णा रक्ता इव रक्ता वासनासाधाद्, अस्थ्यस्थिमज्जानुरागरक्ता येषां ते तथा, क्तान्तस्येह परनिपातेऽभिधानात्, कथमित्याह-एष साक्षान्निषेव्यमाणो जिनप्रज्ञप्तो धर्मोऽर्थो वस्तुरूपतयोपादेयः, परमार्थस्तत्त्वभूतः परमगतिहेतुत्वात्, शेषकः शिवशाक्यकपिलादिप्रणीतः, विभक्तिलोपो मकारश्चेह प्राकृतत्वात्, अनर्थोऽवस्तुरूपस्तदियता भगवत्यङ्गाधुक्तदण्डकोऽर्थतः संसूचितः, स चायम्'अहिगयजीवाजीवा उवलद्धपुनपावासवसंवरनिज्जरकिरिया अहिगरणबंधप्पमुखकुसला असहिज्जा देवासुरनागसुवनजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा निग्गंथे पावयणे निस्संकिया निक्कंखिया निव्वित्तिगिच्छा लट्ठा गहियट्ठा पुच्छियट्ठा अहिगयट्ठा विणिच्छियट्ठा अट्ठिमिंजपेमाणुरागरत्ता अयमाउसो निग्गंथे पावयणे अढे अयं परमट्टे सेसे अणटे ऊसियपलिहअवंगुयदुवारावियतंतेउरघरप्पवेसा बहुहिं सीलवयगुणवेरमणपच्चक्खाणपोसहोववासेहिं चाउद्दसट्ठमुद्दिट्ठपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणा समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणा अहापडिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति'त्ति ।।९१।। तथा कुशलशब्दस्योभयत्रापि सम्बन्धात् पदवाक्यादिविच्छेदप्रधानोदात्तादिघोषविशुद्धास्खलितत्वादिगुणोपेतसूत्रोच्चारणपरिज्ञानात् सूत्रे कुशलाः, सुगुरुसम्प्रदायतः स्वसमयपरसमयनिश्चयव्यवहारनयादिविभागेन सूत्राभिधेयस्थापनादर्थे कुशलाः, सामान्योक्तो विधिरुत्सर्गो यथा 'सव्वं भंते पाणाइवायं पच्चक्खामि'इत्यादि विशेषोक्तो विधिरपवादो यथा 'पुढवाइसु आसेवा'इत्यादि वक्ष्यमाणम्, ततश्च तयोर्भवमौत्सर्गापवादिकं कार्यमिति शेषस्तत्र तथापरिज्ञानप्रकारेण कुशलाः। व्यवहारश्चतुर्धा धर्मार्थकामलोकभेदात्, तत्र धर्मे यद्देवताबिम्बविक्रयेण न जीवति, देवद्रव्यं च स्वर्णादिग्रहणकमन्तरेण न वर्धयति, नात्मनाप्यङ्गोद्धारकेण गृह्णाति, न च देवद्रव्याधीनत्वेनाधमर्णान् शरीरेण शकटबलीवर्दादिना वा वेष्ट्यादि कारयति, अर्थेऽवन्ध्यफलदायकनिरवद्यक्रयाणकसङ्ग्रहः, कामे गृहमेधिन्या मार्दवेनानुवर्त्तनम्, सदा हृदयानर्पणं च, लोके राजकुलगमनतद्विरुद्धवर्जनप्रधानजनसंसर्गजन्मश्रुतजात्यादि वृद्धसेवनादि, एवंविधे व्यवहारे कुशला दक्षाः, भावकुशला बाह्यान्तरचेष्टाभिरभिप्रायपरिज्ञानपूर्वमभिनवधर्माणां स्थिरीकरणविधायिनो लोकेऽपि पराभिप्रायकौशल्यादात्मपरानाबाधया सर्वत्र प्रवृत्तिकारिणः, इतिशब्दाध्याहारादित्येवं १. अज्जानिग्गंथे A Page #171 -------------------------------------------------------------------------- ________________ १२६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् षट्स्थानात्, षण्णां स्थानानां समाहारः षट्स्थानम्, तदाश्रित्य ल्यब्लोपे पञ्चमी, प्रवचनकुशला भवन्ति । चः प्राग्वर्णनापेक्षया समुच्चये, अनेन च प्रवचनकौशल्येन कृतव्रतपरिकर्मतादीन्यपराण्यपि पञ्चपदान्युपलक्ष्यन्ते, तथा चाह - कयवयकम्मयभावो सीलत्तं चेव तह य गुणवत्तं । रिउमइववहरणं चिय गुरुसुस्सूसा य बोद्धव्वा ।। पवयणकोसल्लं पुण छटुं ठाणं तु होइ णायव्वं । छट्ठाणगुणेहिं जुओ उक्कोसो सावगो होइ ।। [षट्स्थानकप्र० १, २] एतद्व्याख्या तु षट्स्थानकादवसेया, तदेवमुपासकानां सूक्ष्मार्थविचारनिपुणतायाः सूत्रेऽभिधानात् सूक्ष्मविचारस्तेषां न कथ्यत इति यदुक्तं तदपास्तमिति गाथात्रयार्थः ।।१२।। * धर्मरत्नप्रकरणे-९२ * सम्प्रति तदेव प्रवचनकुशल इति षष्ठमाह - सुत्ते अत्थे य तहा उस्सग्गववायभावववहारे । जो कुसलत्तं पत्तो पवयणकुसलो तओ छद्धा ।। इह प्रकृष्टं वचनं प्रवचनमागमः, स च सूत्रादिभेदात् षोढा, अतस्तदुपाधिकं कौशलमपि षोढा, तत्सम्बन्धात् कुशलोऽपि षोद्वैवेत्याह-सूत्रे सूत्रविषये यः कुशलत्वं प्राप्त इति प्रत्येकं योजनीयम् । तथा ऽर्थे सूत्राभिधेये, चः समुच्चये, तथा तेनैव प्रकारेणोत्सर्गे सामान्योक्तौ, अपवादे विशेषभणिते, भावे विधिसारधर्मानुष्ठानकरणस्वरूपे, व्यवहारे गीतार्थाचरितरूपे, सूत्रे समाहारस्यैकत्वेऽपि सप्तम्या पृथग् व्याख्यानं बालावबोधनार्थम् । एतेषु यः कुशलत्वं प्राप्तः सद्गुरूपदेशादेव प्रवचनकुशलः 'तउ' त्ति स भवति षोढा षट् प्रकार इति गाथाऽक्षरार्थः ।।१२।। * अभिधानराजेन्द्रकोषे 'पवयणकुसल' शब्दे-५२ * अथ प्रवचनकुशल इति षष्टं भावश्रावकलक्षणं चेत्थम् - सुत्ते अत्थे अ तहा उस्सग्गऽववाए भावे ववहारे। जो कुसलत्तं पत्तो पवयणकुसलो तओ छद्धा ।। १-सूत्रे सूत्रविषये यः कुशलत्वं प्राप्त इति प्रत्येकं योजनीयम् । श्रावकपर्यायोचितसूत्राध्येतेत्यर्थः । २-तथाऽर्थे सूत्राभिधेये संविग्नगीतार्थसमीपे सूत्रार्थश्रवणेन कुशलत्वं प्राप्त इत्यर्थः। ३-उत्सर्गे सामान्योक्तौ। ४-अपवादे विशेषभणिते कुशलः । अयं भावः - केवलं नोत्सर्गमेवावलम्बते, नापि केवल Page #172 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-९३, ९४ १२७ मपवादम्, किन्तूभयमपि यथायोगमालम्बत इत्यर्थः । ५-भावे विधिसारे धर्मानुष्ठाने करणस्वरूपे कुशलः । इदमुक्तं भवति-विधिकारिणमन्यं बहु मन्यते, स्वयमपि सामग्रीसद्भावे यथाशक्ति विधिपूर्वकं धर्मानुष्ठाने प्रवर्त्तते । सामग्र्या अभावे पुनर्विध्याराधनमनोरथान्न मुञ्चत्येवेति । ६-व्यवहारे गीतार्थाचरितरूपे कुशल: देशकालाद्यपेक्षयोत्सर्गापवादवेदिगुरुलाघवपरिज्ञाननिपुणगीतार्थाचरितं व्यवहारं न दूषयतीति भावः । एसो पवयणकुसलो छन्भेओ मुणिवरेहिं निद्दिट्ठो । किरियागयाइँ छव्विहलिंगाई भावसद्दस्स ।। एतानि भावश्रावकस्य क्रियोपलक्षणानि षडेव लिङ्गानि ।।५२।। चक्रे० : अथ ये सिद्धान्तमपहृत्योन्मार्गमुपदिशन्ति साधुनिन्दां च कुर्वन्ति तेषां विश्वस्तघातित्वमाहुः - देव० : एवं च सति ये सिद्धान्ततत्त्वमपहृत्योन्मार्गमुपदिशन्ति सुसाधुनिन्दां च कुर्वन्ति तेषां विश्वस्तघातित्वमाह - पुच्छंताणं धम्मं तंपि य न परिक्खिउं समत्थाणं । आहारमित्तलुद्धा जे उम्मग्गं उवइसंति ।।१३।। सुगई हणंति तेसिं धम्मियजणनिंदणं करेमाणा । आहारपसंसासु य निति जणं दुग्गई बहुयं ।।९४ ।। चक्रे० : पृच्छतां प्रश्नयतां भव्यानाम्, धर्मं गृहियतिभेदभिन्नम्, तमपि च कथ्यमानं परीक्षितुमसमर्थानां मुग्धबुद्धित्वात्, अनेन तेषामत्यन्ताऽनुकम्प्यत्वमुक्तम् । आहारोऽशनादिः, उपलक्षणं चैतद् वस्त्रपात्रपूजादेः, तन्मात्रे सिद्धिसुखवैमुख्याल्लुब्धा ये यथाच्छन्दादय उन्मार्गमशुद्धदानादिरूपमुपदिशन्ति ‘मा ममैते विवेकिनः सन्तः, आधाकर्मादिदोषदूषितमाहारादि न दास्यन्ति' अनेन च तेषामतिक्लिष्टतामाहुः, यदुक्तम् - जह सरणमुवगयाणं जीवाणं निकिंतइ सिरे जो उ । एवं आयरिओ वि हु उस्सुत्तं पन्नवंतो उ ।। [उपदेशमाला-५१७] यत्तदोर्नित्यसम्बन्धात्ते किमित्याहुः, सुगतिं घ्नन्ति तेषां पृच्छकानामुन्मार्गस्थापितानाम् । धार्मिकजनः शुद्धाहारवस्त्रपात्रोपाश्रयग्राही यतिजनस्तस्य निन्दनं 'मायाविन एते' इत्यादिकं कुर्वाणाः सप्तम्यास्तृतीयार्थत्वादाहारप्रशंसाभिः, आहारार्थं कल्पद्रुमा यूयमित्यादिश्रावकप्रशंसाभिः, आहारदानमेवोत्तममित्यादिकाभिर्वा नयन्ति जनं दुर्गतिं बहुकमिति गाथाद्वयार्थः ।।९३, ९४ ।। १. नेति T.Cणंति A२. दोगई AT.C Page #173 -------------------------------------------------------------------------- ________________ १२८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम देव० : पृच्छतां धर्मं गृहियतिभेदभिन्नम्, तमपि च कथ्यमानं धर्मं परीक्षितुं विवेक्तुमसमर्थानां मुग्धबुद्धित्वाद्, अनेन तेषामत्यन्तानुकम्पनीयतामाह, भव्यप्राणिनामिति गम्यते, आहारोऽशनादिरूपलक्षणं चैतद्वस्त्रपात्रपूजादीनाम्, तन्मात्रे सिद्धिसुखविमुखतया लुब्धा गृद्धा ये यथाछन्दादय उन्मार्गमुत्पथमशुद्धदानादिरूपमुपदिशन्ति कथयन्ति ‘मा ममैते विवेकिनः सन्त आधाकर्मादिदोषदूषितमाहारादि न दास्यन्ति' इत्यनेन च तेषामतिक्लिष्टतामाह, यदुच्यते जह सरणमुवगयाणं जीवाणं निकिंतइ सिरे जो उ । एवं आयरिओ वि हु उस्सुत्तं पन्नवंतो उ ।। [उपदेशमाला-४१७] यत्तदोर्नित्यसम्बन्धात्ते किमित्याह-सुगतिं स्वर्गापवर्गादिकां तेषां पृच्छकानां नन्ति बाधन्त उन्मार्गस्थापितानां तेषां सुगतिहानेस्तन्मूलत्वात्तथा ते धार्मिकजनस्य कलिकालेऽपि यथाशक्ति यतमानस्य विशुद्धाहारवस्त्रपात्रोपाश्रयग्राहिणो निन्दनं हीलनं कुर्वाणा यथैते बकवृत्तयो विप्रतारका देयग्राहकादिशुद्धिव्याजेन साधूनां दानं च निवारयन्त्यतो नैतद्वचः श्रोतव्यमिति । आहाराय प्रशंसा आहारप्रशंसाः कलिकालकल्पद्रुमाः, सङ्घपुरुषा भवन्तः, भवदीयदानेनैव तीर्थं प्रवर्तते, एषणीयानेषणीयविचारणं च कार्पण्यलक्षणमित्येवंलक्षणा आहारदानमेवोत्तममित्यादिरूपा वा, ताभिः, सप्तमी चेयं तृतीयार्थे, चः पूर्वोक्तसमुच्चये नयन्ति प्रापयन्ति दुर्गतिं नैरयिक्यादिकां जनं लोकं बहुकं प्रभूतमिति गाथाद्वयार्थः ।।९३,९४ ।। चक्रे० : अधुना यः शरीरसामर्थ्यादिविरहात्क्रियाशिथिलो मनाक्शुद्धचित्ततया परलोकाभिमुखश्च तस्योपदेशमाहुः - देव० : अधुना यः शरीरसामर्थ्यादिविरहात्क्रियाशिथिलो मनाक्शुद्धचित्ततया परलोकाभिमुखश्च तस्योपदेशमाह - हुज्ज हु वसणप्पत्तो सरीरदोब्बल्लयाए असमत्थो । चरणकरणे असुद्धे सुद्धं मग्गं पंरूविज्जा ।।९५ ।। चक्रे० : हुर्वाक्यालङ्कारे, भवेद् व्यसनप्राप्त आपद्गतः, इन्द्रियार्थाशक्तो वा, वाशब्दस्याध्याहाराद्वार्द्धक्यरोगादिकृतेन शरीरदौर्बल्येनाऽसमर्थो वा क्रियां कर्तुम् । ततश्चरणं व्रतादि, करणं पिण्डविशुद्ध्यादि तस्मिन्त्रशुद्ध सातिचारमले शुद्धं मार्ग ज्ञानादिरूपं प्ररूपयेत् श्रेणिकसुतनन्दीषणवत् ।।९५।। १. भवदीयमानेन A. २. वसणुप्पत्तो T,C.Z ३. परूवेज्जा A.Z Page #174 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-९६ १२९ देव० : हुर्वाक्यालङ्कारे, भवेत् स्याद् व्यसनप्राप्त आपद्गत इन्द्रियार्थाशक्तो वा, वाशब्दाध्याहाराद्वार्धक्यरोगादिकृतया शरीरदुर्बलतया, लकारस्य द्वित्वं प्राकृतत्वाद्, असमर्थो वा स्वाध्यायप्रतिलेखनादिक्रियां कर्तुमशक्तः, ततः किं कुर्यादित्याह-चरणं च व्रतादि, करणं च पिण्डविशुद्धयादि तस्मिन्नशुद्धेऽभिहितनीत्याऽतिचारमलकलुषित आत्मानं निन्दन् शुद्धं यथास्थितं मार्ग ज्ञानादिरूपं प्ररूपयेदुपदिशेत्, स हि सिद्धान्तानुरागादात्मानं निन्दन्मार्गानुपाती भवत्युक्तं च - __ ओसन्नो वि विहारे कम्मं सिढिलेइ सुलहबोही य । चरणकरणं विसुद्धं उववूहंतो परूवेंतो ।। [निशीथसूत्र-५४३६] इति गाथार्थः ।।९५ ।। चक्रे० : एतद्विपर्यये दोषमाहुः - देव० : एतद्विपर्यये दोषमाह - परिवारपूयहेउं पासत्थाणं च आणुवित्तीए । जो न कहेइ विसुद्धं तं दुल्लहबोहियं जाण ।।९६।। चक्रे० : सुगमा, नवरं 'परिवारपूयहेउंति परिवारश्च पूजा च परिवारपूजे, तयोर्निमित्तम् । यदि विशुद्धं खरतरम्, अतिताडितं मागं कथयिष्यामि तदा न कोऽप्यस्मान् परिवारयिष्यति, न नः कोऽपि पूजां करिष्यति कोमलमार्गरुचित्वाल्लोकस्येति।।९६।।। देव० : परिवारश्च परिच्छदः साध्वादिः, पूजा च वस्त्रपात्रादिभिः सत्कारस्तयोर्हेतुं निमित्तम्, ह्रस्वत्वं प्राकृतत्वात् । पार्श्वे ज्ञानादीनां समीपे तिष्ठन्तीति पार्श्वस्थास्तेषामुपलक्षणं चैतदवसन्नादीनामनुवृत्त्या तच्चित्तावर्जनार्थम्, चकाराल्लोकयात्राद्यर्थं च, यः कश्चिल्लुब्धो न कथयति न प्ररूपयति विशुद्धं मार्गमिति गम्यम् । इदमत्र हृदयम्-मनाक् शुद्धात्मापि यः शिथिलपरिवारभयाद्विज्ञातैषणीयानैषणीयाः श्रावका वा वस्त्रपात्रादिभिर्मे पूजां न विधास्यन्ति, पार्श्वस्थादयो वा कुपिताः सन्तो ग्रामादेर्निष्कासयिष्यन्तीति कृत्वा विशुद्धं न कथयति, तं दुर्लभबोधिकं बोधिः प्रेत्यजिनधर्मावाप्तिः सा दुर्लभा यस्य सम्यग्मार्गलोपात् स तथा, तमनन्तसंसारिकमित्यर्थो जानीहि बुध्यस्व हे शिष्य ! इति गाथार्थः ।।९६ ।। १. आणुवत्तीए P.K. आणुपुव्वीए 2 २. साध्वाभासो T. C Page #175 -------------------------------------------------------------------------- ________________ १३० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : ननु यद्येवं गरीयान् दोषस्तत्कथमन्यथा कथयन्तीत्याहुः - देव० : ननु यद्येवं गरीयान् दोषस्तत्कथमन्यथा कथयन्तीत्याह - मुहमहरं परिणइ-मंगुलं च गिति दिंति उवएसं । मुहकडुयं परिणइसुंदरं च विरलचिय भांति । । ९७ ।। चक्रे० : सुगमैव, नवरं मङ्गुलमसुन्दरम् ।।९७।। देव० : मुखे प्रारम्भ उच्चारकाले मधुरं प्रियः श्रोतृयादृच्छिकसमाचारानुकूल इत्यर्थस्तम् । परिणतौ परिपाके मङ्गुलोऽसुन्दरो विपाकदारुणत्वात्, चशब्दस्यापिशब्दार्थत्वात्तमप्युपदेशं गृह्णन्ति श्रोतारो ददति चाऽऽचार्यादयो बहवः । मुखकटुकं श्रवणाप्रियं परिणति सुन्दरमप्युपदेशमितीहापि योगः, विरला एव भणन्ति प्रस्तुतत्वाद् गृह्णन्ति च, यदाह सुलभाः पुरुषा राजन् ! अपथ्यप्रियवादिनः । अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ।। [ ] इति गाथार्थः । । ९७ ।। चक्रे० : अथ यथावस्थितहितवादिनो वक्तुः परमोपकारितामाहुः - देव० : अथ मुखकटुकपरिणामसुन्दरवादिनो वक्तुः परमोपकारितामाह - भवगिहमज्झम्मि पमायजलणजलियंमि मोहनिद्दाए । उट्ठवइ जो सुयंतं सो तस्स जणो परमबन्धू । । ९८ । । चक्रे० : भवगृहमध्ये प्रमादज्वलनज्वलिते, मोहोऽज्ञानसारूप्यान्निद्रा तया स्वपन्तं य उत्थापयति प्रबोधयति स जनो गुर्वादिस्तस्य परमबन्धुः । अभयकुमार इवार्द्रककुमारस्य ।। ९८ ।। - - देव० : भव एव गृहं जीवावस्थितिसाधर्म्याद्भवगृहम्, तस्य मध्यमन्तस्तत्र किं विशिष्टे ? प्रमादोऽष्टधा, तद्यथा अज्ञानं संशयश्चैव मिथ्याज्ञानं तथैव च । रागो द्वेषोऽनवस्था च स्मृतेर्धर्मेष्वनादरः ।। [ योगदुष्प्रणिधानं च प्रमादोऽष्टविधः स्मृतः । १. गेण्हंति देंति A २. प्रमादो मद्यादिरज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशधर्मानादरयोगदुः प्रणिधानरूपो वा T,B,C ] Page #176 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-९९, १०० १३१ स एव ज्वलनः परिसन्तापकत्वेन, तेन ज्वलिते प्रदीप्ते, इह च भवस्थेषु प्राणिष्वपि स्थितः प्रमादो भव उपचर्यते । मोह एव चैतन्यतिरोधायकत्वान्निद्रा तया स्वपन्तं शयानं मानुषमिति गम्यम्, उत्थापयति प्रबोधयति यः स जनो गुर्वादिस्तस्य स्वप्तुः परमबन्धुरात्यन्तिकैकान्तिकस्वजन इति गाथार्थः । ।९८ ।।। चक्रे० : अधुना प्राक्प्ररूपितं शुद्धप्ररूपकमेवोपबृंहयन्ति - देव० : अधुना प्राक्प्ररूपितं शुद्धप्ररूपकमेवोपबृंहयति - जइवि हु सकम्मदोसा मणयं सीयंति चरणकरणेसु । सुद्धप्परूवगा तेण भावओ पूयणिज्जत्ति ।।१९।। चक्रे० : हुरेवकारार्थः, स च तेनेत्यत्र यो लक्ष्यते । यद्यपि स्वकर्मदोषान्मनाक सीदन्ति चरणकरणयोः, तथापीत्यध्याहारस्तथापि शुद्धप्ररूपकास्तेनैव शुद्धप्ररूपकत्वगुणेन भावतो निरुपचारं पूजनीयाः, इति प्रस्तुतप्रक्रमसमाप्तौ।।९९।। देव० : यद्यपि हुरेवकारार्थः, स चान्ते योक्ष्यते । स्वकर्मदोषानिबिडचारित्रावरणीयकर्मोदयलक्षणान्मनाक्किञ्चित्सीदन्ति मन्दायन्ते चरणकरणयोर्वक्ष्यमाणस्वरूपयोः, तथापीत्यध्याहारः, शुद्धप्ररूपका यथास्थितमार्गप्रदेशकास्तेनैव शुद्धप्ररूपकत्वलक्षणेन गुणेन भावतो निरुपचारं पूजनीयाः सत्कारार्हाः, इतिः प्रस्तुतप्रक्रमसमाप्ताविति गाथार्थः ।।९९ ।। चक्रे० : इत्थं मार्गशुद्धौ प्ररूपितायां विवेकिनो यत्कुर्वन्ति तदाहुः - देव० : इत्थं मार्गशुद्धौ प्रतिपादितायां विवेकिनो यत्कुर्वन्ति तदाह - एवं जिया आगमदिट्ठिदिट्ट सुन्नायमग्गा सुहमग्गलग्गा । गयाणुगामीण, जणाण मग्गे लग्गति नो गड्डरियापवाहे ।।१००।। चक्रे० : एवमुक्तन्यायाज्जीवा भव्यप्राणिन आगमदृष्ट्या दृष्टः सामान्येन, सुज्ञातो विशेषेणोत्सर्गापवादतो मार्गों यैस्ते तथा शुभमार्गलग्नाः, गतानुगामिनां जनानां मार्गे गड्डरिकाप्रवाह इव गडरिकाप्रवाहे गडरिकाप्रवाहकल्पे न लगन्त्यागमोक्तमार्गमेवानुसरन्तीत्यर्थः । १०० ।। देव० : एवमुक्तन्यायाज्जीवा भव्यप्राणिन आगम एव सन्मार्गदर्शकत्वेन दृष्टिलोचनं तया १. अज्ञानसारूप्यान्निद्रा T,B,C २. जीवमिति A ३. पूयणिज्जंति T.C.Z Page #177 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तत्र दृष्टो विलोकितः सामान्यरूपेण, सुज्ञातो विशेषेणोत्सर्गापवादतो मार्गो यैस्ते तथा शुभमार्गलग्नाः, सम्यगनुष्ठानान्न लगन्ति न सजन्ति, वव ? गतानुगामिनां जनानां मार्गे, गतमेवानुगच्छन्तीति गतानुगामिनः । न तत्त्वावलोकिनस्तेषाम्, किंविशिष्टे मार्गे ? गड्डरिकास्तासां प्रवाहो नैरन्तर्यश्रेणिगमनं स इव तस्मिन् यथा हि गड्डरिकायामेकस्यां क्वापि प्रस्थितायां विचारशून्यमन्यास्तामेवानुव्रजन्ति, एवं केचिदपरीक्षिततत्त्वाः प्रवृत्तिप्रधानलोकप्रवृत्तमेव मार्गमनुयान्ति, विवेकिनस्तु समयतत्त्वमेवानुसरन्तीति वृत्तार्थः । ।१००।। चक्रे० : अथ 'महाजनो येन गतः स पन्थाः' इति ज्ञाताल्लोकप्रवृत्तिरेव श्रेयसीति ये मन्यन्ते तान् प्रत्याहुः देव० : अथ 'महाजनो येन गतः स पन्थाः' इति न्यायाल्लोकप्रवृत्तिरेव श्रेयसीति ये मन्यन्ते तान् शिक्षयितुमाह १३२ नेगंतेणं चिय लोगनायसारेण इत्थ होयव्वं । बहुमुंडाइवयणओ आणा इत्तो इह पमाणं ।। १०१ ।। चक्रे० : एकान्तेनैव सर्वात्मनैव लोकस्याविवेकिजनस्य ज्ञातं दृष्टान्तः, स सारः प्रधानो यस्य स तथा, तद्विधेन न भाव्यमत्र मोक्षमार्गविचारे, कस्माद् बहुमुण्डादिवचनतो यदि लोकप्रवृत्तिरेव बलीयस्यभविष्यत् तदा नेदमागमवचनमभविष्यत्, तथाहि - - - इत एतस्माद्धेतोराज्ञैव तीर्थकृदुक्तमेव इह प्रामाण्यविचारे प्रमाणम् । । १०१ ।। देव० : एकान्तेनैव सर्वात्मनैव क्वचिल्लोकव्यवहारस्यापि पुरस्करणीयत्वादेकान्तेनेत्युक्तं यदाह कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ।। [ विचारसार- ५०२] लोकज्ञातानि । १. हो अव्वं P. K , लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ।। [ प्रशमरति - १३१] इति ।। लोकस्याऽविवेकिनो जनस्य न्यायो व्यवहारः प्रवाह इति यावत् संसारः प्रधानो यस्य यदिवा Page #178 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-१०१ १३३ कलौ काले किलैतस्मिन् सम्मोहवशवर्तिनि । एतदेव महच्चित्रं नरायल्लिंगधारिणः ।। [ ] इत्याद्याः कुयुक्तयः साराणि यस्य स तथा तद्विधेन न भाव्यमत्र मोक्षमार्गे विचारे, कुतः ? बहुमुण्डादिवचनतो यदि हि लोकप्रवृत्तिरेव बलीयस्यभविष्यत्तदा नेदमागमवचनमभविष्यत्, तथाहि कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ।। [विचारसार-५०२] इत एतस्माद्धेतोः सावधारणत्वादाजैव तीर्थकृदुक्तमेवेह प्रामाण्यविचारे प्रमाणं तत्त्वमिति गाथार्थः ।।१०१।। * उपदेशपदे-८१२ * अत एवाह - णेगंतेणं चिय लोयणायसारेण एत्थ होयव्वं । बहुमुंडादिवयणओ आणावित्तो इह पमाणं ।। न नैवैकान्तेन सर्वथैव लोक एव पार्श्वस्थादिरूपो यदृच्छाप्रवृत्तो ज्ञातं दृष्टान्तं तत् सारमवलम्बनीयतया यस्य स तथा तेनात्र चारित्राराधने भवितव्यम् । कुत इत्याह-बहुमुण्डादिवचनतः । कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ।। इति वचनात्, एतद्वचनपरिभावनेन पार्श्वस्थादीन् दृष्टान्तीकृत्य नासमञ्जसे प्रवर्तनीयमित्यर्थः । तथाविधापवादप्राप्तौ तु गुरुलाघवालोचनपरेण गीतार्थेन साधुना कदाचित् प्रवृत्तिसारेणापि भवितव्यमिति सूचनार्थमेकान्तेनेत्युपात्तम् । बहुवित्थरमुस्सग्गं बहुविहमववाय मो वियाणित्ता । लंघेऊणन्नविहं बहुगुणजुत्तं करेज्जासु ।। अत एवाह-आज्ञावित्तक आज्ञैव वित्तं धनं सर्वस्वरूपं यस्य स तथा पुमानिह लोकोत्तराचारचिन्तायां प्रमाणीकर्त्तव्य इति ।।८१२ ।। Page #179 -------------------------------------------------------------------------- ________________ १३४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : अपि च - देव० : अथ गतानुगतिकेभ्योऽस्तयन्निवाह - बहुजणपवित्तिमित्तं इच्छंतेहिं इहलोइओ चेव । धम्मो न उज्झियव्वो जेण तहिं बहुजणपवित्ती।।१०२।। चक्रे० : स्पष्टा, नवरमिहेति धर्मविचारे लौकिक एव शैवजैमिन्यादिसत्कः ।।१०२।। देव० : बहवश्च ते जनाश्च तेषां प्रवृत्तिः स्वरूचिविरचितमनुष्ठानम्, तदेव बहुजनप्रवृत्तिमात्रमाराधनविराधनविमर्शरहितमित्यर्थः, इच्छद्भिरभिलषद्भिरिह धर्मविचारे, लोकाः शैवजैमिनिप्रभृतयस्तेषामयं लौकिकः, स एव धर्मो नोज्झितव्यो न मोक्तव्यः, यतस्तस्मिन् बहुजनस्य राजामात्यादेः प्रवृत्तिः । न चासौ मुच्यत इति तस्मादसङ्गत एवायं पक्ष इति गाथार्थः ।।१०२ ।। * उपदेशपदे-९१० * आह-यद्येवमल्प एव लोकः प्रमाणीकर्तव्यः स्यात्, तथा चाल्पलोकपरिगृहीतत्वेन धर्मो नात्यर्थमादेयतां नीतो भवेदिति मनसि परिभावयतो भव्यान् शिक्षयन्नाह - बहुजणपवित्तिमेत्तं इच्छंतेहिं इहलोइओ चेव । धम्मो ण उज्झियचो जेण तहिं बहुजनपवित्ती ।। बहुजनप्रवृत्तिमात्रं गतानुगतिकरूपं लोकरूढिमेवेच्छद्भिरिह धर्मचिन्तायां लौकिकश्चैव लोकरूढ एव धर्मो हिमपथज्वलनप्रवेशभृगुपातादिलक्षणो नोज्झितव्यः, येन तत्र धर्मे बहुजनप्रवृत्तिर्लक्षकोट्यादिसंख्यलोकसमाचाररूपा दृश्यते ।।९१०।। चक्रे० : एवं स्थिते कृत्यमाहुः - देव० : एवं स्थिते कृत्यमाह - ता आणाणुगयं जं तं चेव बुहेहिं सेवियव्वं तु। किमिह बहुणा जणेणं हंदि न से अत्थिणो बहुया ।।१०३।। चक्रे० : यस्मात् कारणान्न बहुजनप्रवृत्तिरालम्बनाय तस्मादाज्ञाऽनुगतमागमानुपाति यदनुष्ठानम्, तदेव बुधैः सेवितव्यम् । किमिह धर्मविचारे बहुना जनेन ? हन्दीत्युपप्रदर्शने, न से १. अपि च T,C २. बुहेण A,Z ३. सेयस्थिणो T.C,Z Page #180 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-१०४ तस्याज्ञाऽ नुगतधर्मस्यार्थिनः श्रेयोऽर्थिनो वा मोक्षकाङ्क्षिणो बहुकाः 'सम्प्रति बहवो मुण्डा अल्पाश्च श्रमणाः' इति वचनात् ।।१०३।। देव० : यस्मात्कारणान्न बहुजनप्रवृत्तिरालम्बनीया तस्मादाज्ञानुगतमागमानुपाति यदनुष्ठानं भवति, तदेव बुधेन विवेकिना सेवितव्यमाचरितव्यम्, तुशब्दात्तद्विसंवादि वर्जनीयमित्यर्थः । किं ? न किञ्चिदित्यर्थः, इह धर्मविचारणायां परलोकचिन्तायां वा बहुना जनेन । हन्दीत्युपप्रदर्शने हेतौ वा, न नैव से तस्याज्ञानुगतधर्मस्यार्थिनोऽभिलाषुकाः श्रेयोऽर्थिनो वा मोक्षकाङ्क्षिणो बहवः प्रभूताः किन्त्वल्पा एव सम्प्रतिकाले 'बहवो मुण्डा अल्पाश्च श्रमणाः इति वचनादिति गाथार्थः । । १०३ ।। * उपदेशपदे - ९११ * ता आणाणुगयं जं तं चेव बुहेण सेवियव्वं तु । किमिह बहुणा जणेणं हंदि ण सेयत्थिणो बहुया ।। १३५ तत् तस्मादाज्ञानुगतं सर्वज्ञप्रवचनप्रतिबद्धं यदनुष्ठानं तदेव मोक्षाभिलाषिणा बुधेनोत्तमप्रकृतिना पुरुषेण सेवितव्यम् । तुः पादपूरणार्थः । किमिह धर्मकरणे बहुना जनेन स्वच्छन्दचारिणा लोकेन प्रमाणीकृतेन ? हन्दीति पूर्ववत् । न श्रेयोऽर्थिनो निर्वाणाभिलाषिणो बहवो जना यतः । । ९११ । । चक्रे० : इत्थमनेकधा विधिमार्गसमर्थनमाकर्ण्य महामोहोपहतबुद्धयो यद्वदन्ति तदाहुः देव० : इत्थमनेकधा विधिमार्गसमर्थनमाकर्ण्य महामोहोपहतबुद्धयो यद्वदन्ति तदाह दूसमकाले दुलहो विहिमग्गो तम्मि चेव कीरंते । जायइ तित्थुच्छेओ केसिंची कुग्गहो एसो ।। १०४ ।। चक्रे० : दुःषमाकाले दुर्लभो गुरुकर्मकतया दुरापो विधिमार्गस्तस्मिन्नेव क्रियमाणे तीर्थोच्छेदो जायते । 'बहुभिर्विधिमार्गानुष्ठानस्य कर्त्तुमशक्यत्वाद्' एष केषाञ्चित् कुग्रहः । । १०४ । । — देव० : दुःषमावसर्पिण्या: पञ्चमोऽरकः, स चासौ कालश्च दुःषमाकालस्तस्मिन् दुर्लभो दुरापः स्वकीयक्लिष्टकर्मपरिणतेरुन्मार्गप्रवृत्तलोकाद्वा विधिमार्गः शास्त्रानुसारिज्ञानश्रद्धानानुष्ठानरूपस्तस्मिन्नेव क्रियमाणे, प्राक्तनचेवशब्दस्येहापि सम्बन्धात्तीर्थोच्छेद एव जिनशासनविलुप्तिर्जायते, शास्त्रोक्तानुष्ठानस्य प्रायेण कर्तुमशक्यत्वाद्, तदितरस्य चामार्गरूपत्वादेष साक्षान्निरूपितः केषाञ्चिदतत्त्ववेदिनां कुग्रहः कदभिप्राय इति गाथार्थः ।।१०४।। १. तंमि चेव कीरंति PK Page #181 -------------------------------------------------------------------------- ________________ १३६ रणम - सम्यक्त्वप्रकरणम चक्रे० : कुग्रहश्च विवेकिभिर्न कार्य इत्याहुः - देव० : कुग्रहत्वमेव तेषां प्रकटयति - जम्हा न मोक्खमग्गे मुत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं तम्हा तत्थेव जइयव्वं ।।१०५।। चक्रे० : सुगमा ।।१०५ ।। देव० : सुगमा, केवलं करणाधीनज्ञानिनां स्वर्गापवर्गमार्गादौ प्रत्यक्षादिप्रमाणाविषयत्वेनागमस्यैव प्रामाण्यम्, तथाहि- न तावत्तत्र प्रत्यक्षं प्रगल्भतेऽक्षव्यापारागोचरत्वाद्, नाप्यनुमानं साध्याविनाभाविनो लिङ्गस्य कस्यचिदनुपलम्भाद्, आगमस्त्वाप्तोपज्ञत्वादव्याहतप्रचार एव, ततस्तं विमुच्यान्यथा समाचरतां कुग्रह एवावशिष्यत इति।।१०५ ।। * पञ्चवस्तौ-१७०७ * एतदेवाह - जम्हा न धम्ममग्गे मोत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं तम्हा एत्थेव जइअव्वं ।। यस्माद् न धर्ममार्गे परलोकगामिनि मुक्त्वाऽऽगममेकं परमार्थत इह प्रमाणं प्रत्याख्यानादि विद्यते छद्मस्थानां प्राणिनाम्, तस्मादत्रैवाऽऽगमे कुग्रहान् विहाय यतितव्यम्, जिज्ञासाश्रवणश्रवणानुष्ठानेषु (जिज्ञासाश्रवणश्रमणानुष्ठानेषु) यत्नः कार्यः, नागीतार्थजनाचरणपरेण भवितव्यमिति गाथार्थः ।।१७०७ ।। * अभिधानराजेन्द्रकोषे 'आगम' शब्द-३७ * मोक्षमार्गे चागमस्यैव प्रामाण्यम् - जम्हा न मोक्खमग्गे मोत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं तम्हा तत्थेव जइयव्वं ।। यस्मान नैव मोक्षमार्गे मोक्षे साध्ये मोक्षागमशास्त्रं परित्यज्येत्यर्थः, इहेति धर्मविचारे प्रमाणम्आलम्बनमित्यर्थः, विद्यते छद्मस्थानाम्, अतिशयवतां हि कथं चेत्सेवातिशयवशात्प्रवर्त्तमानानामपि निर्जरालाभ एवावसीयते, तद्रहितैः पुनः सर्वथा शास्त्रमेव प्रमाणीकर्त्तव्यम् । तस्मात्तत्रैव यतितव्यमुद्यमः कार्य इति गाथार्थः ।।३७।। १. मुक्खमग्गा T.C,P.K Page #182 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-१०६ १३७ चक्रे० : अथाऽऽगमोक्तामेव संसारमोक्षमार्गसङ्ख्यामाहुः - देव० : भूयोऽपि कुमार्गसन्मार्गी भङ्ग्यन्तरेणाह - गिहिलिंग-कुलिंगिय-दवलिंगिणो तिन्नि हुंति भवमग्गा । सुजइ-सुसावग-संविग्गपक्खिणो तिन्नि मोक्खपहा।।१०६।। चक्रे० : गृहिलिङ्गा गृहस्थाः, कुलिङ्गिनः पाषण्डिनः, द्रव्यलिङ्गिनः पार्श्वस्थादयः, त्रयो भवन्ति भवमार्गाः, द्रव्यलिङ्गिनामप्युभयभ्रष्टत्वाद्भवमार्गतैव । सुयतयः, सुश्रावकाः, संविग्नाः सुसाधवस्तेषां पक्षेण पक्षपातेन चरन्तीति संविग्नपाक्षिका इति त्रयो मोक्षपथाः । ननु पूर्वं मोक्षमार्गद्वैविध्यमेवोक्तमधुना तु त्रैविध्यमिति कथं न विरोधः ? सत्यम्, तृतीयमार्गस्याऽप्रधानत्वादल्पत्वात्कादाचित्कत्वाञ्च तत्र न विवक्षा, अत्र नु संसारमार्गत्रैविध्यप्रस्तावात् तद्भणनमित्यविरोधः, तल्लक्षणं चेदमवसेयम्, तथाहि - संविग्गपक्खियाणं लक्खणमेयं समासओ भणियं । ओसन्न चरणकरणा वि जेण कम्मं विसोहंति ।। सुद्धं सुसाहुधम्मं कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ होइ य सव्वोमराइणिओ ।। वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेय । अत्तट्ठा न वि दिक्खइ देइ सुसाहूण बोहेउं ।। [उपदेशमाला-५१४,५१५,५१६] इति गाथार्थः ।।१०६।। देव० : गृहमेव लिङ्गं येषां ते गृहलिङ्गा गृहस्था एव, कुत्सितं च संसारकारणत्वात्तल्लिङ्गं च, तद्विद्यते येषां ते कुलिङ्गिकाश्चरकादयः, द्रव्यलिङ्गं भावविकलानां साधुनेपथ्यधरणम्, तद्विद्यते येषां ते द्रव्यलिङ्गिनः पार्श्वस्थादयः, आधार आधेयोपचारात्तदनुष्ठानानि, त्रयस्त्रिसङ्ख्याः किं भवन्ति ? भवमार्गाः संसारपथाः । अथ गृहिलिङ्गकुलिङ्गिनौ भवतां संसारपथौ, रजोहरणमुखवस्त्रिकादिभगवल्लिङ्गधारिणस्तु कथम् ? अत्रोच्यते-सम्यग्ज्ञानादिविकलेन लिङ्गमात्रेण न किञ्चित् त्राणम् । तथा च - १. मुक्खपहा T.C.PK २. भावविकलत्वेनाप्रधानप्रव्रजितादिनेपथ्यधरणलक्षणं विद्यते T.B.C Page #183 -------------------------------------------------------------------------- ________________ १३८ रणम - सम्यक्त्वप्रकरणम संसारसागरंमिणं परिब्भमंतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य अणंतसो दवलिंगाई ।। [उपदेशमाला-५२१] किञ्चान्यत्अन्यलिङ्गकृतं पापं जिनलिङ्गेन शुद्ध्यति । जिनलिङ्गकृतं पापं वज्रलेपोपमं मतम् ।। [ ] इति । शोभनं सर्वसंवरप्रतिपत्तितो यतते प्रतिलेखनादिसामाचार्यामुद्यच्छतीति सुयतिः सुसाधुः, शोभनं श्रद्धानज्ञानवत्तया सुयतिभ्यो जिनवचनं श्रृणोतीति सुश्रावकः । तथा चोक्तम् - संपत्तदंसणाई पइदियहं जइजणा सुणेई य । सामायारिं परमं जो खलु तं सावगं बिंति ।। [श्रावकप्रज्ञप्ति-२] संविग्ना मोक्षकाङ्क्षिणः सुसाधवस्तेषां पक्षः परिग्रहः स विद्यते येषां ते संविग्नपक्षिणः पूर्ववत् त्रयो मोक्षमार्गाः, ननु पूर्वं मोक्षमार्गद्वैविध्यमेवोक्तमधुना तु त्रैविध्यमिति कथं न विरोधः ? सत्यम्, तृतीयमार्गस्याप्रधानत्वादल्पत्वात्कादाचित्कत्वाञ्च तत्र न विवक्षा, अत्र तु संसारमार्गत्रैविध्यप्रस्तावात्तद्भणनमित्यविरोधः, तत्सम्भवस्तल्लक्षणं चैताभ्यो गाथाभ्योऽवसेयम् । तथाहि - जइ न तरसि धारेउं मूलगुणभरं सउत्तरगुणं च । मोत्तूण तो तिभूमी सुसावगत्तं वरतरागं ।। [उपदेशमाला-५०१] अच्चणुरत्तो जो पुण (लिंगधारणेऽत्यनुरक्तो मनाक् सशूकश्च) न मुयइ बहुसोवि पन्नविज्जतो (द्रव्यलिङ्गम्) संविग्गपक्खियत्तं करेज्ज लब्भिहिसि तेण पहं ।। [उपदेशमाला-५२२] तथा - संविग्गपक्खियाणं लक्खणमेयं समासओ भणियं । ओसन्नचरणकरणा वि जेण कम्मं विसोहंति ।। सुद्धं सुसाहुधम्मं कहेइ निंदइ य निययमायारं । सुतवस्सियाण पुरओ होइ य सव्वोमराइणिओ ।। वंदइ न य वंदावइ किइकम्मं कुणइ कारवे नेय । अत्तट्ठा न वि दिक्खइ देइ सुसाहूण बोहेउं ।। [उपदेशमाला-५१४, १५, १६] इति गाथार्थः ।। १०६।। Page #184 -------------------------------------------------------------------------- ________________ १३९ ३-मार्गतत्त्वम् गा-१०७ __ १३९ * उपदेशमालायाम्-५१८, ५१९ * तान् आत्मानं च दुर्गतौ क्षिपतीति निगमयन्नाह - सावज्जजोगपरिवज्जणाए सव्वुत्तमो जईधम्मो । बीओ सावगधम्मो तइओ संविग्गपक्खपहो ।। तस्मात् स्थितमेतत् सावद्ययोगपरिवर्जनया सपापव्यापारपरिहारलक्षणया हेतुभूतया सर्वोत्तमो यतिधर्मः साध्वाचारो मोक्षमार्ग इति शेषः, द्वितीयः श्रावकधर्मस्तृतीयः संविग्नपक्षपथस्तद्धेतुत्वात् तावपि मोक्षमार्गाविति ।।५१८ ।। शेषाणां का वार्तेत्यत आह - सेसा मिच्छद्दिट्ठी गिहिलिंगकुलिंगदवलिंगेहिं । जह तिन्नि उ मुक्खपहा संसारपहा तहा तिण्णि ।। शेषाः प्रोक्तव्यतिरेकिणो मिथ्यादृष्टयो विपरीताभिनिवेशाद् भवानुयायिन इत्यर्थः । के ते ? अत आहगृहिलिङ्ग-कुलिङ्ग-द्रव्यलिङ्गैः करणभूतैर्ये वर्तन्ते, एवं च स्थिते किं सम्पन्नमित्याह-यथा 'तिन उ' त्ति त्रय एव मोक्षपथाः सुसाधु-श्रावक-संविग्नपाक्षिकलक्षणा निर्वाणमार्गाः, संसारपथा भवमार्गास्तथा त्रय एव, गृहस्थचरकादिपार्श्वस्थादिरूपा इति ।।५१९ ।। चक्रे० : अथ कथं सुयत्यादयो मोक्षमार्गा भवन्ति परे च नेत्याहुः - देव० : अथ कथं सुयत्यादयो मोक्षमार्गा भवन्त्यपरे च नेत्याह - सम्मत्तनाणचरणा मग्गो मोक्खस्स जिणवरुद्दिट्ठो । विवरीओ उम्मग्गो नायव्वो बुद्धिमंतेहिं ।।१०७।। चक्रे० : सम्यग्ज्ञानचरणानि मार्गो मोक्षस्य जिनवरोद्दिष्टः, तानि च सुयत्यादिष्वेव सन्ति न गृहिलिङ्गादिषु, विपरीत उन्मार्गो ज्ञातव्यो बुद्धिमद्भिः ।।१०७ ।। देव० : सम्यक्त्वज्ञानचरणानि, पुंस्त्वं प्राकृतप्रभवम्, मार्गो मोक्षस्य जिनवरोद्दिष्टः सर्वविदाख्यातोऽनेन मार्गस्याविसंवादित्वमाह तानि च सर्वथात्रैव सुयत्यादिषु, न गृहिलिङ्गादिष्विति, विपरीतो मिथ्यात्वाज्ञानाविरतिस्वरूप उन्मार्ग उत्पथो ज्ञातव्यो बुद्धिमद्भिरिति गाथार्थः ।। १०७।। १. मुक्खस्स PK Page #185 -------------------------------------------------------------------------- ________________ १४० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् * धर्मसंग्रहण्याम्-७४९ * तत्र स्वरूपं तावत्तस्यैवोपदर्शयन्नाह - सम्मत्तनाणचरणा मोक्खपहो वनिओ जिणिंदेहिं । सो चेव भावधम्मो बुद्धिमता होति नायव्यो ।। यतः सम्यक्त्वज्ञानचरणानि जिनेन्द्रमोक्षपथो वर्णितस्ततः स एव बुद्धिमता भावधर्मो भवति ज्ञातव्यः । तस्यैव शिवगतिधारणादिलक्षणान्वर्थयुक्तत्वात् ।।७४९।। चक्रे० : ज्ञानादीनामेव स्वरूपमाहुः - देव० : ज्ञानादीनामेव स्वरूपमाह - सन्नाणं वत्थुगओ बोहो सदसणं च तत्तरुई । सञ्चरणमणुट्ठाणं विहिपडिसेहाणुगं तत्थ।।१०८।। चक्रे० : तत्र सज्ज्ञानं वस्तूनि जीवाजीवादितत्त्वानि, तद्गतो बोधः । सद्दर्शनं च सम्यक्त्वं तत्त्वरुचिस्तत्त्वाऽभिलाषः । विधिरुपादेयेषु, प्रतिषेधो हेयेषु, तदनुगमनुष्ठानं क्रियाकलापः सञ्चरणं सञ्चारित्रम्।।१०८ ।। देव० : वस्तूनि जीवादयः पदार्थास्तेषु गतः स्थितो वस्त्वनुरूपः संशयविपर्ययरहित इत्यर्थो बोधः संवित्किमित्याह-सत् सम्यग्ज्ञानं सज्ज्ञानमुच्यत इति शेषः । तथा तत्त्वेषु जिनप्रज्ञप्तेषु रुचिरभिलाषः, किम् ? सद्दर्शनं सम्यक्त्वमित्यर्थः । तथानुष्ठानं क्रियाकलापः, किंविशिष्टम् ? विधिप्रतिषेधानुगम्, तत्र विध्यनुगतमुपादेयेषु, प्रतिषेधानुगं हेयेषु, किम् ? सच्चरणं शोभनचारित्रम्, तत्रेति व्याख्याक्रमार्थः, इति गाथार्थः ।।१०८ ।। * योगशतके-३ * सज्ज्ञानादिलक्षणमाह - सण्णाणं वत्थुगओ बोहो सदसणं तु तत्थ रुई। सच्चरणमणुट्ठाणं विहिपडिसेहाणुगं तत्थ ।। सज्ज्ञानं सम्यग्ज्ञानं वस्तुगतः वस्त्वाव(स्त्वा)लम्बनो बोधः परिच्छेदः, निरालम्बनस्य बोधस्यासम्भवात्, सम्भवेऽपि सज्ज्ञानत्वायोगात्, मरुमरीचिकादिबोधे तथादर्शनात्, अन्यथाऽस्य सदितरत्वाभाव इति । तथा Page #186 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-१०९, ११० सद्दर्शनं तु सम्यग्दर्शनं पुनस्तत्र वस्तुनि रुचिः श्रद्धा, 'तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्' [ तत्त्वार्थ-१-२] इति वचनात्, अन्यथा चेयं ज्ञानात्, आवरणभेदेन क्वचित् तद्भावेऽप्यभावादिति । तथा 'सच्चरणं' सम्यक्चारित्रम्, अनुष्ठानं क्रियारूपं विधि- प्रतिषेधानुगं विधि प्रतिषेधावनुगच्छति, आगमानुसारीत्यर्थः । तत्र इति वस्तुन्येव, अस्य महाव्रतरूपत्वात् तेषां च बाह्यविषयत्वात्, 'पढमम्मि सव्वजीवा' [ आव. नि. ७९१] इति वचनात्, अन्यथा अस्याभाव इति भावनीयम् । क्रमश्चायमेषाम्, निश्चयत इत्थमेव भावात् । तथाहि-नाज्ञाते श्रद्धा, अश्राद्धस्य वाऽनुष्ठानमिति । उक्तं च- 'यदि जानात्युत्पन्नरुचिस्ततो दोषान्निवर्तते ।' अन्यत्र तु सम्यग्दर्शनोपन्यास आदौ व्यवहारमतेन कर्मवैचित्र्यात् तथाभावतोऽविरुद्ध एव I इति गाथार्थः ।।३।। १४१ चक्रे० : सच्चरणमनुष्ठानमित्युक्तमधुना सुयतिसुश्रावकविषयितया तदेव दर्शयन्ति देव० : सच्चरणमनुष्ठानमित्युक्तमधुना सुयतिसुश्रावकविषयितया तदेव दर्शयन्नाह जीव म वहहु म अलियं जंपहु म अप्पं अप्पहु कंदप्पहु । नरहु म हरहु म करहु परिग्गहु एहु मग्गु सग्गहु अपवग्गहु । । १०९ । । पूया जिणिदेसु रई वएस जैत्तो य सामाइयपोसहेसु । दाणं सुपत्ते सवणं सुतित्थे सुसाहुसेवा सिवलोयमग्गो । । । ११० । । चक्रे० : आद्या चतुष्पदी सुगमा, नवरमनया प्राणिवधविरमणादीनि पञ्चमहाव्रतान्युक्तानि व्यतिक्रमभणनं तु बन्धाऽऽनुलोम्यात् । - पूजा जिनेन्द्रेषु, रतिर्व्रतेषु स्थूलप्राणातिपातविरमणादिषु यत्नश्च सामायिकपौषधयोः, अनयोश्च पृथगादानं सावद्यपरिहारेण प्रधानमोक्षाङ्गत्वात्, दानं सुपात्रे ज्ञानाद्याऽऽधारे साध्वादो, अनेनाऽपात्रे दानमनर्थफलमेवेति सूचयति । यदुक्तं प्रज्ञप्त्याम् समणोवासगस्स णं भंते ! तहारूवं असंजय - अविरय - अप्पडिहय-पच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाण- खाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! एगंत सो पावेकम्मे कज्जइ, नत्थि से कावि निज्जरा कज्जइ' त्ति । १. जीव म वहह म अलियं जंपह म कंदप्पह । नरह म हरह म करह परिग्गह एहु मग्गु सग्गह अपवग्गह T,C जीव म वहह म अलियं जंपह म अप्पं अप्पह कंदप्पह । नरह म हरह म करह परिग्गह एहु मग्गु सग्गाह अपवग्गाह P.K, २. जुत्तो A, T. C ३. निज्जरत्ति P.K, Page #187 -------------------------------------------------------------------------- ________________ १४२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् एवं तर्हि दीनादीनां दानं न देयमित्यापन्नम्, असङ्गतं चैतद्, अर्हताऽपि सांवत्सरिकदानस्य पात्राऽपात्रविचारपरिहारेण प्रवर्तितत्वात्, सत्यम्, मोक्षार्थं दानमाश्रित्याऽयं विधिरुक्तः, कृपादानं तु न क्वाऽपि जिनैर्निवारितम्, आह च - सव्वेहिं पि जिणेहिं दुज्जयजियरागदोसमोहेहिं । सत्ताणुकंपणट्ठा दाणं न कहिंवि पडिसिद्धं ।। [ श्राद्धदिनकृत्य-२२२] तथा श्रवणं धर्माऽऽकर्णनम्, सुतीर्थे सुखेन तीर्यते भवोदधिरनेनेति सुतीर्थम्, तस्मिन् सुगुरुपार्श्व इत्यर्थः, सुसाधुसेवा सत्संगतिः, एष शिवलोकमार्ग इति रूपकद्वयार्थः ।। १०९, ११० ।। देव० : आद्यं वन्दनकं नाम छन्दः सुगमम्, नवरमनेन प्राणिवधविरमणादीनि पञ्चमहाव्रतान्युक्तानि, व्यतिक्रमभणनं तु बन्धानुलोम्यादिति । तथा पूजा पूर्वोक्तशब्दार्था जिनेन्द्रेष्वनेनानन्यसामान्यतीर्थकृद्भक्तितः सम्यक्त्वशुद्धिरावेदिता, रतिरासक्तिस्तद्विषयविभागविचारणानुष्ठानसुशीलतेति यावद् व्रतेषु स्थूलप्राणातिपातविरमणादिषु द्वादशसु, यत्नश्च सामायिकपौषधयोरनयोश्च व्रतान्तर्गतत्वेऽपि पृथगुपादानं सावधव्यापारपरिहाररूपत्वेन प्रधानमोक्षाङ्गत्वाद्, दानं पूजानुग्रहबुद्ध्या वितरणम्, सुपात्रं ज्ञानदर्शनचारित्राधारः साधुस्तस्मिन्, अनेनापात्रे दानमनर्थफलमेवेति सूचयति । यदुक्तं प्रज्ञप्त्याम् - 'समणोवासगस्स णं भंते ! तहारूवं असंजय - अविरय - अपडिहयपच्चक्खायपावकम्म फासुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिज्जेण वा असणपाणखाइमसाइमेणं पडिलाभेमाणस्स किं कज्जइ ? गोयमा ! एगंत सो पावेकम्मे कज्जइ, नत्थि से कावि निज्जरा कज्जइत्ति । एवं तर्हि दीनादीनां दानं न देयमित्यापन्नम्, असङ्गतं चैतद्, अर्हतापि सांवत्सरिकदानस्य पात्राऽपात्रविचारविरहेण प्रवर्तितत्वात्, सत्यम्, गुणबुद्ध्या दानमाश्रित्यायं विधिरुक्तः, कृपादानं तु न क्वापि जिनैर्निवारितमित्याह च - सव्वेहिं पि जिणेहिं दुज्जयजियरागदोसमोहेहिं । सत्ताणुकंपणट्ठा दाणं न कहिंवि पडिसिद्धं ।। [श्राद्धदिनकृत्य-२२२] १. मोक्षार्थं T.B.C Page #188 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-१११ १४३ तथा श्रवणमाकर्णनं धर्मस्येति गम्यते, क्व ? सुतीर्थे सुष्टु सुखेन वा तीर्यते भवोदधिरनेनेति सुतीर्थं सम्यग्ज्ञानक्रियासम्पन्नः साधुः, अनेन क्रियाविकले धर्मश्रवणनिषेधमाह, यदाह - चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । निर्मलजलसम्पूर्णः कुलजैश्चाण्डालकूप इव ।। [ ] सुसाधुः वर्णितस्वरूपस्तस्य सेवा पर्युपास्तिः, अनेनासाधुसंसर्गनिषेधमाह, यतः - अंबस्स य निंबस्स य दुण्हंपि समागयाइं मूलाई । संसग्गीइ विनट्ठो अंबो निंबत्तणं पत्तो ।। [आव.नि. १११६] अयं शिवलोकमार्गो भवतीति रूपकद्वयार्थः ।।१०९, ११० ।।। चक्रे० : इत्थमनेकधा सन्मार्गप्ररूपणेऽपि रागाद्युपहतचेतसां बहुतरजीवानामुन्मार्गगामित्वमालोक्य सखेदं रागादिमाहात्म्यमाहुः - देव० : इत्थमनेकधा शास्त्रेषु सन्मार्गप्रतिपादनेऽपि रागाद्युपहतचेतसां बहुतरजीवानामुन्मार्गगामित्वमवलोक्य सखेदं रागादिमाहात्म्यमाह - रागोरगगरलभरो तरलइ चित्तं तवेइ दोसग्गी । कुणइ कुमग्गपवित्तिं महामईणं पि हा मोहो !।।१११ ।। चक्रे० : स्पष्टा । ।११।। देव० : राग एव दारुणमरणहेतुत्वादुरगगरलं सर्पविषं तस्य भर उत्कर्षः, किं तरलयति विधुरयति चित्तं मनस्तथा तापयति दुनोति प्रस्तुतत्वाच्चित्तमेव, द्वेष एव सन्तापकत्वादग्निद्वेषाग्निर्मत्सरानलस्तथाकरोति विधत्ते, काम् ? कुमार्गप्रवृत्तिं कुदर्शनग्रहमिथ्याभिनिवेशवितथप्ररूपणानुष्ठानादिरूपां महामतीनामपि, आस्तां मुग्धबुद्धीनाम्, हा इति खेदे मोहोऽज्ञानमेतेन रागद्वेषमोहोपहतानां तत्त्वोपदेशानहत्वमाहेति गाथार्थः ।।१११ ।। Page #189 -------------------------------------------------------------------------- ________________ १४४ करणम - सम्यक्त्वप्रकरणम् चक्रे० : तथा च सति - देव० : तथा च - अन्नाणंधा मिच्छत्तमोहिया कुग्गहुग्गगहगहिया । मग्गं न नियंति न सद्दहंति चिटुंति न य उचियं ।।११२।। __ चक्रे० : अज्ञानान्धाः सन्मार्गाऽनवलोकात्, अन्धोऽपि कश्चिन्मनोविज्ञानेन मार्ग नाऽतिक्रामतीत्याहुर्मिथ्यात्वेन मोहिता दिग्मूढवद् भ्रान्तचित्ताः, तेऽपि समयाऽन्तरे सचेतनाः स्युरित्याहुः कुग्रहोऽसदभिनिवेशः, स एवोग्रः क्रुरो ग्रहस्तेन गृहीता मार्ग मोक्षपथं न 'नियंति' न पश्यन्ति, न श्रद्दधति न बहुमन्यन्ते, न च चेष्टन्ते न प्रवर्तन्ते, उचितं मोक्षमार्गाऽनुरूपमित्यर्थो यथासङ्ख्यं वा कर्तृपदानां क्रियापदैः ।।११२।। देव० : अन्धा इवान्धा मार्गानवलोकनादज्ञानेनान्धा अज्ञानान्धास्तथा मिथ्यात्वेन मिथ्यात्वमोहनीयेन मोहिता भ्रमितास्तथा कुग्रहोऽसदभिनिवेशः स एवोग्रग्रहो भूतादिस्तेन गृहीता आविष्टास्ते, किम् ? यथासङ्ख्यं न नियंतित्ति नावलोकयन्ति मार्गमात्मना, न श्रद्दधति न बहुमन्यन्ते परोपदिष्टमपि मार्गमेव, न च चेष्टन्ते व्यवहरन्त्युचितमनुरूपम्, मार्गस्यैव क्रियाविशेषणमिदम्, तथाहि- अज्ञानोपहतात्मनामन्धानामिव सत्त्वानां तत्त्वावलोकनविमुखी शेमुषी, मिथ्यात्ववासनाविपर्यस्तबुद्धीनां दिग्मूढानामिव तत्त्वश्रद्धानबहिःप्लवा मनोवृत्तिः कुदेवादिग्रहावेशवशंवदानामुन्मत्तानामिव सर्वतो हास्यहेतुरसमञ्जसा चेष्टेति गाथार्थः ।।११२।। चक्रे० : इत्थमवगतमोक्षमार्गः कश्चित् सर्वविरतिं प्रपद्यते, तदशक्तस्तु तद्भावनामेवं भावयति, तद्यथा - देव० : इत्थमवगतसम्यग्ज्ञानादिमोक्षमार्गः सुदुर्जयरागादिदोषजालादुद्विजमानः समुल्लसितवीर्यः कश्चिद्भावमार्गमेव प्रतिपद्यते, तदशक्तिमांश्च प्रतिपन्नद्रव्यस्तवः ‘सर्वविरतिलालसः खलु देशविरतिपरिणामः' इति वचनात् सर्वविरतिलालसत्वं यथा भावयति तथाह - ता कइया तं सुदिणं सा सुतिही तं भवे सुनक्खत्तं । जंमि सुगुरुपरतंतो चरणभरधुरं धरिस्समहं।।११३।। १. अवष्टब्धाः T.B.C२. परितंतो T.C.Z परत्तंतो A.P.K Page #190 -------------------------------------------------------------------------- ________________ ३-मार्गतत्त्वम् गा-११३ १४५ चक्रे० : ततः कदा तत्सुदिनमित्यादि सुगमा, नवरं सुगुरुपरतन्त्रभणनाद् गुर्वायत्ताः सर्वसम्पद इत्यावेदयन्ति, यदाह - नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ।। [विशेषा. भा० ३४५९] छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखवणेहिं । अकरितो गुरुवयणं अणंतसंसारिओ होइ ।। [पञ्चा. ४६] ।।११३ । । देव० : यस्मादेवं रागादयो विजृम्भन्ते तत्तस्मात् कदा कस्मिन् काले तत्सुदिनं प्रसन्नदिगादि, सा सुतिथिर्नन्दादिका, तत्सुनक्षत्रं पुष्यादि भवेदित्याशिषि सप्तमी, सुन्दरत्वं चैतेषां सकलकल्याणनिबन्धनचरणप्राप्तिहेतुत्वाद्, यस्मिन् दिने तिथौ नक्षत्रे वा सुगुरुपरतन्त्रः सुन्दरधर्माचार्यायत्तः, शोभनत्वं चास्य - धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः । सत्त्वानां धर्मशास्त्रार्थदेशको गुरुरुच्यते ।। [ ] इत्यादिलक्षणयोगात्, तत्परतन्त्रताभणनेन च गुर्वायत्ताः सर्वसम्पद इत्यावेदयति, यतोऽभिहितम् - नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ।। [बृहत्कल्पभा० ५१७३] अन्यच्च - छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं । अकरितो गुरुवयणं अणंतसंसारिओ होइ ।। [पञ्चा. ४६] चरणमेव दुर्वहत्वसाम्याद्भरस्तस्य धूधूरा तां धरिष्यामि प्रतिपत्स्येऽहमिति गाथार्थः ।।११३।। १. यस्मादेव A Page #191 -------------------------------------------------------------------------- ________________ १४६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : अथ प्रस्तुतार्थसमर्थनायाऽभीष्टदेवतास्तुतिगर्भसम्बोधनेन मध्यमङ्गलमाविष्कुर्वन्तो मुग्धजनप्रवादतिरस्कारमाहुः - देव० : अथ प्रस्तुतार्थसमर्थनायाऽभीष्टदेवतास्तुतिगर्भसम्बोधनेन मध्यमङ्गलमाविष्कुर्वन् मुग्धजनप्रवादतिरस्कारमाह - सव्वत्थ अत्थि धम्मो जा मुणियं जिण ! न सासणं तुम्ह । कणगाउराण कणगं व ससियपयमलभमाणाणं।।११४ ।। चक्रे० : सुगमा, केवलं कनकातुराणां धत्तूरकातुराणाम्, 'ससियपय'त्ति ससितं सशर्कर पयः क्षीरम् ।।११४ ।। ॥ इति पूज्यश्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्यश्रीतिलकाचार्यनिर्वाहितायां सम्यक्त्ववृत्तौ समर्थितं तृतीयं मार्गतत्त्वम् ।। । देव० : सर्वत्र सर्वेषु कपिलशैवशाक्यादिविविधमतेषु, अस्ति विद्यते धर्म इति विवेकविकलानामभ्युपगमो वर्तते, यावत् किम् ? यावन्न मुणितं नाधिगतं हे जिन ! विगलिताशेषरागादिदोष ! जातौ चात्रैकवचनम्, शासनं द्वादशाङ्गं 'तुम्ह'त्ति युष्माकं व्यक्त्यपेक्षया बहुवचनमनेन जातिव्यक्त्योः कथञ्चिदभेदमाह, किमिव कुत्र केषामित्याह-कनकातुराणां हत्पूरकफलचूर्णभावितात्मनां कनकमिव सुवर्णमिव सर्वश्रेष्टकाकाष्ठपाषाणादिष्वस्तीत्यभ्युपगम इतीहापि दृश्यम्, किंविशिष्टानां तेषाम् ? सह सितया शर्करया वर्तत इति ससितम्, तच्च तत्पयश्च दुग्धं तदलभमानानामप्राप्नुवतामपिबतामिति तात्पर्यमिति गाथार्थः ।।११४ ।। ।। इति श्रीदेवभद्रसूरिविरचिते दर्शनशुद्धिप्रकरणविवरणे तृतीयं मार्गतत्त्वं समाप्तम् ।।श्रीरस्तु ।। Page #192 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् चक्रे० : व्याख्यातं मार्गतत्त्वमधुना मूलद्वारगाथाक्रमप्राप्तं साधुतत्त्वं विव्रियते, सम्बन्धश्च पूर्वेण सहास्य पूर्वं मार्गतत्त्वमुक्तम्, तञ्च साधुभिरावेद्यत इति साधुतत्त्वमुच्यते, तत्रादौ गाथा - देव० : व्याख्यातं मार्गतत्त्वमधुना मूलद्वारगाथाक्रमप्राप्तं साधुतत्त्वं विव्रियते, सम्बन्धश्च पूर्वेण सहास्य पूर्वं मार्गतत्त्वमभिहितम्, तच्च सुतीर्थमुखात् श्रोतव्यम्, सुतीर्थं च साधुरिति प्रस्तावात्साधुतत्त्वमत्राभिधीयते, तत्रादौ गाथा - अट्ठारस जे दोसा आयारकहाए वन्निया सुत्ते । ते वजंतो साहू पन्नत्तो वीयरागेहि।।११५ ।। चक्रे० : सुगमा, नवरं सूत्रे सिद्धान्ते, आचारकथायां साध्वाचारविचारणायां दशवैकालिकषष्ठाध्ययनरूपायां वा।।११५।। देव० : सुगमा, नवरं सूत्रे सिद्धान्ते सामान्येन विशेषतस्त्वाचारकथायां दशवकालिकषष्ठाध्ययने । तथा साधयति पौरुषेयीभिर्विशिष्टक्रियाभिरपवर्गमिति साधुर्यतिरिति।।११५ ।। चक्रे० : अथ क एतेऽष्टादश दोषा इत्याहुः - देव० : अथ क एतेऽष्टादश दोषा इत्याह - पढमं वयाण छक्कं कायछक्कं अकप्प गिहिभायणं । पलियंक निसिज्जा वि य सिणाणसोहाविवज्जणयं ।।११६ ।। चक्रे : प्रथमं पञ्च महाव्रतानि रात्रिभोजनविरतिश्चेति व्रतानां षट्कम्, इह च व्याख्यानतो विशेषप्रतिपत्तिः' इति व्रतानां विराधनानि दोषत्वेन ज्ञेयानि । एवं कायषट्केऽपि कायानां १. आयारकहाइ PK २. वज्जितो T,C,PK वज्जेतो A,Z ३. निसेज्जा A,Z ४. सिणाणं T,C Page #193 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् पृथ्वीकायादीनां षट्कम्, अथाद्यव्रतविराधनभणनेनैव कायषट्कविराधनमुक्तार्थमिति चेत्, ? सत्यम्, पृथ्व्यादीनां लोके जीवतत्त्वमप्रसिद्धमिति विशेषेणाऽऽख्यानम् । अकल्पो द्विविधः शिक्षकस्थापनाकल्पोऽकल्पस्थापनाकल्पश्च, तत्राद्यः १४८ अणहीया खलु जेणं पिंडेसणसिज्जवत्थ पाएसा । तेणाऽऽणियाणि जइणो कप्पंति न पिंडमाईणि ।। [ अन्नायउंछकुलक-३] उउबद्धम्मि न अनला वासावासासु दो वि नो सेहा । दिक्खिज्जती सेहवणाकप्पो इमो होइ ।। [ ] अकल्पस्थापनाकल्पं तु स्वयमेव वक्ष्यति, दोषत्वं चाऽस्य विपर्ययाऽऽ सेवनात् । गृहिभाजनं स्थालादि, तत्र भुञ्जानस्य दोषो यदाह कंसेसु कंसपाएसु कुंडमोसु वा पुणो । भुंजतो असणपाणाई आयारा परिभस्सइ ।। [ दशवै० ६-५१] पल्यङ्कः प्रतीतस्तत्र शयनाऽऽसनादौ शुषिरत्वाद् दोष उपलक्षणं चैतन्मञ्चकादीनाम् । निषद्या समयभाषया भिक्षागतस्योपवेशनक्रिया, सा न कल्पते । स्नानं देशतः सर्वतो वा, उपलक्षणत्वादुद्वर्त्तनं च, यदाहुः वाहीओ वा अरोगी वा सिणाणं जो उ पत्थए । वुक्कंतो होइ आयारो जढो हवइ संजमो ।। [ दशवै ० ६ - ६१] शोभा विभूषा, दशनघर्षण-नखघटन - रोमकल्पन- केशसमारचनाऽकालवस्त्रक्षालनादिरूपा, तस्या विवर्जनमविवर्जने दोष:, उक्तं च नगिणस्स वा वि मुंडस्स दीहरोमनहंसिणो । मेहुणा उवसंतस्स किं विभूसाए कारियं । । विभूसा वत्तियं भिक्खू कम्मं बंधइ चिक्कणं । संसारसारे घोरे जेणं भमइ दुरुत्तरे ।।२।। [ दशवै० ६-६५, ६६ ] इह चाद्यषट्कद्वयेन मूलगुणा उक्ताः, अकल्पादिषट्केन तूत्तरगुणा इति गाथार्थः ।।११६।। देव० : प्रथममिति क्रमार्थम्, व्रतानां प्राणिवधविरमणादीनां रात्रिभोजनविरमणावसानानाम्, षट् परिमाणमस्य षट्कमिह च व्याख्यानाद् व्रतानां विराधनानि प्रत्येकं दोषत्वेनावसेयान्येवं Page #194 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-११६ कायषट्केऽपि कायानाम्, पृथिवीकायादित्रसकायान्तानां षट्कं कायषट्कम् । अथाद्यव्रतविराधनाभणनेनैव कायषट्कविराधनमुक्तार्थमिति चेत्सत्यम्, विशेषरूपतयाऽस्य भणनाद्, विशेषाणां तु सामान्यात्कथञ्चिद्भिन्नत्वान्नोक्तसङ्ख्याहानिरपि । अकल्पो द्विविधः, शिक्षकस्थापनाकल्पोऽकल्पस्थापनाकल्पश्च तत्र शिक्षकस्थापनाकल्पोऽनधीतपिण्डनिर्युक्त्यादिनाऽऽनीतमप्याहारादि न कल्पत इति उक्तं च - अणहीया खलु जेणं पिंडेसणसेज्जवत्थपाएसा । तेाऽऽणियाणि जइणो कप्पंति न पिंडमाईणि ।। [ अन्नायउंछकुलक- ३] उउबर्द्धपि न अनला वासावासासु दोवि नो सेहा । दिक्खिज्जती सेह ठेवणाकप्पो इमो होइ ।। [ ] अकल्पस्थापनाकल्पं तु स्वयमेव वक्ष्यति, दोषत्वं चैतस्य विपर्ययासेवनाद् । गृहिणो भाजनं गृहिभाजनं स्थालकरोटकादि भोजनाद्यर्थमासेव्यमानमिति गम्यम्, उक्तं च कंसेसु कंसपाए कुंडमोसु वा पुणो । - भुजतो असणपाणाई आयारा परिभस्सइ ।। [ दशवै० ६-५१] कांस्येषु करोटकादिषु, कांस्यपात्रेषु तलिकादिषु, कुण्डमोदेषु हस्तिपादाकारेषु मृन्मयादिषु । इह जकारलोपः प्राकृतत्वात् समाहारत्वाच्चैकत्वमेवमुत्तरत्रापि । पल्यङ्कः प्रतीतः, शयनासनविषयीक्रियमाण इति गम्यम्, उपलक्षणं चैतत् खट्वामञ्चकासन्दिकादीनाम्, यदाह आसंदीपलियंकेसु मंचमासालयेसु वा । अणायरियमज्जाणं आसइत्तु सइत्तु वा ।। [ दशवै ० ६-५४ ] १४९ गोयरग्गपविट्ठस्स निसिज्जा जस्स कप्पइ । इरिसमणायारं आवज्जइ अबोहियं । । [ दशवै० ६-५७ ] 1 आसन्दपर्यङ्कमञ्चाः प्रतीताः, आसालकः समंगकसमन्वित आसनविशेषः, शुषिरत्वं चैतेषु दोषः । निषदनं निषद्याः समयप्रसिद्धा भिक्षागतस्योपवेशनक्रिया, यदवाचि - इत्यादि, अपिचेति समुच्चये, स्नानं मज्जनं देशतः सर्वतो वा, उपलक्षणत्वात्कल्करोध्वादिभिरूद्वर्त्तनं च तथा च १. 'कंसपात्रेषु तिलकादिषु' इति दशवैकालिकनिर्युक्त्याम् २. आसन्दपर्यङ्कौ प्रतीतौ मञ्चोऽपि रुढः T,B,C ३. 'आशालकस्तु अवष्टम्भसमन्वित' इति दशवैकालिकनिर्युक्त्त्याम् । Page #195 -------------------------------------------------------------------------- ________________ १५० दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् वाहिओ वा अरोगी वा सिणाणं जो उ पत्थए । वुक्कंतो होइ आयारो जढो भवइ संजमो ।। [ दशवे. ६-६१] इत्यादि, शोभा विभूषा दशनघर्षण - नखघटन - रोमकल्पन-केशसमारचनाऽकालवस्त्रप्रक्षालनादिरूपा, तस्या विवर्जनमेव विवर्जनकमननुष्ठीयमानमिति गम्यम्, अभाणि च - - नगिणस्स वावि मुंडस्स दीहरोमनहंसिणो । मेहुणा वसंतस्स किं विभूसाए कारियं ।। विभूसावत्तियं भिक्खू कम्मं बंधइ चिक्कणं । संसारसागरे घोरे जेणं पडइ दुरुत्तरे ।। [ दशवै० ६-६५, ६६ ] इत्यादि । इह चाद्यषट्कद्वयेन मूलगुणाः प्रतिपादिता, अकल्पादिदोषषट्केन तूत्तरगुणा इति गाथार्थः ।।११६।। * दशवैकालिकनिर्युक्तौ - २६८ * वयछक्कं कायछक्कं अकप्पो गिहिभायणं । पलियंकनिसेज्जा य सिणाणं सोहवज्जणं ।। तमेव दर्शयति - व्रतषट्कं प्राणातिपातनिवृत्त्यादीनि रात्रिभोजनविरतिषष्ठानि षड् व्रतानि, कायषट्कं पृथिव्यादयः षड्जीवनिकायाः, अकल्पः शिक्षकस्थापनाकल्पादिर्वक्ष्यमाणः, गृहिभाजनं गृहसम्बन्धि कांस्यभाजनादि प्रतीतम्, पर्यङ्कः शयनविशेषः प्रतीतः । निषद्या च गृहे एकानेकरूपा, स्नानं देशसर्वभेदभिन्नम्, शोभावर्जनं विभूषापरित्यागः, वर्जनमिति च प्रत्येकमभिसंबध्यते, शोभावर्जनं स्नानवर्जनमित्यादीति गाथार्थः । । २६८ ।। * व्यवहारसूत्रम् - ४४४०* — वयछक्क कायछक्कं अकप्पो गिहिभायणं । पलियंक निसज्जा याऽसिणाणं सोभवज्जणं ।। व्रतषट्कं प्राणातिपातनिवृत्त्यादिरात्रिभोजनविरमणपर्यन्तम् कायषट्कं पृथिव्यादि, अकल्प्यः पिण्डादिकः, गृहिभाजनं कांस्यपात्र्यादि पल्यङ्कः प्रतीतः, निषद्या गोचरप्रविष्टस्य निषदनम्, अस्नानं देशतः सर्वतो वा स्नानस्य वर्जनम्, [शोभावर्जनम् ] विभूषापरित्यागः । एतद् विधेयतया प्रतिषेध्यतया वा यद् यथोक्तं नाऽऽचरितं तद् आलोचयति ।।४४४०।। Page #196 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-११७, ११८ १५१ चक्रे० : अकल्पस्थापनाकल्पमेव विवृण्वन्ति - देव० : इह शेषदोषाणां सुज्ञानत्वादकल्पस्थापनाकल्पदोषे तु सति शेषदोषाणामपि सम्भवात्सप्रतिपक्षतद्विषयविभागस्य च दुर्ज्ञानत्वात्तमेव विवृणोति - पिंडं सेज्जं वत्थं पत्तं चारित्तरक्खणट्ठाए । अकप्पं वज्जिज्जा गिण्हिज्जा कप्पियं साहू।।११७ ।। चक्रे० : सुगमा, नवरं शय्यां वसतिम्, अकल्पमाधाकर्मादिदोषदुष्टम्।।११७ । । देव० : पिण्डं समयपरिभाषया चतुर्विधमाहारम्, शय्यां वसतिम्, वस्त्रमन्तरकल्पादि, पात्रमलाब्वादि, अकल्पमकल्पनीयं वर्जयेत्परिहरेत् । कस्मै ? चारित्ररक्षणार्थाय संयमपरिपालनप्रयोजनाय, तथा गृह्णीयादुपाददीत श्रुतत्वात्पिण्डाद्येव, किंविशिष्टम् ? कल्पिकमाधाकर्मादिदोषरहितं साधुरिति गाथार्थः ।।११७ ।। * दशवैकालिकनियुक्तौ-६/४७ * एतदेव स्पष्टयति - पिंडं सिज्जं च वत्थं च चउत्थं पायमेव य । अकप्पिअं न इच्छिज्जा पडिगाहिज्ज कप्पिउं ।। "पिंडंति सूत्रं, पिण्डं शय्यां च वस्त्रं च चतुर्थं पात्रमेव च, एतत्स्वरूपं प्रकटार्थम्, अकल्पिकं नेच्छेत्, प्रतिगृह्णीयात् कल्पिकं यथोचितमिति सूत्रार्थः ।।४७।। चक्रे० : इह च पिण्डादीनामाधाकर्मादिदोषैरकल्पिकत्वमिति तान् बिभणिषवः प्रस्तावनामाहुः - देव० : इह च पिण्डादीनामाधाकर्मादिदोषैरकल्पिकत्वमिति तान् बिभणिषुः प्रस्तावनामाह जीवा सुहेसिणो तं सिमि तं संजमेण सो देहे । सो पिंडेण सदोसो सो पडिकुट्ठो इमे ते य।।११८ ।। चक्रे० : जीवाः सुखैषिणस्तत्सुखमैकान्तिकं शिवे, तच्छिवं संयमेन, स संयमो देहे, स देहः पिण्डेन वर्तते, स पिण्डः सदोष आधाकर्मादिदोषदुष्टः प्रतिक्रुष्टो निषिद्धः सर्वजिनैः, ते च इमे वक्ष्यमाणा इति गाथार्थः ।।११८ ।। १. दुर्जेयत्वात्तमेव T,B,C २. सिज्जं P.K, ३. वजेज्जा गिण्हेज्जा A.Z ४. कल्पितम् A Page #197 -------------------------------------------------------------------------- ________________ १५२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : जीवाः प्राणिनः सुखैषिणः शर्माभिलाषिणः, यदवाचि सव्वेवि सुक्खकंखी सव्वेवि हु दुक्खभीरुणो जीवा । सव्वेव जीवियपिया सव्वे मरणाओ बीहंति ।। [ अथ जीवानां शिवसुखाबाधिपिण्डदोषभणनेनैव प्रस्तावयन्नाह — ] तत्पुनः सुखं तात्त्विकं शिव एव सर्वकर्माभावमोक्ष एव, तत्पुनः शिवं संयमेन पूर्वोक्तेन, स पुनः संयमो देह आहारभूते, शरीरमाद्यं खलु धर्मसाधनमिति वचनात् स पुनर्देहः पिण्डेन पूर्वोक्तेन, सह दोषैः सदोषः स पुनः पिण्डः प्रतिक्रुष्टः प्रतिषिद्धः सर्वजिनैरिति गम्यते, इमे अनन्तरमेव वक्ष्यमाणतया प्रत्यक्षास्ते पुनर्दोषाः । च पुनरर्थे, सर्वेष्वपि च तच्छब्देषु योज्यते, तेनोचितं चैतदिति गाथार्थः ।। ११८ ।। * पिण्डविशुद्धिप्रकरणे - २ * जीवा सुसिणो तं सिवम्मि तं संजमेण सो देहे । सो पिंडेण सदोसो सो पडिकुट्ठो इमे ते य ।। जीवाः प्राणिनस्ते किमित्याह - सुखैषिणः साताभिलाषिणः, उक्तं च - सवे वि सुक्खकंखी सव्वे वि हु दुक्खभीरुणो जीवा । सव्वे वि जीवियपिया सव्वे मरणाउ बीहंति ।। त्ति । ‘तं' ति पुनःशब्दार्थस्य गम्यमानत्वात्, तत्पुनः सुखं स्वाभाविकं निरुपममनन्तं च शिव एवसर्वकर्माभावलक्षणमोक्ष एव यदुक्तम् नवि अत्थि माणुसणं तं सोक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सोक्खं अव्वाबाहं उवगयाणं ।। संसारि(क) सुखं तु सुखमेव न भवति, विपर्यासरूपत्वात्, दुःखप्रतीकारमात्रस्य सुखबुद्ध्या ग्रहणात् । भणितं च - तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभिः, क्षुधार्त्तः सन् शालीन् कवलयति मांसादिफणितान् । प्रदीप्ते रागाग्नौ दहति तनुमाश्लिष्यति वधूं, प्रतीकारो व्याधेः सुखमिति विपर्यस्यति जनः ।। इति । 'तं' ति उक्तन्यायात् तं पुनः शिवं जीवाः प्राप्नुवन्ति, केनेत्याह-संयमेन पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः । । इति शास्त्रान्तर (नन्दीवृत्ति) प्रसिद्धेन १. तं पुनः शिवं जीवाः प्राप्नुवन्ति केनेत्याह । संयमेन प्रागभिहितस्वरूपेण पुनः संयमो देहे काये भवति । स पुनर्देहः पिण्डेनैवाशनाद्याहारेणैव सत्तामात्रमपि धारयति । T,B,C २. भावितं चैतदत्र च सर्वत्रानुरूपक्रियाध्याहारः कार्यइति गाथार्थः । T,B,C Page #198 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-११८ पुढवि - दग-अगणि-मारुय वणस्सइ-बि-ति-चउ-पणिदि - अजीवे । पेहोप्पेह - पमज्जण-परिट्ठवण-मणो-वई-काए ।। १५३ इत्यागमप्रसिद्धेन वा । अत्र चाद्यः संयमः प्रसिद्ध एव द्वितीयस्तु शिष्यहितार्थं किञ्चिदुच्यते-तत्र पृथिव्यादिपञ्चेन्द्रियान्तजीवानां मनोवाक्कायैः करणकारणानुमतिभेदतः सङ्घट्टनपरितापनापद्रावणपरिहाररूपो नवविधः संयमो भवति । अजीवसंयमस्तु पुस्तका ( ? अ) प्रत्युपेक्ष्य दुष्प्रत्युपेक्ष्य (च पुस्तक) दूष्य-तृण-चर्मपञ्चक-विकटहिरण्यादीनामग्रहणरूपः । आह- किमेषामग्रहण एव संयम ? उत ग्रहणेऽपि ? उच्यते - अपवादतो ग्रहणेऽपि यत उक्तम् - दुप्पडिलेहिय दूसं अद्धाणाई विवित्तगिण्हंति । घेप्पइ पोत्थयपणयं कालियनिज्जुत्तिकोसट्ठा ।। इत्यादि । ननु ज्ञानसाधनत्वात् पुस्तकपञ्चकस्य कथं नोत्सर्गतोऽपि ग्रहणम् ? उच्यते - सत्त्वोपघातहेतुत्वात्, आह चजइ तेसिं जीवाणं तत्थगयाणं (तु) च सोणियं होज्जा । पीलिज्जते धणियं गलिज्ज तं अक्खरे फुसिउं ।। इत्यादि । न ‘तत्र गतानां' पुस्तकस्थितानाम् । प्रेक्षासंयमस्तु यत्र स्थानादिकं किञ्चिदाचरति, तत्र प्रत्युपेक्ष्य प्रमार्ण्य चाचरतीति । उपेक्षासंयमस्तु द्विधा - व्यापारेऽव्यापारे च, उपेक्षाशब्दस्य लोके तथाप्रवृत्तिदर्शनात्, तथा च वक्तारो भवन्ति-उपेक्षकोऽयमस्य ग्रामस्य चिन्तक इत्यर्थः, तथा किमिदं वस्तु विनश्यदुपेक्षसे चिन्तयसीत्यर्थः, तत्र व्यापारोपेक्षासंयमो यत्साम्भोगिकसाधून् सीदन्त इतरांश्च प्रावचनिककार्ये प्रेरयति, अव्यापारोपेक्षासंयमस्तु यत्सावद्यकर्म्मसु सीदन्तं गृहिणं न प्रेरयति । प्रमार्जनासंयमस्तु यत्सागारिकसमक्षं पादौ न प्रमार्जयति, तदभावे तु प्रमार्जयतीति । परिष्ठापनासंयमस्तु जीवसंसक्तस्याशुद्धस्याधिकस्य क्षेत्रकालातिक्रान्तस्य वा भक्तादेर्विधिना यस्त्यागः । मनः संयमस्तु तस्यैवाकुशलस्य निरोधः, कुशलस्योदीरणम्, एवं वाक्संयमोऽपि । कायसंयमस्तु सति कार्य उपयोगतो गमनागमनादिविधानम्, तदभावे तु सुसंलीनकरचरणाद्यवयवस्यावस्थानमिति । अथ प्रकृतमुच्यते- 'सो' त्ति स पुनः संयमो देहे काये भवति, उद्घुष्यते च - ' शरीरमाद्यं खलु धर्मसाधनं' इत्यादीति । 'सो' त्ति स पुनर्देहः पिण्डेनैवाऽशनाद्याहारेणैव सत्तामात्रमपि धारयति, आबालगोपालाङ्गनादीनां प्रसिद्धं चैतत् । सह दोषैः सदोषः, ‘सो' त्ति स पुनः पिण्डः प्रतिक्रुष्टः प्रतिषिद्धः आगम इति गम्यते, इमेऽनन्तरमेव वक्ष्यमाणतया प्रत्यक्षास्ते दोषाः, चशब्दः पुनः शब्दार्थः । अत्र च गाथायां सर्वत्रानुरूपक्रियाऽध्याहारतोऽवसेया । यश्च निम्बं परशुना यश्चैनं मधुसर्पिषा । यश्चैनं गन्धमाल्याभ्यां सर्वस्य कटुरेव सः 11 इत्यादाविवेति गाथार्थः ।। २ ।। Page #199 -------------------------------------------------------------------------- ________________ १५४ करणम - सम्यक्त्वप्रकरणम चक्रे० : एषामेव पिण्डदोषाणां विभागेन सङ्ख्यामाहुः - देव० : प्रस्तावितपिण्डदोषाणां सविभागं सङ्ख्यामाह - सोलस उग्गमदोसा सोलस उप्पायणाए दोसा उ । दस एसणाए दोसा बायालीसं इंइ हवंति।।११९।। चक्रे० : गतार्था ।।११९।। देव० : षोडशोद्गमनमुद्गम उत्पत्तिः प्रभव इति यावत्, प्रस्तावात्पिण्डस्य, तं दूषयन्तीत्युद्गमदोषाः । तथा षोडशोत्पादनमुत्पादनोपार्जना निर्वर्त्तनेति यावत्, पिण्डस्यैव, तस्यामपि दोषास्तुरप्यर्थः । तथा दश एषणायां गवेषणायां दोषाः, सर्वमीलने यत्स्यात्तदाहद्विचत्वारिंशदित्येवमुक्तनीत्या भवन्तीति गाथार्थः । ।११९ ।। * पिण्डनियुक्तौ-६६९ * सम्प्रत्यस्या एवैषणायाः सकलदोषसङ्कलनमाह - सोलस उग्गमदोसा सोलस उप्पायणाए दोसा उ । दस एसणाए दोसा संजोयणमाइ पंचेव ।। सुगमा, सर्वसङ्ख्यया सप्तचत्वारिंशदेषणादोषाः । एतान् विशोधयन् पिण्डं विशोधयति, पिण्डविशुद्धौ च चारित्रशुद्धिः, चारित्रशुद्धौ मुक्तिसम्प्राप्तिः, उक्तं च - एए विसोहयंतो पिंडं सोहेइ संसओ नत्थि । एए अविसोहिंते चरित्तभेयं वियाणाहि ।। समणत्तणस्स सारो भिक्खायरिया जिणेहिं पन्नत्ता । एत्थ परितप्पमाणं तं जाणसु मंदसंवेगं ।। नाणचरणस्स मूलं भिक्खायरिया जिणेहिं पत्नत्ता । एत्थ उ उज्जममाणं तं जाणसु तिव्वसंवेगं ।। पिंडं असोहयंतो अचरित्ती एत्थ संसओ नत्थि । चारित्तंमि असंते निरत्थिया होइ दिक्खा उ ।। चारित्तंमि असंतंमि निव्वाणं न उ गच्छइ । निव्वाणंमि असंतमि सव्वा दिक्खा निरत्थगा ।। तस्मादुद्गमादिदोषपरिशुद्धः पिण्ड एषयितव्य इति ।।६६९।। * पञ्चवस्तौ-७३९ * सोलस उग्गमदोसा, सोलस उप्पायणाए दोसा उ । दस एसणाए दोसा, बायालीसं इइ भवंती ।। १. उप्पायणाय PK २. एसणाइ PK ३. इह PK ईई T.C इय z Page #200 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१२०, १२१ १५५ षोडश उद्गमे दोषा आधाकर्मप्रभृतयः, षोडश उत्पादनायां दोषाः धात्र्यादयः, दश पिण्डैषणायां दोषाः शङ्कितादयः, द्विचत्वारिंशदेवं भवन्ति समुदिता इति गाथार्थः ।।७३९ ।। * प्रवचनसारोद्धारे-५६३ * तत्र स्वयमेवैनां गाथां प्रतिपदं व्याख्यानयन् यैर्दोषै रहितस्य पिण्डस्य विशुद्धिर्भवति तान् दोषान् सामान्येन त्रिभेदानाह सोलस उग्गमदोसा सोलस उपायणाय दोसत्ति । दस एसणाय दोसा बायालीसं इह हवन्ति ।। षोडशोद्गमदोषा उद्गमनमुद्गमः पिण्डस्योत्पत्तिः तद्विषया आधाकर्मिकादयो दोषा उद्गमदोषाः, तथा षोडशोत्पादनादोषा उत्पादनमुत्पादना मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिः प्रकारैरुपार्जनं तद्विषया दोषा उत्पादनादोषाः, तथा दशैषणादोषा एषणमेषणा अशनादेर्ग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणं तद्विषया दोषा एषणादोषाः, एते चेह त्रयोऽपि मिलिता द्विचत्वारिंशद्भवन्ति ।।५६३।। चक्रे० : तत्र तावदुद्गमदोषानाहुः - देव० : तत्र तावदुद्गमदोषानाह - आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओयर कीय पामिच्चे ।।१२० ।। परियट्टिए अभिहडे उब्भिन्ने मालोहडे इय । अच्छिज्जे अणिसट्टे अज्झोयरए य सोलसमे।।१२१।। चक्रे० : १-आधाय संकल्प्य यतिं यत्कर्म षट्कायाऽऽरम्भेण पचनपाचनादिकरणं तनिरुक्तादाधाकर्म। २-यत् पूर्वकृतमोदनमोदकक्षोदादि साधूनामुद्देशेन दध्यादिना गुडपाकेन च संस्कृतं तदौदेशिकम् । ३-अशुचिलवेनेवाऽऽधाकाद्यंशेनाऽपि विशुद्धस्याप्यन्नादेः पूतेरपवित्रस्य करणं पूतिकर्म। ४-यत् स्वार्थं साध्वर्थं चाऽऽदित एवारभ्य मिश्रमेव जातं तन्मिश्रजातम् । ५-साध्वर्थं कञ्चित्कालं क्षीरादेः स्थापनं स्थापना। १. अभिहडुब्भिन्ने A.P.K २. अणिसिटे A Page #201 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् ६-प्राभृतं ढौकनं तदेवाल्पं प्राभृतिका, आगमिष्यन्त्यागता वा गुरव इति गुरूणां विशिष्टाशनाद्युपयोगार्थं परतः करणाऽर्वाक्करणादिना विवाहाद्युत्सव एव बादरः प्राभृतिका । ७-तमःस्थस्याहारस्य साध्वर्थं बहिः स्थापनेन गवाक्षादिना वा प्रकाशकरणं प्रादुष्कारः । ८- साध्वर्थं मूल्येन क्रीयते स्म क्रीतम् । ९-‘मेङ् प्रतिदाने' प्रमाणं प्रमितं प्रमिते साधुयोग्यं प्रमित्यं प्रतिदानयोग्यमुच्छिन्नं गृहीतमित्यर्थः, ततः साध्वर्थमुच्छिन्नं गृहीत्वा यद्दत्ते तत् प्रामित्यं नाम दोषः । १०-यच्छाल्यादि कोद्रवादिनाऽन्यस्मात् परावृत्त्य दत्ते तत् परावर्त्तितम् । ११-स्वपरग्रामादेः साध्वर्थमानीतमभिहृतम्। १५६ १२-साध्वर्थं कुतुपादेः पिधानमृत्तिकामुद्भिद्य अव्यापारकपटादुद्घाट्य वा यद्दत्ते तदुद्भिन्नम् । १३-मालादपहृतं दुर्ग्राह्योपलक्षणं चैतत् तेन शिक्यादेर्भूमिगृहाद् वा साध्वर्थमानीतं मालापहृतम् । १४-यदाच्छिद्य परकीयं पुत्रकलत्रादिसत्कं वा हठेनादाय स्वाम्यादिर्दत्ते तदाच्छेद्यम् । १५-यदन्याननुमतं बहुजनार्थराद्धादेको दत्ते तदनिसृष्टम् । १६-स्वार्थमधिश्रयणादौ साध्वागमश्रवणात् तदर्थं योऽध्यवपूरोऽधिकधान्यक्षेपः सोऽध्यवपूरकः षोडशः । एत उद्गमदोषाः । उद्गमे पिण्डोत्पत्तौ दोषाः साध्वर्थं गृहिणा क्रियमाणत्वादिति गाथाद्वयसङ्क्षेपार्थः ।।१२०, १२१ ।। देव० : १-आधाय विकल्प्य यतिं मनसि कृत्वा सचित्तस्याचित्तीकरणमचित्तस्य वा पाको निरुक्तादाधाकर्म । २-उद्देशः साध्वर्थं सङ्कल्पः, स प्रयोजनमस्येत्यौद्देशिकम्, यत्पूर्वकृतमोदनमोदकक्षोदादि तत्साधूद्देशेन दध्यादिना गुडपाकेन च संस्कुर्वतो भवति । ३ - पूत्यवित्रं तस्य कर्म, शुद्धस्याप्याधाकर्मिकावयवेन सन्मिश्रीकरणं शुचिद्रव्यस्यैवाशुचिद्रव्येण, अत्रैकारान्तशब्दः प्रथमैकवचनान्तो दृश्यः, चः समुच्चये । ४-यदात्मार्थं साध्वर्थं चादित एव मिश्रं जातं पाकभावमुपगतं तन्मिश्रजातम् । ५- साधुदानार्थं किञ्चित्कालं क्षीरादेः स्थापनं स्थापना । Page #202 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१२०, १२१ १५७ ६-कालान्तरभाविनो विवाहादेः ‘इदानीं सन्निहिताः साधवः सन्ति, तेषामप्युपयोगो भवतु' इति बुद्ध्या इदानीमेव करणम्, समयपरिभाषया प्राभृतिका सन्निकृष्टस्य वा विवाहादेः कालान्तरे साधुसमागमं सञ्चिन्त्योत्कर्षणं वा, एकारः पादपूरणे। ७-अन्धकारव्यवस्थितस्य द्रव्यस्य वह्निप्रदीपमण्यादिना भित्त्यपनयनेन वा बहिनिष्कास्य द्रव्यधारणेन वा प्रकटकरणं प्रादुष्कारः, इस्वता छन्दोवशात्। ८-साध्वर्थं मूल्येन क्रीयते स्मेति क्रीतम् । ९-साध्वर्थमुद्यतकं गृहीत्वा यदन्नादि दीयते तत्प्रामित्यकमिह च क्वचिद्विभक्तिलोपः प्राकृतत्वादिति । १०-तथा स्वद्रव्यमर्पयित्वा परद्रव्यं तत्सदृशं गृहीत्वा यद्दीयते तत्परिवर्तितम्। ११-गृहग्रामादेः साध्वर्थमानीतमभिहतम्। १२-कुतुपादिस्थस्य घृतादेर्दानार्थं यन्मृत्तिकाद्यपनयनं तदुद्भिन्नम्। १३-मालात्प्रसिद्धाद्, उपलक्षणं चैतदुर्ग्राह्यतायास्तेन शिक्यादेर्भूमिगृहाद्वाऽपहतमानीतं साधुदानाय मालापहतम्, इतिर्वाक्यसमाप्तौ । १४-यदाच्छिद्य परकीयं हठाद् गृहीत्वा स्वामी प्रभुश्चौरो वा ददाति तदाच्छेद्यम्। १५-यद् गोष्ठीभक्तादि सर्वैरदत्तमननुमतं वैकः कश्चिद्ददाति तदनिसृष्टम्। १६-स्वार्थमधिश्रयणे सति साधुसमागमश्रवणात्तदर्थं पुनर्यो धान्यावापः सोऽध्यवपूरकः, चः समुच्चये । षोडशोद्गमदोषा इति प्रकृतमिह च दोषप्रक्रमेऽपि क्वचिद्दोषवतोऽभिधानम्, तयोरभेदविवक्षणादेवमुत्तरत्राप्यवसेयमेते च गृहस्थसम्भवाः साध्वर्थं तेन विधीयमानत्वादितिगाथाद्वयसमासार्थः ।।१२०, १२१ ।। * पिण्डनियुक्तौ-९२,९३ * आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओअर कीय पामिच्चे ।। १. तस्य चैकार: छन्दोऽर्थः । T.B.C Page #203 -------------------------------------------------------------------------- ________________ १५८ रणम - सम्यक्त्वप्रकरणम परियट्ठिए अभिहडे उब्भिन्ने मालोहडे इय । अच्छिज्जे अणिसट्टे अज्झोयरए य सोलसमे ।। 'आधाकर्मेति' १-आधानं-आधा 'उपसर्गादात' इत्यङ् प्रत्ययः, साधुनिमित्तं चेतसः प्रणिधानम्, यथाऽमुकस्य साधोः कारणेन मया भक्तादि पचनीयमिति, आधया कर्म पाकादिक्रिया आधाकर्म तद्योगाद् भक्ताद्यप्याधाकर्म, इह दोषाभिधानप्रक्रमेऽपि यद्दोषवतोऽभिधानं तद्दोषदोषवतोरभेदविवक्षया द्रष्टव्यम्, यद्वा-आधाय साधं चेतसि प्रणिधाय यत्क्रियते भक्तादि तदाधाकर्म, पृषोदरादित्वाद् यलोपः, तथा २-उद्देशम् उद्देशः यावदर्थिकादिप्रणिधानं तेन निवृत्तमौद्देशिकम्, तथा ३-उद्गमदोषरहिततया स्वतः पवित्रस्य सतो भक्तादेरन्यस्याविशुद्धकोटिकभक्तादेरवयवेन सह सम्पर्कतः पूतेः पूतीभूतस्य कर्म करणं पूतिकर्म तद्योगाद्भक्ताद्यपि पूतिकर्म, तथा ४-मिश्रेण कुटुम्बप्रणिधानसाधुप्रणिधानमीलनरूपेण भावेन जातं यद् भक्तादि तन्मिश्रजातम्, तथा ५-स्थाप्यते साधुनिमित्तं कियन्तं कालं यावनिधीयत इति स्थापना, यद्वा स्थापनं साधुभ्यो देयमिति बुद्ध्या देयवस्तुनः कियन्तं कालं व्यवस्थापनं स्थापना, तद्योगाद्देयमपि स्थापना, तथा ६-कस्मैचिदिष्टाय पूज्याय वा बहुमानपुरस्सरीकारेण यदभीष्टं वस्तु दीयते तत्प्राभृतमुच्यते, ततः प्राभृतमिव प्राभृतं साधुभ्यो भिक्षादिकं देयं वस्तु, प्राभृतमेव प्राभृतिका, 'अतिवर्त्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी ति वचनात् पूर्वं नपुंसकत्वेऽपि कप्रत्यये समानीते सति स्त्रीत्वम्, यद्वा प्र इति प्रकर्षण आ इति साधुदानलक्षणमर्यादया भृता निर्वतिता यका भिक्षा सा प्राभृता, ततः स्वार्थिककप्रत्ययविधानात् प्राभृतिका, तथा ७-साधुनिमित्तं मण्यादिस्थापनेन भित्ताद्यपनयनेन वा प्रादुः प्रकटत्वेन देयस्य वस्तुनः करणं प्रादुष्करणं तद्योगाद्भक्ताद्यपि प्रादुष्करणम्, यद्वा प्रादुः प्रकटं करणं यस्य तत् प्रादुष्करणम्, तथा ८-क्रीतं यत्साध्वर्थं मूल्येन परिगृहीतम्, तथा ९-'पामिछे' इति अपमित्य भूयोऽपि तव दास्यामीत्येवमभिधाय यत् साधुनिमित्तमुच्छिन्नं गृह्यते तदपमित्यम्, इह यदपमित्य गृह्यते तदप्युपचारादपमित्यमित्युक्तम्, तथा १०-परिवर्तितं यत्साधुनिमित्तं कृतपरावर्तम्, तथा ११-अभिहतं यत्साधुदानाय स्वग्रामात्परग्रामाद्वा समानीतम्, अभि साध्वभिमुखं हृतं स्थानान्तरादानीतमभिहतमिति व्युत्पत्तेः, तथा १२-उद्भेदनमुद्भिन्नं साधुभ्यो घृतादिदाननिमित्तं कुतुपादेर्मुखस्य गोमयादिस्थगितस्योद्घाटनं तद्योगाद्देयमपि घृताद्युद्भिन्नम्, तथा १३-मालाद् मञ्चादेरपहतं साध्वर्थमानीतं यद्भक्तादि तन्मालापहृतम्, तथा १४-आच्छिद्यत अनिच्छतोऽपि भृतकपुत्रादेः सकाशात्साधुदानाय परिगृह्यते यत् तदाच्छेद्यम्, तथा १५-न निसृष्टं सर्वैः स्वामिभिः साधुदानार्थमनुज्ञातं यत् तदनिसृष्टम्, तथा १६-अधि आधिक्येनावपूरणं स्वार्थदत्ताद्रहणादेः साध्वागमनमवगम्य तद्योग्यभक्तसिद्ध्यर्थं प्राचुर्येण भरणमध्यवपूरः, स एव स्वार्थिककप्रत्ययविधानादध्यवपूरकस्तद्योगाद्भक्ताद्यप्यध्यवपूरकः, षोडशोद्गमदोषाः ।।९२, ९३।। Page #204 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१२०, १२१ * पञ्चाशके-१३/५,६ * अथ तानेवाह - आहाकम्मुद्देसिय पूतिकम्मे य मीसजाए य । ठवणा पाहुडिया य पाओयर कीअ पामिछे ।। परियट्टिए अभिहडे उब्भिण्णे मालोहडे इय । अच्छेज्जे अणिसटे अज्झोयरए य सोलसमे ।। आधानमाधा प्रणिधानं तया साधुप्रणिधानेनेत्यर्थः, कर्म क्रिया पाकादिकेत्याधाकर्म इत्येक उद्गमदोषः, तद्योगाद्भक्ताद्यप्याधाकर्म । तथोद्देशनमुद्देशो यावदर्थिकादिप्रणिधानमित्युद्गमदोषः, तेनोद्देशेन निर्वृत्तं तत्प्रयोजनं वा औद्देशिकं भक्तादि । इह दोषप्रकमेऽपि यद्दोषवतोऽभिधानं तद् दोषदोषवतोरभेदविवक्षणात्, एवं सर्वत्र । अनुस्वारस्य चाश्रयणमत्र प्राकृतवशात् । तथा पूत्यपवित्रं, तस्य कर्म पवित्रस्य सतोऽपवित्रभक्तादिमीलनेन करणं पूतिकर्म, तद्योगाद्भक्ताद्यपि पूतिकर्म। एकारान्तोऽत्र शब्दः प्रथमैकवचनान्तो दृश्यः, चशब्दः समुच्चये । तथा मिश्रेण गृहिसाध्वादिप्रणिधानलक्षणभावेन जातमुत्पन्नं पाकादिभावमुपगतं मिश्रजातमन्नाद्येव, चशब्दस्तथैव । तथा स्थाप्यते साधुदानाय कञ्चित्कालं यावन्निधीयत इति स्थापना, स्थापनाधर्मयोगाद्वा स्थापना भक्ताद्येव । तथा 'प्र' इति विवक्षितकालात्प्रथमतः, 'आ' इति साध्वागमनलक्षणमर्यादया च 'भृता' धारिता यका भिक्षा, सा स्वार्थिकप्रत्ययोपादानात् प्राभृतिकाऽथवा प्राभृतं कौशलिकम्, तदेवोपचारसाधाद्यका भिक्षा सा प्राभृतिकेति। चः समुच्चये, तस्य च दीर्घता छन्दोऽर्था। तथा प्रादुःशब्दः प्रकाशार्थः, तस्य करणं प्रादुष्कारः, तद्विशेषितं भक्ताद्यपि स एव । इह हूस्वता छन्दोऽर्था । तथा क्रीयते स्म अर्थदानेन गृह्यते स्मेति क्रीतं भक्तादि । तथाऽपमित्यं पुनः दास्याम्येतत्तवेत्यभिधाय यद्गृहीतं तदपमित्यकमुच्छिन्नं भक्ताद्येव । 'पामिचं' इति चनिर्देशः प्राकृतत्वात्। इह च पदत्रये समाहारद्वन्द्वः, लुप्तप्रथमैकवचनं वा आद्यं पदद्वयमिति । तथा परिवर्तितं कृतपरावर्तम् । तथा अभि साध्वभिमुखं हतमानीतं स्थानान्तरादभिहतमभ्याहतमित्यर्थः । तथोद्भिन्नमुद्भेदनं कुशूलादेः, तद्योगाद्भक्ताद्यप्युद्भिनम् । तथा मालाद् मञ्चात्, प्रासादोपरितनभागाद्वा, अपहतमानीतं साधवे दानायेति मालापहतम्। इतिरुपप्रदर्शने, चः समुच्चये, अयमप्युद्गमदोष इत्यर्थः । तथाऽऽच्छिद्यते पुत्रादेः सकाशाद् यत् साधुदानार्थं तदाच्छेद्यम् । तथा न निसृष्टं सर्वस्वामिभिर्नानुज्ञातं साधुदानाय तदनिसृष्टम् । तथाऽधिक्येनावपूरणमध्यवपूरः, स एवाध्यवपूरकस्तद्योगाद्भक्ताद्यप्यध्यवपूरकः, चः समुञ्चये । षोडशोद्गमदोषा भवन्ति । इति गाथाद्वयपदसंस्कारः ।।५, ६।। Page #205 -------------------------------------------------------------------------- ________________ १६० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : अथोत्पादनादोषानाहुः – देव० : अथोत्पादनादोषानाह - धाई दूइ निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे हवंति दस एए ।।१२२।। पुदिपच्छासंथव विज्जामंते य चुनजोगे य । उप्पायणाए दोसा सोलसमे मूलकम्मे य ।।१२३।। चक्रे० : १-भिक्षार्थं दातुरपत्ये क्रीडनादिकं धात्रीकर्म कुर्वतो यतेर्धात्रीपिण्डः । २-मिथः स्वपरग्रामेषु प्रकटं छन्नं वा संदेशाऽऽख्यानं दौत्यम्, तेन लब्धो दूतीपिण्डः। ३-निमित्तेन लाभाऽलाभादिकथनेनाऽवाप्तो निमित्तपिण्डः । ४-आजीवनार्थं दातुर्जात्यादेरात्मन्यारोपाल्लब्ध आजीवपिण्डः।। ५-'वनु याचने' वन्यतेऽसाविति वनी-भिक्षा वन्या पायते रक्ष्यते वनोपः स एव वनीपको भिक्षाचरस्तद्वत् साधुना भिक्षार्थं दातुर्यत्र भक्तिः स्वस्यापि तद्भक्तदर्शनादाप्तो वनीपकपिण्डः । ६-चिकित्सया वैद्यकेन वैद्यादिसूचया वा प्राप्तश्चिकित्सापिण्डः । ७-१० क्रोधमानमायालोभैः प्राप्ताः क्रोधादिपिण्डाः। ११-दानात् पूर्वं पश्चाद् वा संस्तवेन दातुः स्तुत्या स्वाजन्यसम्बन्धघटनया वा यद् वा पूर्वस्य जननीजनकादिविषयस्य, पश्चात् श्वश्रूश्वशुरादिविषयस्य नात्रकस्य घटनेन प्राप्तः पूर्वपश्चात्संस्तवपिण्डः। १२-विद्यामन्त्रचूर्णयोगैराप्ता विद्यादिपिण्डास्तत्र होमादिसाध्या विद्या। १३-पाठसिद्धो मन्त्रः। १४-चूर्णमञ्जनादिकम्। १५-योगाः पादप्रलेपाद्याः । उत्पादनायां पिण्डोपार्जने लुब्धेन साधुना क्रियमाणे दोषाः । १६- षोडश पुनर्यतो गर्भस्तम्भगर्भाधानादेर्मूलप्रायश्चित्तमवाप्यते, तस्य कर्मव्यापारः, तद्विधानादाप्तो मूलकर्मपिण्डः ।।१२२, १२३ ।। Page #206 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा- १२२, १२३ क्षीरमज्जनमण्डनक्रीडनाङ्कारोपणकर्मकारिण्यः पञ्चधात्र्यः, देव० : १- बालस्य भिक्षार्थं कुर्वतो मुनेर्धात्रीपिण्डः । २-मिथः सन्देशकथनं दूतीत्वम्, तत्कुर्वतो भिक्षार्थं दूतीपिण्डः । ३-अतीतानागतवर्तमानकालेषु लाभालाभादिकथनं निमित्तम्, तद्भिक्षार्थं कुर्वतो निमित्तपिण्डः । ४- -जातिकुलगणकर्मशिल्पादिप्रधानेभ्य आत्मनस्तद्गुणत्वारोपणं भिक्षार्थमाजीवपिण्डः । ५-श्रमणब्राह्मणकृपणातिथिश्वानादिभक्तानां पुरतः पिण्डार्थमात्मानं तत्तद्भक्तं दर्शयतो १६१ एतासां कर्म वनीपकपिण्डः । ६-वमनविरेचनबस्तिकर्मादि कारयतो वैद्यभैषज्यादि वा सूचयतः पिण्डार्थं चिकित्सापिण्डः । ७-विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफलदर्शनं वा भिक्षार्थं कुर्वतः क्रोधपिण्डः । ८-लब्धिप्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्डः । ९-नानावेषभाषापरिवर्त्तनं भिक्षार्थं कुर्वतो मायापिण्डः । १०- अतिलोभाद् भिक्षार्थं बहु पर्यटतो लोभपिण्डः । भवन्ति स्युर्दशैतेऽनन्तरोक्ता उत्पादनादोषा इति योगः । ११-तथा पूर्वसंस्तवं जननीजनकादिद्वारेण, पश्चात्संस्तवं श्वश्रूश्वशुरादिद्वारेणात्मपरवयोऽनुरूपं सम्बन्धं भिक्षार्थं घटयतः पूर्वपश्चात्संस्तवपिण्डः । १२ - विद्यां मन्त्रं चूर्णं योगं च भिक्षार्थं प्रयुञ्जानस्य चत्वारो विद्यादिपिण्डास्त जपहोमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या । १३-पाठमात्रसिद्धः पुरुषाधिष्ठानो वा मन्त्रः । १४- चूर्णानि नयनाञ्जनादीन्यन्तर्धानादिफलानि । १५-पादप्रलेपादयः सौभाग्यदौर्भाग्यकरा योगाः । चशब्दौ समुच्चयार्थी, उत्पादनायाः पिण्डोपार्जनस्य दोषा दूषणान्येते पञ्चदश । १६- षोडशः पुनर्गर्भस्तम्भगर्भाधानप्रसवस्नपनमूलरक्षाबन्धनादि कुर्वतो मूलकर्मपिण्डः । चः पुनरर्थः प्रयुक्त एवैते च साधुप्रभवा आहारलुब्धेन तेन क्रियमाणत्वादिति गाथाद्वयसमासार्थः ।। १२२, १२३ ।। भिक्षार्थं Page #207 -------------------------------------------------------------------------- ________________ १६२ सा च षोडशभेदा, ततस्तानेव षोडशभेदान् गाथाद्वयेनाह . दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् * पिण्डनिर्युक्तो - ४०८, ४०९* धाई दूइ निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एए ।। पुव्विं पच्छासंथव विज्जा मंते य चुन्न जोगे य । उप्पायणाइ दोसा सोलसमे मूलकम्मे य ।। धात्री बालकपरिपालिका, इह धात्रीत्वस्य यत्करणं कारणं वा तद्धात्रीशब्देनोक्तं द्रष्टव्यम्, तथा विवक्षणात्, एवं दूत्यपि भावनीया, नवरं दूती परसन्दिष्टार्थकथिका । निमित्तमतीताद्यर्थपरिज्ञानहेतुः शुभाशुभचेष्टादि, तथा चामुमेव निमित्तशब्दवाच्यमर्थमङ्गीकृत्य पूर्वसूरयो निमित्तशब्दस्य नैरुक्तिशब्दव्युत्पत्तिमेवमाचक्षते, नियतमिन्द्रियेभ्य इन्द्रियार्थेभ्यः समाधानं चात्मनः समाश्रित्य यस्मादुत्पद्यते शुभाशुभातीताद्यर्थपरिज्ञानं तस्मात्तदिन्द्रियार्थादि निमित्तमिति, उक्तं चाङ्गविद्यायाम् – इंदिहिंदियत्थेहिं समाहाणं च अप्पणो । नाणं पवत्तए जम्हा निमित्तं तेण आहियं ।। तच्चाङ्गादिभेदादष्टधा, तदुक्तम् अंगं सरो लक्खणं (च) वंजणं सुविणो तहा । छिन्नं भोमंतलिक्खा य एमेए (एए) अट्ठ वियाहिया ।। एए महानिमित्ता उ अट्ठ संपरिकित्तिया । एएहिं भावा नज्जंती तीतानागयसंपया । । निमित्तहेतुकं च यद् ज्ञानं तदप्युपचारान्निमित्तं तदेवेहाधिकृतम्, तथा चाङ्गादिनिमित्तहेतुकं ज्ञानमेव प्रयुञ्जानो यतिर्दोषवानग्रे वक्ष्यते । आजीव आजीविका । वनीपको भिक्षाचरस्तस्येव यत्समाचरणं तदपि वनीपकः । शब्दव्युत्पत्तिं च स्वयमेवाग्रे वक्ष्यति, चिकित्सा रोगप्रतिकारः । क्रोधमानमायालोभाः प्रतीताः । पूर्वसंस्तवो मात्रादिकल्पनया परिचयकरणम् । पश्चात्संस्तवः श्वश्रवादिकल्पनया परिचयकरणम् । विद्या स्त्रीरूपदेवताधिष्ठिता ससाधना वाऽक्षरविशेषपद्धतिः । सैव पुरुषदेवताधिष्ठिता असाधना वा मन्त्रः । चूर्णः सौभाग्यादिजनको द्रव्यक्षोदः । योग आकाशगमनादिफलो द्रव्यसङ्घातः । एतेऽनन्तरोक्ता उत्पादनाया दोषाः, षोडश दोषो मूलकर्म वशीकरणम् । इह धात्र्या पिण्डः - धात्रीपिण्डः, किमुक्तं भवति ? धात्रीत्वस्य करणेन कारणेन च य उत्पाद्यते पिण्डः स धात्रीपिण्डः । यस्तु दूतीत्वस्य करणेनोत्पाद्यते स दूतीपिण्डः । एवं निमित्तादिष्वपि भावनीयम् ।।४०८, ४०९।। - * पञ्चाशके-१३/१८, १९ पिण्डविशुद्धिप्रकरणे-५८, ५९* तानेव नामतो दर्शयन्नाह धात दूति मित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे य हवंति दस एते ।। Page #208 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१२४ १६३ पुट्विंपच्छासंथव विज्जा मंते य चुण्ण जोगे य । उप्पायणयाए दोसा सोलसमे मूलकम्मे य ।।। धयन्ति पिबन्ति तामिति धात्री, सा च रूढ्या क्षीरमज्जनमण्डनक्रीडनाङ्कभेदात्पञ्चधा, इह च दोषशब्दसामानाधिकरण्याद्धात्रीति निर्देशेऽपि धात्रीत्वकरणमिति द्रष्टव्यम् । पदे पदसमुदायोपचारात्, एवमन्यत्रापि । तथा दूती परस्परस्य संदिष्टार्थाभिधायिका स्री । निमित्तमिति निमित्तकरणम्, अतीतवर्तमानानागतार्थसंसूचनम् । तथा आजीवो जातिकुलगणकर्मशिल्पानां गृहस्थसमानानामभिधानत उपजीवनमाजीवः । तथा वनीपक इति वनीपकत्वकरणम्, तत्र वनीं दायकाभिमतजनप्रशंसोपायतो लब्धार्थरूपां पाति पालयतीति वनीपः, स एव वनीपकः । चिकित्सा रोगप्रतीकारः । चशब्दः समुच्चये । क्रोधः कोपः, मानो गर्वः, माया वञ्चना, लोभश्च लुब्धता भवन्ति स्युः दशैतेऽनन्तरोक्ता उत्पादना दोषा इति योगः । तथा पूर्वं दानात्प्राक् पश्चाच्च संस्तवो दातुः श्लाघा पूर्वपश्चात्संस्तवः । तथा विद्या देवताधिष्ठितः ससाधनो वाऽक्षरानुपूर्वीविशेषः, इह च विद्येत्युपादानेऽपि विद्याप्रयोग इति द्रष्टव्यम् । एवं मन्त्रादिपदत्रयेऽपि, नवरं मन्त्रो देवाधिष्ठितोऽसाधनो वाऽक्षररचनाविशेषः । चूर्णः पादलेपादियोग्य आकाशगमनादिफलो द्रव्यचूर्णः । योगस्तु वशीकरणादिफलो द्रव्यसंयोगः । चशब्दौ समुच्चयार्थौ । उत्पादनाया दोषाः पिण्डोपार्जनस्य दूषणानि एते पञ्चदश । षोडशश्च षोडशः पुनः मूलमष्टमप्रायश्चित्तं तत्प्राप्तिनिबन्धनं कर्म व्यापारो गर्भपातादि, मूलानां वा वनस्पत्यवयवविशेषाणां कर्म मूलकर्म । चशब्द: पुनरर्थः, तत्प्रयोगश्च दर्शित एवेति गाथाद्वयसमासार्थः ।।१८, १९।। चक्रे० : अथैषणादोषानाहुः - देव० : अथैषणादोषानाह - संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ।।१२४ ।। चक्रे० : १-शङ्कितमाधाकर्मादिना। २-पृथ्व्यादिना म्रक्षिताभ्यां करमात्रकाभ्यां दीयमानं म्रक्षितम्। ३-निक्षिप्तं पृथ्वीकायादौ। ४-पिहितं सचित्तफलादिना। ५-दानभाजनस्थमयोग्यं सचित्ते पृथ्व्यादौ निक्षिप्य तेनैव ददतः संहतम्। ६-अन्धादिर्दायकोऽयोग्यस्ततोऽन्नाद्यादातुं यतेन कल्पते। Page #209 -------------------------------------------------------------------------- ________________ १६४ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम ७-सचित्तमिश्रमुन्मिश्रम्। ८-न सम्यगचित्तीभूतमपरिणतम् । ९-लिप्तं दध्यादिलेपभाक्, किलैतदपि कारणं विना न ग्राह्यम्, यदाह - घित्तव्वमलेवकडं लेवकडेमाहु पच्छकम्माई । करमात्रकक्षालनादिकम्, अलेपवतो गुणमाह - ___ न य रसगेहिं पसंगो न य भुत्ते बंभपीडा य ।। [ ] १०-घृतादि छर्दयन् यद्ददाति तच्छर्दितम्। एषणादोषा गृहिसाधुप्रभवा एते दश भवन्ति । सर्वमेलने च द्वाचत्वारिंशदिति।।१२४ ।। देव० : १-आधाकर्मादिशङ्काकलुषितो यदनाद्यादत्ते तत् शङ्कितम्, यं च दोषं शङ्कते तमापद्यते। २-प्रक्षितं पृथिव्यादिना सचेतनेन सुराशुच्यादिना वाऽचेतनेनापि गर्हितेनारूषितं करादि, तेन दीयमानं भक्ताद्यपि तथोच्यते। ३-निक्षिप्तं पृथिव्युदकतेजोवायुवनस्पतिषु त्रसेषु च यदचित्तमपि स्थापितम्। ४-पिहितं स्थगितं सचेतनफलादिना। ५-दानभाजनस्थमयोग्यं सचित्तेषु पृथिव्यादिषु निक्षिप्य तेनैव भाजनेन ददतः संहतम् । ६-बालवृद्धपण्डकवेपमानज्वरितान्धाव्यक्तमत्तोन्मत्तकरचरणनिगडितपादुकारूढकण्डकपेषकभर्जककर्तकालोठकविङ्खकपिञ्जकदलकव्यालोडकभोजकषट्कायविराधका दातृत्वेन प्रतिषिद्धा यावत् स्त्री वेलामासवती गृहीतबाला बालवत्सा वा, एभ्योऽनादि ग्रहीतुं साधोर्न कल्पते। ७-देयद्रव्यं खण्डादि सचित्तेन कणादिना मिश्रं ददत उन्मिश्रम् । ८-देयद्रव्यं मिश्रमचित्तत्वेनापरिणमदपरिणतम्। ९-लिप्तं लेपवद्दध्यादि किलैतदपि कारणं विना न ग्राह्यम्, यदाह - घित्तव्वमलेवकडं लेवकडेमाहु पच्छकम्माई । अलेपवतो गुणमाह - न य रसगेहिं पसंगो न य भुत्ते बंभपीडा य। [ ] १. लिप्तं द्रव्यादिलेपवत् T,B,C Page #210 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१२४ १०-घृतादि छर्दयन् यद्ददाति तच्छर्दितम्, छर्दमाने घृतादौ तत्रस्थस्यागन्तुकस्य वा सर्वस्य जन्तोर्मधुबिन्दूदाहरणेन विराधनासम्भवात्। एतेषु च प्रथमैकवचनान्तता सर्वत्र दृश्या । एषणादोषा एते दश भवन्ति । एते गृहिसाधुप्रभवास्तथैव सम्भवात्, तथेहानुक्ता अपि पञ्च ग्रासैषणादोषाः शिष्यहितायाभिधीयन्ते-संयोजना, प्रमाणातिरिक्तता, अङ्गारः, धूमः, कारणाभावश्च । १-तत्र रसलोभाद् द्रव्यस्य मण्डकादेव्यान्तरेण खण्डादिना वसतेर्बहिरन्तर्वा योजनं संयोजना। २-धृतिबलसंयमयोगा यावता न सीदन्ति तावदाहारप्रमाणम्, अधिकाहारस्तु वमनाय मृत्यवे व्याधये वेति तत्परिहारात् प्रमाणातिरिक्ततादोषः। ३-स्वाद्वन्नं तद्दातारं वा प्रशंसन् यद्भुङ्क्ते स रागाग्निना चारित्रेन्धनस्याङ्गारीकरणादङ्गारदोषः । ४-निन्दन् पुनश्चारित्रेन्धनं दहनधूमकरणाद्भूमदोषः । ५-क्षुद्वेदनाया असहनम्, क्षामस्य च वैयावृत्त्याकरणम्, ईर्यासमितेरशुद्धिः, प्रेक्षोपेक्षादेः संयमस्य चाऽपालनम्, क्षुदातुरस्य प्रबलाग्न्युदयात् प्राणप्रहाणशङ्का, आर्तरौद्रपरिहारेण धर्मध्यानस्थिरीकरणं चेति भोजनकारणानि, तदभावे भुञ्जानस्य कारणाभावो दोषः। एवं सर्वमीलने सप्तचत्वारिंशद्भवन्ति । एतद्विषयविभागप्रतिभेदादिविस्तरार्थिना पिण्डनिर्युक्त्याद्यन्वेषणं विधेयम्, इह तु ग्रन्थगौरवभयान्न प्रतन्यत इति गाथार्थः ।।१२४ ।। * पिण्डनियुक्तौ-५२० * ततस्तानेव शङ्कितादीन् भेदान् प्रदर्शयति - संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ।। शङ्कितं सम्भाविताधाकर्मादिदोषम्, प्रक्षिप्तं सचित्तपृथिव्यादिनाऽवगुण्डितम्, निक्षिप्तं सचित्तस्योपरि स्थापितम्, पिहितं सचित्तेन स्थगितम्, संहतमन्यत्र क्षिप्तम्, दायकं दायकदोषदुष्टम्, उन्मिश्रितं पुष्पादिसम्मिश्रम्, अपरिणतमप्रासुकीभूतम्, लिप्तम्, छर्दितं भूमावावेडितम्, एते दशैषणादोषा भवन्ति ।।५२०। १. धर्मध्यानास्थिरीकरणं TA.C Page #211 -------------------------------------------------------------------------- ________________ १६६ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम * पञ्चाशके-१३/२६, पिण्डविशुद्धिप्रकरणे-७७ * अथ तानेव नामतो दर्शयन्नाह - संकिय मक्खिय णिक्खित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ।। शङ्कितं सम्भाविताधाकर्मादिदोषं भक्तादि । इह च प्रथमैकवचनान्तता सर्वत्र दृश्या । तथा दोषवतो निर्देशेऽपि दोषदोषवतोरभेदात् शङ्कारूप एषणादोष उक्तोऽवसेयः, तस्यैव विवक्षितत्वात्, एवं सर्वत्र। प्रक्षितमारूषितम्, निक्षिप्तं न्यस्तम्, पिहितं स्थगितम्, संहतमन्यत्र क्षिप्तम्, दायको दाता, उन्मित्रं मिश्रीकृतम्, अपरिणतं सचेतनम्, लिप्तं खरण्टितम्, छर्दितं परिशाटितमित्येवमेत एषणादोषाः पिण्डग्रहणदूषणानि दश भवन्ति स्युः । इति गाथासमासार्थः ।।२६।। चक्रे० : एतद्दोषविशुद्धस्यैव पिण्डस्य ग्राह्यताम्, तद्विशुद्धिविषये विशेषं चाहुः - देव० : उक्तदोषविशुद्धस्यैव पिण्डस्य ग्राह्यताम्, तद्विशुद्धिविषये विशेषं चाह - एयद्दोसविमुक्को जईण पिंडो जिणेहिं ऽणुनाओ । सेसकिरियाठियाणं एसो पुण तत्तओ नेओ।।१२५ ।। चक्रे० : एतैरुक्तैर्दोषैर्विमुक्तो यतीनां पिण्डो जिनैरनुज्ञातः । पिण्डशुद्धरुत्तरगुणत्वाच्छेषक्रियास्थितानां मूलगुणव्यापारानुष्ठायिनां पुनरेष तत्त्वतः परमार्थेन ज्ञेयः, मूलाऽभाव उत्तरस्याऽकिञ्चित्करत्वात् ।।१२५ ।। देव० : एतद्दोषविमुक्त उक्तस्वरूपद्विचत्वारिंशदूषणरहितो यतीनां पिण्डो भक्तादिर्जिनैरनुज्ञातो ग्राह्यतयेति प्रक्रमः, एष पुनर्विशुद्धः पिण्डस्तत्त्वतः परमार्थवृत्त्या शेषक्रियास्थितानां पिण्डविशुद्ध्यपेक्षया याः शेषक्रियाः स्वाध्यायप्रत्युपेक्षणादिकास्तासु ये स्थिता आश्रितास्ते तथा तेषां ज्ञेयः, न तु तद्विकलानामुक्तदोषपरिहारमात्रवताम्, मूलाभाव उत्तरस्याकिञ्चित्करत्वादिति भावः, इति गाथार्थः ।।१२५ ।। * विंशतिविंशिकायाम्-१३/८ * अनन्तरोक्तद्वाचत्वारिंशद्दोषपरिशुद्धपिण्डस्य भोजनविधिमाह - एयद्दोसविमुक्को जईण पिंडो जिणेणऽणुनाओ । संजोयणाइरहिओ भोगो वि इमस्स कारणओ ।। Page #212 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१२६, १२७ १६७ एतद्दोषविमुक्तोऽनन्तरोक्ताधाकर्मादिद्विचत्त्वारिंशद्दोषपरिशुद्धः पिण्डोऽशनादिको यतीनां श्रमणानां जिनेन श्रीसर्वज्ञभगवताऽनुज्ञातो निर्दिष्टः । अस्य परिशुद्धपिण्डस्य भोगोऽपि न केवलं ग्रहणमभ्यवहरणमपि संयोजनादिदोषरहितो वक्ष्यमाणसंयोजनाप्रमाणादिदोषविनिर्मुक्तः कारणतो वक्ष्यमाणवेदनावैयावृत्त्यादिप्रयोजनादनुज्ञात इति शेषः ।।८।। चक्रे० : ननु गृहस्थेन भक्तिकृतमाधाकर्म गृह्णतस्त्रिधा शुद्धस्य साधोः को दोष इत्याहुः - देव० : ननु गृहस्थेन भक्तिविहितमाधाकर्म गृह्णतस्त्रिधा शुद्धस्य साधोः को दोष इत्याह - जस्सट्ठा आहारो आरंभो तस्स होइ नियमेण । आरंभे पाणिवहो पाणिवहे होइ वयभंगो।।१२६ ।। चक्रे० : अक्षरार्थः स्पष्टो भावार्थस्त्वयम्, यद्यपि साधोः पचनादौ न व्यापारस्तथापि मदर्थमिदं निष्पन्नमिति जानतो निःशूकतया भुञ्जानस्याऽनुमतिसम्भवाद्दोषः ।।१२६ ।। देव० : यस्य साधोरर्थाय निमित्तायाऽऽहारोऽशनादिः पच्यत इति शेषः, आरम्भः खण्डनपेषणादिसन्धुक्षणादिव्यापारस्तस्य भवति नियमेन, चस्य गम्यमानत्वादारम्भे च प्राणिवधः, प्राणिवधे च भवति व्रतभङ्गः । अयमर्थः-यद्यपि साधोः पचनादौ न व्यापारस्तथापि मम निमित्तं निष्पन्नमिदमिति जानतो निःशूकतया भुञ्जानस्य कथमिव त्रिकरणशुद्धिः स्यात् ? तत्परिभोगतस्तस्यानुमतत्वादिति गाथार्थः ।।१२६।। चक्रे० : इत्थमुपदिष्टेऽप्याधाकर्मभोजी यस्तस्य महादोषमाहुः - देव० : इत्थमुपदिष्टेऽपि यः क्लिष्टकर्मा आधाकर्म निःशूकतया भुङ्क्ते तस्यानाराधकत्वमाह - भुंजइ आहाकम्मं सम्मं न य जो पडिक्कमइ लुद्धो । सव्वजिणाणाविमुहस्स तस्स आराहणा नत्थि।।१२७ ।। चक्रे० : भुङ्क्त आधाकर्म, सम्यग्भावशुद्ध्याऽऽलोचनापूर्वं न च यः प्रतिक्रामति न तद्भोजनान्निवर्त्तते लुब्धः, तस्य सर्वजिनाज्ञाविमुखस्याऽऽराधना परलोकसाधकत्वं नास्ति।।१२७ ।। देव० : भुङ्क्तेऽभ्यवहरति यः साधुराधाकर्म वर्णितस्वरूपम्, सम्यग्भावशुद्धया न च नैव प्रतिक्रामति प्रायश्चित्तप्रतिपत्त्या तद्भोजनात् प्रतिनिवर्त्तते, किंविशिष्टः सन् ? लुब्धो रसनालम्पटोऽनेन यः कथञ्चित् सकृद् भुक्त्वापि सम्यक्प्रतिक्रामति, यश्चालुब्धो ग्लानादिकारणे १. निःशङ्कतया K Page #213 -------------------------------------------------------------------------- ________________ १६८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् भुङ्क्ते तयोराराधकत्वमाह, तस्य द्रव्ययतेः सर्वे च भरतैरवतविदेहजास्ते जिनाश्च तेषामाज्ञा द्वादशाङ्गी तस्यां विमुखः प्रतिकूलस्तस्याराधना परलोकसाधकत्वं नास्तीति गाथार्थः । ।१२७ ।। * पिण्डविशुद्धिप्रकरणे-१९ * अधुनाधाकर्मपरिभोगेनाऽऽज्ञाभङ्गस्य विपाकं दर्शयन्नाह - भुंजइ आहाकम्मं सम्मं जो न य पडिक्कमति लुद्धो । सवजिणाणाविमुहस्स तस्स आराहणा नत्थि ।।। भुङ्क्तेऽभ्यवहरत्याधाकर्म पूर्वोक्तं यः साधुरिति प्रक्रमः, कीदृशः सनित्याह- 'लुद्धो' गृद्धोऽनेन ग्लानादिकारणेन यस्तद् गृह्णाति स आज्ञां न लङ्घयतीत्यावेदयति । भुक्त्वा च 'सम्मति सम्यगपुनरावृत्त्या भावशुद्धया वा यो न नैव, चः स्थाप्यः, प्रतिक्रामत्याधार्मिकपरिभोगात् प्रायश्चित्तग्रहणपूर्वकं व्यावर्त्तते । स्थापितचकाराद् गृहीत्वा तन करोतीति गृह्यते, स आज्ञाभङ्गदोषकारीति प्रक्रमः। तस्य फलमाहसर्वजिनानां समस्ततीर्थकराणामाज्ञोपदेशस्तस्या विमुखः पराङ्मुखो भ्रष्ट इति भावस्तस्य । तस्येति साधुसङ्कल्पिताहारभोजित्वादाज्ञाभङ्गकारिणो यतेराराधना सुगतिनिबन्धनसदनुष्ठाननिष्पादना, यद्वाऽऽराधना मरणकाले भाविनि पर्यन्तक्रिया साऽशुद्धाहारभोक्तृत्वेन संयमादिविघातकारित्वात् तस्य नरकादिकुगतिगमनसम्भवानास्ति न विद्यते । अथवाऽखण्डितसंयमानुष्ठानपरिपालनस्यान्ते पण्डितमरणेनैव सुगतिप्राप्तिकारकं श्रेयस्करमुपवर्ण्यते तञ्च तस्य न स्यात्, युज्यते चैतत् फलं परममहाराजतीर्थकराज्ञाभङ्गकारिणाम्। यत इहलोकेऽपि राजादेरप्याज्ञाभङ्गकारिणोऽनर्थपरम्परां प्राप्नुवन्तो दृश्यन्ते, किं पुनस्तीर्थकराज्ञाभङ्गकारिणांस्तामिति ।।१९।। चक्रे० : यद्येवम्, कथमागमे दुर्भिक्षादावाधाकर्माद्यनुज्ञातमित्याहुः - देव० : यद्येवं तर्हि कथमागमे दुर्भिक्षग्लानाद्यागाढप्रयोजन आधाकर्मादिग्रहणमनुज्ञातमित्याह - संथरणम्मि असुद्धं दुण्ह वि गिण्हंतदितयाणऽहियं । आउरदिटुंतेणं तं चेव हियं असंथरणे ।।१२८ ।। चक्रे० : संस्तरणे प्रासुकैषणीयादिनैव निर्वाहे सत्यशुद्धमाधाकर्मादि, द्वयोरपि गृह्णद्ददतोः, अहितं संसारहेतुत्वात्, आतुरदृष्टान्तेन, यथाहि रोगिणे कदाचित् पथ्यमप्यपथ्यम्, कदाचित् त्वपथ्यमपि पथ्यं स्याद्देशकालाद्यपेक्षया, एवमसंस्तरणे दुर्भिक्षग्लानाद्यवस्थायां तदेवाशुद्धमपि हितम्, यदाह - सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही न याविरई ।। [ओघनि. ४७] Page #214 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१२८ काहं अच्छित्तिं अदुवा अहीहं तवोवहाणेसु य उज्जमिस्सं गणं च नीईइ व सारविस्सं सालंबसेवी समुवेइ मोक्खं ।। [प्रव.सारो० ७७९] न वि किंचि अणुनायं पडिसिद्धं वा वि जिणवरिंदेहिं । एसा तेसिं आणा कज्जे सच्चेण होयव्वं ।। [पञ्चवस्तु-२४०] इति गाथार्थः ।।१२८ ।। देव० : संस्तरणे प्रासुकैषणीयाहारादिनैव निर्वाहे सत्यशुद्धमनेषणीयं गृह्यमाणं दीयमानं चेति गम्यते, द्वयोरपि, नैकस्य कस्यापि, ग्रहीतृदात्रोः साधुश्रावकयोः अहितमनर्थहेतुत्वादपथ्यं स्यादित्येष उत्सर्गः । अपवादतस्त्वातुरो रोगी तस्य दृष्टान्त उदाहरणं तेन, यथा हि रोगिणः कस्यामप्यवस्थायां पथ्यमपथ्यम्, कस्याञ्चित्तु पुनरपथ्यमपि पथ्यं स्यात्, तथा च भिषक्शास्त्रम् उत्पद्येत हि सावस्था देशकालामयान् प्रति ।। यस्यां कार्यमकार्यं स्यात् कर्मकार्यं तु वर्जयेत् ।। [ ] अनेन न्यायेन 'तं चेव'त्ति अशुद्धमपि हितमवस्थोचितत्वात् पथ्यम्, द्वयोरपीत्यत्रापि योगोऽसंस्तरणेऽनिर्वाहे दुर्भिक्षग्लानाद्यवस्थायामित्यर्थः । अयमभिप्रायो यद्यपीदमाधाकर्माज्ञाभङ्गाद्यनेकदोषकारणं वर्णितं तथापि - सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही न याविरई ।। [जीवानुशासन-२०८] काहं अच्छित्तिं अदुवा अहीहं तवोवहाणेसु य उज्जमिस्सं । गणं च नीईइ व सारविस्सं सालंबसेवी समुवेइ मोक्खं ।। सालंबणो पडतो अप्पाणं दुग्गमे वि धारेइ । इय सालंबणसेवी धारेइ जई असढभावं ।। [पुष्पमाला-२३७, ३८] अप्पेण बहुमेसेज्जा एवं पंडियलक्खणं । सव्वासु पडिसेवासु एवं अट्ठपयं विऊ ।। नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । एसा तेसिं आणा कज्जे सच्चेण होयव्वं ।। [पञ्चवस्तु-२४०] इत्याद्यागमाभिज्ञैर्यथावसरं बहुतरगुणलाभाकाङ्क्षया गृह्यमाणं दीयमानं च न दोषायेति गाथार्थः । ।१२८ ।। Page #215 -------------------------------------------------------------------------- ________________ १७० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम * बृहत्कल्पभाष्ये-१६०८ * अपि च इदमपि ते श्राद्धा ज्ञापनीयाः - संथरणम्मि असुद्धं दोण्ह वि गिण्हंतदितयाणऽहियं । आउरदिटुंतेणं तं चेव हियं असंथरणे ।। संस्तरणं नाम प्रासुकमेषणीयं चाशनादि पर्याप्तं प्राप्यते न च किमपि ग्लानत्वं विद्यते तत्राशुद्धमप्रासुकमनेषणीयं च गृह्णतो ददतश्च द्वयोरप्यहितमपथ्यम्, गृह्णतः संयमबाधाविधायित्वाद् ददतस्तु भवान्तरे स्वल्पायुर्निबन्धनकर्मोपार्जनात् । तदेवाशुद्धमसंस्तरणेऽनिर्वाहे दीयमानं गृह्यमाणं च हितं पथ्यं भवति । आह - कथं तदेव कल्प्यं तदेव चाकल्प्यं भवितुमर्हति ? इति उच्यते-आतुरो रोगी तस्य दृष्टान्तेनेदं मन्तव्यम्, यथा हि रोगिणः कामप्यवस्थामाश्रित्यान्नौषधादिकमपथ्यं भवति, काञ्चित् पुनः समाश्रित्य तदेव पथ्यम्, एवमिहापि भावनीयम् ।।१६०८।। * निशीथसूत्रे-१६५० * संथरणम्मि असुद्धं दोण्ह वि गेण्हंतदेंतयाणऽहितं । __ आउरदिटुंतेणं तं चेव हितं असंथरणे ।। फासुएसणिज्जा असणादिया पज्जता जत्थ लब्भंति जत्थ हट्टो य तं संथरंतम्मि संथरे, अफासुयं देंतगेण्हंताण अहियं भवति । तं चेव अफासुयं असंथरे हितं भवति । चोदग आह- 'तदेव कल्पं तदेव चाकल्पम्, कथमेतत् ?' आचार्य आह-आतुरदृष्टान्तसामर्थ्यात्, निरुजस्य विषादिनौषधेन किं प्रयोजनम्, सरुजस्य तदेव विषादिकं पथ्यं भवति ।।१६५०।। चक्रे० : अनिर्वाहेऽनेषणीयपरिभोगोऽपि हितायेत्युक्तम्, तत्किं यथा तथा ? नेत्याहुः - देव० : अनिर्वाहेऽनेषणीयपरिभोगोऽपि हितायेति प्रतिपादितम्, तत्कं यथाकथञ्चिदेव नेत्याह - फासुयएसणिएहिं फासुयओहासिएहिं कीएहिं । पूईए मीसएण य आहाकम्मेण जयणाए।।१२९ ।। चक्रे० : प्रासुकैः प्रगतासुभिरेषणीयैश्चाधाकादिदोषरहितैः, तदलाभे प्रासुकावभाषितैः, अवभाषितं समयभाषया याचितम्, तदप्राप्तौ क्रीतैः, ततः पूतिभिः पूतिकर्मदोषदुष्टैः, ततोऽपि मिर्मिश्रजातदोषदूषितैः, ततोऽप्याधाकर्मभिरन्नाद्यैः शरीरधारणा कार्येति शेषः । Page #216 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१२९ १७१ यतनयाऽनागाढप्रयोजने समस्तक्षेत्रे त्रिःपरिभ्रमणेन पूर्वपूर्वस्याऽलाभ उत्तरोत्तरमादेयम्, आगाढे तु सहसैवाधाकर्माऽपि ग्राह्यमिति भावः ।।१२९ । । देव० : प्रगता असवो येभ्यस्तानि प्रासुकानि, तान्यप्येषणीयान्याधाकर्मादिसमस्तदोषरहितानि, तैः प्रथमं तावदिति शेषः, तदलाभे प्रासुकाऽवभाषितैरवभाषितं समयसञ्जया याचितम्, एतदसम्पत्तौ च क्रीतैः, तदसम्भवेऽपि 'पूइए'त्ति वचनस्यातन्त्रत्वात् पूतिभिः, एवमुत्तरत्रापि, तदप्राप्तावपि मिश्रकैः, ततोऽप्याधाकर्मभिरिह चकारोऽनुक्तसमुच्चये, ततः सूत्रविधिकुशलेन याचनादोषमवधिं कृत्वा लघुतमलघुतरलघ्वादिदोषाश्रयणेन तावद्गवेषणीयं यावत्पूतिमिश्राधाकर्माणि, तैरन्नपानादिभिरातुरस्य शरीरसन्धारणा कार्येत्युपस्कारस्तत्रापि यतनया अनागाढप्रयोजने समस्तक्षेत्रे त्रिःपरिभ्रमणेन प्राच्यप्राच्यदोषदुष्टस्यालाभे उत्तरोत्तरदोषदुष्टस्य ग्रहणरूपया, आगाढे तु यथाकथञ्चित् सहसैव ग्राह्यमिति भाव इति गाथार्थः । ।१२९ । । * हितोपदेशप्रकरणे-१२७ * नन्वपवाददानविधिरयं भवद्भिः स्वमतिविकल्पित एव, किं वाऽसौ सिद्धान्ते क्वाऽप्यस्तीत्याशक्याह – 'जं भणियं' यद् यस्मादिदमागमे भणितम् - फासुयएसणिएहिं फासुयओहासिएहिं कीएहिं । पूईकम्मेण तहा आहाकम्मेण जयणाए ।। अनेन क्रमेणासंस्तरणे गीतार्थश्रमणोपासकः साधुजनं निर्वाहयति, तत्र प्रथमं तावत् प्रासुकैषणीयैराहारैरिति शुद्धो भङ्गः, तदलाभे प्रासुकावभासितैः सिद्धान्तभाषया याचितैरित्यर्थः । अयं पूर्वस्मात् सदोषः, याचितकालाभे तु क्रीतैर्मूल्यक्रीतैः, याचितकदोषात् क्रीतदोषोऽपि महान् । क्रीतैरपि निर्वाहमपश्यन् पूतिकर्म करोति, पूतिकर्मणाप्यनिर्वाह आधाकर्मणाऽपि यतनया निर्वाहं करोति । किं बहुना ? योऽल्पप्रायश्चित्तो दोषस्तं तमुररीकरोति, सोऽयमागमप्रणीतो विधिरिति । उक्तं च - संथरणंमि असुद्धं दुण्हवि गिण्हतदितयाण हियं । आउरदिटुंतेणं तं चेव हियं असंथरणे ।। [निशीथभा. १६५०] ।।१२७ ।। चक्रे० : नन्वाधाकर्मभोगे प्रागाज्ञाभङ्गः प्रोक्तः, सम्प्रति तु स एवानुज्ञात इति विरुद्धमित्याहुः - १. प्रासुक इव भाषितैः A Page #217 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् देव० : नन्वाधाकर्मभोजिनः पूर्वमाज्ञाभङ्गः प्रतिपादितः, साम्प्रतं पुनर्यतनावतस्तदेवानुज्ञायत इति कथं न व्यभिचरतीत्याह १७२ उस्सग्गेण निसिद्धाणि जाणि दव्वाणि संथरे जइणो । कारणजाए जाए अववाए ताणि कप्पंति । । १३० ।। चक्रे० : स्पष्टा, नवरं कारणजाते ग्लानत्वादिकारणसमूहे । । १३० ।। देव० : उत्सर्गः सामान्योक्तो विधिस्तेन निषिद्धानि निवारितानि यानि द्रव्याणि सचेतनाचेतनादीनि संस्तरे द्रव्यापदादिविरहे यतेः साधोस्तानि, किं कारणजाते द्रव्यापदादिहेतुसमूहे जाते समुत्पन्ने सत्यपवादे द्वितीयपदे कल्पन्ते संयमोपकाराय प्रभवन्ति । तदयमभिप्रायः - पूर्वसूत्राण्युत्सर्गविषयाण्येतत्पुनरपवादविषयमिति भिन्नविषयत्वान्न विरोध इति गाथार्थः।।१३०।। * बृहत्कल्पभाष्ये-३३२७ * अथ किं पुनरनयोः स्वस्थानम् ? इत्याह - उस्सग्गेण निसिद्धाइँ जाइँ दव्वाइँ संथरे मुणिणो । कारणजाते जाते सव्वाणि वि ताणि कप्पंति ।। अववादट्ठाणे पत्ते उत्सर्गेण संस्तरणमाश्रित्य यानि द्रव्याणि प्रलम्बादीनि मुनेः संयतस्य प्रतिषिद्धानि तान्येव कारणजाते विशुद्धालम्बनप्रकारे जाते समुत्पन्ने सति सर्वाण्यपि कल्पन्ते । । ३३२७ ।। * निशीथसूत्रे - ५ - ५२४५ * उस्सग्गेण णिसिद्धाणि जाणि दव्वाणि संथरे मुणिणो । कारणजाए जाते सव्वाणि वि ताणि कप्पंति ।। जाणि संथरमाणस्य उस्सग्गेण णिसिद्धाणि ताणि चेव दव्वाणि अववायकारणजाते, 'जाय 'सद्दो प्रकारवाची बितिओ 'जाय' सद्दो उप्पण्णवाची, अन्यतमे कारणप्रकार उत्पन्न इत्यर्थः । जाणि उस्सग्गे पडिसिद्धाणि उप्पण्णे कारणे सव्वाणि वि ताणि कप्पंति ण दोसो ।।५२४५ ।। Page #218 -------------------------------------------------------------------------- ________________ १७३ ४-साधुतत्त्वम् गा-१३१, १३२ __ १७३ चक्रे० : अथापवादः किंस्वरूपः ? इत्याहुः - देव० : अथापवादः किंस्वरूपो भवतीत्याह - पुढवाइसु आसेवा उपने कारणंमि जयणाए । मिगरहियस्स ठियस्सा अववाओ होइ नायव्यो।।१३१।। चक्रे० : पृथ्व्यादिषु षष्ठीस्थाने सप्तमी, ततः पृथ्वीकायादीनामुत्पन्ने कारणे ग्लानत्वादौ यतनया गुरुदोषत्यागेनाऽल्पदोषाऽऽदानरूपयाऽऽसेवा परिभोगोऽपवादो भवति ज्ञातव्यः । कस्य ? स्थितस्य मूलोत्तरगुणेषु वर्तमानस्य साधोरिति गम्यम्, किंविशिष्टस्य ? मृगा इव मृगा अज्ञानसाम्यादगीतार्थास्तै रहितस्य, ते हि तदासेवां दृष्ट्वाऽतिप्रसङ्गं धर्मभ्रंशं वा कुर्वन्तीति ।।१३१।। देव० : पृथिव्यादिषु षष्ठीसप्तम्योरर्थं प्रत्यभेदात् पृथिव्यप्तेजोवायुवनस्पतित्रसादीनामुत्पन्ने कारणे भणितस्वरूपे यतनया गुरुदोषत्यागेन लघुदोषाश्रयणरूपयाऽऽसेवा परिभोगोऽपवादो भवतीति ज्ञातव्य इति सण्टङ्कः । कस्य सा चाऽऽसेवा स्थितस्य मूलोत्तरगुणेषु दशविधकल्पे वा वर्तमानस्य साधोरिति गम्यते, किंविशिष्टस्य मृगा अज्ञा अगीतार्था इत्यर्थस्तै रहितस्य, ते हि तदासेवामवलोक्यातिपरिणामकत्वापरिणामकत्वाभ्यामतिप्रसङ्गं धर्मभ्रंशं वा लभेरनिति गाथार्थः ।।१३१।। चक्रे० : अधुना बहुविषयोत्सर्गापवादपरिज्ञानतः कृत्योपदेशमाहुः - देव० : अधुना बहुविषयोत्सर्गापवादपरिज्ञानतः कृत्योपदेशमाह - बहुवित्थरमुस्सग्गं बहुविहमववाय वित्थरं णाउं । लंघेऊणुत्तविहिं बहुगुणजुत्तं करेज्जाहि।।१३२।। चक्रे० : स्पष्टा, नवरं ज्ञात्वा निशीथादिग्रन्थेभ्यः, अनया च गाथया समयोचितं यद्गीतार्थः करोति तत् प्रमाणमित्यावेदितम्, उक्तं च - अवलंबिऊण कज्जं जंकिंचि समायरंति गीयत्था । थोवावराहबहुगुण सव्वेसिं तं पमाणं तु ।। [धर्मरत्नप्र. ८५] ।।१३२।। १. प्रमाणमित्याह - 'उस्सग्गेण निसिद्धाणि जाणि दव्वाणि संथरे जइणो' वेदितं P.K Page #219 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : पूर्वार्द्धं सुगमम्, नवरं ज्ञात्वा निशीथादिग्रन्थेभ्यः, लङ्घयित्वा विगाह्याल्पबहुगुणत्वेन तुलयित्वेति यावत्, उक्तविधिमुत्सारककल्पाभिहितन्यायं बहुगुणयुक्तं प्रभूतगुणसम्पन्नं कुर्याः कृत्यमिति गम्यते, अनेन समयोचितं यद्गीतार्थः करोति तत्प्रमाणमित्यावेदयति, यदुक्तम् - अवलंबिऊण कज्जं जंकिंचि समायरंति गीयत्था । १७४ थोवावराहबहुगुण सव्वेसिं तं पमाणं तु ।। [ पञ्चवस्तु-२७९] इति गाथार्थः । । १३२ ।। चक्रे० : उक्तः पिण्डविचारः, सम्प्रति शय्याशुद्धिमाहुः देव० : उक्तः सप्रसङ्गः पिण्डविचारः, सम्प्रति शय्याशुद्धिमा ह मूलोत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेविज्ज सव्वकालं विवज्जए हुंति दोसा उ । । १३३ ।। चक्रे० : सुगमा, नवरं 'मूलत्तरगुणसुद्धं'ति यस्यां पृष्ठवंशमूलस्तम्भादयः साध्वर्थं न क्रियन्ते, सा मुलगुणशुद्धा यस्यां छादनलेपनादीनि न साध्वर्थानि सा उत्तरगुणशुद्धा ।। १३३ ।। देव० : गुणशब्दस्य प्रत्येकमभिसम्बधान्मूलगुणोत्तरगुणशुद्धां स्त्रीपशुपण्डकविवर्जितां वसतिं सर्वकालं सेवेत, विपर्यये पुनर्भवन्ति दोषा इति सङ्क्षेपार्थः । पट्ठीवंसो दो धारणाउ चत्तारि मूलवेलीओ । मूलगुणे हुववेया एसा उ अहागडा वसही ।। [पञ्च० ७०७ ] तत्र पृष्ठवंशो मोभ इति लोके यः प्रतीतः, द्वे धारण्यौ यत् प्रतिष्ठितौ असावेव, चतस्रो मूलवेलयो याश्चतुर्षु कोणेषु निधीयन्ते, एते सप्तापि मूलगुणास्तैश्च साधुमाधाय कृतैरुपेता युक्ता एषा, तुशब्द एवकारार्थः, आधाय कृता आधाकर्मिक्येव वसतिरिति । उत्तरगुणाश्च द्विविधा मूलोत्तरगुणा उत्तरोत्तरगुणाश्च, तत्र मूलोत्तरगुणाः वंसग-कडणु-क्वंवण-च्छायण - लेवण - दुवार - भूमीए । सपरिकम्मा वसही एसा मूलोत्तरगुणेसु ।। [ पञ्च० ७०८ ] अत्र वृद्धसम्प्रदायः वंसगत्ति दण्डकाः, कडणंति कटादिभिः कुट्यकरणम्, उक्कंवणंति दण्डकोपर्युडयणमिति यत्प्रतीतम्, च्छायणंति दर्भादिभिराच्छादनम्, लेवणंति विक्खल्लेण १. अत एवोक्तमागमे जावज्जीवं गुरुणो सुद्धमसुद्धेण होइ नायव्वं । वसहे बारसवासा अट्ठारस भिक्खुणो मासा ।। A - Page #220 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१३३ १७५ कुड्डाणलिम्पनम्, दुवारत्ति गृहद्वारस्य वाहल्यकरणमन्यस्य वा विधानम्, भूमित्ति भूमिकर्म, विसमाए समीकरणंति वुत्तं होइ, एसा सपरिकम्मा वसही मूलोत्तरगुणेसुत्ति मूलभूतोत्तरगुणेष्वित्यर्थः, एते च पृष्टिवंशादयश्चतुर्दशाप्यविशोधिकोटिः । अमी पुनरुत्तरोत्तरगुणा विशोधिकोटिस्थिता वसतेरुपघातकरास्तद्यथा - दूमिय धूविय वासिय उज्जोविय बलिकडा अवत्ता य । सित्ता सम्मट्ठाविय विसोहिकोडिं गया वसही ।। [पञ्च० ७०९] अत्रापि वृद्धव्याख्या-दूमियत्ति उल्लाइया सेढिकादिभिः संमृष्टेत्युक्तं भवति, धूवियत्ति दुर्गन्धत्वादगरुप्रभृतिभिः, वासियत्ति वासिताः पुटवासकुसुमादिभिः, उद्योतिता रत्नप्रदीपादिभिः प्रकाशिता, बलिकडत्ति कृतकूरादिबलिविधाना, अवत्तत्ति च्छगणमृत्तिकाभ्यां जलेन चोपलिप्तभूमितला, सिक्ता केवलोदकेनार्दीकृता, संमृष्टा प्रमार्जिता, साध्वर्थायेति सर्वत्र प्रक्रमः । विशोधिकोटिंगयत्ति अविशुद्धकोटौ न भवतीत्यर्थ इति । एतदनुसारतश्चतुःशालादिष्वपि मूलोत्तरगुणविभागो भावनीयः, साक्षात्तदभणनं तु प्रायेण यतीनां ग्रामेषु विहारात्तेषु चैवंविधवसतेरेवसम्भवादिति । अन्ये चामी वसतिदोषाः - कालाइक्कंत-उवट्ठाणा-अभिकंत-अणभिकंता य । वज्जाय-महावज्जा य-सावज्ज-मह-अप्पकिरिया य ।। [पञ्च० ७१२] मासे चतुर्मासे वा पूर्णे तत्रैव वसतां कालातिक्रान्ता, मासकल्पे वर्षाकल्पे वा पूर्णेऽन्यत्र विहत्य द्वावष्टौ च मासान् पूरयित्वा तस्यामेवागच्छतामुपस्थापना भवति, यावदर्थिकार्थं निष्पन्नान्यैश्चरकादिपाषण्डिभिर्गृहस्थैर्वा निषेविताभिक्रान्ता, तदनासेविता त्वनभिक्रान्तेति, आत्मार्थं कृतां साधुभ्यो दत्वा स्वयमन्यां कुर्वतो वा, यदाह - अत्तट्ठकडं दाउं जईणमन्नं करेइ वज्जा उ । जम्हा तं पुव्वकडं वज्जेइ तओ भवे वज्जा ।। [पञ्च० ७१५] तथा श्रमणब्राह्मणादीनां पाषण्डिकानामर्थाय कृता महावा, निर्ग्रन्थादीनां तु पञ्चानां श्रमणानामर्थाय कृता सावद्या, जैनमुनीनामर्थाय कृता महासावद्या, आह च - पासंडकारणा खलु आरंभो अहिणवो महावज्जा । समणट्ठा सावज्जा महसावज्जा य साहूणं ।। [पञ्च० ७१६] Page #221 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् इमेऽष्टौ दोषाः, या तु समस्तोक्तदोषवर्जिता स्वार्थं जिनबिम्बप्रतिष्ठार्थं वा कारिता साऽल्पक्रिया शुद्धेत्यर्थः । अयं तु दोषपद्धतिपठितोऽपि गुणोऽल्पशब्दस्याभाववाचकत्वादिति । १७६ तथा स्त्रीवर्जिता यत्र स्त्रियो मिथः कथादिभिः स्थानं न विदधति, यस्यां च स्थितैः स्त्रीणां चङ्कमितादिविकृतरूपाणि नावलोक्यन्ते, ता अपि साधून् विश्रब्धस्थानासनादि कुर्वाणान्न प्रेक्षन्ते, गीत- हसित-भूषणादिरवश्च स्त्रीणां न श्रूयते ता अपि साधुमधुरस्वाध्यायध्वनिं नाकर्णयन्तीत्यत्र गाथा थीवज्जियं वियाणह इत्थीणं जत्थ ठाणरूवाई | सद्दा य न सुव्वंती तावि य तेसिं न पेच्छंति ।। [पञ्च० ७२०] ठाणं चिट्ठति जहिं मिहो कहाईहिं नवरमित्थीओ ठाणे नियमारूवं सिय सद्दो जेण तो वज्जे ।। [पञ्च. ७२१] विप्रकृष्टे कदाचिच्छब्दो न स्यादपीति स्यादित्युक्तम् - चंकम्मियं ठिइ मोट्टियं च विप्पेक्खियं च सविलासं । सिंगारे य बहुविहे दठ्ठे भुत्तेयरे दोसा ।। [ पञ्च० ७२३] मोट्टियंति किलकिञ्चितं रमितमित्यर्थः । भुत्तेयरत्ति भुक्ताभुक्तभोगयोर्दोषाः स्मृतिकुतूहलादयः । जल्लमलपंकियाणवि लावण्णसिरी उ जहसि देहाणं । सामण्णेऽवि सुरूवा सयगुणिया आसि गिहवासे ।। गीयाणि य पढियाणि य हसियाणि य मंजुले य उल्लावे । भूसणस राहस्सिए य सोऊण जे दोसा ।। गंभीरमहुरफुडविसयगाहगो सुस्सरो सरो जेसिं । सज्झायस्स मणहरो गीयस्स णु केरिसो होज्ज ? ।। [ पञ्च० ७२४, २५, २६] तथा पशुवर्जिता गोगर्दभीवडवादिपशुस्त्रीतत्पुरुषरहिता, तथा पण्डकवर्जिता नपुंसकरहिता विपर्यये दोषा दूषणानि, ते च व्यक्ता एव । तत्र मूलोत्तरगुणाऽशुद्धायामाधाकर्मादयः, स्त्रीसहितायां तु ब्रह्मव्रतागुप्त्यादयः । यदाह भवयस्स अगुत्ती लज्जाणासो य पीइवुड्ढी य । साहु तवो वणवासो निवारणं तित्थहाणी य ।। [पञ्च. ७२२] १. ध्वनिर्न श्रूयते A Page #222 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१३३ १७७ लज्जानाशोऽसकृत्परस्परदर्शनेन, प्रीतिवृद्धिश्च नित्यमालापविश्रम्भकथादिसम्भवात्, साधुतपोवनवास इति लोके गर्दा, निवारणं तद्र्व्यान्यद्रव्याणाम्, तीर्थहानिर्लोकाप्रवृत्तितः । इति पशुपण्डकसहितायामपि चित्तक्षोभाभिघातादयः, अभ्यधायि च - पसुपंडगेसु वि इहं मोहानलदीवियाण जं होइ । पायमसुहा पवित्ती पुव्वभवऽब्भासओ तह य ।। [पञ्च० ७२८] आज्ञादयश्च दोषाः सर्वत्रापि समा एव, तस्मादुक्तदोषवर्जितैव वसतिरासेव्या, यदाह - तम्हा जहत्तदोसेहिं वज्जिअं निम्ममो निरासंसो । वसहिं सेविज्ज जई विवज्जए आणमाईणि ।। [पञ्च० ७२९] इति गाथार्थः ।।१३३ ।। * पञ्चवस्तौ-७०६ * इदानीं वसतिविधिमाह - मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जिअं वसहिं । सेविज्ज सव्वकालं विवज्जए होंति दोसा उ ।। मूलगुणोत्तरगुणपरिशुद्धां तथा स्त्रीपशुपण्डकविवजितां वसतिं सेवेत सर्वकालम्, विपर्ययेऽशुद्धस्त्र्यादिसंसक्तायां वसतौ भवन्ति दोषा इति गाथार्थः ।।७०६ ।। * प्रवचनसारोद्धारे-८७४ * तथा चाह मूलुत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेविज्ज सव्वकालं विवज्जए हुति दोसा उ ।। 'मूलुत्ते'त्यादि, मूलोत्तरगुणपरिशुद्धां तथा स्त्रीपशुपण्डकविवर्जितां वसतिं सेवेत सर्वकालम, विपर्यये-अशुद्धायां स्त्र्यादिसंसक्तायां च वसतौ भवन्ति दोषा इति, एतदनुसारतस्तु चतुःशालादिष्वपि मूलोत्तरगुणविभागो विज्ञेयः, यत्पुनरिह सूत्रे चतुःशालाद्यपेक्षया मूलोत्तरगुणविभागः साक्षान्नोक्तस्तत्रेदं कारणं-यथा विहरतां साधूनां श्रुताध्ययनादिव्याक्षेपपरिहारार्थं प्रायो ग्राामादिष्वेव वासः सम्भवति, तत्र च वसतिः पृष्ठवंशादियुक्तैव भवति, ततस्तासामेव वसतीनां साक्षाद्भणनमिति, उक्तं च चाउस्सालाईए विन्नेओ एवमेव उ विभागो । इह मूलाइगुणाणं सक्खा पुण सुण न जं भणिओ ।। विहरंताणं पायं समत्तकज्जाण जेण गामेसु । वासो तेसु य वसही पट्ठाइजुया अओ तासि ।।८७४ ।। Page #223 -------------------------------------------------------------------------- ________________ १७८ रणम् - सम्यक्त्वप्रकरणम चक्रे० : अथ वस्त्रशुद्धिमाहुः - देव० : अथ क्रमप्राप्तां वस्त्रशुद्धिमाह - जन्न तयट्ठा कीयं नेय वुयं नेय गहियमन्त्रेणं । आहडपामिछं वज्जिऊण तं कप्पए वत्थं ।।१३४ ।। चक्रे० : यन्न तदर्थं प्रस्तावात् साधुनिमित्तं क्रीतं नैव व्यूतम्, नैवान्येषां पार्वाद् वस्त्राऽन्तरेण परावृत्य बलादाऽऽच्छिद्य वा गृहीतं तद्वस्त्रं कल्पते, आहतं प्रामित्यं वर्जयित्वा । इह च पिण्डवदुद्गमोत्पादनैषणादयोऽपि दोषा यथासम्भवं ज्ञेयाः, यत्तु क्रीतादिदोषभणनमात्रं तद्वाहुल्येनाऽमीषामेव सम्भवात् ।।१३४।। देव० : यन्न तदर्थं प्रस्तावात्साधुनिमित्तं क्रीतं मूल्येन गृहीतम्, नैव व्यूतमातानवितानादितन्तुक्रियया निर्वर्तितम् । एकारः प्राकृतप्रभवो न च गृहीतमन्येन वस्त्वन्तरेण परिवृत्येत्यर्थः, पञ्चम्यर्थे वा तृतीया, ततश्चान्यस्माद् भृत्यादेराच्छिद्येत्यर्थः, साध्वर्थमितीहापि गम्यं, तद्वस्त्रं कल्पत इति योगः । प्रस्तावाद्यतीनां किं कृत्वा ? वर्जयित्वा, किम् ? आहतमपमित्यं च विशेषणोभयपदकर्मधारयश्चात्र, इह च पिण्डवदुद्गमोत्पादनैषणादयोऽपि दोषा यथासम्भवमवसेयाः, यत्तु क्रीतादिदोषभणनं तद्वाहुल्येनामीषां सम्भवात् । इह मूलोत्तरगुणविभागश्चैवम्-तणविणणसंजयट्ठा मूलगुणा उत्तरा य पाणसयणत्ति । पूर्वार्द्धम्, अस्य व्याख्या - तननवितननादयो मूलगुणा अविशोधिकोटिः, पानसज्जानादयश्चोत्तरगुणा विशोधिकोटिरिति । अत्र तानवितानयोरसावद्यत्वादुत्तरगुणत्वं पानसज्जनयोश्च सावद्यत्वान्मूलगुणत्वं युक्तमिति परः । आचार्य आह - अत्तट्ठियतंतूहिं समण? तओ अपाइयतुओ य । किं सो न होइ कम्मं फासूणवि पज्जिओ जो उ ।। फासूणवित्ति स्वार्थविहितेनापीत्यर्थः । जइपज्जणं तु कम्मं इयरमकम्मं सकप्पऊ धोउ । अह धोउवि न कप्पइ तणणं विणणं च तो कम्मत्ति ।। [ ] इत्थं मूलोत्तरगुणशुद्धमौर्णिककार्पासिकादिभेदभिन्नं यद्वस्त्रं दायकेनोपढौकितं भवति, तद् द्वयोरप्यन्तयोर्गृहीत्वा सर्वतो निरीक्षणीयम्, मा तत्र गृहिणां मणिर्वा सुवर्णं वान्यद्वा रूपकादिद्रव्यं १. गहियमन्नेसिं 'चक्रे' टीकानुसारेण, गहियमन्नेण T.C.P.K Page #224 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१३४ १७९ निबद्धं स्यात्, ततः सोऽपि गृहस्थो भण्यते निरीक्षस्वैतद्वस्त्रं सर्वतः, एवं च तेन यदि मण्यादि दृष्टं ततो लष्टम्, अथ न पश्यति ततः साधुरेव दर्शयत्येनमपनयेति आह-गृहिणः कथिते कथमधिकरणं न भवति ? उच्यते- कथिते स्तोकतर एव दोषः, अकथिते तूड्डाहादिर्महान् दोष इति तथा - नवभागकप्पणाए पढमं वत्थं करित्तु जोयंति । नाऊण फलविसेसं गिण्हंती अहव वज्जंति ।। चत्तारि देवया भागा दुवे भागा य माणुसा ।। आसुरा य दुवे भागा मज्जे वत्थस्स रक्खसो ।। [बृ. कल्पभा० २८३३, नि.भा० ५०८८] अंजणखंजणकद्दमलित्ते मूसगभक्खियं अग्गिविदड्डे । तुण्णिय कुट्टिय पज्जवलीढे होइ विवागो असुहोऽसुहो वा ।। [बृ.कल्पभा० २८३२, नि.भा. ५०८७] देवेसु उत्तमो लाभो माणुसेसु य मज्झिमो । आसुरेसु य गेलन्नं मरणं जाण रक्खसे ।। [बृ. कल्पभा० २८३४, नि.भा० ५०८९] इति सप्रसङ्ग इति गाथार्थः । ।१३४ ।। ___ * प्रवचनसारोद्धारे-८४९ * इदानीं 'वत्थग्गहणविहाणंति पञ्चविंशत्युत्तरं शततमं द्वारमाह - जन तयट्ठा कीयं नेव वुयं जं न गहियमन्नेसिं । आहडपामिचं चिय कप्पए साहुणो वत्थं ।। इह तावद्वस्त्रमेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियावयवनिष्पत्तिभेदात् त्रिधा भवति, तत्रैकेन्द्रियावयवनिष्पन्नं कार्पासिकादि, विकलेन्द्रियावयवनिष्पन्नं कौशेयकाद्येतच्च कारण एव गृह्यते, पञ्चेन्द्रियावयवनिष्पन्नमौर्णिकादि, पुनरेकैकं त्रिधा-यथाकृताल्पपरिकर्मबहुपरिकर्मभेदात्, तत्र यानि परिकर्मरहितान्येव तथास्वरूपाणि लभ्यन्ते तानि यथाकृतानि, यानि चैकवारं खण्डित्वा सीवितानि तान्यल्पपरिकर्माणि, यानि पुनर्बहुधा खण्डित्वा सीवितानि तानि बहुपरिकर्माणि, इह च यान्यल्पपरिकर्माणि वस्त्राणि तानि बहुपरिकर्मवस्त्रापेक्षया स्तोकसंयमव्याघातकारीणीत्यतस्तदपेक्षया शुद्धानि, तेभ्योऽपि यथाकृतान्यतिशुद्धानि, मनागपि पलिमन्थादिदोषकारित्वाभावात्, ततो गृह्णद्भिः पूर्वं यथाकृतानि ग्राह्याणि तदलाभे चाल्पपरिकर्माणि तेषामप्यभावे बहुपरिकर्माण्यपि वस्राणि ग्राह्याणीति, एतच्च सर्वमपि वस्त्रं गच्छवासिभिः Page #225 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् कल्पनीयमेव ग्राह्यम्, तथैवं - यद्वस्त्रं न तदर्थं व्रतिनिमित्तं क्रीतम्, यच्च नैव व्रतिनिमित्तं 'वयं 'ति अन्तर्भूतण्यर्थत्वात् वायितम्, यच्च नैव गृहीतमन्येषां सम्बन्धि, अनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय बलाद्यन्न गृहीतमिति भावः एवंविधं वस्त्रम्, तथाऽभ्याहृतमपमित्यकं च त्यक्त्वा शेषं साधोः कल्पत इति, तत्राऽभ्याहतं द्वेधा - परग्रामाभ्याहतं स्वग्रामाभ्याहतं च परग्रामाभ्याहतं यदन्यस्माद् ग्रामादेः साधुनिमित्तमानीतम्, स्वग्रामाभ्याहतं हट्टादिभ्यो यद् व्रतिभिरदृष्टं यतिनिमित्तमेव गृहे समानीतम्, व्रतिदृष्टं तु हट्टादिभ्योऽप्यानीतं गृहादिषु यतीनां ग्रहीतुं कल्पत इति, तथाऽपमित्यकं - उद्धारकेणान्यस्माद् गृहीत्वा यद्ददाति, दोषाश्चात्रापि पिण्डवद्वाच्या इति, अपरं च - अत्राप्यविशोधिकोटिविशोधिकोटिद्वयं ज्ञातव्यम्, तत्र मूलतो यत्यर्थं वायनादिकं वस्त्रंस्याविशोधिकोटिः प्रक्षालनादिकं च यत्यर्थं क्रियमाणं विशोधिकोटिः, इदं च वस्त्रं यदा कल्पनीयमित्यवसितं भवति तदा द्वयोरप्यन्तयोर्गृहीत्वा सर्वतो निरीक्षणीयम् मा तत्र गृहिणां मणिर्वा सुवर्णं वाऽन्यद्वा रूपकादिद्रव्यं निबद्धं स्यात्, ततः सोऽपि भण्यते - निरीक्षस्वैतद्वस्त्रं सर्वतः, एवं च यदि तेन मण्यादि दृष्टं ततो गृहीतम्, अथ न दृष्टं ततः साधुरेव दर्शयत्येनमपनयेति, आह- गृहिणः कथिते कथमधिकरणं न भवति ? उच्यते कथिते स्तोकतर एव दोषः, अकथिते तु महानुड्डाहादिः स्यादिति । । ८४९ । । १८० चक्रे० : अथ पात्रशुद्धिमाहुः देव० : अथ पात्रशुद्धिमाह तुंबय दारुय-मट्टीपत्तं कम्माइदोसपरिमुक्कं । उत्तम - मज्झ- जहन्नं जईण भणियं जिणवरेहिं । । १३५ । । - चक्रे० : सुगमा ।। १३५ ।। देव० : तुम्बकमलाबुः, दारुकं काष्ठम्, मृत्तिका पृथ्वीविशेष एतेषां द्वन्द्वः । तासां पात्रं भिक्षाभाजनम्, किंविशिष्टम् ? कर्मादिदोषपरिमुक्तम्, सूचकत्वात्सूत्रस्य, आधाकर्मादिदूषणजालविकलम्, यतीनां साधूनां भणितं जिनवरैस्तीर्थकृद्भिः । एतदैकैकं किंविशिष्टमित्याहउत्तममध्यमजघन्यम्, तत्रोत्तमं पतद्ग्रहो मध्यमं मात्रं जघन्यमोलङ्ककाद्यन्ये पुनस्तुम्बकमयादीनां यथासङ्ख्यमुत्तमादि विभागं कल्पयन्ति पुनरेकैकं यथाकृताल्पपरिकर्मसपरिकर्मरूपतया त्रिधाऽवसेयम्, इह च पूर्वपूर्वस्यालाभ उत्तरोत्तरस्य ग्रहणं विधेयम् । मूलोत्तरगुणविभागश्च तुम्बकमाश्रित्येत्थं - 'मुहुकरणं मूलगुणा पाए निक्कोरणं तु इयरेउ 'त्ति गाथादलं सुगममेव दारुमयादिषु तु स्वयमभ्यूह्यः, तच्च गृह्णन्नमुं विधिं प्रयुङ्क्ते - - १. मट्टीयपत्तं K, मट्टियपत्तं A, Z २ मुहकरणं A, C Page #226 -------------------------------------------------------------------------- ________________ ४- साधुतत्त्वम् गा-१३६, १३७, १३८ दाहिणकरेण कोण घेत्तुत्ताणेण वाममणिबंधे । - खोडेज्ज तिन्नि वारे तिन्नि तले तिन्नि भूमीए ।। [ पञ्चवस्तु- २७७] ततश्च - ते सबीयाई दट्टु न गेण्हई गेण्हई य अदिट्ठे । गहणंमि उ परिसुद्धे कप्पइ दिट्ठेहिं विवहूहिं ।। [ ] उत्तरार्धस्यायं भावार्थः - ग्रहणकाले परिशुद्धे पश्चाद्यदि बहून्यपि बीजादिनि पश्यति तथापि गृह्णात्येव, न परिष्ठापयति प्रत्यर्पयति वा, किन्तु यतनया तान्येव स्फेटयति यत्र न विराध्यन्ते तत्र च क्षिपतीति गाथार्थः । । १३५ ।। चक्रे० : सम्प्रति चतुष्टयशुद्धिं समापयन्नेतां च कुर्वन्नेव साधुर्भवतीत्याहुः देव० : चतुष्टयशुद्धिमधुनोपसंहरन्नेतामनुतिष्ठन्नेव साधुर्भवतीत्याह - १८९ एसा चक्कसोही निद्दिट्ठा जिणवरेहिं सव्वेहिं । एयं जहसत्ती कुणमाणो भन्नए साहू । । १३६ ।। - चक्रे० : सुगमैव ।। १३६ ।। देव० : व्यक्तार्था, नवरं सर्वैरिति समस्तक्षेत्रकालभाविभिरनेन सकलसर्ववित्सम्मतत्वेन व्रततत्त्वमसावेवेत्यावेदयति यथाशक्त्येत्यनेन तु क्वचित्कारणमाश्रित्याशोधयन्नपि शुद्ध इति सूचयतीति ।।१३६।। चक्रे : यदाचरन् साधुः स्यात्तदुक्तम्, सम्प्रति यदाचरन्नसाधुः स्यात् तदाहुः देव : यदनुष्ठायी यतिर्भवति तदुक्तमधुना यथा न भवति तथा उद्दिट्ठकडं भुंजइ छक्कायपमद्दणो घरं कुणइ । पचक्खं च जलगए जो पियइ कहं नु सो साहू । ।१३७ ।। जे किलिट्टचित्ता मायट्ठाणंमि निच तल्लिच्छा । आजीविगभयघत्था मूढा नो साहुणो हुंति । ।१३८ । । चक्रे० : उभे अपि स्पष्टे, नवरं उद्दिट्ठमुद्देशः साध्वपेक्षा, तेन कृतं, उद्दिष्टकृताधर्म । तथा मातृस्थाने परवञ्चने नित्यं तल्लिप्सवस्तदेकाभिलाषिणः । । १३७, १३८ ।। १. पन्नत्ता Z. Page #227 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : उद्दिष्टमुद्देशः साध्वपेक्षा, तेन कृतमुद्दिष्टकृतमाधाकर्मादि, तद् भुङ्क्तेऽभ्यवहरत्याकुट्टिकया, तथा षट्कायमर्दनो यत्र क्वचन पृथिव्याद्युपमर्दको गृहं करोति, सम्भवत्येवैषणीयालये मूर्छया वसतिं भाटकगृहं वा देवादिव्याजतो वा तथा प्रत्यक्षं चोपलभ्यमान एव जलगतांस्तोयाश्रितानप्कायिकादीन् यः पिबत्युपजीवत्याकुट्टिकयैव, कथं नु स साधुव भावयतिरिति । १८२ तथा ये केचन बहुश्रुता अपि संक्लिष्टचित्तास्तीव्ररागद्वेषोपहतचेतसो गुणेष्वपि मत्सरिणः क्वचिद्दोषेऽप्यनुरागिणः, मातृस्थाने बहिस्तत्तत्क्रियानेपथ्यभाषणादिके परवञ्चने नित्यं सर्वकालं तस्मिन्नेव परवञ्चने लिप्सवो बद्धाभिसन्धयः, आजीविकाभयग्रस्ता वृत्तिव्यवच्छेदभीरवः, ह्रस्वत्वं प्राकृतत्वात्। अत एव मूढाः प्रबलमोहवशवर्त्तिनो नो नैव साधवो भवन्तीति गाथाद्वयार्थः ।।१३७, १३८ ।। * दशवैकालिकनिर्युक्तौ - ३५७ * उद्दिट्ठकथं भुंजइ छक्कायपमद्दओ घरं कुणइ । पचक्खं च जलगए जो पियइ कह नु सो भिक्खू ? ।। उद्दिश्य कृतं भुङ्क्त इत्योद्देशिकमित्यर्थः, षट्कायप्रमर्दको यत्र क्वचन पृथिव्याद्युपमर्द्दकः गृहं करोति, सम्भवत्येवैषणीयालये मूर्च्छया वसतिं भाटकगृहं वा, तथा प्रत्यक्षं चोपलभ्यमान एव जलगतानप्कायादीन् यः पिबति तत्त्वतो विनाऽऽलम्बनेन, कथं न्वसौ भिक्षुः नैव भावभिक्षुरिति गाथार्थः । । ३५७ ।। * पञ्चवस्तौ- १२०२, स्तवपरिज्ञायाम् - ९३ * उद्दिट्ठकडं भुंजइ छक्कायपमद्दणो घरं कुणइ । पचक्खं च जलगए जो पिअइ कहण्णु सो साहू ? ।। उद्दिश्य कृतं भुङ्क्ते आकुट्टिकया, षट्कायप्रमर्द्दनो निरपेक्षतया गृहं करोति देवव्याजेन, प्रत्यक्षं च जलगतान् प्राणिनो यः पिबत्याकुट्टिकयैव, कथं न्वसौ साधुर्भवति ? नैवेति गाथार्थः ।।१२०२।। * पञ्चाशके-१४/४२* 'यः साधुर्गुणरहित' इत्युक्तमथ तमेव दर्शयन्नाह - उद्दिट्ठकडं भुंजति छक्कायपमद्दणो घरं कुणति । पचक्खं च जलगते जो पियइ कह णु सो साहू ।। उद्दिष्टमुद्देशः साध्वपेक्षा तेन कृतमुद्दिष्टकृतमाधाकर्मादि तद्भुङ्क्ते भक्षयत्याकुट्टिकया, तथा Page #228 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा - १३९ षट्कायप्रमर्दनः पृथिव्याद्यारम्भकः सन् गृहं गेहं करोति विदधाति देवादिव्याजेन । तथा प्रत्यक्षं च साक्षादेवाविध्वस्तानित्यर्थः, जलगतांस्तोयाश्रितान् प्राणिनोऽप्कायिकानित्यर्थः यः पुमान् पिबत्युपजीवत्याकुट्टिकयैव । कथं न कथञ्चित् न्विति वितर्के, स इत्यसौ साधुस्तात्त्विकयतिः । गाथार्थः ।।४२।। 1 * पञ्चाशके १७/५१* - एवं चरमसाधूनां चरणं व्यवस्थाप्यातिप्रसङ्गवारणायाह एवं च संकिलिट्ठा माइट्ठाणंमि णिच्चतल्लिच्छा । आजीवियभयगत्था मूढा णो साहुणो णेया ।। एवं चोक्तनीत्या संज्वलनव्यतिरिक्तकषायोदये न श्रमणत्वमित्येवं लक्षणया, संक्लिष्टाः संक्लिष्टचित्ताः कषायान्तरोदयात्, मातृस्थाने मायायां नित्यं तल्लिप्साः सदैव तत्पराः, पररञ्जनपरायणत्वात्। आजीवनमाजीविका निर्वाहस्तदसंभावनया यद्भयं भीतिस्तदाजीविकाभयं तेन ग्रस्ता अभिभूता ये ते तथा, गृहस्थैर्विज्ञातनिर्गुणत्वा धनादिविरहिता वा कथं निर्वक्ष्याम इत्यभिप्रायवन्त इत्यर्थः । मूढा मुग्धाः, परलोकसाधनवैमुख्येनेहलोकप्रतिबद्धत्वात्, नो नैव साधवो ज्ञेया ज्ञातव्याः, इति गाथार्थः ।। ५१ ।। चक्रे० : साध्वसाधुस्वरूपमुक्त्वा पुनः साधुत्वं वक्तुमुपदेशमाहुः देव० : साध्वसाधुस्वरूपमभिहितमधुना पुनः साधुतत्त्वं प्रतिपादयन्नुपदेशमाह - सीलंगाण सहस्सा अट्ठारस जे जिणेहिं पत्रत्ता | जो ते धरेइ सम्मं गुरुबुद्धी तम्मि कायव्वा । । १३९ ।। १८३ , चक्रे० : अक्षरार्थः सुगमः, नवरं शील्यतेऽभ्यस्यते विधिनिषेधरूपतयेति शीलं चारित्रम्, तस्याऽङ्गान्यंशास्तेषां सहस्राण्यष्टादश, तन्निष्पत्तिश्च जोगे करणे सन्ना इंदिय भोमाइ समणधम्मे य । सीलिंगसहस्साणं अट्ठारसगस्स निप्फत्ती ।। [स्तवपरिज्ञा - ५४ ] योगः करणकारणानुमतिरूपस्त्रिधा करणं मनोवाक्कायरूपं त्रिधा, संज्ञा आहारभयमैथुनपरिग्रहरूपाश्चतस्रः, इन्द्रियाणि श्रोत्रचक्षुर्प्राणरसनस्पर्शनरूपाणि पञ्च, भूम्यादिः पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेद्रियाऽजीवरूपो दशपदः, श्रमणधर्मः क्षान्तिमार्दवार्जवमुक्तितपःसंयमसत्यशौचाऽऽकिञ्चन्यब्रह्मचर्यरूपो दशविधः, तैः शीलाङ्गसहस्राष्टादशकस्य निष्पत्तिः, Page #229 -------------------------------------------------------------------------- ________________ १८४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तथाहि - न हन्ति मनसाऽऽहारसंज्ञासंवृतः श्रोत्रेन्द्रियसंवरणः पृथिवीजीवान् क्षान्तिसम्पन्न इत्येकं शीला ङ्गम्, ___ एवं मार्दवादिपदयोगेनापि पृथिवीकायाभिलापेन दश शीलाङ्गविकल्पाः स्युः, एवमकायाद्यभिलापैरपि दश दश मिलितं जातं शतम्, एतच्च श्रोत्रेन्द्रियेण लब्धम्, एवं प्रत्येकं चक्षुरादिभिरपि जातानि पञ्चशतानि, एतानि चाऽऽहारसंज्ञापदेनामुच्यमानानि लब्धानि, एवं भयादिसंज्ञाभिरपि, जाते द्वे सहस्रे, एतावच्च मनसा लब्धम्, एवं वाकायाभ्यामपि, जातानि षट् सहस्राणि, एतानि च स्वयंकरणेन, एवं कारणाऽनुमतिभ्यामपि प्रत्येकं षट् षट् सहस्राणि, सर्वमेलने जातान्यष्टादश सहस्राणि ।।१३९ ।। देव० : अक्षरार्थः सुगमः, नवरं शील्यतेऽभ्यस्यते विधिप्रतिषेधरूपतयेति शीलं चारित्रम्, तस्याऽङ्गान्यंशास्तत्समुदायरूपत्वात्तस्य तेषां सहस्राण्यष्टादश, कथं पुनरेकविधस्य शीलस्याङ्गानामष्टादश सहस्राणि ? उच्यते - जोगे करणे सण्णा इंदिय भोमाइ समणधम्मे य । सीलंगसहस्साणं अट्ठारसगस्स निप्फत्ती ।। [स्तवपरिज्ञा-५४] व्याख्या-योगः करणकारणानुमतिरूपस्त्रिधा, तस्मिन् विषयभूते करणं मनोवाक्कायरूपं त्रिधा, तत्र संज्ञादीनि चत्वारि पदानि द्वन्द्वैकत्ववन्ति तत्र संज्ञा आहारभयमैथुनपरिग्रहस्वरूपाश्चतस्रः, तास्विन्द्रियाणि श्रोत्रचक्षुर्घाणरसनस्पर्शनलक्षणानि पञ्च, तेषु भूमिरादिर्यस्य गणस्य भूम्यादिः, पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाजीवरूपो दशपदः, तत्र श्रमणधर्मः क्षान्तिमार्दवार्जवमुक्तितपःसंयमसत्यशौचाकिञ्चन्यब्रह्मरूपो दशविधः । तस्मिंश्च शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिस्तथाहि - न हन्ति मनसाऽऽहारसंज्ञासंवृतः श्रोत्रेन्द्रियसंवरणः पृथिवीजीवान् क्षान्तिसम्पन्न इत्येकं शीलाङ्गम्, एवं मार्दवादिपदयोगेनापि पृथिवीकायाभिलापेन दश शीलाङ्गविकल्पाः स्युः । एवमप्कायाद्यभिलापैरपि दशदशमीलितं जातं शतम्, एतच्च श्रोत्रेन्द्रियेण लब्धम्, एवं प्रत्येकं चक्षुरादिभिरपि, जातानि पञ्च शतानि, एतान्याहारपदेनामुच्यमानेन लब्धानि, एवं भयादिसंज्ञाक्रान्ताभिरपि जाते द्वे सहस्रे, एतावच्च मनसा लब्धम्, एवं वाक्कायाभ्यामपि, जातानि षट् सहस्राणि, एतानि स्वयं करणेन, एवं कारणानुमतिभ्यामपि, प्रत्येकं षट् षट् सहस्राणि, सर्वमीलने जातान्यष्टादशसहस्राणि । ननु चैकयोग एवाऽष्टादशसहस्राणि स्युः यदा तु द्वयादिसंयोगजन्या इह क्षिप्यन्ते भेदास्तदा बहवोऽपि स्युस्तथाहि - Page #230 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१४० एकद्व्यादिसंयोगेन योगेषु सप्त विकल्पाः, एवं करणेषु संज्ञासु पञ्चदश, इन्द्रियेष्वेकत्रिंशत्, भूम्यादिषु त्रयोविंशत्यधिकं सहस्रम्, एवं क्षमादिष्वपि, इत्येषां च परस्पराभ्यासे द्वे कोटीसहस्रे, त्रीणि कोटीशतानि, चतुरशीतिकोटीनामेकपञ्चाशल्लक्षाणि, त्रिषष्टिसहस्राणि, द्वे शते, पञ्चषष्टिश्चेति, अङ्कतोऽपि २३८४५१६३२६५. ततः किमष्टादशैव सहस्राण्युक्तानि ? उच्यते यदि श्रावकधर्मवदन्यतरभङ्गकेन सर्वविरतिप्रतिपत्तिः स्यात्तदा युज्येत तद्भणनम्, न चैवमेकतरस्यापि, शीलाङ्गभङ्गकस्य शेषसद्भाव एव भावाद्, अन्यथा सर्वविरतिरेव न स्याद्, अभ्यधायि च - इत्थ इमं विन्नेयं अईयं पज्जं तु बुद्धिमंतेहिं । एक्कम्मि वि सुपरिसुद्धं सीलंगं सेससब्भावे ।। तथा – इक्को वायपएसोऽसंखेयपएसो संगओ जहउ । एयंपि तहा नेयं सतत्तचाओ इयरहा उ ।। [स्तवपरिज्ञा-६१, ६२] इति गाथार्थः ।।१३९ ।। चक्रे० : अत एव - देव० : अत एव च - ऊणत्तं न कयाइ वि इमाण संखं इमं तु अहिगिञ्च । जं एयधरा सुत्ते निद्दिट्ठा वंदणिज्जाओ।।१४०।। चक्रे० : ऊनत्वमेकादिभिहीनत्वं न कदाचिदपि दुःषमादावप्येषां शीलाङ्गानां सङ्ख्यामिमां त्वष्टादशशीलाङ्गसहस्रलक्षणामधिकृत्य, यद् यस्मादेतद्धरा अष्टादशशीलाङ्गसहस्रधारिण एव सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा वन्दनीयाः ‘अट्ठारससीलंगसहस्सधारा' इति वचनेन ।।१४० ।। देव० : ऊनत्वमेकादिभिर्हीनत्वं नैव कदाचिदपि दुःषमादावप्येतेषां शीलाङ्गानां सङ्ख्यां परिमाणमिमामेतामष्टादशसहस्रलक्षणाम्, तुरेवकारार्थो योजित एव, अधिकृत्याश्रित्य, कुत एतदित्याह – यद्यस्मादेतद्धरास्त्वष्टादशशीलाङ्गसहस्रधारिण एव सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा उक्ता वन्दनीया नमस्कारार्हाः, नान्ये 'अट्ठारससीलंगसहस्सधारा' इत्यादिवचनप्रामाण्यादयमपि, तुशब्द एवकारार्थः प्राग्योजितश्चेति गाथार्थः ।।१४० ।। १. वंदणिज्जाउ T.C२. प्रणम्याः T,B,C Page #231 -------------------------------------------------------------------------- ________________ १८६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् * स्तवपरिज्ञायाम् - ७५ * ऊत्तं न कयाइवि इमाणं संखं इमं तु अहिगि । जं धरा सुत्द्दट्ठा वंदणिज्जाओ ।। ऊनत्वं न कदाचिदप्येतेषां शीलाङ्गानां संख्यामेवाधिकृत्य - आश्रित्य यस्मादेतद्धराअष्टादशशीलाङ्गसहस्रधारिणः सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा वन्दनीया नान्ये 'अट्ठारससहस्ससीलंगधारा' इत्यादि वचनप्रामाण्यात् । इदं तु बोध्यम्-यत्किञ्चिदेकाद्युत्तरगुणहीनत्वेऽपि मूलगुणस्थैर्येण चारित्रवतां योग्यतया शीलाङ्गसङ्ख्या पूरणीया, प्रतिज्ञाकालीनसंयमस्थानान्यसंयमस्थानानां षट्स्थानपतितानां चोक्तवदेव तुल्यत्वोपपत्तेः 'संजमठाणठियाणं किइकम्मं बाहिराणं भइअव्वं' इत्याद्युक्तस्योपपत्तेश्चेत्यधिकमस्मत्कृतगुरुतत्वविनिश्चये । उत्सर्गविषयो वाऽयम् ।।७५।। चक्रे० : उक्तमेवार्थं किञ्चिद्विशिष्टमाहुः देव० : उक्तमेवार्थं किञ्चिद्विशिष्टमाह पंचविहायाररओ अट्ठारससहस्सगुणगणोवेओ । एस गुरू मह सुंदर भणिओ कम्मट्ठमहणेहिं । । १४१ । । चक्रे० : स्पष्टा, नवरं पञ्चविध आचारो ज्ञानदर्शनचारित्रतपोवीर्याचारभेदात् । ।१४१ ।। देव० : पञ्चविधः पञ्चप्रकार आचारो व्यवहारः, स च ज्ञानदर्शनचारित्रतपोवीर्यविषयस्तत्र रतः सक्तः स्वयमासेवनतोऽन्योपदेशतश्च प्रागभिहितशीलाङ्गलक्षणाष्टादशसहस्रगुणगणोपेतः, एवंविशिष्टे गुरौ जातहर्षः शिष्यं प्रत्याह ग्रन्थकारः, हे सुन्दर ! गुणानुरागप्रधान एष गुरुर्मम भणितः कर्माष्टमथनैर्जिनैः । इह विशेषणपरनिपातः प्राकृतत्वादिति गाथार्थः । । १४१ ।। चक्रे० : एवं साधुस्वरूपमाख्यायेदानीं षट्त्रिंशतिकाषट्केनाचार्यगुणानाख्यातुं गाथासमूहमाहुः देव० : तदियता सामान्येन साधुस्वरूपमुपवर्ण्य साम्प्रतं विचित्रषट्त्रिंशतिकाभिराचार्यगुणाभिधित्सया गाथाकदम्बकमाह - अट्ठविहा गणिसंपय चउग्गुणा नवरि हुंति बत्तीसं । विणओ य उभेओ छत्तीसगुणा इमे तस्स ।।१४२ ।। चक्रे० : गणो गच्छोऽस्याऽस्तीति गण्याचार्यस्तस्य सम्पत्समृद्धिरष्टविधा - १ - आचार Page #232 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१४२ १८७ २-श्रुत ३-शरीर ४-वचन ५-वाचना ६-मति ७-प्रयोगमति ८-संग्रहपरिज्ञाभेदात्, नवरं चतुर्गुणाश्चतुर्भिर्गुणिता भवन्ति द्वात्रिंशत् सूरिगुणाः । तत्राचारोऽनुष्ठानम्, स एव सम्पत् सा चतुर्द्धा । तद्यथा - १-संयमध्रुवयोगयुक्तता - चरणे नित्यं समाध्युपयुक्ततेत्यर्थः २-असंप्रग्रहः - आत्मनो जात्याधुत्सेकरूपाऽऽग्रहवर्जनम् ३-अनियतवृत्तिः - अनियतविहारः ४-वृद्धशीलता - वपुर्मनसोर्निर्विकारता । एवं श्रुतसम्पञ्चतुर्धा, १-बहुश्रुतता - युगप्रधानागमतेत्यर्थः २-परिचितसूत्रता - उत्क्रमक्रमवाचनादिभिः स्थिरसूत्रता ३-विचित्रसूत्रता - स्वसमयादिभेदात् ४-घोषविशुद्धिकरणता - उदात्तादिविज्ञानात् । शरीरसम्पञ्चतुर्धा, १-आरोहपरिणाहयुक्तता - उचितदैर्ध्यादिविस्तरतेत्यर्थः २-अनवत्रप्यता - अलज्जनीयाऽङ्गता ३-परिपूर्णेन्द्रियताऽनुपहतचक्षुरादिकरणता ४-स्थिरसंहननता - तपःप्रभृतिषु शक्तियुक्तता । वचनसम्पञ्चतुर्धा, १-आदेयवचनता २-मधुरवचनता ३-अनिश्रितवचनता-मध्यस्थवचनतेत्यर्थः ४-असन्दिग्धवचनता। वाचनासम्पञ्चतुर्धा, १-विदित्वोद्देशनम् - परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः २-विदित्वा समुद्देशनम् ३-परिनिर्वाप्यवाचना - पूर्वदत्ताऽऽलापकान् शिष्यमधिगमय्य पुनः सूत्रदानम् ४-अर्थनिर्यापणा - अर्थस्य पूर्वापरसाङ्गत्येन गमनिका। मतिसम्पञ्चतुर्धा, १-अवग्रह २-इहा ३-अपाय ४-धारणाभेदात् । प्रयोगमतिसम्पञ्चतुर्धा इह प्रयोगो वादमुद्रा, १-तत्रात्मपरिज्ञानम् - वादादिसामर्थ्यविषये २-पुरुषपरिज्ञानम् - किमयं वादी साङ्ख्यो बौद्धो वा ? ३-क्षेत्रपरिज्ञानम् - किमिदं मायाबहुलमन्यथा वा ? साधुभावितमभावितं वेति ? ४-वस्तुज्ञानम् - किमिदं राजाऽमात्यसभ्यादि भद्रकमभद्रकं वा ? संग्रह: स्वीकरणम्, तत्र परिज्ञाज्ञानमष्टमी सम्पञ्चतुर्धा, १-पीठफलकादिद्रव्यविषया २-बालादियोग्यक्षेत्रविषया ३-यथासमयं स्वाध्याय - भिक्षाविषया ४-यथोचितविनयादिविषया चेति। Page #233 -------------------------------------------------------------------------- ________________ १८८ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम तथा विनयश्चतुर्भेदः स च - __ आयारे सुयविणए विक्खिवणे चेव होइ बोद्धव्वे । दोसस्स य निग्घाए विणए चउहेस पडिवत्ती ।। [प्रव.सा. ५४६] एतद्गाथातोऽवसेयः, तत्राऽऽचारविनयः संयमतपोगणैकाकिविहारविषयचतुर्विधसामाचारीस्वरूपः । १-तत्र पृथ्वीकायरक्षादिसप्तदशपदेषु स्वयं करणाऽन्यकारणसीदत्स्थिरीकरणयतमानोपबृंहणात्मिका संयमसामाचारी। २-पाक्षिकाष्टमीचतुर्दश्यादिषु द्वादशविधतपसि स्वपरयोर्व्यापारणरूपा तपःसामाचारी, प्रत्युपेक्षणादिषु, बालालानादिवैयावृत्यादिषु च ३-विषीदद्गणप्रवर्त्तनस्वयमुद्यमनस्वभावा गणसामाचारी ४-एकाकिविहारप्रतिमायाः स्वयमङ्गीकरणान्याङ्गीकारणलक्षणा एकाकिविहारसामाचारी। श्रुतविनयः १-सूत्रग्राहण २-अर्थश्रावण ३-हित ४-निःशेषवाचनात्मकः । हितं योग्यताऽनुसारेण वाचयतो निःशेषमापरिसमाप्तेः । १-विक्षेपणाविनयश्च मिथ्यात्वविक्षेपणान्मिथ्यादृष्टेः स्वसमये स्थापनम्।२-सम्यग्दृष्टेस्त्वारम्भविक्षेपणाञ्चारित्राध्यासनम्। ३-च्युतधर्मस्य धर्म स्थापनम्। ४-प्रतिपन्नचारित्रस्य परस्याऽऽत्मनो वाऽनेषणीयादिनिवारणेन हितार्थमभ्युत्थानमिति लक्षणः । तथा १-दोषनिर्घातविनयः क्रुद्धस्य क्रोधापनयनम्। २-दुष्टस्य विषयादिदोषवतो दोषाऽपनयनम् । ३-काक्षितस्य परसमयादिकाङ्क्षावतः काङ्क्षाच्छेदः। ४-स्वतश्चोक्तदोषविरहादात्मप्रणिधानमिति स्वरूपः। एवमात्मानं परं च विनयतीति विनय इति दिग्मात्रमिदम्, विशेषस्तु व्यवहारभाष्यादेरवसेयः । इमे मिलिताः षट्त्रिंशद्गुणास्तस्य गणिनो भवन्तीति गाथार्थः ।।१४२ ।। देव० : गणः समुदायो गुणानां साधूनां वा यस्यास्ति स गणी, भूम्नि अतिशायिने वा इन्' अतिशायी वाचार्यस्तस्य सम्पत्समृद्धिर्भावरूपा गणिसम्पदष्टविधाष्टप्रकारा, आचारश्रुतशरीरवचनवाचनामतिप्रयोगमतिसङ्ग्रहपरिज्ञाभेदाद् नवरं केवलं चतुर्गुणाः प्रतिभेदं चतुर्भिराहता द्वात्रिंशद्भवन्ति सूरिगुणा इति योगः । १. भूयानतिशयवान् वा गुणानां साधूनां वा यस्यास्तीति स गणी आचार्यस्तस्य T,C Page #234 -------------------------------------------------------------------------- ________________ ४- साधुतत्त्वम् गा - १४२ तत्राचरणमाचारोऽनुष्ठानम्, स एव सम्पद्विभूतिस्तस्य वा सम्पत्सम्पत्तिराचारसम्पत्, सा चतुर्धा, तथा १-संयमध्रुवयोगयुक्तता चरणे नित्यं समाध्युपयुक्ततेत्यर्थः, २-असम्प्रग्रह आत्मनो जात्याद्युत्सेकरूपग्रहवर्जनमिति भावः, ३-अनियतवृत्तिरनियतविहार इति योऽर्थः, ४-वृद्धशीलता वपुर्मनसोर्निर्विकारतेति यावदिति । एवं श्रुतसम्पत् सापि चतुर्धा, तद्यथा - १- बहुश्रुतता युगप्रधानागमतेत्यर्थः, २-परिचितसूत्रतोत्क्रमक्रमवाचनादिभिः स्थिरसूत्रता, ३ - विचित्रसूत्रता स्वसमयादिभेदात्, ४-घोषविशुद्धिकरणतोदात्तादिविज्ञानादिति । १-आरोहपरिणाहयुक्ततोचितदैर्घ्यादिविस्तरतेत्यर्थः, २- अनवत्र शरीरसम्पच्चतुर्धा, तद्यथा प्यताऽलज्जनीयाङ्गतेत्यर्थः, ३ - परिपूर्णेन्द्रियताऽनुपहतचक्षुरादिकरणता, ४- स्थिरसंहननता तपःप्रभृतिषु शक्तियुक्ततेति । सरसवाक्यता, - वचनसम्पच्चतुर्धा, तद्यथा १-आदेयवचनता, २-मधुरवचनता ३-अनिश्रितवचनता मध्यस्थवचनतेत्यर्थः, ४ असन्दिग्धवचनता परिस्फुटवचनतेत्यर्थः । वाचनासम्पच्चतुर्धा, तद्यथा १ - विदित्वोद्देशनं, परिणामिकादिकं शिष्यं ज्ञात्वेत्यर्थः, २-विदित्वा समुद्देशनम्, ३- परिनिर्वाप्यवाचना, पूर्वदत्तालापकान् शिष्यमधिगमय्य पुनः सूत्रदानम्, ४-अर्थनिर्यापणाऽर्थस्य पूर्वापरसाङ्गत्येन गमनिकेति । मतिसम्पच्चतुर्धा, तद्यथा १- अवग्रह २ - ईहा ३- अपाय ४- धारणाभेदादिति । प्रयोगमतिसम्पच्चतुर्धा, इह प्रयोगो वादमुद्रा, १ - तत्रात्मपरिज्ञानं वादादिसामर्थ्यविषये, २- पुरुषपरिज्ञानं किं नयोऽयं वाद्यादि, ३- क्षेत्रपरिज्ञानं किमिदं मायाबहुलमन्यथा वा, साधुभिर्भावितमभावितं वेति विमर्शनम्, ४ - वस्तुपरिज्ञानं वस्तु वादकाले राजाऽमात्यादिरिति । - - २. ग्राह T. C तथा विनयश्चतुर्भेदः, स च - - संग्रहपरिज्ञा, संग्रहः स्वीकरणम्, तत्र परिज्ञाज्ञानमष्टमीसम्पच्चतुर्धा, तद्यथा - १- बालादियोग्यक्षेत्रविषया, २- पीठफलकादिविषया, ३ - यथासमयं स्वाध्यायभिक्षाविषया, ४ - यथोचितविनयादिविषया चेति । १८९ आयारे सुविण विक्खिवणे चेव होइ बोद्धव्वे । दोसस्स य निग्घा विणए चउहेस पडिवत्ति ।। [ प्रव. सारो० ५४६] Page #235 -------------------------------------------------------------------------- ________________ १९० दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् इत्येतद्गथातोऽवसेयः, तत्राऽऽचारविनयः संयमतपोगणैकाकिविहारविषयचतुर्विधसामाचारीस्वरूपः १-तत्र पृथ्वीकायरक्षादिसप्तदशपदेषु स्वयंकरणान्यकारणसीदत्स्थिरीकरणयतमानोपबृंहणात्मिका संयमसामाचारी, २- पाक्षिकाष्टमीचतुर्दश्यादिषु द्वादशविधतपसि स्वपरयोर्व्यापारणरूपा तपः सामाचारी, ३ - प्रत्युपेक्षणादिषु बालग्लानादिवैयावृत्त्यादिषु च विषीदद्गणप्रवर्तनस्वयमुद्यमनस्वभावा गणसामाचारी, ४ - एकाकिविहारप्रतिमायाः स्वयमङ्गीकरणान्याङ्गीकारणलक्षणैकाकिविहारसामाचारीति । १ । श्रुतविनयः १- सूत्रग्राहण २ - अर्थश्रावण ३-हित ४- निःशेषवाचनात्मकश्च हितं योग्यतानुसारेण, वाचयतो निःशेषमापरिसमाप्तेः, शेषं स्पष्टमिति । २ । विक्षेपणाविनयश्च– १-मिथ्यात्वविक्षेपणान्मिथ्यादृष्टेः स्वसमये स्थापनम्, २- सम्यग्दृष्टेस्त्वारम्भविक्षेपेण चारित्राध्यासनम्, ३- च्युतधर्मस्य धर्मे स्थापनम् ४ - प्रतिपन्नचारित्रस्य परस्यात्मनो वाऽनेषणीयादिनिवारणेन हितार्थमभ्युत्थानमिति लक्षणः । ३ । तथा दोषनिर्घातविनयः १- कुद्धस्य क्रोधाऽपनयनम्, २- दुष्टस्य विषयादिदोषवतो दोषाऽपनयनम्, ३-काङ्क्षितस्य परसमयादिकाङ्क्षावतः काङ्क्षाछेदः, ४- स्वतश्चोक्तदोषविरहादात्मप्रणिधानमिति स्वरूपः।४। एवं ह्यात्मानं परं च विनयतीति विनयः, इति दिग्मात्रमिदम्, विशेषस्तु व्यवहारभाष्यादवसेय इति । इमे मीलिताः षट्त्रिंशद्गुणास्तस्य गणिनो भवन्तीति गाथार्थः ।। १४२ ।। * उपदेशमाला पुष्पमालायाम्-३३४ * अथ भङ्ग्यन्तरेणापि गुरोः षट्त्रिंशद्गुणानाह अट्ठविहा गणिसंपय आयाराई चउव्विहेक्वेक्का । चउहा विणयपवित्ती छत्तीसगुणा इमे गुरुणो ।। तद्यथा गणोऽस्यास्तीति गण्याचार्यस्तस्य सम्पत् समृद्धिः, सा चेहाचारादिभेदादष्टधा, १- आचारसम्पत् २- श्रुतसम्पत् ३- शरीरसम्पत् ४-वचनसम्पत् ५-वाचनासम्पत् ६-मतिसम्पत् ७- प्रयोगमतिसम्पत् ८ - संग्रहपरिज्ञासम्पत् तथा चाह आयार सुय सरीरे वयणे वायण मई पओगमई । एएसु संपया खलु अट्ठविहा संगपरिणा ।। एतासु चैकैका चतुर्विधा, तत्राचारसम्पत्तावदित्थं चतुर्धा - १ - संयमध्रुवयोगयुक्तता २- असंप्रग्रहः ३-अनियता वृत्तिः ४- वृद्धशीलता चेति तत्र संयमश्चारित्रं तस्मिन् ध्रुवो नित्यो योगः समाधिस्तद्युक्तता, कोऽर्थः ? तत्र सततोपयुक्तता, तथा समन्तात् प्रकर्षेण जातिश्रुततपोरूपादिप्रकृष्टतालक्षणेनात्मनो Page #236 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१४२ ग्रहणं अहमेव जातिमानित्यादिरूपेणावधारणं संप्रग्रहो न तथाऽसम्प्रग्रहः, जात्याद्यनुत्सिक्तत्वमित्यर्थः, अनियता वृत्तिः-अनियतविहारस्वरूपा, एवं वृद्धशीलता वपुषि मनसि च निभृतस्वभावता, निर्विकारतेत्यर्थः। अथ श्रुतसम्पच्चतुर्धा, तद्यथा- १-बहुश्रुतता २-परिचितसूत्रता ३-घोषविशुद्धिकरणता ४-उदात्तानुदात्तादिस्वरविशुद्धयाराधयिता। शरीरसम्पच्चतुर्धा- १-आरोहपरिणाहयुक्तता २-अनवत्राप्यता ३-परिपूर्णेन्द्रियता ४-स्थिरसंहननता च, १-अत्राऽऽरोहो दैर्घ्य परिणाहो विस्तरस्ताभ्यां लक्षणप्रमाणसमन्विताभ्यां युक्तताऽऽरोहपरिणाहयुक्तता, २-अविद्यमानमवत्राप्यमवत्रपणं लज्जनं यस्य स तथा, यद्वाऽवत्रापयितुं लज्जायितुमर्हः शक्यो वाऽवत्राप्यो लज्जनीयो न तथाऽनवत्राप्यः, लक्षणसम्पूर्णाहीनसर्वाङ्गत्वेन सर्वस्याप्यलज्जनीय इत्यर्थः, तद्भावोऽनवत्राप्यता ३-परिपूर्णान्यनुपहतानि चक्षुरादीनीन्द्रियाणि यस्य स तथा तद्भावः परिपूर्णेन्द्रियता। वचनसम्पच्चतुर्द्धा- १-आदेयवचनता २-मधुरवचनता ३-अनिश्रितवचनता ४-असंदिग्धवचनता, तत्र प्रकृष्टार्थप्रतिपादकमपरुषं सैश्वर्यगाम्भीर्यादिगुणोपेतमत एव श्रोतृजनाल्हादकं मधुरं वचनं यस्य स तथा तद्भावो मधुरवचनता, रागाद्यनिश्रितं वचनं यस्य स तथा तद्भावोऽनिश्रितवचनता, परिस्फुटवचनता । वाचनासम्पच्चतुर्द्धा-१-विदित्वोद्देशनं २-विदित्वा समुद्देशनं ३-परिनिर्वाप्य वचनता ४-अर्थनिर्यापणा च, तत्र पारिणामकत्वादिगुणोपेतान् शिष्यान् विज्ञाय यद्यस्य योग्यं तत्तस्यैवोद्दिशतः समुद्दिशतश्च विदित्वोद्देशनविदित्वासमुद्देशने ज्ञातव्ये, परिनिर्वाप्य पूर्वप्रदत्तसूत्रालापकान् जाहकदृष्टान्तेन शिष्यस्य सम्यक् परिणमय्य ततोऽपरालापकानां वाचना परिनिर्वाप्यवाचना, अर्थस्य सूत्राभिधेयस्य निर्यापणापूर्वापरसाङ्गत्येन विमृशतः प्ररूपयतो वा सम्यग् निर्वाहनाऽर्थनिर्यापणा । सम्यगवग्रहेहापायधारणाभेदान्मतिसम्पच्चतुर्धा । प्रयोगोऽत्र प्रयोजनसिद्धये व्यापारस्तत्काले मतिर्वस्तुपरिच्छित्तिः प्रयोगमतिः, तत्सम्पच्चतुर्की ऽऽत्मपुरुषक्षेत्रवस्तुपरिज्ञानभेदात्, १-तत्रात्मज्ञानं वाद्यादिव्यापारकाले किममुं प्रतिवादिनं जेतुं मम शक्तिरस्ति न वेत्याद्यात्मीयस्वरूपपर्यालोचनम्, २-पुरुषज्ञानं किमयं प्रतिपादी पुरुषः साङ्ख्यः सौगतोऽन्यो वा प्रतिभादिमानितरो वेत्यादि परिभावनम्, ३-क्षेत्रज्ञानं किमिदं क्षेत्रं संयमनिर्वाहानुकूलं न वा साधुभिर्भावितमभावितं वेत्यादि विमर्शनम्, ४-वस्तुज्ञानं किमिदमाहारादि वस्तु मम हितं न वेत्यादि निरूपणम्। __ संग्रहपरिज्ञासम्पदपि चतुर्धा, तत्र बालदुर्बलग्लानबहुयतिजननिर्वाहयोग्यक्षेत्रग्रहणलक्षणा प्रथमा निषद्यादिमालिन्यपरिहाराय पीठफलकोपादानात्मिका द्वितीया, उक्तञ्च जीतकल्पे ‘पीढगफलगरगहणे न उ मइलंती निसिज्जाई'। Page #237 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् वासासु विसेसेणं अण्णं कालं तु गम्मए तत्थ । पाणा सीयलकुंथाइया य तो गहण वासासु ।। तथा स्वयमेव स्वाध्यायप्रत्युपेक्षणाभिक्षाटनोपधिसमुत्पादनात्मिका तृतीया, प्रव्राजकाध्यापकरत्नाधिकप्रभृतीनामुपधिवहनविश्रामणाभ्युत्थानदण्डकोपादानादिरूपा चतुर्थी, तदेवं दर्शिता प्रत्येकं चतुर्विधाऽष्टापि १९२ गणिसम्पदः । अथ चतुर्द्धा विनयप्रतिपत्तिरुच्यते तत्रेत्थं विनयश्चतुर्धा - आचारविनयः श्रुतविनयो विक्षेपणाविनयो दोषनिर्घातनाविनयश्च । तत्राचारविनयः पुनरपि चतुर्धा, तद्यथा-संयमसामाचारी तपः सामाचारी गणसामाचारी एकाकिविहारसामाचारी च १ - तत्र संयमं स्वयमाचरति परं च ग्राहयति तत्र च सीदन्तं स्थिरीकरोति तदुद्यन्तं चोपबृंहतीति संयमसामाचारी, २- पाक्षिकादिषु तपःकर्म्म स्वयं करोति परं च कारयति भिक्षाचर्या स्वयमनुतिष्ठति परं च तस्यां नियुङ्क्त इति तपः सामाचारी, ३-प्रत्युपेक्षणाबालवृद्धादिवैयावृत्त्यादिकार्येषु स्वयमभ्युद्यतोऽग्लान्या गणं प्रेरयतीति गणसामाचारी, ४- एकाकिविहारप्रतिमां स्वयं प्रतिपद्यते परं च ग्राहयतीत्येकाकिविहारसामाचारी । श्रुतविनयोऽपि चतुर्द्धा - १- सूत्रवाचनां ददाति २-अर्थं व्याख्यानयति, ३- हितं वाचयति हितवाचना तदैव भवति यदा सूत्रमर्थस्तदुभयं वा परिणामिकादिगुणोपेतं शिष्यं पर्यालोच्य यद्यस्य योग्यं तत्तस्यैव वाचयति, ४-सूत्रमर्थं वा निःशेषं परिसमाप्तिं यावद्वाचयति नानवस्थिततयाऽपान्तरालेऽपि मुञ्चति । विक्षेपणाविनयश्चतुर्द्धा, १ - तत्र मिथ्यादृष्टिं मिथ्यामार्गाद्विक्षिप्य सम्यक्त्वधर्मं ग्राहयति, २- सम्यगृष्टिं तु गृहस्थं गार्हस्थ्याद्विक्षिप्य प्रव्राजयति, ३ - सम्यक्त्वाच्चारित्राद्वा च्युतं तद्भावाद्विक्षिप्य पुनस्तत्रैव स्थापयति स्वयं चारित्रधर्मस्य यथैवाभिवृद्धिस्तथैव प्रवर्त्तते, ४- अनेषणीयपरिभोगादित्यागेनैषणीयपरिभोगादिस्वीकारेणेत्यर्थः । दोषनिर्घातनाविनयोऽपि चतुर्द्धा तद्यथा - १ - कृद्धस्य देशनादिभिः क्रोधनिर्घातना, २- कषायविषयादिभिर्दुष्टस्य तद्भावविनिवर्त्तनम्, ३- भक्तपानादिविषयायाः परसमयविषयाया वा काङ्क्षाया निवर्त्तनम्, ४-स्वयं क्रोधदोषकाङ्क्षारहितस्य सुप्रणिहितस्य प्रवर्त्तनम्, तदेवमेषा कर्मविनयनाद्विनयप्रवृत्तिश्चतुर्धा । तदेवमेतेऽपि सर्वे षट्त्रिंशद्गुणा गुरोर्भवन्तीति गाथार्थः ।। ३३४ ।। * गुरुगुणषट्त्रिंशत्षट्त्रिंशिकायाम्-३७ * अथ षट्त्रिंशत्तमीं षट्त्रिंशिकामाह - गणिसंपयट्ठचउविह बत्तीसं तेसु निमाउत्तो । चउविहविणयपवित्तो छत्तीसगुणो गुरू जयउ ।। Page #238 -------------------------------------------------------------------------- ________________ ४- साधुतत्त्वम् गा - १४२ गणिसंपदस्तावदष्टाष्टसंख्याकास्ताः प्रत्येकं चतुर्विधा इति द्वात्रिंशत्, तेषु द्वात्रिंशद्गणिसंपद्भेदेषु नित्यमायुक्तः, तथा चतुर्विधविनयप्रवृत्तः, इति षट्त्रिंशद्गुणो गुरुर्जयत्विति संक्षेपार्थः । विस्तरार्थस्त्वयम्१- आचारसंपत्, २- श्रुतसंपत्, ३ - शरीरसंपत्, ४-वचनसंपत्, ५-वाचनासंपत्, ६ - मतिसंपत्, ७9- प्रयोगमतिसंपत्, ८ - संग्रहपरिज्ञासंपत्, इत्येता अष्टौ गणिसंपदः । तत्र चाचारसंपञ्च्चतुर्धा- १ - चरणसप्ततियुक्तता, २- निर्मदता, ३ अनियतविहारिता, ४-अचञ्चलेन्द्रियत्वं चेति । तथा श्रुतसंपञ्च्चतुर्धा - १- युगप्रधानागमज्ञता, २- परिचितसूत्रार्थता, ३ - उत्सर्गादिवेदित्वम्, ४- उदात्तादिपटुवर्णोच्चारित्वम्। तथा शरीरसंपच्चतुर्धा - १- समचतुरस्रसंस्थानता, २- संपूर्णाङ्गोपाङ्गता, ४- तपः परीषहादेः सहिष्णुता चेति । १९३ तथा वचनसंपच्चतुर्धा - १ - अनाहतप्रतिभात्वम्, २- मधुरवाक्यता, ३- निर्विकारवचनता, ४- स्फुटवचनता चेति । ३-अविकलेन्द्रियत्वम्, तथा वाचनासंपच्चतुर्धा - १ - योग्यायोग्यपात्रज्ञता, २ - पूर्वस्मिन् सूत्रार्थजाते परिणतेऽपरसूत्रार्थदानम्, ३-सूत्रं प्रति निर्यापणमुत्साहनम् ४-अर्थं प्रति निर्वाहित्वं चेति । तथा मतिसंपञ्चतुर्धा- १ - अवग्रहोऽव्यक्तग्रहणम्, २-इहा विमर्शः, ३- अपायो निश्चयः, ४-धारणा अविस्मारणं चेति । वा २- पुरुषपरिज्ञानम्, प्रयोगमतिर्वादबुद्धिः, साऽपि चतुर्द्धा- १-स्वशक्तिपरिज्ञानम्, ३-स्वपरानुकूलक्षेत्रपरिज्ञानम्, ४- स्वपरानुकूलराजादिवस्तुविज्ञानं चेति । संग्रहपरिज्ञासंपञ्च्चतुर्धा- १ - गणविहारयोग्यक्षेत्रादिपरीक्षणम्, २ - भद्रकादीनामुपदेशतो गणचिन्तादौ स्थिरीकरणम्, ३-स्वाध्यायाङ्गानां पुस्तकादीनां संगच्छनम्, ४- तपोऽनुष्ठानादौ शैक्षकादीनां यद्यथायोग्यकृत्यज्ञता चेति । एवं गणिसंपद्भेदा द्वात्रिंशदिति । तथाऽऽचारश्रुतविक्षेपदोषप्रतिघातभेदभिन्नत्वाद् विनयोऽपि चतुर्धा । १ - तत्राचारविनयः स्वस्य परस्य संयमतपोगणप्रतिमाविहारादिसामाचारीसाधनलक्षणः, २- श्रुतविनयः सूत्रार्थोभयभावरहस्यानां दानग्रहणप्रेरणोपबृंहणादिभिः, ३ - विक्षेपविनयो मिथ्यात्वतो गार्हस्थ्यतः प्रमादाद्वा विक्षिप्य तदुत्तरभावेषु स्थापनमिति, ४- तद्दोषप्रतिघातविनयो विषयकषायादिदोषप्रतिघातनेनेति I एतदर्थसूचिकाः पूर्वर्षिप्रणीतगाथाश्चात्र 14 'आयार- सुय- सरीरे, वयणे - वायण - मई-पओगमई । एएसु संपया खलु अट्ठमिया संगहपरिण्णा ।। Page #239 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् चरणजुओ-मयरहिओ, अनिययवित्ती- अचंचलो चेव । जुग - परिचय - उस्सग्गो - उदत्तघोसाइ विन्नाया ।। चउरंस-अंकुटाई- बहिरत्तणवज्जिओ तवे सत्तो । वाइ- महुरत्त निम्मिय, फुडवयणो संपया वयणे ।। जोगे-परिणयवयणो-निज्जवया-वायणाइ निव्वहणे । उग्गह-ईह - अवाया-धारण मईसंपया चउरो ।। सत्ती- पुरिसं खित्तं वत्युं नाउं पउंजए वायं । गणजोगं - संसत्तं - सज्झाए - सिक्खगं जाण ।। आयारे सुअविण, विक्खेवे चेव होइ बोद्धव्वे । दोसस्स परिग्घाए, विणए चउहेस पडिवत्ती ।। इति गाथार्थः ।। ३७।। चक्रे० : तथा देव० : तथा १९४ - वयछक्काई अट्ठारसेव आयारवाइ अट्ठेव । पायच्छित्तं दसहा सूरिगुणा हुंति छत्तीसं । । १४३।। चक्रे० : व्रतषट्कादयोऽष्टादश प्रागुक्ताः, एषां चाऽऽचार्यगुणत्वमेतदपराधेषु सम्यक् प्रायश्चित्तज्ञानात् । भावप्रत्ययस्य लुप्तत्वादाऽऽचारवत्त्वादयोऽष्टावेव, ते चामी - आयारव मवहारव ववहारुव्वीलए पकुव्वी य । निज्जव अवायसी अपरिस्सावी य बोधव्वे ।। [ व्यव. भा० ४२० ] - अस्याश्चार्थः - १-आचारवान् ज्ञानसेवाभ्यां पञ्चप्रकाराचारयुक्तोऽयं हि गुणवत्त्वेन श्रद्धेयवाक्यो भवति । २- अवधारः आलोचकोक्तापराधानामवधारणम्, तद्वान्, स हि सर्वाऽपराधेषु यथावच्छुद्धिदानसमर्थो भवति। ३-‘ववहार `त्ति मतुब्लोपाद् व्यवहारवानागमश्रुताऽऽज्ञाधारणाजीतलक्षणपञ्चप्रकारव्यवहाराऽन्यतरयुक्तः, सोऽपि यथावच्छुद्धिकरणसमर्थो भवति । ४ - लज्जादिनाऽतिचारान् गोपायन्तमुपदेशविशेषैरपव्रीडयति, विगतलज्जं करोतीति अपव्रीडकः, स ह्यालोचकस्यात्यन्तमुपकारको भवति, पदत्रयस्य कर्मधारयः । ५-आलोचितस्य प्रायश्चित्तदानेन प्रकर्षेण शुद्धि कारयतीत्येवंशील इत्येतदर्थस्य सामायिकस्य कुर्व्धातोर्दर्शनात् प्रकुर्वी । ६ - निज्जव 'त्ति प्राकृतत्वान्निर्यापकोऽयं हि यथा निर्वहति तथा प्रायश्चित्तं कारयति । ७ - अपायान् दुर्लभबोधिकत्वादीन् सातिचाराणां दर्शयतीत्यपायदर्शी । ८ - न परिश्रवत्यालोचकोक्तमकृत्यमन्यस्मै न निवेदयतीत्येवंशीलोऽपरिश्रावी । तदन्यो ह्यालोचकानां लाघवकारी बोद्धव्यः । - Page #240 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१४३ प्रायश्चित्तं दशधा यदाह - आलोयणपडिक्कमणे मीसविवेगे तहा विउस्सग्गे । तवछेयमूल अणवट्ठया य पारंचिए चेव ।। [पञ्चा० १६-२, ओघनि० १४१८] एते मिलिताः सूरिगुणाः षट्त्रिंशद्भवन्ति ।।१४३ ।। देव० : व्रतषट्कादयोऽष्टादशैव वर्णितस्वरूपा, अमीषां चाऽऽचार्यगुणत्वमेतदपराधेषु सम्यक्प्रायश्चित्तपरिज्ञानतः । भावप्रत्ययस्य लुप्तत्वादाऽऽचारवत्त्वादयोऽष्टावेव, ते चामी - आयारव मवहारव ववहारुव्वीलए पकुव्वी य । निज्जव अवायदंसी अपरिस्सावी य बोधव्वे ।। [व्यवहारभा० ४२०] अस्याश्चार्थः - १-आचारवान् ज्ञानसेवाभ्यां पञ्चप्रकाराचारयुक्तः, अयं हि गुणवत्त्वेन श्रद्धेयवाक्यो भवति, २-अवधार आलोचकोक्तापराधानामवधारणं तद्वान्, स हि सर्वापराधेषु यथावच्छुद्धिदानसमर्थो भवति, ३-'ववहार'त्ति मतुब्लोपाद् व्यवहारवानागमश्रुताऽऽज्ञाधारणाजीतलक्षणपञ्चप्रकारव्यवहारान्यतरयुक्तः, स हि यथावच्छुद्धिकरणसमर्थो भवति, ४-लज्जादिनातिचारान् गोपायन्तमुपदेशविशेषैरपव्रीडयति विगतलज्जं करोतीत्यपव्रीडकः, स ह्यालोचकस्यात्यन्तमुपकारको भवति, पदत्रयस्य च कर्मधारयः, ५-आलोचितस्य प्रायश्चित्तदानेन शुद्धि प्रकर्षण कारयतीत्येवंशील इत्येतदर्थस्यागमिकस्य कुधातोर्दर्शनात्प्रकुर्वी, चः समुच्चये, ६-निज्जवत्ति प्राकृतत्वाद् निर्यापकः, अयं हि यथा निर्वहति तथा प्रायश्चित्तं कारयति, ७-अपायान् सातिचाराणां दुर्लभबोधिकत्वादीन दर्शयतीत्यपायदर्शी, ८-न परिश्रवत्यालोचकोक्तमकृत्यमन्यस्मै न निवेदयतीत्येवंशीलोऽपरिश्रावी, तदन्यो ह्यालोचकानां लाघवकारी। चः समुच्चये । बोद्धव्यो ज्ञेयः, आचार्य इति योगः, इह च गुणगुणिनोः कथञ्चिदभेदादित्थं निर्देशोऽन्यथाऽऽचारवत्वमित्यादि द्रष्टव्यमिति। तथा प्रायश्चित्तं दशधा, तच्चैवम् - आलोयणपडिक्कमणे मीसविवेगे तहा वि उस्सग्गे । तवछेयमूल अणवठ्ठया य पारंचिए चेव [पञ्चा. १६-२, ओघनि० १४१८ ] १-तत्रालोचनं गुरोरतीचारप्रकाशनम्, २-प्रतीपं क्रमणं प्रतिक्रमणमतीचारान्निवर्त्तनम्, मिथ्या१. इत्येतदर्थस्य सामायिकस्य T,B,C Page #241 -------------------------------------------------------------------------- ________________ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम दुष्कृतदानमिति हृदयम्, ३-मिश्रमालोचनामिथ्यादुष्कृतरूपमुभयम्, ४-विवेचनं विवेकोऽनेषणीयभक्तादित्यागः, तथेति समुच्चये, ५-व्युत्सर्जनं व्युत्सर्गः कायोत्सर्ग इत्यर्थः, ६-तापयति कर्मेन्धनं दहतीति तपो निर्विकृतिकादि, ७-च्छेदः पञ्चाहादिक्रमेण श्रमणपर्यायस्य छेदनम्, ८-मूलं महाव्रतानां मूलत आरोपणम्, ९-नाऽवस्थाप्यत इत्यनवस्थाप्यस्तद्भावस्तत्ता क्लिष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामनारोपणमित्यर्थः, चः समुच्चये, १०-पारं प्रायश्चित्तानामन्तमञ्चति गच्छति पाराञ्चि, तदेव पाराञ्चिकं, अस्मिंञ्च प्राप्ते षण्मासादिना द्वादशवर्षान्तेन तपसाऽपराधान्तं याति ततो दीक्ष्यते, चैवेति समुच्चयावधारणार्थी, सर्वत्र च प्रथमैकवचनान्तता क्वचिदेकारान्तता विभक्तिलोपश्च प्राकृतत्वात् । सूरिगुणता चैषां यथावत्प्रयोजनेनेत्येते मीलिताः सूरिगुणा भवन्ति षट्त्रिंशदिति गाथार्थः ।।१४३ ।। * धर्मरत्नप्रकरणे-१२६/१ * तृतीया षट्त्रिंशिका त्वियम् - वयछक्काई अट्ठारसेव आयारमाइ अद्वैव । पायच्छित्तं दसहा सूरिगुणा हुंति छत्तीसं ।। व्रतषट्कं कायषट्कं च प्रतीतम् । अकल्पादिषट्कं त्वेवम् । अकल्पो द्विधा-शिक्षकस्थापनाकल्पोऽकल्पस्थापनाकल्पश्च । तत्राद्यः - अणहीया खलु जेणं पिंडेसणसिज्जवत्थपाएसा । तेणाणियाणि जइणो कप्पंति न पिंडमाईणि ।। तथा उउबद्धम्मि न अणला वासावासासु दोवि नो सेहा । दिक्खिज्जंती पायं ठवणाकप्पो इमो होइ ।। द्वितीय: १-अनेषणीयपिण्डशय्यावस्त्रपात्रगोचरोऽकल्पः, २-गृहिभाजनं कांस्यकरोटिकादि, ३-पर्यको मञ्चकादावुपवेशनम्, ४-निषद्या भिक्षार्थं गृहे प्रविष्टस्य साधोस्तत्र निषदनम्। ५-स्नानं द्विधाअक्षिपक्ष्मप्रक्षालनमात्रमपि देशस्नानम्, सर्वाङ्गक्षालनं तु सर्वस्नानम्, ६-शोभा विभूषाकरणम्, एषां वर्जनमेवमष्टादश । एषां चाऽऽचार्यगुणत्वमेतदपराधेषु सम्यक्प्रायश्चित्तज्ञानात् । आचारवत्त्वादयोऽष्टौ गुणाः पूर्ववत् । तथा प्रायश्चित्तं दशधा, तद्यथाआलोयणपडिकमणे मीसविवेगे तहा विउस्सग्गे। तव-छेय-मूल-अणवट्ठया य पारञ्चिए चेव ।। १-निरतिचारस्यासनगृहानीतभिक्षादेः प्रकटनमालोचनार्हम्, २-अनाभोगादिनाऽप्रमार्जितनिष्ठीवनादावसम्पन्नवधस्य मिथ्यादुष्कृतदानं प्रतिक्रमणार्हम्, ३-संभ्रमभयादौ सर्वव्रतातिचार आलोचनाप्रतिक्रमण Page #242 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१४४ रूपमुभयार्हम्, ४-उपयुक्तकृतयोगिगृहीतान्नादेः पश्चाज्जातस्याशुद्धस्य त्यागो विवेकार्हम्, ५-गमनागमनविहारादिषु पञ्चविंशत्युच्छ्वासादिचिन्तनं व्युत्सर्गार्हम्, ६- यस्मिन् प्रतिसेविते निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोऽर्हम्, ७- एवं यत्र पञ्चकादिपर्यायोच्छेदनम्, तच्छेदार्हम्, ८-यत्र पुनर्व्रतान्यारोप्यन्ते तन्मूलार्हम्, ९-यत्र पुनरनाचीर्णतया व्रतेषु न स्थाप्यते तदनवस्थाप्यार्हम्, १० यत्र च तपोलिङ्गक्षेत्रकालानां पारमञ्चति तत् पाराञ्चितमिति । एते व्रतषट्कायादयश्च सर्वे मिलिताः षट्त्रिंशत् सूरिगुणा भवन्तीति ।।१।। चक्रे० : तथा देव० : तथा - १९७ आयाराई अट्ट उ तह चेव य दसविहो ये ठिकप्पो । बारस तव छावस्स य सूरिगुणा हुंति छत्तीसं ।। १४४ ।। चक्रे० : आचारादय आचारसम्पदाद्या अष्टौ प्रागुक्तरूपाः । दशविधश्च स्थितकल्पः, चैवम् – स आचेलक्कुद्देसिय सेज्जायर रायपिंड किइकम्मे । वय जेट्ठ पडिक्कमणे मासं पज्जोसवणकप्पो ।। [ पञ्चवस्तु-१५०० ] द्वादशविधं तपः, षडावश्यकानि सामायिकादीनि, एतेऽपि मेलिताः षट्त्रिंशत् सूरिगुणाः स्युः || १४४ ।। देव० : भीमादिन्यायेनैकपदलोपादाचार सम्पदादयो अष्टौ वर्णित स्वरूपा एव । तुरुत्तरपद समुच्चये । तथा चैव, चेति समुच्चये, दशविधः, चः पादपूरणे स्थितः पुरिमान्तिमजिनसाधूनां सततासेवनतः स चासौ कल्पश्च मर्यादा स्थितकल्पः स चैवम् - आचेलुक्कु-द्देसिय-सिज्जायर-रायपिंड-किइकम्मे । वय-जेट्ठ-पडिक्कमणे मासं पज्जोसवणकप्पो ।। [पञ्चवस्तु-१५००] तत्र न विद्यते चेलमस्यासावचेलकस्तस्य भाव आचेलक्यम्, इह चेषदर्थत्वान्नञः, श्वेतमलिनखण्डितजीर्णाल्पमूल्यैः सद्भिरपि चेलैरचेलाः साधवः, यथानुदरा कन्येति, भणितं च -- तह थोव जुण्णकुच्छियचेलेहिं वि भण्णइ अचेलो त्ति । जह तंतुसालिय हुं दे पोत्तिं नग्गिया मोत्ति ।। [ ] १. य ठिइकप्पो PK ठिईकप्पो T.C Page #243 -------------------------------------------------------------------------- ________________ १९८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् एतच्च पुरिमान्तिमतीर्थसाधूनामेवम्, तदितरे तु महामूल्याऽप्रमाणपञ्चवर्णान्यपि गृह्णन्ति । तथा च - आचेलुक्को धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं होइ सचेलोऽचेलो वा ।। [पञ्चाशक-१७/१२] औद्देशिकमिहाधाकर्म, तदेकमुद्दिश्य निवृत्तं प्रथमान्तिमतीर्थयोः सर्वैरपि परिहर्त्तव्यम्, तदन्येषु यदर्थं निष्पन्नं तस्यैवैकस्य न कल्पते । शय्यातरो वसतिदाता, राजाचक्रवर्त्यादिस्तयोः पिण्डः समुदानम्, तत्राद्यः - असणाईया चउरो पाउंछण वत्थ पत्तकंबलगं । सूइ छुर कन्नसोहण नहरणिया सागरियपिंडो ।। [नवतत्त्वप्र. ७३] अयं च सर्वतीर्थेषु सर्वैरपि परिहर्त्तव्यः, यदाह - पुरपच्छिमवज्जेहिं अविकम्मं जिणवरेहिं लेसेणं । भत्तं विदेहएहि य न य सागरियस्स पिंडो उ ।। [प्रव.सारो० ८०७] लिंगत्थस्स उ वज्जो तं परिहरओ व भुंजओ वा वि। जुत्तस्स अजुत्तस्स व रसावणो इत्थ दिलुतो ।। [प्रव.सारो० ८०५] एष पुनः शय्यातरपिण्डो न भवति, तद्यथा - तणडगलछार मल्लग सेज्जासंथारपीठलेवाई । सिज्जायर पिंडो सो न होइ सेहो य सोवहिओ ।। [नवतत्त्वप्र. ७४] राजपिण्डस्तु - असणाईया चउरो वत्थं पायं च कंबलं चेव । पाउंच्छणगं च तहा अट्ठविहो रायपिंडो उ ।। [पञ्चाशक-१७/२२] अयं तु प्रथमान्तिमानां वर्ण्यः, मध्यमवैदेहिकास्तु दोषाऽसम्भव गृह्णन्त्येव । कृतिकर्म-वन्दनकम्, तच्च सर्वसाध्वीभिस्तद्दिनदीक्षितस्यापि साधोविधेयम्, अभ्यधायि च - सव्वाहिं संजईहिं किइकम्मं संजयाण कायव्वं । पुरिसुत्तमु त्ति धम्मो सव्वजिणाणं पि तित्थेसु ।। [पञ्चाशक-१७/२४] Page #244 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१४४ साधुभिश्च स्ववर्गे यथाज्येष्ठमेतेषां च पदानां समाहारत्वात् सप्तम्येकवचनम् । ततश्चाऽऽचेलक्यादिषु भणितप्रकारेण यथास्वं विधिनिषेधरूपतया स्थिताः साधवो भवन्तीत्ययमोघकल्पः । एतेष्वेव च प्रथमचरमजिनसाधवः स्थिता एवेति स्थितकल्पस्तेषामिति । व्रतानि महाव्रतानि तानि च पुरिमान्तिमतीर्थकृतसाधूनां पञ्च, मध्यमवैदेहिकानां तु ब्रह्मव्रतस्य परिग्रहेऽन्तर्भावाच्चत्वारि, तत्त्वतस्तु तेषामपि पञ्चैव, प्रत्यपादि च - दुण्हवि दुविहो वि ठिओ एसो आजम्ममेव विन्नेओ । इय वयभेया दुविहो एगविहो चेव तत्तेणं ।। [पञ्चाशक-१७/२८] ज्येष्ठो रत्नाधिकः स चोपस्थापनादिनमाश्रित्य प्रथमान्तिमतीर्थसाधूनां तदन्येषां तु प्रव्रज्यादिनमाश्रित्य यदि निरतिचारः प्रतिपादितं च - उवठावणाए जेट्ठो विण्णेओ पुरिमपच्छिमजिणाणं । पव्वज्जाए उ तहा मज्झिमगाणं निरइयारो ।। [पञ्चाशक-१७/२९] अयमप्युभयेषामपि ज्येष्ठत्वेन स्थित एव ।। प्रतिक्रमणमुभयसन्ध्यं षड्विधावश्यककरणम्, तद्व्यवस्था चैवम् - सपडिक्कमणो धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स। मज्झिमगाण जिणाणं कारणजाए उ पडिक्कमणं ।। [पञ्चाशक-१७/३२] सप्तम्येकवचनं प्राग्वत्, मासमित्यनुस्वारोऽलाक्षणिकः । परि सर्वथा वसनमेकत्र निवासो निरुक्तविधेः पर्युषणा एतद्द्वयलक्षणः कल्प आचारो मासपर्युषणकल्पस्तस्मिंश्च स्थिता स्थितेत्यादि प्राग्वत् तत्र मासकल्पऋतुबद्धकाल एकक्षेत्रे त्रिंशदहोरात्रावस्थानरूपः, स चेत्थम् पुरिमेयरतित्थयराण मासकल्पो ठिओ विणिद्दिह्रो । मज्झिमगाणजिणाणं अट्ठियओ एस विन्नेओ ।। [पञ्चाशक-१७/३५] पर्युषणाकल्पोऽपीत्थमेव, तथा चाऽऽह - पज्जोसवणाकल्पोऽपेवं पुरिमेयराइभेएणं । उक्कोसेयरभेओ सो नवरं होइ विन्नेओ ।। [पञ्चाशक-१७/३८] Page #245 -------------------------------------------------------------------------- ________________ २०० प्रथमान्तिमानामित्यर्थः । तत्र जघन्यसम्भवस्त्वेवम् – चाउम्मासुक्कोसो सत्तरि राईदिया जहण्णो उ । थेराण जिणाणं पुण नियमा उक्कोसओ चेव ।। [पञ्चाशक-१७/३९] दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् असिवाइ कारणेहिं अहवा वासं न सुठु आरद्धं । अभिवट्टियम्मि वीसा इयरेसु सवीसईमासो ।। [ अत्र चैवं व्यवस्था - इत्थ य अणभिग्गहियं वीसइरायं सवीसईमासो । तेण परमभिग्गहियं गिहिनायं कत्तियं जाव ।। [ - ] ] इति पर्युषणाकल्पश्चैवं न्यूनोदरताकरणम्, विकृतिनवकपरित्यागः, पीठफलकादि संस्तारकादानम्, उच्चारादिमात्रकसंग्रहणम्, लोचकरणम्, शैक्षाऽप्राव्राजनम्, प्राग्गृहीतानां भस्मङगलकादीनां परित्यजनमितरेषां ग्रहणम्, द्विगुणवर्षोपग्रहोपकरणधरणम्, सक्रोशयोजनात्परतो गमनवर्जनमित्यादिको मध्यमतीर्थेषु तु नैवम्, यतो - अभिनवोपकरणाग्रहणम्, दोसासइ मज्झिमगा अच्छंति य जावपुव्वकोडी वि । इहरा उ न मासं पि हु एवं खु विदेहजिणकप्पी ।। [पञ्चाशक-१७/४०] इह चैतेभ्य एव दशभ्यः पदेभ्यो मध्यादमीषु षट्सु पदेषु मध्यमतीर्थिकानां सतताऽनासेवनादस्थितकल्पो ज्ञेयः, तथाहि आचेलुक्कुद्देसिय पडिक्कमणे रायपिंड मासेसु । पज्जुसणाकप्पम्मिय य अट्ठियकप्पो मुणेयव्वो ।। [ प्रव. सारो० ६५१] शेषेषु चतुर्षु तेषामपि स्थित एव । भावितं चैतदिति, कृतं प्रसङ्गेन, प्रकृतं प्रस्तूयते । द्वादशतपांसि तपोभेदाः प्रागभिहितस्वरूपा: षडावश्यकानि सामायिकादीनि प्रतीतानि, उंभयत्र विभक्तिलोपः प्राकृतत्वात्, सूरिगुणामीलिताः षट्त्रिंशद्भवन्तीति गाथार्थः ।। १४४ ।। Page #246 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१४५ ___ २०१ २०१ ___* प्रवचनसारोद्धारे-५४८ * अथ भङ्ग्यन्तरेणापि गुरोः षट्त्रिंशद्गुणानाह - आयाराई अट्ठ उ तह चेव य दसविहो य ठियकप्पो । बारस तव छावस्सग सूरिगुणा हुंति छत्तीसं।। 'आयाराईत्यादि, आचाराः श्रुतादयः प्राग्व्यावर्णितस्वरूपा अविवक्षितस्वस्वभेदा अष्टौ गणिसम्पदः, तथा आचेलक्कुद्देसिय सिज्जायर रायपिंड किइकम्मे। वय जेट्ठ पडिक्कमणे मासं पज्जोसवणकप्पो ।। इत्येवं वक्ष्यमाणस्वरूपो दशविधः स्थितकल्पः, तथा द्वादशविधं तपः प्रागुक्तस्वरूपम्, तथा षडावश्यकानि सामयिकचतुर्विंशतिस्तववन्दनकप्रतिक्रमणकायोत्सर्गप्रत्याख्यानलक्षणानि, एतानि सर्वाण्यपि मिलितानि षट्त्रिंशत्सूरिगुणा भवन्ति । इह चैवमन्या अपि षट्त्रिंशिकाः सम्भवन्ति, तास्तु विस्तरभयान्नाभिधीयन्ते ।।५४८ ।। देव० : अथाऽऽचारादिसम्पदः स्वयमाह - आयार सुय सरीरे वयणे वायण मई पओगमई । एएसु संपया खलु अट्ठमिया संगहपरिन्ना ।।१४५।। देव० : एतदर्थश्च प्राग्व्याख्यात एव ।।१४५।। * प्रवचनसारोद्धारे-५४१ * तत्राष्टौ सम्पद इमाः - आयार सुय सरीरे वयणे वायण मई पओगमई । एएसु संपया खलु अट्ठमिया संगहपरिण्णा ।।५४१।। 'आयारे 'त्यादि, आचारश्च श्रुतं च शरीरं चेत्येकवद्भावादाचारश्रुतशरीरम्, तथा वचनम्, प्राकृतत्वादेकारः, वाचनामतिः, प्रयोगमतिः, एतेषु विषये सम्पत्, तथाहि- १-आचारम्पत् २-श्रुतसम्पत् ३शरीरसम्पत् ४-वचनसम्पत् ५-वाचनासम्पत् ६-मतिसम्पत् ७-प्रयोगमतिसम्पत् ८-अष्टमी च संग्रहपरिज्ञासम्पत् तत्राऽऽचरणमाचारोऽनुष्ठानं तद्विषया स एव वा सम्पद् विभूतिस्तस्य वा सम्पत् सम्पत्तिः प्राप्तिराचारसम्पत्, एवमग्रेऽपि व्युत्पत्त्यर्थो भावनीयः ।।५४१ ।। Page #247 -------------------------------------------------------------------------- ________________ २०२ चक्रे० : तथा देव० : तथा - विगहा कसाय सन्ना पिंडो उवसग्गझाण सामइयं । भासाधम्मो एए उगुणिया हुंति सूरिगुणा । ।१४६ ।। चक्रे० : विकथा स्त्रीभक्तदेशराजकथाख्याः I कषायाः क्रोधाद्याः । संज्ञा आहारभयमैथुनपरिग्रहसंज्ञाख्याः । पिण्ड आहारोऽशनपानखादिमस्वादिमरूपः । उपसर्गा देवमानुषतैरश्चात्मसंवेदनीयरूपाः, आत्मसंवेदनीयाः शिरोंऽह्रिस्खलनादिभिः । ध्यानमा - र्त्तरौद्रधर्मशुक्लध्यानाख्यम् । सामायिकं सम्यक्त्वश्रुतदेशविरतिसर्वविरत्याख्यम् । भाषा सत्याऽसत्यमिश्राऽसत्यामृषास्वरूपा । तत्र सत्याऽस्त्यात्मेत्यादि, असत्या नास्त्यात्मेत्यादि, मिश्रा पुनरुभयरूपा यथाऽविदित्वाऽप्यस्मिन्नगरे दशदारका जाता मृता वेति ब्रूते, असत्यामृषाऽऽमन्त्रण्यादिका हे देवदत्त ! इत्यादि । धर्मो दानशीलतपोभावनाभेदः । एते विकथादयो नव, उक्तनीत्या चतुर्गुणा भवन्ति सूरिगुणाः षट्त्रिंशदिति भावः । इह च स्थितकल्पादीनां यथासम्भवं सम्यगासेवनपरिज्ञानप्ररूपणपरिहारादिभिः सूरिगुणत्वं ज्ञेयम् ।।१४६।। दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : विरुद्धा संयमबाधकत्वेन कथा वचनपद्धतिर्विकथा स्त्रीकथादिः तत्र स्त्रीकथास्त्रीसम्बन्धिनां जातिकुलरूपनेपथ्यानां प्रशंसा निन्दा वा, तत्र जातिर्ब्राह्मणादिका, यथा धिग्ब्राह्मणीर्धवाभावे या जीवन्ति मृता इव । धन्या मन्ये जने शूद्रीः पतिलक्षेऽप्यनिन्दिताः ।। [ कुलमुग्रादि, यथा - अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । `पत्युर्मृत्यौ विशन्त्यग्नौ याः प्रेमरहिता अपि ।। [ ] रूपं शरीरसंस्थानम्, यथा चन्द्रवक्त्रा सरोजाक्षी सद्गीः पीनघनस्तनी । किं लाटी नो मता सास्य देवानामपि दुर्लभा ।। [ १. सूरिगुणा हुंति छत्तीसं P.K ] ] - Page #248 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१४६ २०३ नेपथ्यं कञ्चुकपरिधानादिनिवेशविशेषरूपम्, यथा - धिग्नारीरौदीच्या बहुवसनाच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवतीसदेति ।। [ ] स्त्रीकथायां चैते दोषाः - आयपरमोहुदीरणा उड्डाहो सुत्तमाइपरिहाणी । बंभवए य अगुत्ती पसंगदोसा य गमणाई ।। [निशीथसू. १२१] उन्निक्रमणादयः, भक्तकथा-आवापनिर्वापाऽऽरम्भनिष्ठानवर्णनस्वभावा, तत्र शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्यावापकथा, एतावन्तस्तत्र पक्वान्नभेदा व्यञ्जनभेदा वेति निर्वापकथा, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावद्दविणं तत्रोपयुज्यत इति निष्ठानकथेति, उक्तं च - सागघयादावावो पक्कमपक्कं तु होइ निव्वाओ । आरंभ तित्तिराई निट्ठाणं जा सयसहस्सं ।। [निशीथसू. १२३] इह चामी दोषाःआहारमंतरेणावि गहिओ जायई स इंगालं । अजिइंदिय ओदरिआ वाओ य अणुन्न दोसा य ।। [निशीथसू. १२४] देशकथा छन्दविधिविकल्पनेपथ्यविकत्थनस्वरूपा, तत्र छन्दो गम्याऽगम्यविभागः, यथा लाटदेशे मातुलभगिनी गम्या, अन्यत्राऽगम्येति । विधिर्या यत्र देशे भोजनादिविरचना । विकल्पो यो यत्र नदीकूपसारण्यादिभिः सस्यनिष्पत्तिप्रकारः, गृहदेवकुलनिवेशग्रामनगरादि विकल्पश्च । नेपथ्यं स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्च, इह दोषाः - रागद्दोसुप्पत्ती सपक्खपरपक्खओ य अहिगरणं । बहुगुण इमो त्ति दोसो सोउं गमणं च अण्णेसिं ।। [निशीथसू. १२७] राजकथा नगरादिप्रवेशनिर्गमबलकोशप्रशंसनरूपा, यथा - सियसिंधुरखंधगओ सियचमरो सियछत्तछन्ननभो । । जणनयणकिरणसेओ एसो पविसइ पुरे राया ।। इत्यादि, दोषाश्चात्र - १. पक्वाऽपक्वान्नभेदा A Page #249 -------------------------------------------------------------------------- ________________ २०४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चारि चोराभिमरे हियमारिय संक- काउ-कामा वा । भुत्तात्तोहाणे (भुक्तभोगोऽभुक्तभोगो वाऽवधावनं कुर्यात्) करिज्ज वा आसंसपओगं ।। [ निशीथसू० १३० ] कष्यन्ते क्लिश्यन्ते प्राणिनोऽस्मिन्निति कषः संसारस्तमयन्ते गच्छन्त्येभिरसुमन्त इति कषायाः । यदि वा कषाया इव कषायाः, यथाहि तुवरिकादिकषायकलुषिते वाससि मञ्जिष्ठादिरागः श्लिष्यति चिरं वाऽवतिष्ठते, तथैतत् कलुषिताऽऽत्मनि कर्म सम्बध्यते चिरस्थितिकं च जायते तदायत्तत्वात् तत् स्थितेः, 'ठिइ अणुभागं कसायओ कुणइ' इति वचनात् । ते च क्रोधमानमायालोभाभिधानास्तत्र क्रोधो मोहनीयोदयसम्पाद्यो जीवस्य परिणतिविशेषः क्रोधः, एवमितरेष्वपि । संज्ञानं संज्ञा चैतन्यं तच्चासातवेदनीयमोहनीयकर्मोदयजन्यविकारयुक्तमाहारसञ्ज्ञादित्वेन व्यपदिश्यते । तत्राऽऽहारसंज्ञाऽसातवेदनीयसमुत्थ आहाराभिलाषः, भयसंज्ञा भयमोहनीयसम्पाद्यो जीवपरिणामः, मैथुनसंज्ञा वेदोदयजनितो मैथुनाऽभिलाषः परिग्रहसंज्ञा चारित्रमोहोदयकृतः परिग्रहाभिलाषः । पिण्डः समयपरिभाषयाऽऽहारः, स चाऽशनपानखादिमस्वादिमरूपस्तद्विभागश्चैवम् - असणं ओयणसत्थुगमुग्गजगाराइ खज्जगविही य । खीराइ सूरणाई मंडगपभिई य विन्नेयं ।। पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सव्वो कक्कडगजलाइयं च तहा ।। भत्तोसं दंताई खज्जूरं नालिकेरदखाई । चिब्भडिअंबगफणसाइ बहुविहं खाइमं नेयं ।। दंतवणं तंबोलं चित्तं तुलसीकुहेडगाई य । महुपिप्पलिसुंठाई अणेगहा साइमं होइ ।। [ पञ्चाशक-५/२७-३०] ' उपसृजन्ति प्रतिपन्नार्थत्यागतोऽप्रधानीभवन्त्येभिरसुमन्त इत्युपसर्गास्ते च दैव्यमानुषतैरश्चात्मसंवेदनीयरूपाः । १-तत्र दैव्या हास्यप्रद्वेषविमर्शपृथग्विमात्राप्रभवाः, पृथग्भिन्ना विविधा मात्रा हासादिवस्तुरूपाः पृथग्विमात्राः, तथा हि हासेन कृत्वा प्रद्वेषेण करोतीत्येवं संयोगाः कार्याः, Page #250 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१४७ २०५ हासादयस्तु सुज्ञाना एव । २-मानुषा अपि हासप्रद्वेषविमर्शकशीलप्रतिषेवणासमत्थाः, कुशीलमब्रह्म तस्य प्रतिषेवणा । ३-तैरश्चा आहारहेतुभयद्वेषापत्यलयनसंरक्षणोद्भवाः । ४-आत्मसंवेद्यास्तु घट्टनप्रपतनस्तम्भनश्लेषणनिमित्ताः, तत्र घट्टनेन क्वचिञ्चक्षुषि रजःप्रपाते सति तन्मलनेन, प्रपतनेन गर्तकीलादौ स्खलनाद् भूमौ निपतनेन, स्तम्भनेन हस्तपादादेः स्वापात्स्तब्धत्वेन, श्लेषणेन करचरणादेराकुञ्चितस्य वातदोषात्तथैव लगनेन । ध्यानमन्तर्मुहूर्तमेकवस्तुनि चित्तावस्थानम्, तदातरौद्रधर्म्यशुक्लभेदभिन्नम्, १-तत्र ऋतं दुःखम्, तत्र भवमार्त्तमनिष्टेतरविषयवियोगाशंसनादि चिन्तारूपम्, २-रोदयत्यपरानिति रुद्रः, प्राणिवधादिपरिणत आत्मा, तस्येदं कर्म रौद्रं हिंसाद्यतिनिस्त्रिंशताध्यवसानम्, ३-धर्मः क्षान्त्यादिलक्षणस्तस्मादनपेतं धर्म्य सूत्रार्थाद्यनुचिन्तनम्, ४-शुक्लं शुचि निर्मलं सकलमिथ्यात्वादिमलापगमाद्, यद्वा शुगिति दुःखमष्टप्रकारं वा कर्म, ततः शुचं क्लमयति निरस्यतीति शुक्लमर्थाद् व्यञ्जने व्यञ्जनादर्थे योगायोगान्तरे च सङ्क्रामतः पूर्वगतश्रुतालम्बनमेकद्रव्यगतोत्पादादिपर्यायेषु नानानयानुचिन्तनमित्यादिकम्। एतद्भेदस्वरूपं च सविस्तरं ध्यानशतकादवसेयमिह तु नोच्यते ग्रन्थविस्तरभयात् । सामायिकमिति समो रागद्वेषरहित आत्मपरिणामस्तस्याऽऽयो लाभः समायस्तत्र भवं सामायिकं तच्च सम्यक्त्वश्रुतदेशविरतिसर्वविरतिभेदभिन्नम् । __ भाष्यत इति भाषा वचनम्, सत्याऽसत्यमिश्राऽसत्यामृषास्वरूपा, १-तत्र सत्याऽस्त्यात्मेत्यादि, २-असत्या नास्त्यात्मेत्यादि, ३-मिश्रा पुनरुभयरूपा, यथाऽविदित्वाऽप्यस्मिन्नगरे दश दारका जाता मृता वेत्याह, ४-असत्याऽमृषामन्त्रणादिका, यथा हे देवदत्त ! इत्यादि। धर्मः प्राग्वर्णितशब्दार्थो दानशीलतपोभावनामयः। एते विकथादयो नव पदार्थाश्चतुर्गुणा भावितनीत्या चतुराहता भवन्ति सूरिगुणाः षट्त्रिंशदिति भावः, इति गाथार्थः ।।१४६ ।। चक्रे० : तथा - देव० : एवं षट्त्रिंशिकाभिः सूरिगुणानभिधाय साम्प्रतं सामान्येनैव तानाऽऽह - पंचमहव्वयजुत्तो पंचविहायारपालणुज्जुत्तो । पंचसमिओ तिगुत्तो छत्तीस गुणो गुरू होइ ।।१४७।। १. इह च स्थितकल्पादीनां यथासम्भवं सम्यगासेवनपरिज्ञानप्ररूपणपरिहारादिभिः सूरिगुणत्वमवसेयमिति गाथार्थः T.C Page #251 -------------------------------------------------------------------------- ________________ २०६ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम चक्रे० : स्पष्टा, नवरं पञ्चमहाव्रतादीनामष्टादशानामपि स्वयंकरणाऽन्यकारणतो द्वैगुण्येन षट्त्रिंशद्गुणो गुरुर्भवतीत्यर्थः ।।१४७ ।। देव० : सुगमा, नवरं पञ्चमहाव्रतानि, पञ्चाऽऽचाराः, पञ्च समितयस्तिस्रो गुप्तय इत्यष्टादशपदानि । अमीषां स्पर्शनपालनभेदद्वैविध्यात् षट्त्रिंशदेतावद्गुणो गुरुर्भवतीति । तत्र स्पर्शनं विधिना गुरोः पुरः प्रतिपत्तिः, पालनमुपयोगतः प्रतिजागरणमिह च स्थितकल्पादीनां यथासम्भवं सम्यगासेवनपरिज्ञानप्ररूपणपरिहारादिभिः सूरिगुणत्वमवसेयमिति गाथार्थः ।।१४७ ।। चक्रे० : सम्प्रत्यनुयोगप्रवर्त्तनमाश्रित्य गुरोर्गुणषट्त्रिंशिकां गाथाचतुष्टयेनाहुः - देव० : सम्प्रत्यनुयोगप्रवर्तनमाश्रित्य तस्यैव गुरोर्गुणषट्त्रिंशिकां विवक्षुर्गाथाचतुष्टयमाह - देस-कुल-जाइ-रूवी संघयणी धिईजुओ अणासंसी । अविकत्थणो अमायी थिरपरिवाडी गहियवक्को ।।१४८।। जियपरिसो जियनिद्दो मज्झत्थो देस-काल-भावन्नू । आसनलद्धपइभो नाणाविहदेसभासनू ।।१४९।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिनू । आहारण-हेउ-कारण-नयनिउणो गाहणाकुसलो ।।१५०।। ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ।।१५१।। चक्रे० : देशकुलजातिरूपाण्यतिशायीनि विद्यन्ते यस्य स तथा । तत्र १-देशो मध्यदेशो जन्मभूमिः, २-कुलमिक्ष्वाक्वादि पैतृकम्, ३-जातिर्मातृसमुत्था, ४-रूपमङ्गोपाङ्गसम्पूर्णता, ५-संहननी विशिष्टसंहननः, स हि वाचनादौ न श्राम्यति, ६-धृतियुक्तः, ७-अनाशंसी श्रोतृभ्यो न वस्त्राद्याऽऽकाङ्क्षी, ८-अविकत्थनोऽबहुभाषी, अनात्मश्लाघापरो वा ९-अमायी, १०-स्थिरा निश्चला परिपाटिः सूत्रार्थवाचना यस्य स तथा, ११-गृहीतं वाक्यं येन स तथाऽवधारणावान्, यद्वा गृहीतं वाक्यं यस्य स आदेयवचनः । १. पञ्चमहाव्रतयुक्तः, पञ्चविधाचारपालनोद्युक्तः, पञ्चभिरीर्यादिचेष्टाभिः समितः पञ्चसमितः, त्रिभिर्मनःप्रभृतिभिर्गुप्तः षट्त्रिंशद्गुणैः उक्तनीत्या गुरुर्भवतीति गाथार्थः T,B,C २. धीजुओ P, K, ३. अमाई P.K,Z Page #252 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१४८-१५१ २०७ १२-जितपरिषत्, १३-जितनिद्रः, १४-मध्यस्थः शिष्येषु समचित्तः, १५-देशः साधुभावितादिः, १६-कालः सुभिक्षादिः, १७-भावः क्षायोपशमिकादिस्तान् जानातीति तज्ज्ञः, स हि यथौचित्येन विहरति धर्मकथां च कुरुते, १८-आसना प्रश्नानन्तरमेव लब्धा प्रतिभा उत्तरदाने बुद्धियेन स तथा, १९-नानाविधदेशभाषाज्ञः। २०-२४ पञ्चविध आचारे ज्ञानादौ युक्तः, २५-सूत्रार्थतदुभयविधिज्ञ इह तदुभयपदेनैव गतार्थत्वात् सूत्रार्थपदोपादानं चतुर्भङ्ग्यर्थम् । तदुभयपदेन च तृतीयभङ्गस्य ग्राह्यतोक्ता, २६-उदाहरणं दृष्टान्तः, २७-हेतुरन्वयव्यतिरेकवान्, २८-कारणं दृष्टान्तादिरहितमुपपत्तिमात्रम्, यथा निरुपमसुखः सिद्धो ज्ञानाऽनाबाधप्रकर्षात्, अन्यत्र निरुपमसुखाभावान्नास्त्यत्र दृष्टान्तः, उक्तं च - हेऊ अणुगमवइरेगलक्खणो सज्झवत्थुपज्जाओ । आहरणं दिटुंतो कारणमुववत्तिमित्तं तु ।। [विशेषा. भा. १०७७] साध्यमनित्यत्वम्, तदाधारभूतं वस्तु शब्दः, तस्य पर्यायः क्रमभावी धर्मः कृतकत्वरूपः । २९-नया नैगम-संग्रह-व्यवहार-ऋजूसूत्र-शब्द-समभिरूढ-वंभूताऽऽख्याः सप्त तेषु निपुणः, अनीदृशो हि वचनमात्रेण न बोधयितुमलम् । अत एव ३०-ग्राहणाकुशलः परप्रत्यायनक्षमः। ३१-स्वसमयपरसमयवित्, ३२-गम्भीरोऽतुच्छः ३३-दिप्तिमान् सप्रतापः, ३४-शिवो विशिष्टतपोलब्ध्यादिभिः क्षेमकृत् ३५-सोमोऽक्रोधनः, ३६-गुणानां मूलगुणादीनां शतानि बहुत्वोपलक्षणं चैतत्तैः कलितो युक्तोऽर्हः प्रवचनसारं सिद्धान्तार्थं परिकथयितुमिति गाथाचतुष्टयार्थः, एवं रूपगुणग्रामसमन्वितश्चाचार्यो दर्शनप्रभावको भवति, आर्यखपुटाचार्यवत् ।।१४८-१५१।। देव० : देशकुलजातिरूपाण्यतिशायीनि विद्यन्ते यस्य स तथा तत्र १-देशो मध्यदेशः सार्द्धपञ्चविंशतिजनपदरूपो वा तदुत्पन्नस्य हि वचनं शिष्याः सुखेनैवाऽवगच्छन्ति, २-कुलमिक्ष्वाकुप्रभृति, ३-जातिर्मातृसमुत्था, एतदुपेतो हि प्रतिपन्नार्थनिर्वाहको भवति यदुच्यते अभिजातः प्रतिपन्नं त्यजति न कृच्छ्रेऽपि महति सम्प्राप्तः । पङ्कोपलादिविषमेप्युज्झति पथि किं धुरं धवल: ।। [ ] १. ज्ञानाऽवबोधप्रकर्षात् र Page #253 -------------------------------------------------------------------------- ________________ २०८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् ४-रूपमङ्गोपाङ्गसम्पूर्णता, तद्वानाऽऽदेयवाक्यो भवति, तथाहि – धम्मोदएण रूवं करिति रूवस्सिणो वि जइ धम्मं । गज्झवओ य सरूवो पसंसिमो तेण रूवंति ।। [ ] इत्यादि सर्वगुणाश्रयश्च, यत्राकृतिस्तत्र गुणा वसन्तीतिकृत्वा, ५-संहननी विशिष्टसंहननसंयुक्तः, स हि वाचनादिषु न श्राम्यति, ६-धृतियुतः सर्वत्रानाकूलमनाः, ७-आशंसत इत्येवं शील आशंसी न तथा, श्रोतृभ्यो न वस्त्राद्याकाङ्क्षावान्, ८-अविकत्थनोऽबहुभाषी, अनात्मश्लाघापरो वा, ९-मायी मायावान्, न तथाऽमायी, परिवाराद्यर्थमनुयोगार्थिनः शिष्यान शाठ्येन वाह्यति, १०-स्थिरा निश्चला प्रमादरहितत्वेन परिपाटिः सूत्रार्थपरावर्त्तना यस्य स तथा, ११-गृहीतं वाक्यं येन यस्य वा स तथा, अवधारणावानाऽऽदेयवाक्यो वेति । तथा १२-जितेव जिता निःक्षोभत्वेन पर्षत्सभा येन स तथा, स हि सदसि न मुह्यति, १३-जितनिद्रस्तस्य हि जागरूकत्वेन सूत्रार्थो न नश्यतः, लघु च शिष्यान् समयोदधेः पारं प्रापयति, १४-मध्यस्थो रागद्वेषरहितत्वेन शिष्येषु समचित्तः, १५-देशः साधुभावितादिः, १६-कालः सुभिक्षादिः, १७-भावः क्षायोपशमिकादिस्ताञ्जानातीति तज्ज्ञः, स हि यथौचित्येन विहरति धर्मकथां च कुरुते, १८-आसन्नाः प्रश्नानन्तरमेव लब्धा प्रतिभोत्तरदाने बुद्धिर्येन स तथा प्रत्युत्पन्नमतिरित्यर्थः, स हि क्वचिद्वादिना पृष्टस्तत्कालनिर्णयदायित्वेन प्रवचनप्रभावको भवति, १९-नानाविधदेशभाषाज्ञोऽयं हि नानादेशजविनेयावबोधको भवतीति । तथा २०-२४ पञ्चविध आचारे ज्ञानादौ युक्त उद्युक्तः, स हि स्वयमुद्यतः शिष्यानुद्यमयति, २५-'सुत्तत्थतदुभयविहिण्णू' सूत्रार्थतदुभयानां विविधान् भेदान् जानातीति ज्ञाता, ततश्च सूत्रज्ञो हीनाऽत्यक्षरादिदोषविद्, अर्थज्ञोऽविस्मृतशुद्धसम्प्रदायस्तदुभयज्ञः सूत्रार्थकुशल इह च तदुभयपदेनैव गतार्थत्वे सूत्रार्थपदोपादानेन चतुर्भङ्गी सूचयति, तदुभयपदेन च तृतीयभङ्गस्य ग्राह्यतामाह, एवंविध एव ह्यनुयोगयोग्यो भवति, २६-उदाह्रियते प्रस्तुतहेत्वाश्रयदर्शनाय प्रयुज्यत इत्युदाहरणं दृष्टान्तः, २७-हिनोति गमयति विवक्षितमर्थमिति हेतुरन्वयव्यतिरेकलक्षणः, २८-कारणं दृष्टान्तादिरहितमुपपत्तिमात्रं, यथा निरुपमसुखः सिद्धो ज्ञानाऽनाबाधप्रकर्षात्, अन्यत्र हि निरुपमसुखासम्भवान्नोदाहरणमस्ति, उक्तं च - हेऊ अणुगमवइरेग-लक्खणो सज्झवत्थुपज्जाओ ।। आहरणं दिलुतो कारणमुववत्तिमेत्तं तु ।। [विशेषा. भा. १०७७] Page #254 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१४८-१५१ २९-नया नैगम १ सङ्ग्रह २ व्यवहार ३ ऋजुसूत्र ४ शब्द ५ समभिरूढैवम्भूताभिधानाः ६-७ सप्त तेषु निपुणः कुशलोऽनीदृशो हि वचनमात्रेण न बोधयितुमलम्, अत एव ३०-ग्राहणाकुशलः परप्रत्यायनसहः। तथा ३१- स्वसमयो जैनमतम्, परसमयः शाक्यादिसिद्धान्तस्तौ वेत्तीति तद्विद्, स हि परवादिभिरजय्यो भवति, ३२-गम्भीरोऽतुच्छाशयः. ३३- दीप्तिमान् सप्रतापस्तादृशो हि दुष्प्रधृष्यः स्यात् ३४ - शिवो विशिष्टतपोलब्ध्यादिभिः क्षेमकृत्, ३५ - सोमो ऽक्रोधनः पुनः किंविशिष्टः ? ३६ - गुणानां मूलगुणादीनां शतानि, बहुत्वोपलक्षणं चैतत् तैः कलित उपेतो युक्तोऽर्हः परिकथयितुं प्रवचनं द्वादशाङ्गं तस्य सारोऽर्थस्तमिति गाथाचतुष्टयार्थः ।।१४८-१५१।। * बृहत्कल्पभाष्ये- २४१-४४, प्रवचनसारोद्धारे - ५४८ * केन वेति द्वारम् - देस-कुल-जाइ-रूवी संघइणी धिइजुओ अणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ।। जयपरसो जियनिद्दो मज्झत्थो देस-काल-भावन्नू । आसन्नलद्धपइभो नाणाविहदेसभासन्नू ।। पंचवि आयारे जुत्तो सुत्तऽत्थतदुभय विहन्नू । आहरण-हेउ-: उ-उवणय - नयनिउणो गाहणाकुसलो ।। ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ।। २०९ युतशब्दः प्रत्येकमभिसम्बध्यते - देशयुतः कुलयुत इत्यादि । तत्र यो मध्यदेशे जातो यो वाऽर्द्धषड्विंशतिषु जनपदेषु स देशयुतः, स ह्यार्यदेशभणितिं जानाति, ततः सुखेन तस्य समीपे शिष्या अधीयत इति तदुपादानम्, कुलं पैतृकम्, तथा च लोके व्यवहार इक्ष्वाकुकुलजोऽयं नागकुलजोऽयमित्यादिः, तेन युतः प्रतिपन्नार्थनिर्वाहको भवति, जातिर्मातृकी, तया युतो विनयादिगुणवान् भवति, रूपयुतो लोकानां गुणविषयबहुमानभाग् जायते, 'यत्राकृतिस्तत्र गुणा वसन्ति' इति प्रवादात्, संहननयुतो व्याख्यायां न श्राम्यति धृतियुतो नातिगहनेष्वर्थेषु भ्रममुपयाति, अनाशंसी श्रोतृभ्यो वस्त्राद्यनाकाङ्क्षी, अविकत्थनो नातिबहुभाषी, अमायी न शाठ्येन शिष्यान् वाहयति, स्थिरा अतिशयेन निरन्तराभ्यासतः स्थैर्यमापन्ना अनुयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थो वा न मनागपि गलति, गृहीतवाक्य उपादेयवचनः, तस्य ह्यल्पमपि वचनं महार्थमिव प्रतिभाति ।। २४१ ।। Page #255 -------------------------------------------------------------------------- ________________ २१० करणम् - सम्यक्त्वप्रकरणम जितपरिषन्न महत्यामपि पर्षदि क्षोभमुपयाति, जितनिद्रो रात्रौ सूत्रमर्थं वा परिभावयन् न निद्रया बाध्यते, मध्यस्थः सर्वेषु शिष्येषु समचित्तः, देशं कालं भावं जानातीति देश-काल-भावज्ञः, स हि देशं कालं भावं च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां चाभिप्रायान् ज्ञात्वा तान् सुखेनानुवर्त्तयति, आसनलब्धप्रतिभः परवादिना समाक्षिप्तः शीघ्रमुत्तरदायी, नानाविधानां देशानां भाषा जानातीति नानाविधदेशभाषाज्ञः, स हि नानादेशीयान् शिष्यान् सुखेन शास्त्राणि ग्राहयति ।।२४२।। पञ्चविध आचारो ज्ञानाचारादिरूपस्तस्मिन् युक्त उद्युक्तः, स्वयमाचारेष्वस्थितस्यान्यानाचारेषु प्रवर्त्तयितुमशक्यत्वात्, सूत्रा-ऽर्थग्रहणेन चतुर्भङ्गी सूचिता-एकस्य सूत्रं नार्थः, द्वितीयस्यार्थो न सूत्रम्, तृतीयस्य सूत्रमप्यर्थोऽपि, चतुर्थस्य न सूत्रं नाप्यर्थः, तत्र तृतीयभङ्गग्रहणार्थं तदुभयग्रहणम्, सूत्रा-ऽर्थतदुभयविधीञ्जानातीति सूत्रार्थतदुभयविधिज्ञः, आहरणं दृष्टान्तः, हेतुश्चतुर्विधो यापकादिर्यथा दशवैकालिकनियुक्तौ, यदि वा द्विविधो हेतुः कारको ज्ञापकश्च, तत्र कारको घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनामभिव्यञ्जकः प्रदीपः, उपनय उपसंहार नया नैगमादयः, एतेषु निपुण आहरण-हेतूपनय-नयनिपुणः, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधतः क्वचिद् दृष्टान्तोपन्यासं क्वचिद् हेतूपन्यासं करोति, उपसंहारनिपुणतया सम्यगधिकृतमर्थमुपसंहरति, नयनिपुणतया नयवक्तव्यतावसरे सम्यक्प्रपञ्चं वैविक्त्येन नयानभिधत्ते, ग्राहणाकुशलः प्रतिपादनशक्त्युपेतः ।।२४३।। स्वसमयं परसमयं वेत्तीति स्वसमयपरसमयवित्, स च परेणाक्षिप्तः सुखेन स्वपक्षं परपक्षं च निर्वहति, गम्भीरोऽतुच्छस्वभावः, दीप्तिमान् परवादिनामनुद्धर्षणीयः, शिवोऽकोपनः, यदि वा यत्र तत्र वा विहरन् कल्याणकरः, सोमः शान्तदृष्टिः, गुणा मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितो गुणशतकलितः, युक्तः समीचीनः प्रवचनस्य द्वादशाङ्गस्य सारमर्थं कथयितुम् ।।२४४।। * दशवैकालिकनियुक्तौ-५ * 'केण'त्ति केनानुयोगः कर्त्तव्य इति वक्तव्यम्, तत्र य इत्थम्भूत आचार्यस्तेन कर्त्तव्यः, तद्यथा देस-कुल-जाइ-रूवी संघयणधिइजुओ अणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को।। जियपरिसो जियनिद्दो मज्झत्थो देस-काल-भावन्नू । आसत्रलद्धपइभो णाणाविहदेसभासनू ।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिण्णू । आहरण-हेउ-कारण-णयनिउणो गाहणाकुसलो ।। ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुग्गो पवयणसारं परिकहेउं ।। Page #256 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा- १४८-१५१ आसामर्थः कल्पादवसेयः, प्राथमिकदशकालिकव्याख्याने तु लेशत उच्यते - आर्यदेशोत्पन्नः सुखावबांधवाक्यो भवतीति देशग्रहणम्, पैतृकं कुलं विशिष्टकुलोद्भवो यथोत्क्षिप्तभारवहने न श्राम्यति, मातृकी जातिः तत्सम्पन्नो विनयान्वितो भवति, रूपवानादेयवचनो भवति, आकृतौ च गुणा वसन्ति, संहननधृतियुक्तो व्याख्यानतपोऽनुष्ठानादिषु न खेदं याति, अनाशंसी न श्रोतृभ्यो वस्त्राद्याकाङ्क्षत, अविकत्थनो बहुभाषी न भवति, अमायी न शाठ्येन शिष्यान् वाहर्यात, स्थिरपरिपाटी स्थिरपरिचितग्रन्थस्य सूत्रं न गलति, गृहीतवाक्योऽप्रतिघातवचनो भवति, जितपरिषत् परप्रवादिक्षोभ्यो न भवति, जितनिद्रोऽप्रमत्तत्वाद् व्याख्यानरतिर्भवति प्रकामनिकामशायिनश्च शिष्यांश्चोदयति, मध्यस्थः संवादको भवति, देशकालभावज्ञो देशादिगुणानवबुद्ध्याप्रतिबद्धो विहरति देशनां च करोति, आसन्नलब्धप्रतिभो जात्युत्तरादिना निगृहीतः प्रत्युत्तरदानसमर्थो भवति, नानाविधदेशभाषाविधिज्ञो नानादेशजविनेयप्रत्यायनसमर्थो भवति, ज्ञानादिपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको भवति, उदाहरणहेतुकारणनयनिपुणस्तद्गम्यान् भावान् सम्यक् प्ररूपयति नाऽऽगममात्रमेव, ग्राहणाकुशलः शिष्याननेकधा ग्राहयति, स्वसमयपरसमयवित् सुखं परमताक्षेपमुखेन स्वसमयं प्ररूपयति, गम्भीरो महत्यप्यकार्ये न रुष्यति, दीप्तिमान् परप्रवादिक्षोभमुत्पादयति, शिवो मारिरोगाद्युपद्रवविघातकृद् भवति, सौम्यः प्रशान्तदृष्टितया सकलजनप्रीत्युत्पादको भवति, इत्थम्भूत व गुणशतकलितो योग्यः प्रवचनमागमस्तस्य सारस्तं कथयितुमिति, यतोऽसावनेकभव्यसत्त्वप्रबोधहेतुर्भवति, उक्तं च गुणस्स वणं घयमहुसित्तोव्व पावओ भाइ । गुणहीणस्स न सोहइ णेहविहीणो जह पईवा ।। तथा चान्येनाप्युक्तम् क्षीरं भाजनसंस्थं न तथा वत्सस्य पुष्टिमावहति । आवल्गमानशिरसो यथा हि मातृस्तनात्पिबतः ।। तद्वत्सुभाषितमयं क्षीरं दुःशीलभाजनगतं तु । न तथा पुष्टिं जनयति यथा हि गुणवन्मुखात्पीतम् ।। शीतेऽपि यत्नलब्धो न सेव्यतेऽग्निर्यथा श्मशानस्थः । शीलविपन्नस्य वचः पथ्यमपि न गृह्यते तद्वत् ।। चारित्रेण विहीनः श्रुतवानपि नोपजीव्यते सद्भिः । शीतलजलपरिपूर्णः कुलजैश्चाण्डालकूप इव ।। * उपदेशमाला पुष्पमालायाम् ३३०-३३ * प्रकारान्तरेण गुरुगुणानेवा देस-कुल-जाइ-रूवी संघयणधिईजुओ अणासंसी । अविकत्थणो अमायी थिरपरिवाडी गहियवक्को ।। जयपरसो जियनिदो मज्झत्थो देस-काल-भाव । आसन्नलद्धपइभो नाणाविहदेसभासण्णू ।। २११ Page #257 -------------------------------------------------------------------------- ________________ २१२ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिण्णू । आहरण-हेउ-उवणय-नयनिउणो गाहणाकुसलो ।। ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ एसो पवयणउवएसओ य गुरू ।। 'देस'त्ति १-इह सर्वत्र सूचनमात्रत्वात् सूत्रस्यार्यदेशोत्पन्न एव गुरुर्भवतीत्यर्थः, तथा २-'कुल'त्ति पितृपक्षशुद्धः, ३-'जाइ'त्ति मातृपक्षशुद्धः, तथा ४-अरूपस्यानादेयत्वादिप्रसङ्गतो रूपवानेव गुरुः, ५-संहननेन विशिष्टशारीरसामर्थ्यरूपेण सम्पन्नः, ६-संयमादिनिर्वाहणे धृत्या मानसावष्टम्भबलरूपया युक्तः, ७-धर्मकथादिप्रवृत्तौ वस्त्रभोजनाद्याशंसादिविरहितः, ८-स्वल्पेऽपि केनचिदपराद्धे तुच्छतया पुनः पुनस्तदुत्कीर्तनं विकत्थनं तद्रहितः, ९-मायाविनिर्मुक्तः, १०-स्थिरपरिपाटिरविस्मृतसूत्रार्थः, ११-गृहीतवाक्य आदेयवचनः, १२-जितपर्षद् महत्यामपि पर्षदि क्षोभरहितः, १३-जितनिद्रः, १४-मध्यस्थो रागद्वेषरहितः, १५-देशौचित्येन यः प्रवर्त्तते स देशज्ञः, १६-एवं कालज्ञः, १७-भावः पराभिप्रायस्तदौचित्यप्रवर्त्तको भावज्ञः, १८-आसन्ना झगित्येव लब्धा कर्मक्षयोपशमेनाविर्भूता प्रतिभा परतीथिकादीनामुत्तरप्रदानशक्तिर्यस्येत्यासनलब्धप्रतिभः, १९-नानाविधदेशभाषाकुशलः, २०-२४ ज्ञानदर्शनचारित्रतपोवीर्यविषयपञ्चविधाचारयुक्तः, २५-सूत्रार्थतदुभयवेत्ता, २६-आहरणं दृष्टान्तः, २७-साध्यार्थगमको हेतुः कृतकत्वादिः, २८-दृष्टान्तदर्शितार्थस्य प्रकृतयोजना उपनयः, २९-नया नैगमादय एतेषु सर्वेष्वप्याहरणादिषु निपुणः, ३०-ग्राहणाकुशलः प्रतिपादकशक्तियुक्त इत्यर्थः, ३१-स्वसमयवेत्ता, ३२-परसमयवेत्ता, ३३-गम्भीरः परैरलब्धमध्यः, ३४-दीप्तिमान् तीथिकादीनामसह्यप्रतिभः, ३५-विद्यामन्त्रादिसामर्थ्यादशिवोपशमकर्तृत्वेन शिवहेतुत्वाच्छिवः, ३६-सौम्योऽरौद्रप्रकृतिरिति षट्त्रिंशद्गुणोपेतो गुरुर्विज्ञेयः, उपलक्षणत्वाच्चामीषामपरैरपि गुणशतैः कलितः, एष प्रवचनोपदेशको गुरुर्भवतीति गाथाचतुष्टयपरमार्थः ।।३३०-३३ ।। * धर्मरत्नप्रकरणे-१२६ * प्रकृतं सूत्रं व्याख्यानयन्नाह-गुरवः षट्त्रिंशद्गुणयुक्तः, तथाहि - देस-कुल-जाइ-रूवी संघयणी धिइजुओ अणासंसी । अविकत्थणो अमाई थिरपरिवाडी गहियवक्को ।। जियपरिसो जियनिद्दो मज्झत्थो देस-काल-भावन्नू । आसनलद्धपइभो नाणाविहदेसभासन्नू ।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरण-हेउ-कारण-नयनिउणो गाहणाकुसलो ।। Page #258 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१५२ ससमयपरसमयविऊ गम्भीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेइ ।। तत्राऽऽर्यदेशोद्भूतः सुखावबोधवचनो भवति ततो देशग्रहणम्, कुलं पैतृकमिक्ष्वाक्वादि, तज्जातश्च यथोत्क्षिप्तभारवहने न श्राम्यति, जातिर्मातृकी, तत्संपन्नो हि विनयादिगुणवान् स्यात् । 'यत्राकृतिस्तत्र गुणा भवन्ति' इति रूपग्रहणम्, संहननधृतियुतो न व्याख्यानादिषु खेदमेति, अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति, अविकत्थनो हितमितभाषी, अमायी विश्वास्यः, स्थिरपरिपाटिः स्थिरपरिचितग्रन्थस्य सूत्रार्थगलनाभावात्, ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः, जितपरिषद् राजादिसदस्यपि न क्षोभमुपयाति, जितनिद्रो निद्राप्रमादिनः शिष्यान् सुखेनैव बोधयति, मध्यस्थः शिष्येषु समचित्तः, देशकालभावज्ञः सुखेनैव गुणवद्देशादौ विहरति, आसनलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थः, नानाविधदेशभाषाज्ञो नानादेशजान् सुखेनैवावबोधयति, ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनः स्यात्, सूत्रार्थतदुभयविधिज्ञ उत्सर्गापवादप्रपञ्चं यथावद् ज्ञापयति, आहरणं दृष्टान्तः, हेतुरन्वयव्यतिरेकवान्, कारणं दृष्टान्तादिरहितमुपपत्तिमात्रम्, नया नैगमादयः, एषु निपुणः सुखेनैतान् प्रयुङ्क्ते, ग्राहणाकुशलो बह्वीभियुक्तिभिः शिष्यान् बोधयति, स्वसमयपरसमयज्ञः सुखेनैव तत्स्थापनाव्यूहौ विधत्ते, गम्भीरोऽलब्धमध्यः, दीप्तिमान् पराधृष्यः, शिवहेतुत्वाच्छिवः, तदधिष्ठिते देशे मार्याद्युपशमनात्, सौम्यः सर्वजनमनोनयनरमणीयः, गुणशतकलितः प्रश्रयाद्यनेकगुणोपेतो युक्तोऽर्हत्प्रवचनसारं परिकथयितुं प्रवचनानुयोगयोग्यो भवतीत्यर्थः ।।१२६ ।। ___* उपदेशमालायाम्-११ * xxx २०-ज्ञानाचार २१-दर्शनाचार २२-चारित्राचार २३-तपाचार २४-वीर्याचाररूपपञ्चविधाचारयुक्तः श्रद्धेयवचनो भवति, २५-सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपको भवति, २६-उदाहरण २७-हेतु २८-कारण २९-नयनिपुणस्तद्गम्यान् भावान् सम्यक्प्ररूपयति नाऽऽगममात्रमेव शरणीकरोति, तत्रोदाहरणानि वयादिसिद्धौ महानसादयो दृष्टान्ताः, हेतवो ज्ञापका धूमवत्त्वादयः कारणान्युत्पादकानि परिणाम्यादीनि कुम्भादेम॒त्पिण्डादिवत्, नया नैगमादयः । xxx चक्रे० : अथ किमर्थं पुनः पुनर्गुरोर्गुणान्वेषणं क्रियते ? इत्याहुः - देव० : अथ किमर्थमित्थं पुनः पुनर्गुरोर्गुणान्वेषणं क्रियते ? इत्याह - वूढो गणहरसद्दो गोयममाईहिं धीरपुरुसेहिं । जो तं ठवइ अपत्ते जाणतो सो महापावो ।।१५२।। चक्रे० : स्पष्टा ।।१५२।। Page #259 -------------------------------------------------------------------------- ________________ २१४ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम देव० : व्यूढो धृतो गणधरशब्दो गणभृद् ध्वनिः, कैः ? धिया राजन्त इति धीराश्च ते पुरुषाश्च तैः, किमादिभिर्गोतमादिभिर्मकारोऽलाक्षणिक इन्द्रभूतिसुधर्मप्रभृतिभिर्यश्च तं गणधरशब्दं स्वजनशिष्यादिव्यामोहात्स्थापयत्यारोपयत्यपात्रेऽनहें पुरुषे जानन, प्रस्तावादपात्रत्वमनेन च्छद्मस्थपरीक्षया परीक्षितस्य क्वचिदङ्गारमर्दकादाविव व्यभिचारेऽपि न दोषः, स महापापस्तत्कृततीर्थमालिन्याद्यनाचारस्य तन्मूलत्वाद्, इह चैतदपि ज्ञातव्यम्, यथा - एवं पवत्तिणिसद्दो जो बूढो अज्जचंदणाईहिं । जो तं ठवइ अपत्ते जाणंतो सो महापावो ।। [पञ्चवस्तु-१३२०] पात्रं पुनरियम् - गीयत्था कयकरणा कुलजा परिणामिया य गंभीरा । चिरदिक्खिया य वुड्डा अज्जावि पवत्तिणी भणिया ।। [पञ्चवस्तु-१३१७] एवं चतम्हा तित्थयराणं आराहंतो जहोइयगुणेसु । दिज्ज गणं गीयत्थो नाऊण पवत्तिणिपयं वा ।। [पञ्चवस्तु-१३२५] इति गाथार्थः । ।१५२।। * पञ्चवस्तौ-१३१९ * तथा च - बूढो गणहरसद्दो गोअमपमुहेहिं पुरिससीहेहिं । जो तं ठवेइ अपत्ते जाणंतो सो महापावो ।। व्यूढो गणधरशब्दो गौतमप्रमुखैः पुरुषसिंहैः महात्मभिर्यस्तं स्थापयत्यपात्रे जानानः स महापापो मूढ इति गाथार्थः ।।१३१९ ।। चक्रे० : अयोग्यस्थापनामाश्रित्य दोष उक्तः, सम्प्रत्यसद्देशनामाश्रित्य तमाहुः - देव० : अयोग्यस्थापनामाश्रित्य दोष उक्तः, सम्प्रति कुदेशनामाश्रित्य तमाह - तिन्नि वि रयणाई देइ गुरु सुपरिक्खियई न जस्सु, सीसहसीसु हरंतु जिह सो गुरु वइरि उ तस्सु । १. जस्स PK२. तस्स P.K Page #260 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१५३, १५४ २१५ सो गुरु वइरि उ तस्सु इत्थु संदेहु न किज्जइ, सीसह सीसु हरंतु जे वनरु नरह भणिज्जइ । सुपरिक्खियई न जस्सु सच्चु संसउ मणिछिनि वि; देइ सुदेउ-सुधम्मु-सुगुरु गुरुरयणाई तिन्नि वि।।१५३।। चक्रे० : कुण्डलकरूपकं सुगमम्।।१५३।। देव० : द्विभङ्गिकाच्छन्दः सुगमम्, नवरं संसारचारकनिवाससन्त्रस्तस्त्राणमयमितिकृत्वा जन्तुर्गुरुमाश्रितः, स च कुदेशनया कुदेवादिषु देवत्वादिप्रतिपत्तिमुत्पादयता तेन सुतरां तत्र निक्षिप्त इति विश्वस्तघातित्वेन शीर्षापहारिणा वैरिणा तुल्य इति भावः, तथा च - जह सरणमुवगयाणं जीवाणं निकितई सिरे जो उ । एवं आयरिओ वि हु उस्सुत्तं पन्नवितो उ ।। [उपदेशमाला-५१७] इत्यादि।।१५३।। चक्रे० : अथ रत्नत्रयस्यैव स्वरूपमाहुः - देव० : अथ रत्नत्रयस्यैव स्वरूपमाह - सो जि धम्मु सचराचर जीवहदयसहिउ, सो गुरु जो घरघरणिसुरयसंगमरहिउ । इंदियविसयकसाइहिं देउजुमुक्कमलु; एहु लेहु रयणत्तउ चिंतियदिनफलु।।१५४ ।। चक्रे० : सुगमम्।।१५४ ।। देव० : सुगमम्, नवरं सहचरैवर्तन्त इति सहचरास्ते च तेऽचराश्च सचराचराः, अनेन यहिँसयाऽपि धर्मोऽभिहितो यथा - यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयम्भुवा । यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ।।। औषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतिं पुनः ।। [मनुस्मृति-५/३९-४०] १. तस्स इत्थ P.K २. जस्स PK ३. कुंडलकरूपकं T.B.C. ४. घरिणि T.C ५. भावप्रधानत्वात् निर्देशस्य, सहचराचरत्वेन वर्तन्त इति T,B,C Page #261 -------------------------------------------------------------------------- ________________ २१६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् इत्यादि तान् प्रतिक्षिपति, यतस्तैरेवोक्तम् - सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च पार्वति । सर्वतीर्थाभिषेकश्च यत्कुर्यात् प्राणिनां दया ।। [ ] इति तथा सुरतसङ्गमवर्जनेनैव गृहिणीवर्जने सिद्धे यत्पुनस्तद्भणनं तद्धर्मपत्न्या अपि परिहारार्थम्, तथा च केचिदाहुः - क्रियाणां खलु धाणां सत्पत्न्यो मूलसाधनमिति।।१५४ ।। चक्रे० : अथैतद्रत्नत्रयं कथं ज्ञेयमित्याहुः - देव० : अथैतद्रत्नत्रयं कथमवबुध्यत इत्याह - देवं गुरुं च धम्मं च भवसायरतारयं । गुरुणा सुप्पसनेण जणो जाणइ निच्छियं ।।१५५।। चक्रे० : पाठसिद्धा।।१५५ ।। देव० : पाठसिद्धः श्लोकः ।।१५५ ।। चक्रे० : अथ प्रकारान्तरेण पुनर्गुरोरेव स्वरूपमाहुः - देव० : अथ प्रकारान्तरेण पुनर्गुरोरेव स्वरूपमाह - धम्मन्नू धम्मकत्ता य सया धम्मपरायणो । सत्ताणं धम्मसत्थत्थदेसओ भनए गुरु।।१५६।। चक्रे० : एषाऽपि स्पष्टा, केवलं सदा सर्वकालं धर्मपरायणो न तु द्रष्टारमपेक्ष्य कदाचिदेव ।।१५६।। देव० : धर्मः श्रुतचारित्रलक्षणस्तं जानातीति धर्मज्ञो युगप्रधानागम इत्यर्थोऽनेन ज्ञानमुक्तम्। धर्मः प्राग्वत्तस्य कर्ताऽनुष्ठायी, अनेन क्रिया प्रतिपादिता । चकारो विशेषणसमुच्चये, तदनेन यदाहु:- किं मोक्षतरोर्बीजम् ? सम्यग्ज्ञानं क्रियासहितमिति तदाविर्भावितम् । सदा सर्वकालं धर्मपरायणो न तु द्रष्टारमपेक्ष्य कदाचिदेव, तदियता स्वार्थ उक्तः । अथ तीर्थप्रवृत्त्यङ्गभूतं देशनारूपं परार्थमाह- सत्त्वानां धर्मशास्त्रार्थदेशको भण्यते गुरुरनेन कामशब्दादिशास्त्रान्तरदेशित्वप्रतिषेधमाह, इति श्लोकार्थः ।।१५६।।। १. क्षान्त्यादिस्तस्य A. Page #262 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१५७, १५८, १५९ २१७ चक्रे० : तदेवं गुरोर्गुणानुपवर्ण्य तस्यैव माहात्म्यमाहुः - देव० : तदेवं गुरुगुणग्राममुपवर्ण्य तस्यैव माहात्म्यमाह - तं सुगुरुसुद्धदेसणमंतक्खरकनजावमाहप्पं । ___जं मिच्छविसपसुत्तावि केइ पावंति सुहबोहं ।।१५७।। चक्रे० : स्पष्टा, नवरं केचिदासन्नसिद्धिकादयः ।।१५७ ।। देव० : तत् सुगुरुशुद्धदेशनैव मन्त्राक्षराणि, तेषां कर्णजापस्तस्य माहात्म्यं प्रभावः, यत्किम् ? यद्भावप्रधानत्वान्निर्देशस्य, मिथ्यात्वमेव सद्बोधप्रतिबन्धित्वसाधर्म्यण विषं तेन प्रसुप्ता इव प्रसुप्ताः प्रणष्टसंविदः, अपिः प्रकर्षद्योतने, केचिदासन्नसिद्धिकादयः प्राप्नुवन्ति शुभबोधमिति गाथार्थः ।।१५७ ।। चक्रे० : तथा - देव० : तथा - सग्गाऽपवग्गमग्गं मग्गंताणं अमग्गलग्गाणं । दुग्गे भवकंतारे नराण नित्थारया गुरुणो ।।१५८।। चक्रे० : स्वर्गापवर्गमार्ग मार्गयमाणानाम्, अथवाऽमार्गलग्नानां दुर्गे भवकान्तारे नराणां निस्तारका गुरव इत्यर्थः ।।१५८ ।। देव० : स्वर्गापवर्गमार्ग मार्गयमाणानाममार्गलग्नानां दुर्गे भवकान्तारे नराणां निस्तारका गुरव इति गाथार्थः ।।१५८ ।। चक्रे० : अन्यच्चदेव० : अन्यच्च अन्नाणनिरंतरतिमिरपूरपडिपूरियंमि भवभवणे । को पयडेइ पयत्थे जइ गुरुदीवा न दिप्पंति।।१५९।। चक्रे० : अत्र चाऽर्थे केशिगणधरप्रदेशिपार्थिवयोर्दृष्टान्तः ।।१५९।। देव० : निगदसिद्धा।।१५९ ।। १. सुहबोहिं P. K. २. परिपूरियंमि A,T.C.Z Page #263 -------------------------------------------------------------------------- ________________ २१८ रणम् - सम्यक्त्वप्रकरणम चक्रे० : अथ सामान्यजनोचितमन्वयव्यतिरेकेण गुरोर्लक्षणमाहुः - देव० : अथ मुग्धजनोचितमन्वयव्यतिरेकतो गुरोर्लक्षणमाह - अक्खरु अक्खइ किंपि न ईहइ अनुवि भवसंसारह बीहइ । संजमनियमिहिं खणु वि न मुञ्चइ एहा धम्मिय सुहगुरु वुञ्चइ।।१६०।। छविहजीवनिकाउ विराहइ पंच वि इंदिय जो न वि साहइ । कोहमाणमयमच्छरजुत्तउ सो गुरु नरयह नेइ निरुत्तउ।।१६१।। चक्रे० : रूपकद्वयं स्पष्टम्।।१६०, १६१।। देव० : अक्षरं धर्मप्रतिबद्धमाख्याति, तच्च कथयन् व्यासादिवन्न किञ्चिदीहते श्रोतृभ्यस्तस्यात्मभावक्रीतत्वेनाकल्प्यत्वाद्, एतेन धर्मार्थिनैव देशना विधेयेति, अन्यञ्च भवे चतुर्गतिके संसारः पर्यटनं तस्माद् बिभेति, मा क्वचिदुत्सूत्रं भविष्यतीति । समिति सम्यग् यमा अहिंसादयो मूलगुणा इत्यर्थः, नियमाः शौचादय उत्तरगुणा इत्यर्थः, यदाह - अहिंसासुनृतास्तेय-ब्रह्माकिञ्चनता यमाः । नियमाः शौचं सन्तोषः स्वाध्यायतपसी अपि ।। [षड्दर्शनस. १५१] देवताप्रणिधानं चेति तैः क्षणमपि न मुच्यत ईदृशो हि धार्मिक शुभगुरुरुच्यत इति।। यस्तु षड्विधजीवनिकायं विराधयति हिनस्ति, पञ्चाप्यास्तामेकादिकमिन्द्रियाणि करणानि यो नैव साधयति जयत्यनिरुद्धाश्रवोऽसंवरश्चेत्यर्थः । क्रोधः कोपो मानो दुरभिनिवेशो मदो जात्याधुत्सेको मत्सरः परगुणाद्यसहिष्णुता, तैर्युक्तो य इत्यत्रापि योगः, स गुरुरिव गुरुस्तदाभासित्वेन नरकं नयति श्रोतारमिति गम्यते, 'निरुत्तउत्ति लोकरूढ्या निश्चितः स्वक्रियानुरूपदेशित्वात्तस्येति वदनकद्वयार्थः ।।१६०, १६१।। चक्रे० : अत्र कथं प्रथमदर्शन एव गुरुगुणाऽवगम इत्याहुः - देव० : अथ किमर्थमभीक्ष्णमिह गुरोर्गुणोद्घोषणा ? सत्यमैहिकामुष्मिकसदनुष्ठानस्य सर्वस्यापि गुरुमूलत्वादतस्तत्परीक्षाव्यतिरेकेण प्रवर्त्तमानस्य विप्रतारकमार्गदेशकवचनप्रवृत्तस्येव मा भूद् दुरुत्तरसंसाराटवीविनिपातस्तद्गुणप्रतीतिश्च कस्यचित्कथञ्चिज्जायत इत्यनेकधा गुरुगुणव्यावर्णनमदुष्टमिति, ननु तथापि प्रथमदर्शन एव कथं तद्गुणावगम इत्याह - १. मत्सर T,C मच्छरि A २. गर्वो T,B,C ३. रुपकद्वयार्थः T,B,C ४. गुरोर्गुणपरावृत्तिः T,B,C Page #264 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१६२ आलयविहारभासा चंकमणट्ठाणविणयकम्मेहिं । सव्वन्नुभासिएहिं जाणिज्जइ सुविहिओ साहू । । १६२ । । चक्रे० : आलयः सुप्रमार्जितादिः स्त्रीपशुपण्डकरहितश्चोपाश्रयः, विहारो मासकल्पादिः, भाषा सूचकत्वात् सूत्रस्य भाषासमितिः, चङ्क्रमणमीर्योपयुक्तस्य गमनम्, अत्र चैकग्रहणेन तज्जातीयग्रहणादखिलप्रवचनमातॄणां ग्रहणं ज्ञेयम्, स्थानमूर्ध्वस्थानं निष्क्रमप्रवेशादिप्रदेशवर्जितम्, विनयकर्म मिथो विनयाहेषूचितप्रतिपत्ति एषां द्वन्द्वः, एतैः सर्वज्ञभाषितैर्लिङ्गैर्ज्ञायते सुविहितः साधुः ।। १६२ ।। २१९ देव० : आलंयः सुप्रमार्जितादिलक्षणः, स्त्रीपशुपण्डकादिदोषरहितो वोपाश्रयः, विहारो मासकल्पादिः, भाषा देशेन समुदायावगमाद्भाषासमितिः । चङ्क्रमणमीर्योपयुक्तस्य गमनक्रियाऽत्र चैकग्रहणे तज्जातीयग्रहणादखिलप्रवचनमातॄणां ग्रहणं मन्तव्यम् । स्थानमूर्ध्वस्थानं निष्क्रमप्रवेशादिप्रदेशवर्जितम्, विनयकर्म परस्परं विनयार्हेषूचितप्रतिपत्तिरमीषां द्वन्द्वः । एतैः सर्वज्ञभाषितैस्तीर्थकृदुक्तैर्लिङ्गैरिति गम्यम्, ज्ञायतेऽवगम्यते सुष्ठु शोभनं विहितमनुष्ठानं यस्य स सुविहितः साधुर्यतिः । न चैवमप्यङ्गारमर्दकोदायिनृपमारकादिभिर्व्यभिचारः, प्रायशः संवादित्वादन्यथा धूमादीनामप्यग्निज्ञानादौ सम्यग् हेतुत्वं न स्यात्, तेषामपि क्वचिद्विप्रतारकगोपालधूमभृतघटिकादौ व्यभिचारदर्शनाद्, व्यवहारनयप्राधान्येनैव च छद्मस्थानां प्रवृत्तेः, अत एव च यावत्तत्सम्यग्भावो न ज्ञायते तावत्तेषामपि बाह्यलिङ्गपरीक्षया प्रतिपत्तिः कर्मक्षयायैव, किं चातिशयज्ञानिनोऽपि पुरस्कुर्वन्त्येव व्यवहारनयं यदाह १ व्यवहारोवि ह बलवं जं छउमत्थंपि वंदई अरहा । जो होइ अणाभिन्नो जाणतो धम्मयं एयं ।। [पञ्चवस्तु-१०१६] १. अरिहा A इति गाथार्थः ।। १६२ ।। * आवश्यकनिर्युक्तौ - ११४८ * इत्थं चोदकेनोक्ते सति व्यवहारनयमतमधिकृत्य गुणाधिकत्वपरिज्ञानकारणानि प्रतिपादयन्नाचार्य आह आलएणं विहारेणं ठाणाचंकमणेण य । सक्को सुविहिओ नाउं भासावेणइएण य ।। Page #265 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् आलयो वसतिः सुप्रमार्जितादिलक्षणाऽथवा स्त्रीपशुपण्डकविवर्जितेति, तेनाऽऽलयेन, नागुणवत एवंविधः खल्वालयो भवति, विहारो मासकल्पादिस्तेन विहारेण, स्थानमूर्ध्वस्थानम्, चङ्क्रमणं गमनम्, स्थानं च चङ्क्रमणं चेत्येकवद्भावस्तेन च, अविरुद्धदेशकायोत्सर्गकरणेन च युगमात्रावनिप्रलोकनपुरस्सराद्रुतगमनेन चेत्यर्थः, शक्यः सुविहितो ज्ञातुम्, भाषावैनयिकेन च विनय एव वैनयिकं समालोच्य भाषणेनाऽऽचार्यादिविनयकरणेन चेति भावना, नैतान्येवम्भूतानि प्रायशोऽसुविहितानां भवन्तीति गाथार्थः । । ११४८ ।। चक्रे० : अथेत्थम्भूतस्य साधोर्विचित्रचारित्रमोहनीयक्षयोपशमभेदतो नामान्याहुः - देव० : अथेत्थम्भूतस्य सुविहितस्य विचित्रचारित्रमोहनीयक्षयोपशमोपशमक्षयभेदतो नामान्याह २२० - पलायनामो पढमो चरित्ती बीओ बउस्सो तइओ कुसीलो । चउत्थओ होइ नियंठनामो सव्युत्तमो पंचमओ सिणाओ । । १६३ । । चक्रे० : १- पुलाको निस्सारो धान्यकणस्तद्वन्मनागसारसंयमः, साधुरपि पुलाकस्तन्नामा प्रथमश्चारित्री, स द्विधा लब्धिप्रतिषेवाभेदात् तत्र लब्धिपुलाको लब्धिविशेषवान् यदाह संघाइयाण कज्जे चुण्णिज्जा चक्कवट्टिसिन्नंपि । ती लद्धीए जुओ लद्धिपुलाओ मुणेयव्वो ।। [ संबोधप्र० ७५३] — प्रतिषेवापुलाकः स्खलितादिभिर्ज्ञानाद्यसारताकारी । २ - द्वितीयश्चारित्री बकुशसंयमयोगाद्वकुशो बकुशं कर्बुरम्, सोऽपि द्विविधस्तत्र वस्त्रपात्राद्युपकरणविभूषाकृत् प्रथमः, करचरणनखमुखादिदेहावयवविभूषाकृद् द्वितीयः । ३- तृतीयः कुशील एषोऽपि द्विधा ज्ञानादिप्रतिषेवणाकुशीलो ज्ञानाद्युपजीवकः, कषायकुशीलः कषायैर्ज्ञानादिविराधकः । ४- चतुर्थको भवति निर्ग्रन्थनामा निर्गतो ग्रन्थान्मोहनीयाख्यादिति निर्ग्रन्थ उपशान्तमोहक्षीणमोहगुणस्थानकस्थो मुनिः । ५ - सर्वोत्तमः पञ्चमकः स्नात इव स्नातको घातिकर्ममलक्षालनात् केवलज्ञानीत्यर्थः । एत उत्तरोत्तरं शुद्धचारित्राः, एषां च विस्तारविचारः प्रज्ञप्तिपञ्चविंशतितमशतषष्ठोद्देशकाद् ज्ञेय इति वृत्तार्थः । । १६३ । । देव : तत्र पुलाको निःसारशाल्यादिकणस्ततः पुलाकवत्पुलाकः, संयमसारापेक्षया च संयमवानपि मनाक् तमसारं कुर्वन् पुलाक इत्युच्यते ततः पुलाक इति नाम यस्य स तथा प्रथम आद्यश्चारित्री साधुरयं च द्विविधो लब्धिप्रतिषेवाभेदात्, तत्र लब्धिपुलाको लब्धिविशेषवान्, यदाह Page #266 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा- १६३ संघाइयाण कज्जे चुण्णिज्जा चक्कवट्टिसिन्नंपि । ती लद्धीए जुओ लद्धिपुलाओ मुणेयव्वो ।। [ संबोधप्र० ७५३] अन्ये त्वाहुरासेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी सञ्ज्ञा, स एव च लब्धिपुलाको न तद्वयतिरिक्तः कश्चिदपर इति प्रतिषेवापुलाकश्च पञ्चधा, ज्ञानदर्शनचरणलिङ्गयथासूक्ष्मभेदात् । तत्र ज्ञानमाश्रित्य पुलाकस्तस्यासारताकारी विराधको ज्ञानपुलाक एवं दर्शनादिपुलाकोऽपि आह चखलिआइदूसणेहिं नाणं संकाइएहिं संमत्तं । मूलोत्तरगुणपडिसेवणाए चरणं विराहेइ ।। लिंगपुलाओ अन्नं निक्कारणओ करेइ जो लिंगं । मणसा अकप्पियाणं निसेवओ होइ अहासुमो ।। [ पञ्चनिर्ग्रन्थी १०, ११] द्वितीयो नामशब्दस्यात्रापि सम्बन्धाद् बकुशनामा चारित्रीत्यत्रापि योगः । एवमुत्तरत्रापि तत्र बकुशं शबलं कर्बुरमित्यनर्थान्तरम्, बकुशसंयमयोगाद् बकुशः, उपकरणशरीरभेदादयमपि द्विविधः, तत्र वस्त्रपात्राद्युपकरणविभूषानुवर्त्तनशीलः प्रथमः, करचरणनखमुखादिदेहावयवविभूषानुवर्त्ती द्वितीयः, स चायं द्विविधोऽपि पञ्चधा, आभोगाऽनाभोगसंवृत्ताऽसंवृत्तयथासूक्ष्मभेदस्तत्राऽऽभोगः साधूनामकृत्यमेतत् शरीरोपकरणविभूषणमित्येवं ज्ञानम्, तत्प्रधानो कुश आभोगबकुश एवमन्येऽपि, इहाप्युक्तम् - आभोगे जाणतो करेइ दोसं अयाणमणाभोगे । मूलोत्तरेहिं संवुड विवरीय असंवुडो होइ ।। २२९ अच्छिमुहमज्जमाणो होइ अहासुहुमओ तहा बकुसो । अहवा जाणिज्जंतो असंवुडो संवुडो इयरो ।। [ पञ्चनिर्ग्रन्थीप्र॰ २१,२२] इति । तृतीयः कुत्सितं शीलमस्येति कुशीलः, प्रतिषेवणाकषायभेदादयमपि द्वेधा, तत्र सेवना सम्यगाराधना, तत्प्रतिपक्षस्तु प्रतिषेवणा तया कुशीलः प्रतिषेवणाकुशीलः, स पुनः पञ्चधा ज्ञानादिभेदात्, तत्र १. सिस्संपि A - इह नाणाइ कुसीलो उवजीवं होइ नाणपभिईओ । अहसुहमो पुण तुस्सं एस तवस्सित्ति संसारे ।। [ पञ्चनिर्ग्रन्थीप्र० २४ ] Page #267 -------------------------------------------------------------------------- ________________ २२२ कषायैः कुशीलः कषायकुशीलोऽयमपीत्थमेव पञ्चधैव, इह गाथाः नाणे दंसणलिंगे जो जुंजइ कोहमाणमाईहिं । सोनाणाइकुसीलो कसायओ होइ विन्नेओ ।। चारित्तंमि कुसीलो कसायओ जो पयच्छई सावं । मणसा कोहाईए निसेवओ होइ अहासुहुमो ।। अहवा वि कसाएहिं नाणाईणि उ विराहए जो उ । सो नाणाइकुसीलो नेओ वक्खाणभेएण ।। [ पञ्चनिर्ग्रन्थीप्र० २५, २६, २७ ] इति । चतुर्थ एव चतुर्थको भवति, निर्गतो ग्रन्थान्मोहनीयकर्माख्यादिति निर्ग्रन्थनामायं च पञ्चधा, १-तत्रोपशान्तमोहाद्धायाः क्षीणमोहच्छद्मस्थाद्धायाश्चान्तर्मुहूर्त्तप्रमाणायाः प्रथमसमये वर्तमानः प्रथमसमयनिर्ग्रन्थः, २-शेषेषु त्वप्रथमसमयनिर्ग्रन्थः, ३ एवं निर्ग्रन्थाद्धायाश्चरमसमये चरमसमयनिर्ग्रन्थः, ४-शेषेषु त्वितरः, ५ - सामान्येन तु यथासूक्ष्मः, इति पारिभाषिकीसंज्ञा उक्तञ्चेहअंतमुहुत्तपमाणयनिग्गंथद्धाए पढमसमयंमिं । पढमसमयनिग्गंथो अन्नेसु अपढमंसमओ सो ।। दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् एमेव तयद्धाए चरमे समयंमि चरमसमओ सो । सेसेसु पुण अचरमो सामन्नेणं अहसुहुमो ।। [पञ्चनिर्ग्रन्थीप्र० ३०, ३१] इति सर्वेषामुत्तमः सर्वोत्तमः पञ्चमकः स्नात इव स्नातको घातिकर्मलक्षणमलपटलक्षालनाद्, अयमपि पञ्चधा १-तत्राक्षपी घातिकर्मचतुष्टयक्षपणानन्तरं तत्क्षपणाभावादिति प्रथमः, २-अशबल एकान्ततो विशुद्धचरणोऽतिचारपङ्काभावादिति द्वितीयः, ३- अकर्मांशो विगतघातिकर्मेति तृतीयः, ४- संशुद्धज्ञानदर्शनधरः केवलज्ञानदर्शनधारीति चतुर्थः, ५-अपरिश्रावी परिश्रवत्याश्रवति कर्म बध्नातीत्येवं शीलो न तथेति, अबन्धको निरुद्धयोग इत्यर्थ इति पञ्चमः स्नातकभेदः । अमीषां च शब्दनयापेक्षया भेदः सम्भाव्यत इह चोत्तरोत्तरेषां विशुद्धिमत्वादित्थं क्रमः पुलाकादीनाम्, अमीषां च वेदादि ३५ द्वारविचार: प्रज्ञप्तिपञ्चविंशतितमशतषष्ठोद्देशकादवसेय इति वृत्तार्थः । । १६३ । । * प्रवचनसारोद्धारे- ७१९ * इदानीं 'निग्गंथ 'त्ति त्रिनवतं द्वारमाह - पंच नियंठा भणिया पुलाय बउसा कुसील निग्गंथा । होइ सिणाओ य तहा एक्केक्को सो भवे दुविहो ।। Page #268 -------------------------------------------------------------------------- ________________ ४- साधुतत्त्वम् गा- १६४ ते पञ्चविधा उक्ताः, ग्रन्थादान्तरान्मिथ्यात्वादेर्बाह्याच्च धर्मोपकरणवर्जधनादेर्निर्गता निर्ग्रन्थाः साधवः, यथा - पुलाको बकुश: कुशीलो निर्ग्रन्थः स्नातकश्चेति, एतेषां च पुलाकादीनां सर्वेषां सामान्यतश्चारित्रसद्भावेऽपि मोहनीयकर्मक्षयोपशमादिवैचित्र्याद्भेदोऽवगन्तव्यः, एकैकोऽपि स पुलाकादिर्द्विविधो भवेत्, द्वैविध्यं च सूत्रकृदेवाग्रे प्रकटयिष्यति । । ७१९ ।। चक्रे० : अथैते सर्वे सम्प्रति प्राप्यन्ते किं वा कतिचिदेवेत्याहुः देव० : अथैते सर्वेऽपि सम्प्रति प्राप्यन्ते किं वा कतिचिदेवेत्याह निग्गंथसिणायाणं पुलायसहियाण तिण्ह वोच्छेओ । कुसकुसीला नि व जा तित्थं ताव होहिंति । । १६४ । । चक्रे० : स्पष्टा । । १६४ ।। देव० : निर्ग्रन्थस्नातकयोः पुलाकसहितयोस्त्रयाणां व्यवच्छेदो निर्वृत्तिर्जन्म प्रतीत्य तेषां तृतीयचतुर्थारकयोरेव भावात् । अथ निर्ग्रन्थादिषु नामग्राहमभिहितेषु त्रयाणामिति गतार्थः, सत्यम्, गतार्थानामपि दृश्यत एव लोके प्रयोगस्तथा चाह जिनेन्द्रबुद्धिः - यदि गतार्थानामप्रयोग एव स्यात्तदा पचति देवदत्त इत्यत्र पचतीत्येतत् तिवैकत्वस्याभिहितत्वाद्देवदत्त इति स एकवचनं न स्यादिति । बकुशकुशीलौ द्वावपीति प्राग्वत् । यावत्तीर्थं श्रीमहार्वीरस्य तावद् भविष्यतः, तथा च व्यवहारभाष्यम्- 'बउसपडिसेवगा खलु इत्तिरिच्छेया य संजया दुन्नि जो तित्थणुसज्जति त्ति गाथार्थः ।।१६४।। = * प्रवचनसारोद्धारे - ७३० * अथैते पुलाकादयः पञ्चापि कियन्तं कालं यावत्प्राप्यन्ते ? तत्राह - निग्गंथसिणायाणं पुलायसहियाण तिण्ह वोच्छेओ । समणा उसकुसीला जा तित्थं ताव होहिंति ।। २२३ निर्ग्रन्थस्मतकानां पुलाकसहितानां त्रयाणामपि निर्ग्रन्थभेदानां व्यवच्छेदोऽ भावो 'मणपरमोहिपुलाए' इत्यादिवचनाज्जम्बूस्वामिनोऽनन्तरमेते त्रयोऽपि न जाता इत्यर्थः, बकुशकुशीललक्षणाः पुनः श्रमणाःसाधवो यावत्तीर्थं तावद्भविष्यन्ति, 'बकुसकुसीलेहिं वट्टए तित्थं' इति वचनात् ।।७३० ।। १. वुच्छेओ P K २. दोणि A, दोन्नि Z Page #269 -------------------------------------------------------------------------- ________________ २२४ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम चक्रे० : अथ यावत्तीर्थभाविनौ तौ प्रति किं कार्यमित्याहुः - देव० : यतस्तौ यावत्तीर्थमनुषज्येते ततः किमित्याहः - ता तेसिं असढाणं जहसत्ति जहागमं जयंताणं । कालोचियजयणाए बहुमाणो होइ कायव्वो।।१६५ ।। चक्रे० : तत् तस्मात्तयोर्बकुशकुशीलयोरशठयोर्यथाशक्ति यथागमम्, कालो दुःषमा तदुचितयतनया यतमानयोर्बहुमानः पूजा कर्तव्यः ।।१६५ ।। देव० : तत्तस्मात्तयोर्बकुशकुशीलयोरशठयोरमायाविनोर्यथाशक्ति यथाबलं यथागममागमानतिक्रमेण यतमानयोरुद्यतयोः, कथम् ? कालो दुःषमा तदुचितयतनया, बह्वतिशयेन मानः पूजा भवति कर्त्तव्य इति गाथार्थः ।।१६५ ।। चक्रे० : अथ पूजामेव व्यञ्जयन्ति - देव० : अथ पूजामेव व्यनक्ति - बहुमाणो वंदणयं निवेयणा पालणा य जत्तेण । उवगरणदाणमेव य गुरुपूया होइ विनेया।।१६६।। चक्रे० : बहुमाणो मानसिकी प्रीतिः, वन्दनकं द्वादशावर्त्तम्, निवेदना द्रव्यतो धनधान्यादिसर्वस्वसमर्पणम्, भावतः सर्वात्मना मनसा समर्पणम्, पालना तदुपदेशाऽऽराधनम्, यत्नेन रहस्यमेतदित्यादरेण, उपकरणस्य वस्त्रादेर्दानम्, एवेति समुच्चये, चकारादभ्युत्थानाऽभिगमनाऽनुगमनादिका च गुरुपूजा भवति विज्ञेया ।।१६६।। देव० : बहुमानो मानसिकी प्रीतिर्वन्दनं द्वादशावर्तम्, निवेदना द्रव्यतो भावतश्च, तत्र द्रव्यतो धनधान्यादिसर्वस्वसमर्पणम्, भावतः सर्वात्मना मनःसमर्पणम्, पालना तदुपदेशाऽऽराधनम्, चकारस्याऽवधारणार्थत्वाद्, यत्नेनैव परमरहस्यमिदमित्यादरेणोपकरोति संयममनुतिष्ठतः साधोरुपकारं करोतीत्युपकरणं वस्त्रपात्रादि, तस्य दानं वितरणमेवेति समुच्चये, चकारोऽभ्युत्थानाऽऽगच्छदभिगमनगच्छदनुव्रजनाऽञ्जलिप्रग्रहादिबाह्यप्रतिपत्तिसूचकः, किम् ? गुरुपूजा भवति विज्ञेयेति गाथार्थः ।।१६६।। १. बहुमाणं A २. सर्वस्वार्पणा P. K ३. समर्पणा A. T. B. C Page #270 -------------------------------------------------------------------------- ________________ ४- साधुतत्त्वम् गा- १६७, १६८ चक्रे० : अथ निर्ग्रन्थस्नातकापेक्षया हीनगुणान्ां बकुशकुशीलानां कथमित्थं प्रतिपत्तिरित्याहुःदेव० : अथ स्नातकाद्यपेक्षया हीनगुणानामन्येषां कथमित्थं प्रतिपत्तिरित्याह पलए महागुणाणं हवंति सेवारिहा लहुगुणा वि । अत्थमिए दिणना अहिलसइ जणो पईवंपि । । १६७ ।। चक्रे० : पाठसिद्धा, नवरं प्रलय अभावे ।। १६७ ।। देव० : स्पष्टार्था, नवरं प्रलयेऽभावे महागुणानां स्नातकादीनां लघवः शबलत्वकषायकलुषितत्वाभ्यां गुणाश्चारित्रगुणा येषां ते तथा, यतोऽस्तमिते दिननाथे सवितरि प्रदीपमप्यभिलषति जनस्तेनापि तमसि घटघटीसरावोदञ्चनादि पदार्थावलोकनेन स्वार्थसिद्धेरिति । । १६७ ।। चक्रे० : आगमोऽप्येवमेव व्यवस्थितस्तथाहि देव० : यस्मादागमोऽप्येवमेव व्यवस्थितस्तथाहि - २२५ 1 सम्मत्तनाणचरणाणुवाइमाणाणुगं च जं जत्थ । जिणपत्रत्तं भत्तीए पूयए तं तहाभावं । । १६८ । चक्रे० : सम्यक्त्वज्ञानचरणाऽनुपातिनं साक्षादागमाऽनुक्तमप्याज्ञानुगं जिनोक्तानुसारिणं यं भावं गुणविशेषं यत्र पुरुषे पश्येदिति शेषः । शेषगुणाऽभावेऽपि तं जिनप्रज्ञप्तमिति मनसि कृत्वा भक्त्या बहुमानतस्तथा तेन प्रकारेण गुणविशेषाऽनुमानेन पूजयेत् सत्कारयेदित्यर्थः । । १६८ ।। देव० : सम्यक्त्वं च ज्ञानं च चरणं च तान्यनुपतत्यनुगच्छतीति तदनुपाती, तं तथाऽऽज्ञानुगं चाप्तोपदेशानुसारि, इह च साक्षादागमानुक्तमपि यत्किञ्चित्सम्यक्त्वाद्यनुपाति स्यादिति तस्य पृथगुपन्यासोऽयम्, यत्र पुरुषे पश्येदिति शेषः । तं भावं पर्यायविशेषं गुणाभावेऽपि जिनप्रज्ञप्तमितिकृत्वा भक्त्या बहुमानतस्तथा सम्यक्त्वाद्युचितप्रतिपत्तिप्रकारेण पूजयेत् सत्कारयेदिति गाथार्थः । । १६८ ।। Page #271 -------------------------------------------------------------------------- ________________ २२६ रणम् - सम्यक्त्वप्रकरणम चक्रे० : अत्र चार्थे - देव० : इह च - केसिंचि य आएसो दंसणनाणेहिं वट्टए तित्थं । वोच्छिन्नं च चरित्तं वयमाणे होइ पच्छित्तं ।।१६९।। चक्रे० : केषाञ्चिदागमानभिज्ञानामादेशो मतम्, यथा 'दर्शनज्ञानाभ्यां वर्त्तते तीर्थं चारित्रं च व्यवच्छिन्नम्' इति वदति ब्रुवाणे भवति प्रायश्चित्तम् ।।१६९ । । देव० : केषाञ्चित्प्रवचनैकदेशिनामादेशो मतम्, किमित्याह-दर्शनज्ञानाभ्यां वर्तते प्रवहति तीर्थं चतुर्वर्णः सङ्घः, चशब्दो हेतो, यतो व्यवच्छिन्नं निवृत्तं चारित्रम्, तथा चागमः - मूलगुणउत्तरगुणा जम्हा भंसंति चरणसेढीओ । तम्हा जिणेहिं दोन्निवि पडिसिद्धा सव्वसाहूणं ।। [गुरुतत्त्व. १-८९] अग्गग्घाओ हणे मूलं मुलग्घाओ य अग्गयं । इति, अस्य व्याख्या - ‘जहा तालदुम्मस्स अग्गसूईए हयाए मूलो हओ चेव, मूलेवि हए अग्गसूई हया, एवं मूलोत्तरगुणेसुवि उवसंहारो, एवं च नत्थि कोइ सो संजओ जो मूलुत्तरगुणाणं अन्नयरं न पडिसेवइ, अन्नयरगुणपडिसेवपो य दुण्हवि मूलुत्तराण अभावो, दुण्हवि अभावे सामाइयसंजमस्स अभावो । संजमस्स अभावे पंचण्हवि नियंट्ठाणं अभावो, एवं च अचरित्तं तित्थं भवइत्ति सोपस्कारत्वादिति वदति ब्रुवाणे भवत्यापद्यते प्रायश्चित्तमागमप्रतीतम्, अन्यथा प्ररूपणेन श्रुतस्याऽऽशातनासम्भवाद्, यतोऽत्रैव वक्ष्यति सिद्धान्तवचनम्-'जो संजमए' इत्यादि । किञ्च चारित्रनिषेधकैरपि दुष्प्रसभान्तं तीर्थानुवृत्तिरिष्टैव, न च ज्ञानदर्शनचारित्रव्यतिरिक्तं तीर्थमस्तीति स्ववचनव्याघातस्तथा च श्रीभद्रबाहुः - 'दंसणनाणचरित्तंमि निउत्तं जिणवरेहिं सव्वेहिं एएण होइ तित्थं' इति, तस्मात्तीर्थमिच्छता चारित्रमप्यकामेनैष्टव्यम् । किञ्च यदि दर्शनज्ञानाभ्यामेव तीर्थं वर्तेत तदा श्रेणिकप्रभृतीनामपि श्रमणत्वं प्रसज्येत, तेषामपि दर्शनज्ञानसद्भावाद्, न च वाच्यं तेऽपि श्रमणा एव, श्रामण्यगुणयुक्तस्य नरकेष्वनुपपातात्, तेषां च नरकगमनप्रतिपादनाद् । यदप्येकविंशतिवर्षसहस्राणि तीर्थानुवृत्तिरुच्यते तदपि नोपपद्येत, दर्शनज्ञानयोः षट्स्वपि समास्ववस्थितत्वात्, तयोरेव च मोक्षमार्गत्वे सर्वगतिभ्योऽपि मुक्तिगमनप्रसङ्गाच्चेति स्थितं साम्प्रतमपि चारित्रसहितं तीर्थमिति गाथार्थः । ।१६९ ।। १. वुच्छिन्नं PK Page #272 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१७०, १७१ २२७ चक्रे० : अमुमेवार्थं भावयन्ति - देव० : पूर्वोक्तमेव भावयन्नाह - ___ जो भणइ नत्थि धम्मो न य सामइयं न चेव य वयाइं । सो समणसंघबज्झो कायव्यो समणसंघेण।।१७०।। चक्रे० : स्पष्टा।।१७० ।। देव० : यो भणति नास्ति धर्मः क्षान्त्यादिलक्षणो न च सामायिकं रागद्वेषाभावरूपम्, न चैव चेति समुच्चये, व्रतानि महाव्रतानि स श्रमणसङ्घबाह्यः साधुसङ्घबहिर्भूतः कर्तव्यः श्रमणसङ्घन, द्वादशविधसम्भोगेन परिहर्त्तव्यः, सम्भोगश्च यथा - उवहि - सुय - भत्तपाणे - अंजलीपग्गहेइ य । दायणाय - निकाये य - अब्भुट्ठाणित्तिआवरे ।। किइकम्मस्स य करणे - वेयावञ्चकरणेणि य । समोसरणं - सन्निसिज्जा य - कहाए य पवंधणे।। [ अस्य रूपकस्याऽर्थो निशीथपञ्चमोद्देशकभाष्यादवसेयः । नवरं दायणत्ति शिष्यगणार्पणम्, निकायत्ति शय्योपध्यादिभिर्निमन्त्रणम्, यत्रानुयानादिषु बहवः साधवो मिलन्ति तत्समवसरणम्, सन्निसिज्जायत्ति निषद्यागतस्य निषद्यागतेन सह श्रुतपरावर्तनम्, कथाया वादजल्पादिरूपायाः प्रबन्धनमिति गाथार्थः ।।१७० ।। चक्रे० : किमिति स बहिः कार्य इत्याहुः - देव० : किमिति - दुप्पसहंतं चरणं जं भणियं भगवया इहं खेत्ते । आणाजुत्ताणमिणं न होइ अहुण त्ति वामोहो ।।१७१।। चक्रे० : दुष्प्रसभान्तं दुष्प्रसभाचार्यपर्यन्तम्, आज्ञायुक्तानां साधुनां चरणं चारित्रम्, यद् यस्माद् भणितं भगवता श्रीवीरस्वामिनेह क्षेत्रे भरताख्ये तस्मादिदं न भवत्यधुनेति यस्य मतिस्तस्य व्यामोहो मूढतेति स बहिः कार्य इत्यर्थः ।।१७१।। Page #273 -------------------------------------------------------------------------- ________________ २२८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : दुष्प्रसभो दुष्प्रसभनामाऽऽचार्योऽन्ते यस्य तत्तथा, तद्गुणसंविज्ञानोऽयं बहुव्रीहिः । चरणं चारित्रं यद्यस्माद् भणितं भगवता श्रीमहावीरतीर्थकृतेहास्मिन् भरतनाम्नि क्षेत्रे, यदवाचि - तित्थवोच्छेयकाले दुप्पसभो नाम अणगारो । तंमि कालगए चरित्तं तित्थं च वोच्छिज्जिहि ।। [ ] इति । तस्मादपेर्गम्यमानत्वादाज्ञायुक्तानामप्यधुना दुःषमायां चरणं न भवतीत्येवंरूपा प्रतिपत्तिामोहो मूढतेति गाथार्थः ।।१७१ ।। __ * उपदेशपदे-८०९ * दुप्पसहंतं चरणं भणियं जं भगवया इहं खेत्ते । आणाजुत्ताणमिणं ण होंति अहुण त्ति वामोहो ।। दुष्प्रसभान्तं दुष्षमापर्यन्तभागभाविदुष्प्रसभनामकमुनिपुङ्गवपर्यवसानं गङ्गाप्रवाहवदव्यवच्छिन्नं चरणं भणितं यद्यस्माद् भगवतेह क्षेत्रे । आज्ञायुक्तानां यथासामर्थ्यमाज्ञापरिपालनपरायणानामिदं चारित्रं न भवत्यधुनैष व्यामोहो वर्त्तते, यथाशक्त्याज्ञापरिपालनस्यैव चारित्ररूपत्वात्, तस्य च साम्प्रतमपि भावादिति ।।८०९।। चक्रे० : ननु तथाविधबुद्धिबलाद्यभावात् कथमिदानीं चारित्रसम्भवः ? इत्याहुः - देव० : ननु तथाविधबुद्धिबलाद्यभावतः कथमिदानीं चारित्रसम्भव इत्याह - कालोचियजयणाए मच्छररहियाण उज्जमंताणं । जणजत्तारहियाणं होइ जइत्तं जईण सया।।१७२।। चक्रे० : सुगमा, नवरं जनयात्रारहितानां कृतप्रतिकृतिसुखदुःखचिन्तादिलोकव्यवहारमुक्तानाम्, सदेति यावत्तीर्थम् ।।१७२ ।। देव० : कालोचितयतनया प्राग्वन्मत्सररहितानामुपलक्षणत्वाद्रागद्वेषवर्जितानामुद्यच्छतां प्रतिलेखनादिसामाचारीषु यतमानानाम्, जनयात्रारहितानां कृतप्रतिकृतिसुखदुःखचिन्तादिलोकव्यवहारमुक्तानां यतीनां यतित्वं चारित्रवत्त्वं भवति सदेति दुःषमान्तं यावदन्तररहितमित्यर्थ इति गाथार्थः ।।१७२।। १. कृति T,B.C Page #274 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१७३ २२९ चक्रे० : एतदेव समर्थयन्ति - देव० : एतदेव समर्थयति - न विणा तित्थं नियंठेहिं नातित्था य नियंठया । ___ छक्कायसंजमो जाव ताव अणुसज्जणा दुण्हं ।।१७३।। चक्रे० : न विना निर्ग्रन्थैः सामान्येन चारित्रिभिस्तीर्थम्, न चाऽतीर्था निर्ग्रन्थास्तीर्थं विना तेऽपि न भवन्तीत्यर्थः, पुलाकबकुशप्रतिषेवणाकुशीलानामेवायं नियमः, तथा च प्रज्ञप्तिः - पुलाए णं भंते ! किं तित्थे हुज्जा, अतित्थे हुज्जा ? गोयमा ! तित्थे हुज्जा, नो अतित्थे हुज्जा। एवं बउसे वि, पडिसेवणाकुसीले वि । कसायकुसीले पुच्छा, गोयमा ! तित्थे वा हुज्जा अतित्थे वा हुज्जा, जइ अतित्थे हुज्जा किं तित्थयरे हुज्जा, पत्तेयबुद्धे हुज्जा ? गोयमा ! तित्थयरे वा हुज्जा, पत्तेयबुद्धे वा हुज्जा । एवं नियंठे वि । एवं सिणाए वि ।। तस्मात् षट्कायसंयमो यावत्तावदनुषञ्जनाऽनुवृत्तियोर्बकुशप्रतिषेवणाकुशीलयोरेवेत्यर्थः ।।१७३ ।। देव० : न विना निर्ग्रन्थैश्चारित्रिभिस्तीर्थम्, न चाऽतीर्था निर्ग्रन्थास्ती) विना तेऽपि न भवन्तीत्यर्थः, अनयोरन्योन्याविनाभावित्वमिति हृदयम् । इह च पुलाकबकुशप्रतिषेवणाकुशीलानामेवायं नियमः, तथा च प्रज्ञप्तिः - पुलाएणं भंते ! किं तित्थे हुज्जा, अतित्थे हुज्जा ? गोयमा ! तित्थे हुज्जा नो अतित्थे हुज्जा । एवं बउसे वि, पडिसेवणाकुसीले वि । कसायकुसीले पुच्छा, गोयमा ! तित्थे वा हुज्जा अतित्थे वा हुज्जा, जइ अतित्थे हुज्जा किं तित्थयरे हुज्जा, पत्तेयबुद्धे हुज्जा ? गोयमा ! तित्थयरे वा हुज्जा पत्तेयबुद्धे वा हुज्जा। एवं नियंठे वि । एवं सिणाए वि । तस्मात् षट्कायसंयमो यावत्तावदनुषञ्जनाऽनुवृत्तिर्द्वयोरिति गाथार्थः ।।१७३।। * व्यवहारसूत्रम्-४१९७ * न विणा तित्थं नियंठेहिं नियंठा वा [न] अतिथिगा । छक्कायसंजमो जाव ताव अणुसज्जणा दोण्हं ।। निर्ग्रन्थैविना तीर्थं न भवति, नापि ते निर्ग्रन्था अतीथिका: तीर्थरहिता भवन्ति, परस्पर व्यवस्थिततया १. दोण्हं A.z Page #275 -------------------------------------------------------------------------- ________________ २३० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् एकस्यापरस्य [च] भावात् । निर्ग्रन्थग्रहणं संयतानामुपलक्षणम्, तत एतदपि द्रष्टव्यम् - संयतैविना न तीर्थम्, नापि तीर्थमन्तरेण संयताः । निर्ग्रन्थाः संयताश्च प्रथमसंहनन - चतुर्दशपूर्वधर - व्यवच्छेदेऽपि विद्यन्ते, यतो यावत् षट्कायसंयमस्तावद् द्वयानामपि अनुषञ्जना अनुवर्त्तना समस्ति । षट्कायसंयमश्च प्रत्यक्षतोऽद्याप्युपलभ्यते, ततः सन्ति निर्ग्रन्थाः, सन्ति संयता इति प्रतिपत्तव्यम् । तत्सत्त्वप्रतिपत्तौ च तीर्थ सचारित्रमित्यपि प्रत्येतव्यम् । चारित्रे च सति प्रायश्चित्तमिति ।।४१९७।। चक्रे० : उत्तरार्धमेव विवृण्वन्ति - देव० : उत्तरार्धमेव विवृणोति - जा संजमया जीवेसु ताव मूला य उत्तरगुणा य । इत्तरियछेयसंजम नियंठ बउसायपडिसेवी।।१७४ ।। चक्रे० : यावत्संयमता जीवेषु, शेषगुणाभावेऽपि यावत् षड्जीवरक्षामपि लभ्यते । तावन्मूला मूलगुणा उत्तरगुणाश्च, यावच्चैते तावदित्वरच्छेदसंयमौ सामायिकसंयमच्छेदोपस्थापनीयसंयमौ, यावच्चैतौ तावनिर्ग्रन्थौ बकुशायप्रतिषेविणौ । आयो ज्ञानादिलाभस्तस्य प्रतिकूलं सेवन्ते चेष्टन्त आयप्रतिषेविणो ज्ञानाद्युपजीवकाः प्रतिषेवणाकुशीला इत्यर्थः । अनुषज्येत इति सर्वत्र योज्यम् ।।१७४।।। देव० : यावत् स्वार्थिकतल्प्रत्ययान्तत्वात् संयमता रक्षणम्, केषु विषये ? जीवेषु पृथिव्यादिषु, शेषगुणासम्भवेऽपि यावत् षड्जीवरक्षामात्रमपि लभ्यत इत्यर्थः । तावदुत्तरपदस्थगुणशब्दस्येहापि सम्बन्धान्मूलगुणा उत्तरगुणाश्च, यावच्चैते तावदित्वरं च सामायिकं सामायिकसंयमः, भीमादिन्यायेन च्छेदोपस्थापनीयसंयमश्च तौ, विभक्तिलोपश्चेह, यावच्चैतत्संयमद्वयं तावनिर्ग्रन्थौ, कौ ? चकारस्य च्छन्दोभङ्गभयान्मध्यपाताद्दीर्घत्वस्य च प्राकृतत्वाद् बकुशप्रतिषेविणौ च बकुशप्रतिषेवणाकुशीलावित्यर्थः । अनुषज्येत इति सर्वत्र योग इति गाथार्थः । ।१७४।। चक्रे० : एषैव सर्वतीर्थेषु व्यवस्थेत्याहुः - देव० : एतदेव समस्ततीर्थकृत्तीर्थव्यवस्थितत्वेन समर्थयन्नाह - सव्वजिणाणं निचं बकुसकुसीलेहिं वट्टए तित्थं । नवरं कसायकुसीला अपमत्तजई वि. सत्तेण ।।१७५ ।। १. बकुसा P. K २. वि संतेण A.T.C. वसंतेणं P Page #276 -------------------------------------------------------------------------- ________________ ४- साधुतत्त्वम् गा - १७६ चक्रे ० : सर्वजिनानां भरतैरवतविदेहतीर्थकृताम्, नित्यं बकुशकुशीलाभ्यां वर्त्तते तीर्थम्, पुलाकादीनामल्पत्वात्कादाचित्कत्वाच्च, नवरं केवलमयं विशेषः सत्त्वेन कषायसत्तयाऽप्रमत्तयतयोऽपि सप्तमगुणस्थानवर्तिनोऽपि कषायकुशीला भण्यन्ते, अत एवम्भूताः कषायकुशीला अपि यावत्तीर्थं भवन्तीति भावः । । १७५ ।। - २३१ -= देव० : सर्वजिनानां पुरिमान्तिममध्यमविदेहजतीर्थकृतां बकुशकुशीलाभ्यां वर्त्तते तीर्थं प्रवचनं नित्यमिति सततं पुलाकादीनामल्पत्वात्कादाचित्कत्वात् सतामपि च तीर्थप्रवृत्तिं प्रत्यनङ्गत्वात्, नवरं केवलमयं विशेष: कषायकुशीला अप्रमत्तयतयोऽपि सप्तमगुणस्थानवर्त्तिनोऽपि भण्यन्त इति विशेषः, कथम् ? सत्त्वेन कषायसत्तयेति गाथार्थः।।१७५।। - चक्रे० : यत एव बकुशकुशीलाभ्यां तीर्थप्रवृत्तिरत एव देव० : अथ सिंहावलोकनन्यायेन यदुक्तं प्राग् यस्तं स्थापयत्यपात्रे स महापाप इति तद्विशिनष्टि, यदि वा यत एव बकुशकुशीलाभ्यां तीर्थप्रवृत्तिरत गुरुगुणरहिओ य इह दट्ठव्वो मूलगुणविउत्तो जो । न उ गुणमित्तविहीणु त्ति चंडरुद्दो उदाहरणं । । १७६ ।। चक्रे० : गुरुगुणरहितश्चेह गुरुविचारे स एव द्रष्टव्यो यो मूलगुणवियुक्तः, उपलक्षणत्वादभीक्ष्णमुत्तरगुणविराधकश्च, जो चयइ उत्तरगुणे मूलगुणे वि अचिरेण सो चयइ [ उपदेशमाला- ११७] इति वचनात् । न पुनर्गुणमात्रविहीनः प्रियवचनविशिष्टोपशमादिगुणविकल इत्यत्रार्थे चण्डरुद्राचार्य उदाहरणं दृष्टान्तः, अयं हि प्रकृतिरोषणोऽपि बहूनां संविग्नगीतार्थशिष्याणाममोचन बहुमानविषयश्चाऽभूत् ।। १७६ ।। देव० : चशब्दोऽत्र पुनः शब्दार्थः, ततो गुरुगुणरहितः पुनरिह गुरुविचारे स एव द्रष्टव्यो ज्ञातव्यः, यः किम् ? यो मूलगुणवियुक्तो महाव्रतादिविरहितः सम्यग्ज्ञानक्रियारहितो वा, उपलक्षणत्वादभीक्ष्णमुत्तरगुणविराधकश्च 'जो चयइ उत्तरगुणे मूलगुणे वि अचिरेण सो चयइ' इति वचनात्, न तु न पुनर्गुणमात्रविहीनो मधुरभाषणविशिष्टोपशमादिगुणविकल इत्यस्मिन्नर्थे चण्डरुद्रश्चण्डरुद्राचार्य उदाहरणं दृष्टान्तः, इह च प्रयोगो गुणमात्रविहीनोऽपि गुरुरेव, १. गुणमित्तविहीण त्ति P. K, गुणमेत्तविहीणो विZ Page #277 -------------------------------------------------------------------------- ________________ २३२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् मूलगुणयुक्तत्वाञ्चण्डरुद्राचार्यवत्, तथा ह्यसौ प्रकृतिरोषणोऽपि बहूनां संविग्नगीतार्थशिष्याणाममोचनीयो विशिष्टबहुमानविषयश्चाभूत्, तत्कथानकं चैवम् - आसीदामुक्तसुव्यक्त-ज्ञानादिगुणभूषणः । चण्डरुद्र इति श्रीमान् सूरिः प्रकृतिरोषणः ।।१।। अनाभोगादपि कृते क्रियालोपे लघुन्यपि । आक्रोशाकृशक्रोधावेशवंश्यो मुनीनसौ ।।२।। मनागपि मुनीनां स स्खलितं क्षन्तुमक्षमः । सङ्क्लेशभीरुर्गच्छस्यादूरदेशे स्थितिं व्यधात् ।।३।। स तथा विहरन् ग्रामानुग्रामं नैष्ठिकाग्रिमः । उज्जयिन्यामथान्येधुरुधाने समवासरत् ।।४।। कश्चिदाकारमाधुर्य-निर्जितामरदारकः । इभ्यसूनुस्तदावन्तीनगर्यां पर्यणीयत ।।५।। मुनिव्रातपदाम्भोज-रजःपातपवित्रितम् । तदुद्यानं समं मित्रैः क्रीडितुं स युवा ययौ ।।६।। तत्रेभ्यसूनोः सुहृदः क्रीडन्तो ददृशुर्मुनीन् । ववन्दिरे च ते सर्वे श्रेष्ठिसुतसमन्विताः ।।७।। उचुश्च पूज्याः प्रव्रज्यां दत्त नः सुहदे स्यात् । अयं हि बाल्यात् संविग्नो गृहवासपराङ्मुखः ।।८।। विषाय विषयानेष विभवं लोष्टुराशये । तृणाय स्त्रैणमाबाल्यान्मेने मुनिरिवानिशम् ।।९।। शठांस्तानिङ्गितैख़त्वा साधवः सुधियोऽभ्यधुः । अधिकारी गुरुर्दीक्षादानादौ न पुनर्वयम् ।।१०।। गुरुः क्वेति तदापृष्टैरथ सूरिरदर्श्यत । अमीषामौषधमसावेवेत्यालोच्य साधुभिः ।।११।। सुधर्षणोऽयमेकाकी वर्षीयानिति दारकैः । सान्तर्हासैर्गुरुर्गत्वा नत्वा च प्राग्वदौच्यत ।।१२।। अहो मया सहामीषां मूर्खाणामेष विप्लवः । ध्यात्वेत्यमर्षणः सूरिस्तैर्भस्मानाययद् द्रुतम् ।।१३।। पश्यामः किं करोत्येष इति बुद्ध्या दुराशयाः । सहासाः सहसा केचित्तस्मै भस्मोपनिन्यिरे ।।१४।। अथ यूनः शिरः सूरिरूरुयुग्मान्तरस्थितम् । क्षणाल्लुलुञ्च मित्रेषु मुञ्च मुञ्चेति वादिषु ।।१५।। नवोढश्चिन्तयामास लुञ्चितोऽस्मि यथातथा । ममेदृशस्य वै तर्हि गर्हिता गृहमेधिता ।।१६।। गृहीतं विप्लवेनापि भावतो भवतु व्रतम् । दृषदित्यादृतोऽप्यों ज्ञातः सन्मणिरर्हति ।।१७ ।। अथ साश्रूणि मित्राणि बभाणाभिनवो मुनिः । भद्राः प्रमोदावसरे विषादः क्रियते किमु ।।१८ ।। अकामस्यापि मे दीक्षा जज्ञे पुण्योदयादियम् । अगादलसमध्येन तदसौ जाह्नवी स्वयम् ।।१९।। न विप्लवममुं यूयं सौम्याश्चेदकरिष्यत । कथं दीक्षा ममेदृशाभविष्यद् दुर्मतेस्तदा ।।२०।। प्राणिनां स्यादपाध्यायः को वा नाधर्मकर्मणि । निवर्तयति पापाद्यस्तद्धि मित्रं प्रवक्ष्यते ।।२१।। 0 अयं कथानक: T,C हस्तप्रतिषु पञ्चाशकवृत्यन्तर्गत श्री चण्डरुद्राचार्यकथानकसदृश एव, तस्मादत्र A प्रतानुसारेणैव गृहीतः । सम्पा० । Page #278 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१७६ २३३ दीक्षा यथातथा वापि गृहीता मुच्यते कथम् । अथ मुच्येत वाच्यत्वं मज्जनं च भवार्णवे ।।२२ । । तद्यात यूयं मा चैतत् कमपि ज्ञापयिष्यथ । नो चेन्मम करिष्यन्ति ज्ञातयो व्रतखण्डनम् ।।२३ ।। उक्त्वेति दत्त्वालङ्कारान् विसृष्टाः सुहदोऽमुना । अगमन् केचन क्वापि बाष्पपूरप्लुतेक्षणाः ।।२४ ।। अथ शैक्षोऽभ्यधाद्भीतिरत्र मे स्वजनात्प्रभो । प्रसद्य सद्यो गमनमन्यत्र क्रियतां ततः ।।२५।। सूरिरूचे दिवा तर्हि वर्त्मनः प्रत्युपेक्षणाम् । गत्वा त्वं कुरु येन स्याद्विहारो निशि नौ सुखम् ।।२६ ।। शैक्षकेण तथा कृत्वा विज्ञप्तो रजनीमुखे । विहितावश्यकश्चण्डरुद्रस्तेन सहाचलत् ।।२७ ।। व्यक्तमग्रस्थिते मार्गमेकाग्रे कथयत्यपि । तस्मिन् गुरुर्जराक्लिष्टः स्खलति स्म पदे पदे ।।२८ ।। पन्थानं प्रत्युपैक्षिष्ठाः कीदृशं त्वं दुराशय । इति तीक्ष्णाक्षरैः क्षारैरिवाभीक्ष्णं वपुर्दहन् ।।२९।। दण्डेन गुरुराजघ्ने शिष्यशीर्षं मुहुर्मुहुः । नश्यद्गुणाक्रन्दरवाकारठात्कारदारुणम् ।।३० ।। युग्मम् क्षमिणामग्रणी शैक्षः स दध्यौ शुद्धधीस्त्विदम् । धिगहं गुरुसन्तापपापभागभवं कथम् ।।३१।। विनीतस्येङ्गितज्ञस्य विदुषः कृतकर्मणः । गुरुः स्वपरिवारस्य तस्यान्तः सन् समाधिना ।।३२।। दुरात्मना मया प्रापि पश्य क्लेशमयी दशाम् । उपप्लवाय तिग्मांशोर्भवेद्राहोर्हि सङ्गमः ।।३३।। युग्मम् गुरुणा विकटादस्मादाकृष्टोऽस्मि भवावटात् । दुर्गमार्गाम्बुधावस्मिन् मया तु निहितो गुरुः ।।३४ ।। आक्रोशतो घ्नतो वात्र दोषः कोऽप्यस्ति नो गुरोः । अपराधो ममैवायमुपतापयतो गुरुम् ।।३५ ।। इति भावयतस्तस्य क्षमोपचितचेतसः । घातिकर्मक्षयाद्दिव्यं केवलज्योतिरुद्ययौ ।।३६ ।। करामलकवल्लोकं तेनाकलयतोऽखिलम् । सुखं च नयतः सूरिं विभातास्य विभावरी ।।३७ ।। ततो नवोदितादित्यकिरणालिमिवारुणाम् । गुरुः क्षरन्तीमैक्षिष्ट शैक्षे रुधिरधोरणीम् ।।३८ ।। ऊचे चेदृक्षचरितश्चिरप्रव्रजितोऽप्यहम् । त्वमद्यदीक्षितोऽपीदृगहो नौ महदन्तरम् ।।३९ ।। गुरौ मय्यसती क्षान्तिस्त्वयि शिष्ये कथं गता ? । अविद्यमानं कूपेम्बु प्रणाल्यां कथमागतम् ? ।।४० ।। धिगधन्यं गुणैः शून्यं न्यूनं चारित्रपर्यवैः । मामाचार्यब्रुवंकोटिमारूढं क्रोधपाप्मनः ।।४१ ।। अस्य मे सुकुले जन्म प्रव्रज्या दीर्घकालिकी । चिराद्गुरुपदोपास्तिः सूत्रार्थावगमो मनाक् ।।४२।। आचार्यत्वं परिवारस्तत्किं यन्न क्षमोचितम् । तथापि दुर्भगं स्त्रीव न क्षमा मां स्पृशत्यपि ।।४३।। युग्मम् १. आचार्यखेटं माम् A Page #279 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् इति स्वं तीव्रसंवेगयोगान्निन्दन्नवाप सः । आचार्यश्चण्डरुद्रोऽपि शुद्धात्मा केवलश्रियम् ।।४४।। भूयः सूरिस्तयाह्नाय स्वपरिवारसम्पदा । दर्शान्त इव शीतांशुर्ज्योत्स्नया समयुज्यत ।। ४५ ।। विहृत्य सुचिरं धात्र्यामुद्धृत्य सुबहुं जनम् । भवान्धकूपादाप श्रीचण्डरुद्रः शिवास्पदम् ।।४६।। इत्थं क्षान्तिगुणेन किञ्चिदमुनैवैकेन शून्योऽपि सन्, पूर्णो मूलगुणैस्तथोत्तरगुणैः श्रीचण्डरुद्रः परैः । रेखामेष युगप्रधानगणभृत्पङ्क्तौ परां प्राप्तवान्; तत्केनापि गुणेन कश्चन गुरुर्न्यूनोऽपि पूज्यः सताम् ।।४७।। इति गाथार्थः ।।१७६ ।। २३४ * पञ्चाशके - १९/३५ * अथ 'गुरुगुणरहितस्तु गुरुर्न गुरुरिति विधित्याग एव तस्येष्ट' इति यदुक्तं तत्र विशेषाभिधानायाहगुरुगुणरहिओ वि इहं दट्ठव्वो मूलगुणवित्तो जो । उगुणमेत्तविहीणो त्ति चंडरुद्दो उदाहरणं ।। गुरुगुणरहितोऽप्यपिशब्दोऽत्र पुनः शब्दार्थः, ततश्च 'गुरुगुणरहितो गुरुर्गुरुर्न भवति' इत्यत्र गुरुगुणरहितः पुनरिह गुरुकुलवासप्रक्रमे । स एव द्रष्टव्यो ज्ञातव्यो मूलगुणवियुक्तो महाव्रतरहितः सम्यग्ज्ञानक्रियाविरहितो वा यः । न तु न पुनर्गुणमात्रविहीनो मूलगुणव्यतिरिक्तप्रतिरूपताविशिष्टोपशमादिगुणविकलः, इति हेतोर्गुरुगुणरहितो द्रष्टव्य इति प्रक्रमः, उपप्रदर्शनार्थो वेतिशब्दः । उक्तं चेहार्थे कालपरिहाणि दोसा एत्तो इक्काइगुणविहीणेण । अण्णेण वि पव्वज्जा दायव्वा सीलवंतेण ।। अत्रार्थे किं ज्ञापकमित्याह- चण्डरुद्रश्चण्डरुद्राभिधानाचार्य उदाहरणं ज्ञापकम् । तत्प्रयोगश्चैवम्गुणमात्रविहीनोऽपि गुरुरेव, मूलगुणयुक्तत्वात्, चण्डरुद्राचार्यवत्, तथा ह्यसौ प्रकृतिरोषणोऽपि बहूनां संविग्नगीतार्थशिष्याणाममोचनीयो विशिष्टबहुमानविषयश्चाभूत्, तत्कथानकं चैवं दृश्यते - चण्डरुद्राभिधानोऽभूदाचार्योऽतिबहुश्रुतः । ज्ञानादिपञ्चधाऽऽचाररत्नरत्नाकरोपमः ।।१।। असमाचारसंलोकसंज्वलत्कोपवाडवः । संक्लेशपरिहाराय गच्छपार्श्वे स्म तिष्ठति ।।२।। विहरंश्च समायात उज्जयिन्यां कदाप्यसौ । विविक्तोद्यानदेशे च तस्थौ गच्छस्य सन्निधौ । । ३ । । अथ श्रीमत्सुतः कोऽपि सुरूपो नवयौवनः । प्रधानवस्त्रमाल्यादिभूषितो मित्रवेष्टितः ।।४।। विवाहानन्तरं क्रीडन्नागतः साधुसन्निधौ । तन्मित्रैः केलिना प्रोक्तास्तं पुरस्कृत्य साधवः ।।५।। अस्मत्सखममुं यूयं हे भदन्ता विरागिणम् । निर्विण्णं भवकान्तारात्प्रव्राजयत सत्वरम् ।।६।। साधवस्तु तकान् ज्ञात्वा चसूरीकरणोद्यतान् । औषधं सूरिरेवैषामित्यालोच्य बभाषिरे ।।७।। Page #280 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१७६ २: ५ भो भद्रा गुरवोऽस्माकं कुर्वते कार्यमीदृशम् । वयं तु नो ततो यात गुरूणामन्तिकं लघु ।।८।। केलिनैव ततो गत्वा गुरुमूचुस्तथैव ते । सूरिणा भणितं तर्हि भस्मानयत सत्वरम् ।।९।। येनास्य लुञ्चनं कुर्मो वयस्यैस्तु ततो लघु । तदानीतं ततः सूरिः पञ्चमङ्गलपूर्वकम् ।।१०।। लुञ्चनं कर्तुमारेभे तद्वयस्यास्तु लज्जिताः । चिन्तितं चेभ्यपुत्रेण कथं यास्याम्यहं गृहे ।।११।। स्वयमाश्रितसाधुत्वः संलुञ्चितशिरोमुखः । ततो विसृज्य मित्राणि गुरुमेवमुवाच सः ।।१२।। भदन्त परिहासोऽपि सद्भावोऽजनि मेऽधुना । रङ्कत्वेनापि तुष्टस्य सौराज्यं मे समागतम् ।।१३।। ततः स्वजनाराजाद्या यावन्नायान्ति मत्कृते । तावदन्यत्र गच्छामो नो चेद्बाधा भविष्यति ।।१४।। गुरुर्बभाषे यद्येवं ततो मार्ग निरूपय । तथैव कृतवानेष वृत्तौ गन्तुं ततस्तकौ ।।१५।। आचार्यः पृष्ठतो याति पुरतो याति शिक्षकः । रात्रौ वृद्धत्वतोऽपश्यन् मार्गे प्रस्खलितो गुरुः ।।१६।। रे दुष्ट शैक्ष ! कीदृशो मार्गः संवीक्षितस्त्वया । इति ब्रुवाणो दण्डेन शीर्षे तं हतवान् क्रुधा ।।१७।। एवं स चण्डरोषत्वाञ्चलित: स्खलितः पथि। शिरस्यास्फोटयन् याति तं शैक्षं क्षमिणां वरम् ।।१८।। शिष्यस्तु भावयामास मन्दभाग्योऽस्म्यहं यतः । महाभागो महात्मायं महाकष्टे नियोजितः ।।१९।। भगवानेष सौख्येन स्वगच्छे निवसन्मया । अहो दशां महाकष्टां प्रापित: पापिना मुधा ।।२०।। एवं भावयतस्तस्य प्रशस्तध्यानवह्निना । दग्धकर्मेन्धनत्वेन केवलज्ञानमुद्गतम् ।।२१ । । ततस्तं तद्बलेनासौ सम्यग्नेतुं प्रवृत्तवान् । प्रभाते च स तं दृष्ट्वा क्षरल्लोहितमस्तकम् ।।२२।। आत्मानं निन्दति स्मैवमधन्योऽहमपुण्यवान् । यस्य मे सति रोषाग्निशममेघे बहुश्रुते ।।२३।। परोपदेशदक्षत्वे बहुकाले च संयमे । न जातो गुणरत्नानां प्रधानः क्षान्तिसद्गुणः ।।२४ ।। अयं तु शैक्षः पुण्यात्मा धन्योऽयं गुणवानयम् । यस्याद्य दीक्षितस्यापि कोऽप्यपूर्वः क्षमागुणः ।।२५।। एवं सद्भावनायोगाद्वीर्योल्लासादपूर्वतः । आचार्यश्चण्डरुद्रोऽपि संप्राप्तः केवलश्रियम् ।।२६।। इति गाथार्थः ।।३५ ।। * गुरुतत्त्वविनिश्चये-१/१७० * गुरुगुणरहिओ अ इह दट्ठब्बो मूलगुणविउत्तो जो । ण उ गुणमित्तविहूणो त्ति चंडरुद्दो उदाहरणं ।। _ 'गुरुगुण'त्ति । गुरुगुणरहितश्चेह स द्रष्टव्यो यो मूलगुणविहीनो न तु गुणमात्रविहीनो गुरुर्न भवतीति। अत्र चण्डरुद्राचार्य उदाहरणम्, यथा तस्य क्षमादिरूपोत्तरगुणवैकल्येऽपि मूलगुणसामग्र्याच्चारित्रमप्रतिहतमेवमन्येषामपीति । विवेचितमिदमन्यत्र ।।१७० ।। Page #281 -------------------------------------------------------------------------- ________________ २३६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् . चक्रे० : सम्प्रति दुःषमाद्यनुभावमाश्रित्योपदेशमाहुः - देव० : सम्प्रति दुःषमाद्यनुभावमाश्रित्योपदेशमाह - कालाइदोसओ जइवि कहवि दीसंति तारिसा न जई । सव्वत्थ तहवि नत्थि त्ति नेव कुज्जा अणासासं ।।१७७।। चक्रे० : स्पष्टा, नवरमनाश्वासमनास्थाम्।।१७७।। देव० : कालो दुःषमा आदिर्येषां चारित्रप्रतिकूलद्रव्यक्षेत्रभावानां ते तथा, तेषां दोषतो यद्यपि तादृशाः समस्तसाधुगुणकलिता यतयो न दृश्यन्ते, तथापि सर्वत्र न सन्तीत्येवंरूपमनाश्वासमनास्थां न कुर्यादिति गाथार्थः ।।१७७।। चक्रे० : यतः - देव० : यतः - कुग्गहकलंकरहिया जहसत्ति जहागमं च जयमाणा । जेण विसुद्धचरित्त त्ति वुत्तमरिहंतसमयंमि ।।१७८।। चक्रे० : कुग्रहोऽसदभिनिवेशः, स एव कलङ्को दोषस्तेन रहिता यथाशक्ति यथागमं च यतमानाः, येन कारणेन विशुद्धचारित्रा इत्युक्तमर्हत्समये जिनमते।।१७८ ।। देव० : कुग्रहोऽसदभिनिवेशः, स एव कलङ्को दोषस्तेन रहिता यथाशक्ति यथागमं च यतमानाः, येन कारणेन विशुद्धचारित्रिण इति विशेषेणोक्तमर्हत्समये जिनमत इति गाथार्थः । ।१७८।। चक्रे० : तादृशाश्च दृश्यन्त एव, तथाहि - देव० : तादृशाश्च दृश्यन्त एव, तथाहि - अज्जवि तिनपइन्ना गरुयभरुव्वहणपञ्चला लोए । दीसंति महापुरिसा अखंडियसीलपब्भारा।।१७९।। चक्रे० : सुगमा, नवरं 'तिनपइन्ना' तीर्णसामायिकादिप्रतिज्ञाः । 'गुरुभरुव्वहणपञ्चला' दुर्वहसंयमभारोद्वहनसमर्थाः ।।१७९।।। १. अणासंसं P.K२. तिन्निपइन्ना T.C.P.K गुरु P.K Page #282 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१८०, १८१, १८२ २३७ देव० : अद्यापि सम्प्रत्यपि तीर्णेव तीर्णा पर्यन्तगमनान्महानदीव प्रतिज्ञा 'करेमि भंते सामाइयं' इत्याद्यभ्युपगमो यैस्ते तथा, गुरुश्चासौ भर इव भरश्च दुर्वहत्वसाधर्म्यात्संयमस्तस्योद्वहनं निर्वहणं तत्र प्रत्यलाः समर्थाः, क्वचिद् द्रव्याद्यापद्यप्यनासेवितापवादा इति तत्त्वम्, अखण्डितशीलप्राग्भारा बलात्कारामन्त्रणोपनिपातेष्वप्यक्षुभितचेतसोऽत एव महापुरुषा लोके दृश्यन्त इति गाथार्थः ।।१७९।। देव० : तथा - अज्जवि तवसुसियंगा तणुयकसाया जिइंदिया धीरा । दीसंति जए जइणो वम्महहिययं वियारंता।।१८० ।। चक्रे० : स्पष्टैव ।।१८० ।। देव० : स्पष्टा, नवरं धीराः क्षुदादिपरीषहसहिष्णवः, तथा मन्मथस्य परिणामरूपत्वान्मन्मथहदयं विदारयन्त इति लोकरूढितोऽभिहितमिति ।।१८० ।। देव० : तथा - अज्जवि दयसंपन्ना छज्जीवनिकायरक्खणुज्जुत्ता । दीसंति तवस्सिगणा विगहविरत्ता सुईजुत्ता।।१८१।। चक्रे० : एषाऽपि स्पष्टा, नवरं श्रुतिः स्वाध्यायस्तेन युक्ताः।।१८१ ।। देव० : अद्यापि दयासम्पन्ना, अत एव षड्जीवनिकायरक्षणोद्युक्ता दृश्यन्ते तपस्विगणा विकथाविरक्ताः, श्रुतिः स्वाध्यायस्तेन युक्ता इति गाथार्थः । ।१८१।। देव० : पूर्वोक्तमेव सगृह्णन् किञ्चिद्विशेषमाह - __ अज्जवि दयखंतिपइट्ठियाइं तवनियमसीलकलियाई । विरलाइं दूसमाए दीसंति सुसाहुरयणाई।।१८२।। चक्रे० : प्रतीतार्था ।।१८२।। देव० : भावितार्थेयम्, नवरं नियमा द्रव्याद्यभिग्रहा इति ।।१८२।। १. वेदोदयस्य हृदयं लक्षणया रहस्यं विदारयन्त इति A२. वयसंपन्ना Z३. तवस्सियजणा T.C. विकहविरत्ता z ४. पयट्ठियाई P.K Page #283 -------------------------------------------------------------------------- ________________ २३८ दर्शनशद्धिप्रकरणम . सम्यक्त्वप्रकरणम चक्रे० : तथा च - देव० : ततश्च - इइ जाणिऊण एयं मा दोसं दूसमाए दाऊण । धम्मुज्जमं पमुञ्चह अज्जवि धम्मो जए जयइ ।।१८३ ।। चक्रे० : निगदसिद्धा, नवरं एतदिति चारित्राऽस्तित्वम्।।१८३ ।। देव० : इति दर्शितप्रकारेण ज्ञात्वैतद् दुःषमायामपि चारित्रास्तित्वं मा धर्मोद्यमं प्रमुञ्चतेति योगः, किं कृत्वा ? दत्त्वा दोषं चारित्रप्रतिकूलतालक्षणं दुःषमाया अवसर्पिणीपञ्चमारकस्य, यतोऽद्यापि धर्मश्चारित्रलक्षणो जगति जयत्यतिशायितया वर्त्तत इति गाथार्थः । ।१८३ ।। चक्रे० : एवमनेकधा चारित्राऽस्तित्वं प्रतिष्ठाय निगमनमाहुः - देव० : एवमनेकधा दुःषमायां चारित्रास्तित्वं प्रतिष्ठाय निगमनमाह - ता तुलियनियबलाणं सत्तीए जहागमं जयंताणं । संपुन चिय किरिया दुप्पसहंताण साहूणं ।।१८४।। चक्रे० : सुगमा, नवरं सम्पूर्णव क्रिया न पूर्वयतिभ्यो न्यूना, स्वसामर्थ्यतुलनायाः समानत्वात् ।।१८४ ।। देव० : तत्तस्मात्तुलितनिजबलानां सर्वात्मना व्यापारित स्वसामर्थ्यानाम्, संयमयोगेष्विति शेषः । तथा शक्त्या यथागमं यतमानानां यतनावतां क्वचिदशिवादिकारणेष्वकल्प्यप्रतिषेवायां प्राप्तायामिति गम्यम्, सम्पूर्णव न पुनः प्राक्तनयतिभ्यो न्यूना क्रिया संयमानुष्ठानम्, स्वसाम र्थ्यतुलनां प्रत्युभयेषामपि समानत्वाद्, दुष्प्रसभान्तानां साधूनामिति, ततश्च साम्प्रतं यतयोऽपि कतिचित् सम्पूर्णचारित्रवन्त एव, संयमयोगेषु तुलितनिजबलत्वात्प्राक्तनयतिवदिति गाथार्थः ।।१८४ ।। १. इय P.K,Z२. दूसमाइ P.K३. पमुंचह T,CZ ४. संपुणच्चिय T,C Page #284 -------------------------------------------------------------------------- ________________ ४- साधुतत्त्वम् गा- १८५, १८६ चक्रे० : एवं चारित्रिणं व्यवस्थाप्य साम्यविशुद्धं तस्यैव चित्तं नमस्कुर्वते - देव० : एवं चारित्रिणं व्यवस्थाप्य सामायिकोत्कर्षमाविर्भावयंस्तस्यैव चित्तं नमस्कुरुते . लाहालाह-सुहासुह-जीवियमरण- ठिईपयाणेसु I हरिसविसाय विमुक्कं नमामि चित्तं चरित्तीणं । । १८५ । । चक्रे० : प्रकटार्था । । १८५ । । देव० : उत्तानार्था, नवरं हर्षः प्रमोदः स च लाभादिषु, विषादो दैन्यं स चालाभादिषु, ताभ्यां विमुक्तम्, तथा नमहेति विवक्षिते कवेरुक्तगुणगुरुभक्तिपारवश्याद् नमामीत्यायातमिति । । १८५ । । चक्रे० : साम्यमेव शिष्यायोपदिशन्ति - देव० : हर्षविषादविमुक्ततामेवोपदेशद्वारेण दृढयन्नाह - तथा २३९ वंदिज्जंतो हरिसं निंदिज्जंतो करिज्ज न विसायं । न हु नमियनिंदियाणं सुगई कुगई च बिंति जिणा । । १८६ । । चक्रे० : स्पष्टा ।।१८६।। देव० : वन्द्यमानो नमस्यमानो जनैरिति शेषः, हर्षं न कुर्यादितीहापि योगः । निन्द्यमानो हील्यमानः कुर्यान्नं विषादम्, यदाह वंदिज्जमाणा न समुक्कसंति हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति लोए मुणी समुग्धाइयरागदोसा ।। [ आव. नि० ८६६ ] किमिति ? यतो हुरेवकारार्थो नैव नतनिन्दितानां यथासङ्ख्यं सुगतिं मोक्षादिकाम्, कुगतिं वा नरकादिकां ब्रुवते जिनास्तीर्थकृतस्तयोः स्वकृतसदसदनुष्ठानमूलत्वादिति गाथार्थः । । १८६ ।। * उपदेशमाला पुष्पमालायाम् - २०८ * वंदिज्जंतो हरिसं निंदिज्जतो करिज्ज न विसायं । न हि नमियनिंदियाणं सुगई कुगई च बिंति जिणा । । १. ठिइ T, C. Z ठिय PK २. सामायिकार्थमेवशिष्यायोपदिशन्नाह T, B, C ३. सुगई कुगई व बेंति A Page #285 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् साधुर्धनाढ्यादिभिर्वन्द्यमानो हर्षं गोपालादिभिस्तु निन्द्यमानो विषादं न कुर्यात्, कुत इत्याह-न हि यस्माल्लोकैर्नतानामेव साधूनां सुगतिं निन्दितानां तु कुगतिं ब्रुवन्ति जिनाः, किन्त्वात्मगतगुणदोषैरेव तत्प्राप्तिस्तैरुक्ता, यदि पुनरेवमुक्तं स्यात्तदाऽभ्यर्थ्यापि परैर्वन्दनं कार्येत हठाच्च निन्दां कुर्वन्निवार्येत, न चैवं तस्मान्न तथा कार्यमिति गाथार्थः ।। २०८ ।। चक्रे० : तथाविधस्य च साम्यभाजः साधोर्जीवत्वे तुल्येऽपि तपःप्रभृतयो गुणा वन्दनीया इति स्थापयन्तस्तन्नमस्कारमाहुः देव० : भगवन् ! जीवत्वे तुल्येऽपि कथं चारित्रिणं नमस्करोषीति मुग्धशिष्येण प्रेरिते सूरिराह - २४० वंदामि तवं तह संजमं च खंतिं च बंभचेरं च । जीवाणं च अहिंसा जं च नियत्ता घरावासा ।।१८७।। चक्रे० : वन्दे तपस्तथा संयमं चेन्द्रियमनोनिग्रहम्, क्षान्तिं च ब्रह्मचर्यं च जीवानां चाहिंसाम्, यच्च निवृत्ता विरता गृहावासात्, तच्च विरतत्वं साधुनां वन्द इत्यर्थः।।१८७।। देव० : वन्दे तपस्तथा संयमं चेन्द्रियमनोनिग्रहं क्षान्तिं च ब्रह्मचर्यं च जीवानां चाहिंसां य निवृत्ता विरता गृहावासात्तच्च विरतत्वं वन्द इत्यर्थः । समदेहादित्वेन वन्द्यत्वे विशेषाभावाद् गुरुगता ज्ञानदर्शनचारित्रपर्याया एव वन्दनीया इत्यर्थः । चकाराः स्वगतानेकभेदसूचका इति गाथार्थः ।।१८७।। चक्रे० : अथ यतिधर्मस्य क्षान्तिप्रधानत्वात् तामेवोत्कर्षयन्ति - देव० : अथ धर्मस्य दया मूलम्, न चाक्षमावान् दयां समाधत्ते तस्माद्यः क्षान्तिपरः स साधयत्युत्तमं धर्ममिति वाचकवचनमाश्रित्य त्वया क्षमैवावलम्बनीयेत्युपदिशन्नाह जइ खमसि तो नमिज्जसि छज्जइ नामपि तुह खमासमणो । अह न खमसि न नमिज्जसि नामंपि निरत्थयं वहसि । । १८८ ।। चक्रे० : उत्तानार्था । । १८८ ।। देव : यदि क्षमसेऽनिमित्तं निन्द्यमानोऽपि क्रोधं न करिष्यसि ततो नम्यस इह लोकेऽपि १. सर्वजनवन्द्यमानस्य गुरोर्हर्षो माभूदिति तर्जयन्निव भूयोऽप्याह T,B,C २ साधूनामितिगम्यते, तद्गता T. B. C ३. उपदेशरूपतया पुनः क्षमामुत्कर्षयन्नाह T,B,C Page #286 -------------------------------------------------------------------------- ________________ ४- साधुतत्त्वम् गा - १८९ जनवन्दनीयस्तदा भविष्यसीत्यर्थः । 'छज्जइ'त्ति शोभते नामापि तव तत इतीहापि योगः, किं तन्नाम क्षमाश्रमण इति, क्षमाप्रधानः श्रमणः क्षमाश्रमण इत्यन्वयघटनात्, व्यतिरेकमाह- अथ न क्षमसे तदा न नमस्यसे, नामापि क्षमाश्रमण इति निरर्थकं वहसि, अन्वयाघटनाद् वृद्धपुरुषेऽजरामरादिव्यपदेशवदिति गाथार्थः । । १८८ । । चक्रे० : अथ निरर्थकनामवाहिन एव भेदेनाख्याय तेषु कृत्यमाहुः देव० : अथ निरर्थकनामवाहिन एव भेदेनाख्याय तेषु कृत्यविधिमाह पासत्थओसन्नकुसीलरूवा संसत्तऽहाछंदसरूवधारी । आलावमाईहिं विवज्जणिज्जा अवंदणिज्जा य जिणागमंमि । । १८९ ।। चक्रे० : पार्श्वे ज्ञानादीनां तिष्ठतीति पार्श्वस्थः, अवसन्न इवाऽवसन्नः सामाचार्याः सेवने पराभग्नः, कुत्सितं शीलमस्येति कुशीलस्तत एषां रूपं स्वभावो येषां ते तथा । संसक्तः सदसदाचारयोः सम्पृक्तः, यथाच्छन्दः स्वरुचिप्रधान उत्सूत्रप्ररूपक इत्यर्थः, तयोः स्वरूपं धारयन्ति ये ते तथा । आलापादिभिरादिशब्दात् संवासादिभिर्विवर्जनीयास्तथा च आलावो संवासो वीसंभो संथवो पसंगो य । हीणायारेहिं समं सव्वजिणिदेहिं पडिकुट्ठो ।। [ उपदेशमाला-२२२] अवन्दनीयाश्च जिनागमे, एतत्स्वरूपसूचिकाश्चागमगाथाः सो पासो दुविहो सव्वे देसे य होइ नायव्वो । सव्वंमि नाणदंसणचरणाणं जो उ पासंमि ।। देसंमि उपासत्थो सेज्जायरऽभिहडरायपिंडं च । नीयं च अग्गपिंडं भुंजइ निक्कारणे चेव ।। [ संबोधप्र. ३४८, ३४९] कुलनिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणइ ।। [ संबोधप्र. ३५० ] मात्रादिसम्बन्धघटनलक्षणम् - ओसन्नोवि यदुविहो सव्वे देसे य तत्थ सव्वंमि । उउबद्धपीढफलगो ठवियगभोई य नायव्वो ।। [ संबोधप्र. ३५१] २४१ 1 Page #287 -------------------------------------------------------------------------- ________________ २४२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् ऋतुबद्ध पीढफलकसेवक एकान्तेनास्तीर्णसंस्तारक एव वा । देशाऽवसनस्तु - आवस्सगाइयाइं न करेइ अहवा विहीणमहियाई ।। गुरुवयणबला य तहा भणिओ देसावसन्नोत्ति ।। [संबोधप्र० ३५२] तिविहो होइ कुसीलो नाणे तह दंसणे चरित्ते य ।। एसो अवंदणिज्जो पन्नत्तो वीयरागेहिं ।। [प्रव.सारो० १०९] सम्मत्तकुसीलो पुण संकाई सेवगो मुणेयव्वो । कोउगभूईकम्माइसेवगो होइ चरणंमि ।। [ ] सौभाग्यादिकृते स्त्र्यादीनां त्रिकचतुष्कादिषु स्नानादिकरणं कौतुकम्, ज्वराद्यपगमार्थमभिमन्त्रितरक्षिकादानं भूतिकर्म, आदिशब्दानिमित्तादिकं ज्ञेयम् । पंचासवप्पवत्तो जो खलु तिहिं गारवेहि पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तो संकिलिट्ठो उ ।। [प्रव.सारो. ११९] स्त्रीसंक्लिष्टः स्त्रीजनमध्यवासी, गृहिसंक्लिष्टस्तद्धनधान्यादितप्तिकारी । असंक्लिष्टस्तु - पासत्थाईएसुं संविग्गेसुं च जत्थ संमिलइ । तहि तारिसओ होई पियधम्मो अहव इयरो उ ।। उस्सुत्तमायरंतो उस्त्तं चेव पनवेमाणो । एसो उ अहाच्छंदो इच्छाच्छंदोत्ति एगट्ठा ।। [प्रव.सारो० १२०,१२१] ।।१८९।। देव० : पार्श्वे ज्ञानादीनां तिष्ठतीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशास्तेषु तिष्ठतीति पाशस्थः । अवसन्न इवावसनः सामाचार्याः सेवने शिथिलीभूतः पराभग्न इत्यर्थः, कुत्सितं शीलमस्येति कुशीलस्तत एतेषां स्वरूपं स्वभावो येषां ते तथा, संसक्तः सदसदाचारयोः सम्पृक्तः, यथाछन्दः स्वरुचिप्रधान उत्सूत्रप्ररूपक इत्यर्थः, तयोः स्वरूपं धारयन्ति ये ते तथा, वचनव्यत्ययः प्राकृतत्वाद, आलापादिभिरादिशब्दात्संवासादिभिर्विवर्जनीयास्तथा च - आलावो संवासो वीसंभो संथवो पसंगो य । हीणायारेहिं समं सवजिणिंदेहिं पडिकुट्ठो ।। [उपदेशमाला-२२२] १. गुरुवयणं च विराहइ भणिओ एसो उ ओसन्नो । P. K २. तत्थ य नाणकुसीलो अकालसज्झायमाईहिं P.K Page #288 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१८९ २४३ अवन्दनीयाश्च जिनागमेऽर्हत्प्रवचन इति । पार्श्वस्थादिस्वरूपं च सूत्रगाथाभिरुच्यते सो पासत्थो दुविहो सव्वे देसे य होइ नायव्वो । सव्वंमि नाणदंसणचरणाणं जो उ पासंमि ।। देसंमि उ पासत्थो सेज्जायरभिहडरायपिंडं च । नीयं च अग्गपिंडं भुंजइ निक्कारणे चेव ।। [प्रव.सारो. १०४, १०५] पिण्डशब्दो नित्यशब्दश्च सर्वपदेषु सम्बध्यत इति । तथा – कुलनिस्साए विहरइ ठवणाकुलाणि य अकारणे विसइ । संखडिपलोयणाए (विवाहाद्यवलोकनाय) गच्छइ तह संथवं कुणइ ।। [संबोधप्र० ३५०] मात्रादिसम्बन्धघटनलक्षणम् । ओसन्नोवि य दुविहो सव्वे देसे य तत्थ सव्वंमि । उउबद्धपीढफलगो ठवियगभोई य नायव्वो ।। [संबोधप्र० ३५१] ऋतुबद्धे पीठफलकासेवक एकान्तेनास्तीर्णसंस्तारक एव वा, शेषं सुगमम् । देशावसन्नस्तु आवस्सगसज्झाए पडिलेहणज्झाणभिक्ख भत्तढे । आगमणे निग्गमणे ठाणे य निसीयणतुयट्टे ।। [प्रव.सारो० १०७] एतेषु विषये देशावसन्नो भवतीत्यर्थः, कदा इत्याह - आवस्सगाइयाइं न करेइ अहवा वि हीणमहियाइं । (यदैतानि सर्वथा न करोति हीनाधिकानि वा करोतीत्यर्थः अन्यच्च) गुरुवयणबला य तहा । (क्वचिद्वितथाचरणे गुरुणा प्रेरितः सन् संमुखीभूयाऽऽलजालानि वक्ति न पुनः सम्यक्प्रतिपद्यते) भणिओ एसो उ ओसन्नो ।। [संबोधप्र. ३५२] तिविहो होइ कुसीलो नाणे तह दंसणे चरित्ते य । तत्थ य नाणकुसीलो अकालसज्झायमाईहिं ।। सम्मत्तकुसीलो पुण संकाईसेवगो मुणेयव्वो । कोउगभूईकम्माइ सेवगो होइ चरणंमि ।। [ ] सौभाग्यादिकृते योषिदादीनां त्रिकचतुष्कादिषु स्नानादिकरणं कौतुकम्, ज्वराद्यपगमार्थमभिमन्त्रितभस्मनो दानं भूतिकर्म, आदिशब्दानिमित्तादिकमवसेयमिति । Page #289 -------------------------------------------------------------------------- ________________ २४४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् संक्लिष्टासंक्लिष्टभेदात् संसक्तोऽपि द्वेधा, तत्र - पंचासवप्पवत्तो जो खलु तिहिं गारवेहिं पडिबद्धो । इत्थिगिहिसंकिलिट्ठो संसत्तो संकिलिट्ठो उ ।। [प्रव.सारो० ११९] स्त्रीसंक्लिष्टः स्त्रीप्रतिषेवी, गृहिसंक्लिष्टस्तद्धनधान्यादितप्तिकारी । असंक्लिष्टस्तु पासत्थाईएसुं संविग्गेसुं च जत्थ संमिलइ । तहि तारिसओ होई पियधम्मो अहव इयरो उ ।। धार्मिकमध्ये धार्मिकमिवात्मानं दर्शयति, इतरेषु त्वितरमिति । उस्सुत्तमायरंतो उस्सुत्तं चेव पनवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ।। [प्रव.सारो० १२०, १२१] इह चोपलक्षणमिदम्, अन्येऽपि नित्यवासिकथिकप्राश्निकमामकसंप्रसारिणः सूत्रेऽवन्द्यत्वेनाभिहिताः, तल्लक्षणमिदम् - एगखेत्तंमि सया तहाविहालंवणं विणा जो उ । विहरइ सायागरुओ नियावासंतिगं बेंति ।। आहाराईणट्ठा जसहेउं अहव पूयणनिमित्तं । तक्कामो जो धम्मं कहेइ सो काहिओ होइ ।। लोइयववहारेसु लोइयसत्थाइएसु कज्जेसु । पासणियत्तं (विचारणं) कुणइ पासणिओ सो उ नायव्वो ।। खेत्ताईसु ममत्तं कुणमाणो मामगो मुणेयव्वो । कयविक्कयाय गिहिणामंतंतो संपसारीओ ।। [ ] इति गाथार्थः ।।१८९।। * आवश्यकनियुक्तौ-११०७/१, संबोधसित्तर्याम्-९ * साम्प्रतं यदुक्तं ‘पञ्चानां कृतिकर्म न कर्तव्यम्' अथ क एते पञ्च ?, तान् स्वरूपतो निदर्शयन्नाह - पासत्थो ओसन्नो होइ कुसीलो तहेव संसत्तो । अहछंदोऽवि य एए अवंदणिज्जा जिणमयंमि ।। ___किलेयमन्यकर्तृकी गाथा तथाऽपि सोपयोगा चेति व्याख्यायते । तत्र पार्श्वस्थो दर्शनादीनां पार्श्व तिष्ठतीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशाः पाशेषु तिष्ठतीति पाशस्थः, १. नीयावासितिगं बेंति A नीयावासिंतगं बिंति T,B,C Page #290 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१८९ सो पासो दुविहो सव्वे देसे य होइ णायव्वो । सव्वंमि णाणदंसणचरणाणं जो उ पासंमि ।। देसंमि य पासत्थो सिज्जायरऽभिहड रायपिंडं वा । णिययं च अग्गपिंडं भुंजति णिक्कारणेणं च ।। कुलणिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई ।। अवसन्नः सामाचार्यासेवने अवसन्नवदवसन्नः ओसन्नोऽवि यदुविहो सव्वे देसे य तत्थ सव्वंमि । उउबद्धपीढफलगो ठवियगभोई य णायव्वो । । देशावसन्नस्तु २४५ आवस्सगसज्झाए पडिलेहणझाणभिक्खऽभत्तट्ठे । आगमणे णिग्गमणे ठाणे य णिसीयणतुट्टे ।। आवस्सयाइ ण करे करेइ अहवावि हीणमहियाइं । गुरुवयणबलाइ तथा भणिओ एसो य ओसन्नो ।। गोणो जहा वलंत भंजइ समिलं तु सोऽवि एमेव । गुरुवयणं अकरेंतो बलाइ कुणई व उस्सूण्णो ।। भवति कुशीलः कुत्सितं शीलमस्येति कुशीलः तिविहो होइ कुसीलो णाणे तह दंसणे चरित्ते य । एसो अवंदणिज्जो पन्नत्तो वीरागेहिं ।। णाणे णाणायारं जो उ विराहेइ कालमाईयं । दंसणे दंसणायारं चरणकुसीलो इमो होइ ।। भूकम्पसणापसिणे णिमित्तमाजीवे । कक्ककुरुए य लक्खण उवजीव विज्जमंताई ।। सोभग्गाइणिमित्तं परेसि ण्हवणाइ कोउयं भणियं । जरियाइ भूइदाणं भूईकम्मं विणिद्दिवं ।। सुविणयविज्जाकहियं आइंखणिघंटियाइकहियं वा । जं सासइ अन्नेसिं पसिणापसिणं हवइ एयं ।। तीयाइभावकहणं होइ णिमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे तवगणसुत्ताइ सत्तविहं ।। कक्कुरुगाय मायाणियडीए जं भांति तं भणियं । थीलक्खणाइ लक्खण विज्जामंताइया पडा ।। तथैव संसक्त इति यथा पार्श्वस्थादयोऽवन्द्यास्तथाऽयमपि संसक्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाद्य सन्निहितदोषगुण इत्यर्थः, आह च संसत्तो य इदानीं सो पुण गोभत्तलंदए चेव । उच्चिट्ठमणुच्चिट्टं जं किंची छुब्भई सव्वं ।। एमेव य मूलत्तरदोसा य गुणा य जत्तिया केइ । 'तम्मिवि सन्निहिया संसत्तो भण्णई तम्हा ।। रायविगमाई अहवावि णडो जहा उ बहुरूवो । अहवा वि मेलगो जो हलिद्दरागाइ वहुवण्णो ।। एमेव जारिसेणं सुद्धमसुद्धेण वाऽवि संमिलइ । तारिसओ च्चिय होति संसत्तो भई तम्हा ।। सो विप्पो भणिओ जिणेहि जियरागदोसमोहेहिं । एगो उ संकिलिट्ठो असंकिलिट्ठो तहा अण्णो ।। Page #291 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् पंचासवप्पवत्तो जो खलु तिहि गारवेहि पडिबद्धो । इत्यिगिहिसंकिलिट्ठो संसत्तो किलिट्ठो उ ।। पासत्याईएसुं संविग्गेसुं च जत्थ मिलती उ । तहि तारिसओ भवई पियधम्मो अहव इयरो उ ।। एषोऽसंक्लिष्टः, यथाछन्दोऽपि च यथाछन्दो यथेच्छयैवागमनिरपेक्षं प्रवर्तते यः स यथाच्छन्दोऽभिधीयते, उक्तं च - २४६ उस्सुत्तमायरंतो उस्सुत्तं चेव पन्नवेमाणो । एसो उ अहाछंदो इच्छाछंदोत्ति एगट्ठा ॥ उत्तमणुवदिट्ठे सच्छंदविगप्पियं अणणुवाइ । परतत्ति पवत्तिंति णेओ इणमो अहाछंदो ।। सच्छंदमइविगप्पिय किंची सुहसायविगइपडिबद्धो । तिहिगारवेहिं मज्जइ तं जाणाही अहाछंदं ।। पार्श्वस्थादयोऽवन्दनीयाः, क्व ? - जिनमते, न तु लोक इति गाथार्थः ।।१।। * प्रवचनसारोद्धारे - १०३ * अथ 'इयरे पंचेव' त्ति द्वारम्, तत्राऽऽह - - पासत्थो ओसन्नो होई कुसीलो तहेव संसत्तो । अहछंदोवि अ एए अवंदणिज्जा जिणमयंमि || ‘पासत्थो' इत्यादि पार्श्वस्थोऽवसन्नो भवति कुशीलस्तथैव संसक्तो यथाछन्दोऽपि चैतेऽवन्दनीया जिनमते, तत्र पार्श्वे तटे ज्ञानादीनां यस्तिष्ठति स पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशा इव पाशास्तेषु तिष्ठतीति पाशस्थः, स च द्विभेदः सर्वतो देशतश्च तत्र सर्वतो यः केवलवेषधारी सम्यग्ज्ञानदर्शनचारित्रेभ्यः पृथक् तिष्ठति, देशतः पुनः पार्श्वस्थः स यः कारणं तथाविधमन्तरेण शय्यातराभ्याहृतं नृपतिपिण्डं नैत्यिकमग्रपिण्डं वा भुङ्क्ते तथा ममैवैतानि कुलान्याभाव्यानि नान्यस्येति यः कुलनिश्रया विहरति तथा गुर्वादीनां योग्यानि स्थापनाकुलानि यः कारणमन्तरेणैव प्रविशति । । १०३ ।। चक्रे० : अथ तद्वन्दने को दोष इत्याहुः देव० : अथैतद्वन्दने को दोष इत्याह - वंदंतस्स उ पासत्थमाइणो नेव निज्जर न कित्ती । जायइ कायकिलेसो बंधो कम्मस्स आणाई । । १९० ।। चक्रे० : वन्दमानस्य पार्श्वस्थादीन्नैव निर्जरा, न कीर्तिः किन्तु जायते कायक्लेशः शरीरावनामादिकः, तथा कर्मबन्धस्तदाचारानुमोदनात् उक्तं च - १. नेय A Page #292 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१९० २४७ किइकम्मं च पसंसा सुहसीलजणंमि कम्मबंधा य । जे जे पमायठाणा ते ते उववूहिया हुंति ।। [आव.नि. ११९२] 'आणाई'त्ति आज्ञाभङ्गादयश्च जायन्ते, तत्र भगवनिषिद्धवन्दनेनाज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्त इत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वम्, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृताऽसंयमानुमोदनात् संयमविराधनेति गाथार्थः ।।१९०।। देव० : वन्दमानस्य पार्श्वस्थादीव निर्जरा कर्मक्षयलक्षणा, तीर्थकराज्ञाविराधनद्वारेण निर्गुणत्वान्न कीर्तिरहो पुण्यभागयमित्येवंलक्षणा, अपि त्वकीतिरेव, नूनमयमप्येवंस्वरूपो यदेतान् वन्दत इति, तथा जायते कायक्लेशोऽवनामादिलक्षणः शरीरखेदः, तथा बन्धो विशिष्टरचनयाऽऽत्मनि स्थापनम्, क्रियत इति कर्म ज्ञानावरणीयादि तस्य तदाचारानुमोदनात्, तथा चाभिहितम् किइकम्मं च पसंसा सुहसीलजणम्मि कम्मबंधा य । जे जे पमायठाणा ते ते उववूहिया हुंति ।। [ आव.नि. ११९२] पदैकदेशेऽपि पदावगमादाज्ञाभङ्गादयश्च जायन्त इतीहापि योगः, तत्र भगवत्प्रतिक्रुष्टवन्दनेनाज्ञाभङ्गस्तं दृष्ट्वान्येऽपि वन्दन्त इत्यनवस्था, तान् वन्दमानान् दृष्ट्वान्येषां मिथ्यात्वम्, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ।।१९० ।। __* आवश्यकनियुक्तौ-११०८, गुरुतत्त्वविनिश्चये-३/१२१, संबोधसित्तर्याम्-१० * अथ पार्श्वस्थादीन् वन्दमानस्य को दोष इति ?, उच्यते - पासत्थाई वंदमाणस्स नेव कित्ती न निज्जरा होइ । कायकिलेसं एमेव कुणई तह कम्मबंधं च ।। पार्श्वस्थादीनुक्तलक्षणान् वन्दमानस्य नमस्कुर्वतो नैव कीर्तिर्न निर्जरा भवति, तत्र कीर्तिः-अहो अयं पुण्यभागित्येवंलक्षणा, सा न भवत्यपि त्वकीर्तिर्भवति, नूनमयमप्येवंस्वरूपो येनैषां वन्दनं करोति, तथा निर्जरणं निर्जरा कर्मक्षयलक्षणा सा न भवति, तीर्थकराज्ञाविराधनाद्वारेण निर्गुणत्वात्तेषामिति, चीयत इति कायो देहस्तस्य क्लेशोऽवनामादिलक्षणः कायक्लेशस्तं कायक्लेशमेवमेव मुधैव करोति निर्वर्तयति, तथा क्रियत इति कर्म ज्ञानावरणीयादिलक्षणं तस्य बन्धो विशिष्टरचनयाऽऽत्मनि स्थापनं तेन वाऽऽत्मनो बन्धः स्वस्वरूपतिरस्करणलक्षणः कर्मबन्धस्तं कर्मबन्धं च करोतीति वर्तते, चशब्दादाज्ञाभङ्गादींश्च Page #293 -------------------------------------------------------------------------- ________________ २४८ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम दोषानवाप्नुते, कथम् ? भगवत्प्रतिक्रुष्टवन्दन आज्ञाभङ्गः, तं दृष्ट्वाऽन्येऽपि वन्दन्त इत्यनवस्था, तान् वन्दमानान् दृष्ट्वाऽन्येषां मिथ्यात्वम्, कायक्लेशतो देवताभ्यो वाऽऽत्मविराधना, तद्वन्दनेन तत्कृतासंयमानुमोदनात्संयमविराधनेति गाथार्थः ।।११०८ ।। * संबोधसप्ततिकायाम्-१० * अथ पार्श्वस्थादीनां वन्दनफलमाह - पासत्थाई वंदमाणस्स नैव कित्ति न निज्जरा होइ । जायइ कायकिलेसो बंधो कम्मस्स आणाए ।। निर्दिष्टलक्षणान् पार्श्वस्थादीन् वन्द्यमानस्य जनस्य कीर्तिन भवति, निर्जरा कर्मक्षयमपि न भवति, पुनः कायक्लेशः कायस्य शरीरस्य क्लेश इतस्ततश्चलनात्मको जायत उत्पद्यते, कर्मबन्धोऽप्यष्टानां कर्मणामपि बन्धो भवति, आज्ञाया जिनाज्ञाया भङ्गोऽपि भवतीति शेषः, अतो न वन्दनार्हाः पार्श्वस्थादय इति भावः ।।१०।। चक्रे० : एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, सम्प्रत्येषामेव गुणाधिकान् वन्दयतामपायान् दर्शयन्ति - देव० : एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं तेषामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् दर्शयति - जे बंभचेरस्स वयस्स भट्ठा उटुंति पाए गुणसुट्ठियाणं । जम्मंतरे दुल्लहबोहिया ते कुंटत्तमंटत्तणयं लहंति।।१९१।। चक्रे० : स्पष्टा, नवरं कुण्टः पाणिविकलः, मण्टस्तु विसंस्थुलोरूजङ्घः, तस्मादवन्द्याः पार्श्वस्थाद्या इति स्थितम्।।१९१ ।। देव० : षष्ठ्याः पञ्चम्यर्थत्वाद् ये ब्रह्मचर्यान्मैथुनव्रताद्, व्रतात् सामान्येन प्राणातिपात विरमणादेर्धष्टा: संयमबाह्या इत्यर्थः, व्रतान्तर्गतत्वेऽपि ब्रह्मव्रतस्य पृथगुपादानं तभ्रंशस्यातिदौष्ट्यख्यापनार्थमत एवात्रापवादोऽपि नास्ति, तथा चात्र कल्पभाष्यम् - कामं सव्वपएसु वि ओसग्गववायधम्मया जुत्ता । मुत्तुं मेहुणभावं न विणा तं रागदोसेण ।। [ ] १. लाहेवि कुटत्तणयं लहंति M२. ब्रह्मचर्यद् व्रताद् भ्रष्टाः, शेषव्रतोपलक्षणमिदमस्यैव च भणनमेतभ्रंशस्य T,B.C ३. उसग्गववायधम्मया जुत्ता । मोत्तुं मेहुणभावं न विण तं रागदोसेणं T,C Page #294 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१९२ २४९ 'उडुति'त्ति उपनयन्ति पादौ चरणौ गुणसुस्थितानां मूलोत्तरगुणधारिणाम्, वन्दमानानामिति शेषः । ते एवमुपचितपापभरा जन्मान्तरे दुर्लभबोधिका नरकतिर्यक्षु भूयोभूयः परिभ्रम्य कदाचित्पुनरनन्तकालात्तदवाप्तेः । किञ्च लब्धायामपि बोधौ कुण्टत्वमण्टत्वमुपलक्षणत्वादान्ध्यबाधिर्यमौक्यरोगित्वादि च लभन्ते यथा न शक्नुवन्ति धर्ममनुष्ठातुम्, कुण्टः पाणिविकलो मण्टस्तु विसंस्थुलोरुजङ्घ इति, तस्मादवन्दनीया एते पार्श्वस्थादय इति स्थितमिति गाथार्थः । ।१९१।। * आवश्यकनिर्युक्तौ-११०९, गुरुतत्त्वविनिश्चये-३/१२२ * एवं तावत्पार्श्वस्थादीन् वन्दमानस्य दोषा उक्ताः, साम्प्रतं पार्श्वस्थादीनामेव गुणाधिकवन्दनप्रतिषेधमकुर्वतामपायान् प्रदर्शयन्नाह - जे बंभचेरभट्ठा पाए उडुंति बंभयारीणं । ते हंति कुंटमुंटा बोही य सुदुल्लहा तेसिं ।। 'जे' त्ति । ये पार्श्वस्थादयो भ्रष्टब्रह्मचर्या अपगतब्रह्मचर्या इत्यर्थः, ब्रह्मचर्यशब्दो मैथुनविरतिवाचकस्तथौघतः संयमवाचकश्च, 'पाए उडुति बंभयारीणं' पादावभिमानतो व्यवस्थापयन्ति ब्रह्मचारिणां वन्दमानानामिति, तद्वन्दननिषेधनं न कुर्वन्तीत्यर्थः, ते तदुपात्तकर्मजं नारकत्वादिलक्षणं विपाकमासाद्य यदा कथञ्चित् कृच्छ्रेण मानुषत्वमासादयन्ति तदापि भवन्ति कोण्टमुण्टा । बोधिश्च जिनशासनावबोधलक्षणा सकलदुःखविरेकभूता सुदुर्लभा तेषाम्, सकृत्प्राप्तौ सत्यामप्यनन्तसंसारित्वादिति गाथार्थः ।।११०९।। चक्रे० : अत एव च - देव० : अत एव च - पासत्थो ओसनो कुसीलसंसत्तनी य अहाच्छंदो । एएहिं आइन्नं न आयरिज्जा न संसिज्जा।।१९२।। चक्रे० : स्पष्टा ।।१९२।। देव० : पार्श्वस्थादयो वर्णितस्वरूपास्तत एतैराचीर्णमाचरितं नाचरेन्नशंसेदिति गाथार्थः ।।१९२।। १. प्रगुणीकुर्वतेत्यर्थे देश्यं T,B,C २. अहछंदो A.T.C.z Page #295 -------------------------------------------------------------------------- ________________ २५० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् * * उपदेशमालापुष्पमालायाम्-२०६ * तमेव सुखशीलजनं दर्शयति - पासत्थो ओसनो कुसील संसत्तनी अहाछंदो । एएहिं समाइन्नं न आयरेज्जा न संसिज्जा ।। तत्र सम्यग्ज्ञानदर्शनचारित्रेभ्यः पार्श्वे पृथक् तिष्ठतीति पार्श्वस्थः, अमुं च सर्वथैवाचारित्रिणं केचिन्मन्यन्ते, तच्च न सङ्गतम्, यतो निशीथचूर्णिरिहैवं दृश्यते "सत्थो अच्छइ, सुत्तपोरसिं अत्थपोरसिं वा न करेइ, दंसणाइयारेसु वट्टइ, चारित्ते न वट्टइ, अइयारे य न वज्जेइ, एवं सत्थो अच्छइ पासत्थो"त्ति, अनेन च सर्वथैवास्य चारित्राभाव एवेति नावसीयते, किन्तु सर्वतो देशतश्चायं सूत्रे पठ्यते, तत्र ज्ञानादिभ्यः पृथग्भूतः सर्वतः, अग्रपिण्डनित्यपिण्डभोजित्वादिदोषदुष्टस्तु देशतः, इदं च द्वैविध्याभिधानमपार्थकं स्यात्, चारित्राभावस्योभयत्रापि समानत्वात्, तस्माद् भजनया सातिचारचारित्रसत्ताऽप्यस्याप्यवबुध्यते । अवसीदति प्रमाद्यति साधुसामाचार्यामित्यवसनः सोऽपि द्विविधः सर्वतो देशतश्च, अत्रावबद्धपीठफलक: स्थापनाभोजी च सर्वावसन्नः, तत्रैककाष्ठानिष्पन्नसंस्तारकालाभे बहुभिरपि वंशादिकाष्ठखण्डैर्दवरकादिबन्धान् दत्त्वा वर्षासु संस्तारकः क्रियते, स च पक्षसन्ध्यादिषु बन्धापगमं कृत्वा प्रत्युपेक्षणीय इति जिनाज्ञा, यस्त्वेवं न प्रत्युपेक्षते सोऽवबद्धपीठफलकोऽभिधीयते, अथवा पुनः पुनः शयनादिनिमित्तं नित्यमास्तीर्णसंस्तारकः, एकान्तानास्तीर्णसंस्तारक एव वा यस्त्वास्ते स एवमभिधीयते, यस्तु प्रतिक्रमणस्वाध्यायप्रत्युपेक्षणादिकां साधुसामाचारी प्रत्येकं न करोति, हीनाधिक्यादिदोषदुष्टां वा करोति, स्खलितेषु मिथ्यादुष्कृतं न ददाति प्रेरितोऽपि गुरोः सन्मुखीभूय ब्रवीतीत्यादिदोषदुष्टः स देशावसन्नः । कुत्सितं ज्ञानदर्शनचारित्रलक्षणं शीलं यस्य स कुशीलः, अयं च ज्ञानदर्शनचारित्रकुशीलताभेदात् त्रिविधः, तत्र कालविनयादिकमष्टविधं ज्ञानाचारं यो विराधयति स ज्ञानकुशीलः, ज्योतिषविद्यामन्त्रयोगचूर्णनिमित्तादिकं प्रयुञ्जानो जातिकुलशिल्पतपोगणसूत्रादि वाऽऽहारादिगृद्ध्याऽऽजीवन् विभूषादिकं च चरणमालिन्यजनकं कुर्वाणश्चरणकुशीलः । गुणैर्दोषैश्च संसज्यते मिश्रीभवतीति संसक्तः, इदमुक्तं भवति-यथा गवादीनां खानदकलन्दके उच्छिष्टमनुच्छिष्टं वा भक्तखलकार्पासादिकं सर्वं प्राप्यत एवं मूलोत्तरगुणविषया बहवो गुणा दोषाश्च यत्र लभ्यन्ते, यथा वैलको हरिद्रया रञ्जितः पीतो भवति, पुनः प्रक्षाल्य गुलिकयाऽनुलिप्तो नीलो भवति, हिंगुलिकादिना तु रक्तादिवर्णो भवति, तथैव नटवद् यो बहुरूपः सम्पद्यते, संविग्नेषु मिलितः संविग्नमात्मानं दर्शयति पार्श्वस्थादिषु तु तद्रूपतां भजत इत्यर्थः, स एवंभूतः संसक्तः, अयमपि द्विविधः, संक्लिष्टोऽसंक्लिष्टश्च, तत्र पञ्चाश्रवप्रवृत्तो गौरवत्रयप्रतिबद्धः स्त्रीप्रतिषेवी गृहकार्यचिन्तनपरश्च संक्लिष्टः, संविग्नपार्श्वस्थादिबहुरूपस्त्वसंक्लिष्टः। Page #296 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१९२ २५१ ऋतुबद्धकाले मासकल्पं वर्षासु पुनः कार्तिकचातुर्मासिकमतिक्रम्य पुष्टालम्बनमन्तरेणापि सुखप्रतिलिप्सुतया य एकत्रापि क्षेत्रे तिष्ठति स नित्यवासी । छन्दोऽभिप्रायः, स चेह प्रस्तावाद्यथाछन्दस्यैव सम्बन्धी गृह्यते, ततश्च तीर्थकरवचनबहिर्भूतं स्वाभिप्रायस्यैवानुरूपं प्ररूपयति करोति वा यः स यथाछन्द उत्सूत्रमाचरन् प्ररूपयंश्च, तथा परतप्तिप्रवृत्तः स्वल्पेऽपराधे पुनः पुनर्झषणशीलो मिथ्यालम्बनं च स्वबुद्ध्या किञ्चिद्विकल्प्य सुखाभिलाषी विकृतिप्रतिबद्ध ऋद्धिरससातगौरवैर्गवितश्च यथाछन्द इत्यर्थः । एते षडप्यनन्तरोक्तसुखशीलजनस्वरूपाः, एतैश्च षड्भिरपि यज्जिनाज्ञामतिक्रम्य समाचीर्णं तत् तानेव दृष्टान्तीकृत्य न स्वयमाचरेत्, नापि शंसेत् शोभनमिदमिति न प्रशंसेदित्यर्थः । अत्राह-नन्वावश्यकादिषु पार्श्वस्थादीनां कृतिकर्मादिकमपि निवारितम्, एतेषु च पार्श्वस्थादिषु मध्येऽग्रपिण्डभोजित्वादिकया स्वल्पयाऽप्युत्तरगुणसेवया केचित् पठ्यन्ते, केचित्तु पञ्चाश्रवप्रवृत्त्यादिकया बहुदोषया मूलगुणसेवया, ततश्चातिगहनमिदम्, न कश्चित्तथाविधो विषयविभागो लक्ष्यते, सत्यम्, तर्हि किञ्चिद्विशेषपरिज्ञानार्थं कल्पसम्बन्धि भाष्यं चूर्णितश्च किञ्चिल्लिख्यते - संकिण्णऽवराहपओ अणाणुतावी य होइ अवरुद्धो । उत्तरगुणपडिसेवी आलंबणवज्जिओ वज्जो ।। (बृ. ३ उ० ८४०) (जीत० १३२३) । अत्र चूर्णिः-संकिण्णो नाम बहूहिं उत्तरगुणावराहपएहिं, ते य काउं नाणुतप्पइ-दुट्ठ कयं, निस्संको निद्दओ पवत्तइ, आलंबणा नाणाई तेहिं वज्जिओ यः स कियकम्मे वर्जनीयः, अर्थादापन्नम्-आलंबणसहिओ उत्तरगुणे पडिसेवमाणोऽवि पुज्जो इति शिष्यवचनं, आयरिओ भणइ-न केवलं उत्तरगुणपडिसेवी एव आलंबणसहिओ पुज्जो, तथा च भाष्यम् - हेट्ठाठाणठिओऽवी पावयणिगणट्ठियाइ अहरे ऊ । कडजोगी उ निसेवइ आइनियंठो व्व सो पुज्जो ।। ८४१ (जीत १३२३) । अत्र चूर्णि:- हिट्ठिल्लेहिं संजमठाणेहिं ठिओऽवि, मूलगुणप्रतिषेव्यपीति भावः, कडजोगी नामगीयत्थो, पावयणी-आयरिओ गणो-गच्छो एएसिं अट्ठयाए अधरे-आत्यन्तिके जं निसेवेइ तेण संजमसेढीए चेव वट्टइ, जह आइनियंठो-पुलागो तस्स लद्धी चक्कवट्टिखंधावारंपि थंभेउं विणासेउं च कुलाइकज्जेसु आलोइयपडिकंतो सुद्धो महानिज्जरो य, यत आह भाष्यकार: - कुणमाणोऽवि य कडणं कयकरणो नेव दोसमज्जेइ । अप्पेण बहुं इच्छइ विसुद्धआलंबणो समणो ।। ८४२ (पंच० २४२५) कडणंति कटमर्दनमपि कुर्वाणः कृतकरण: पुलाको न दोषमभ्येति, विशुद्धालम्बनोऽल्पेन बह्विच्छति, अपरं चेह भ्रष्टसंयमगुणोऽप्यायोपायकुशलेन कार्यार्थिना वन्दनीयः, अन्यथा दोषप्रसङ्गात्, तथाहि-केनचिदाचार्येण गीतार्थाभावेऽगीतार्था अपि क्षुल्लकाः प्रत्यन्तपल्ल्यां क्षेत्रप्रत्युपेक्षार्थं प्रेषिताः, तत्र भ्रष्टव्रत एको वाचको राजकुले यत्कृतप्रमाणः परिवसति, ते च प्रत्युपेक्षितक्षेत्राः साधवस्तं पृच्छन्ति-क्वासौ तिष्ठतीति, लोकेन कथितम्-यथाऽरण्ये तिष्ठति, ततस्तेऽपि तत्र गतास्तमजारक्षणप्रवृत्तं पुराणं दृष्ट्वाऽद्रष्टव्योऽयमिति विमृश्यागीतार्थत्वेन शनैः शनैरपसर्पन्ति, तांश्च तथा दृष्ट्वा कुपितो वाचकः Page #297 -------------------------------------------------------------------------- ________________ २५२ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम पल्लीपतेः कथयित्वा गुप्तौ प्रक्षेपितवान्, ततस्तदन्वेषणार्थं गुरवस्तत्र समायाताः, तं च वाचकं भ्रष्टव्रतमपि वन्दित्वा शिक्षका एतेऽज्ञा इत्युक्त्वा च तानगीतार्थशिष्यान् मोचितवन्तः, तथा च भाष्यम्पेसविया पच्चन्तं गीयाऽसइ खेत्तपेहग अगीया । पेहियखेत्ता पुच्छंति वायगं कत्थऽरण्णेत्ति ।।३-८५३।। ओसकते दटुं संकच्छेई उ वायगो कुविओ । पल्लिवइकहण रुंभण गुरुआगम वंदणं सेहा ।।८५४ ।। नन्वेवं पार्श्वस्थादीन् वन्दमानस्य तद्दोषानुज्ञातः संयमव्ययादयो दोषाः प्रसजन्ति, सत्यम्, किन्तु संयमव्ययात् तदायो यथा गरीयान् भवति तथा यतितव्यमेव, तथा च भाष्यम्कुणइ वयं धणहेउं धणस्स वणिओ उ आगमं नाउं । इय संजमस्सवि वओ तस्सेवठ्ठा न दोसाय ।।८४६।। गच्छस्स रक्खणट्ठा अणागयं आउवायकुसलेणं । एवं गणाहिवइणा सुहसीलगवेसणा कज्जा ।।८४७।। तद्यथा 'वायाए नमोक्कारो' इत्यादि, किं बहुना ? ___ वायाए कम्मुणा वा तह चेट्ठइ जह न होइ से मंगें । पस्सइ जओ अवायं तं भावं दूरओ वज्जे ।।८६४ ।। इति तावद् गुणवर्जितविषयं वाग्नमस्कारादिकं कृत्यमुक्तम्, यत्र तु गुणः स्वल्पोऽप्यस्ति तत्र किं कर्त्तव्यम् ? अत्रापि भाष्यम् - दंसणनाणचरित्तं तवविणयं जत्थ जत्तियं जाणे । जिणपन्नत्तं भत्तीए पूयए तं तहिं भावं ।।८६९।। (जीत १३३२) । किमिह बहुविस्तरेण प्रवचनसारमेवोच्यते, तच्च 'पडिसेहो य अणुन्ना' इत्यादिना सूत्रेणात्रैव वक्ष्यते, तदलमतिप्रसङ्गेन, तदर्थिना तु निशीथ (उद्दे० ५) कल्पाव (उद्दे० ३) न्वेषणीयौ, तस्माद्गम्भीरजिनप्रवचनमध्यस्थैः पौर्वापर्येण परिभावनीयं न तु क्वचिद्वचनमात्राकर्णनेनापि सम्मोहः कार्य इति गाथार्थः ।।२०६।। चक्रे० : यत: - देव० : यत: - जं जीयमसोहिकरं पासत्थपमत्तसंजयाईहिं । . बहुएहिं वि आइनं न तेण जीएण ववहारो।।१९३।। चक्रे० : यज्जीतं समाचारविशेषोऽशोधिकरं कर्ममलाऽपनयनाक्षमम्, पार्श्वस्थप्रमत्तसंयतादिभिः, पार्श्वस्थाः पूर्वोक्ताः प्रमत्ताः प्रमादिनस्तत्प्रकारैर्बहुभिरप्याचीर्णं प्रवर्तितम्, न तेन जीतेन व्यवहारस्तनाचरणीयमित्यर्थः, यतः शतमप्यन्धानां न पश्यति ।।१९३ ।। १. बहुएहि A.T.C, Page #298 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१९४ २५३ देव० : यज्जीतं सामाचारी विशेषोऽशोधिकरं न कर्ममलापनयनसहं पार्श्वस्थप्रमत्तसंयतादिभिः, पार्श्वस्थाः पूर्वोक्ताः प्रमत्ताः प्रमादिनस्तत्प्रकारैर्बहुभिरप्यास्तामेकेन के चदाचीर्णं प्रवर्तितम्, न तेन जीतेन व्यवहारस्तीर्थप्रवृत्तिः, शतमप्यन्धानां न पश्यतीति न्यायाज्जीतलक्षणस्यैवाऽयोगात्, शब्दप्रवृत्तिस्तु गौणवृत्त्यापि भवतीति गाथार्थः । ।१९३ ।। चक्रे० : किन्तु - देव० : किन्तु - जं जीयं सोहिकरं संवेगपरायणेण दंतेण । एक्केण वि आइनं तेण उ जीएण ववहारो।।१९४।। चक्रे० : स्पष्टा ।।१९४ ।। देव० : यज्जीतं शोधिकरं संवेगपरायणेनोपलक्षणत्वाद् गीतार्थेन च दान्तेनेन्द्रियनोइन्द्रियदमादेकेनाप्यास्तां बहुभिराचीर्णम्, तेन, तुरेवकारार्थः पुनः सम्भाव्यते, जीतेन व्यवहार एव प्रदीपकल्पत्वात्, उक्तं च - एक्कोवि नायवाई अवलंबंतो विसुद्धववहारं । सो होइ भावसंघो जिणाण आणं अलंघतो ।। [संबोधप्र. ७९७] आचीर्णलक्षणं चेदम् - धिइसंघयणाईणं मेराहाणिं च जाणिउं थेरा । सेह अगीयत्थाणं ठवणा आइण्णकप्पस्स ।। [पञ्चवस्तु-४७५] अवलंबिऊण कज्जं जं किंचि आयरंति गीयत्था । थेवावराहबहुगुण सव्वेसिं तं पमाणं तु ।। [पञ्चवस्तु-२७९] तस्मात्पार्श्वस्थाद्याचीर्णं नाचरेन्न शंसेदिति गाथार्थः । ।१९४ ।। * गुरुतत्त्वविनिश्चये-२/५२, ५३ * शोधिकराशोधिकरजीतप्रतिपादनार्थमाह - जं जीअमसोहिकरं पासत्थपमत्तसंजयाईणं । जइ वि महाणाइनं ण तेण जीएण ववहारो ।। १. इककेण P.K Page #299 -------------------------------------------------------------------------- ________________ २५४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् जं जीअं सोहिकरं संवेगपरायणेण दंतेणं । इक्केण वि आइन्नं तेण उ जीएण ववहारो ।। 'जं जीअं 'ति । यज्जीतं पार्श्वस्थप्रमत्तसंयताचीर्णम्-अत एवाशोधिकरम्, तद् यद्यपि महाजनाचीर्णं तथाऽपि न तेन जीतेन व्यवहारः कर्त्तव्यस्तस्याशोधिकरत्वात् ।।५२।। 'जं जीअं 'ति । यत्पुनर्जीतं संवेगपरायणेन दान्तेनैकेनाप्याचीर्णं तच्छोधिकरं तेन व्यवहारः कर्त्तव्यो भवति । न तु बहुजनापरिगृहीतत्वेनाऽस्याविश्वासः कर्त्तव्यः, बहुजनपरिगृहीतत्वस्य लोकधर्मेऽपि सत्त्वेन तस्य विश्वासानङ्गत्वात् सदाचारपरिगृहीतत्वस्यैव तत्र तत्रत्वादिति भावः । । ५३ ।। चक्रे० : अत्रैव विशेषमाहुः - देव० : अत्रैवमाह - - आणाइ अवट्टंतं जो उववूहिज्ज जिणवरिंदाणं । तित्थयरस्स सुयस्स य संघस्स य पचणीओ सो । । १९५ ।। चक्रे० : पाठसिद्धा । । १९५ ।। देव० : जिनवरेन्द्राणामाज्ञायामवर्त्तमानं य उपबृंहयेद् द्वादशावर्त्तवन्दनादिना स्तूयाद्वस्त्रपात्रादिना च सन्मानयेत् तीर्थकरस्य श्रुतस्य सङ्घस्य च स प्रत्यनीकस्तत्प्रतिकूलवर्त्त्यनुमोदनादिति गाथार्थः ।।१९५।। चक्रे० : अथ वस्त्रपात्राद्याशंसयोन्मार्गगामिनं गृहस्थादिकमनुवर्त्तयन्ते ये तान् प्रत्याहुः देव० : अथ वस्त्रपात्राद्याशंसयोन्मार्गगामिनं महर्द्धिकगृहस्थादिकमनुवर्त्तयन्ति ये तान् प्रत्याह किं वा देइ वराओ मणुओ सुट्टु वि धणी वि भत्तो वि । आणाइक्कमणं पुण तणुयंपि अणंतदुहहेऊ । । १९६ । । चक्रे० : स्पष्टा । ।१९६।। देव० : किं वा किमिव ददाति वराको मनुजः सुष्ठ्वप्यतिशयेन धन्यपि भक्तोऽपि किञ्चिद्वस्त्रपात्रादि, दददप्याज्ञातिक्रमणजनितापायापेक्षया न किञ्चिदित्यर्थः । आज्ञातिक्रमणं पुनस्तन्वपि स्वल्पमप्यक्षरपदाद्यरोचनमप्यनन्तदुःखहेतुरनन्तभवभ्रमणकारणत्वादिति गाथार्थः।।१९६।। १. अत्रैवाभ्युच्चयमाह T,B,C २. आणाए Z Page #300 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१९७ २५५ * अभिधानराजेन्द्रकोषे 'आगम'शब्दे-८२ * धर्मार्थिना धर्ममार्गे प्रवर्त्तमानेनाऽऽगमावलम्बनेनैव प्रवर्तितव्यं तस्यैवैकस्यैहिकामुष्मिकफलसिद्धिहेतुतयोपादेयत्वादन्यस्य पुरुषमात्रस्यावलम्बने तदुच्छेदः स्यादित्येतद्दर्शयन्निदमाह - किं वा देइ वराओ मणुओ सुट्ठ वि धणी वि भत्तो वि । आणाअइक्कम पुण तयं पि अणंतदुहहेऊ ।। किं वा न किञ्चिद्ददाति प्रयच्छति वराकोऽत्यन्तशक्तिरहितो मनुजो नरः सुष्ठ्वप्यतिशयेन धन्यपि धान्यादिसंपदुपेतो भक्तोऽपि भक्तपानवस्रपात्रादिदानसमर्थ एव स्यात्, न पुनः सुगतेः, आज्ञातिक्रमणं भगवदाज्ञोल्लङ्घनं पुनः परापेक्षयापि तनुकमपि स्वल्पमप्यास्तां तावद् बबित्यपिशब्दार्थः, अनन्तदुःखहेतुरनन्तसंसारनिबन्धनमित्यर्थः, यदपेक्षया सर्वविदाज्ञोल्लङ्घनं क्रियते स ह्याहारादिदानमात्र एव समर्थः, न पुनः कुगतिरक्षाक्षमः, अतः किं तदपेक्षया भगवदाज्ञोल्लङ्घनेनानन्तसंसारनिवर्त्तनेनेति गाथार्थः ।।८२।। तम्हा सइ सामत्थे आणाभटुंमि नो खलु उवेहा । अणुकूलगेयरेहिं अणुसट्ठी होइ दायव्वा ।।१९७ ।। चक्रे० : यस्मादाऽऽज्ञातिक्रमणमनन्तदुःखहेतुस्तस्मात् सति सामर्थ्य आज्ञातिक्रमव्यावर्त्तनक्षमत्वे, आज्ञाभ्रष्ट आज्ञातिक्रमकारिणि गृहस्थे, साधौ वाऽऽस्तामनुवर्तनम्, खलुरप्यर्थे, नो नैवोपेक्षाऽप्युदासीनताऽपि कार्येत्यर्थः, यतः - आणाभंगं दटुं 'मज्जत्था मुत्ति ठंति जे तुसिणा ।। अविहिअणुमोयणाए तेसिपि य होइ वयलोवो ।। [संबोधप्र. ४६३] किन्त्वनुकूलैः प्रियेरितरैश्च निष्ठुरैर्वचोभिरनुशास्तिः शिक्षा भवति दातव्या।।१९७ ।। देव० : यस्मादाज्ञातिक्रमणमनन्तदुःखहेतुस्तस्मात् सति सामर्थ्य तव्यावर्त्तनं प्रति विद्यमानायां शक्तावाज्ञाभ्रष्ट आज्ञातिक्रमकारिणि नो खलुरप्यर्थे, नैवोपेक्षाप्यौदासीन्यमपि, आस्तां तदनुवर्त्तनं कार्येति शेषः । अयमभिप्रायः – य एवाज्ञाभङ्गं विधास्यति स एवानन्तदुःखभाग्भविष्यति, किमस्माकमिति बुद्ध्या नोदासितव्यम् यतः - आणाभंग दटुंमज्झत्था मु' त्ति ठंति जे तुसिणा । अविहिअणुमोयणाए तेसिपि य होइ वयलोवो ।। १. सय P.K Page #301 -------------------------------------------------------------------------- ________________ २५६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तेसिपि य सामन्नं भ भट्ठव्वया य ते हुति । जे समणा कज्जाइ वित्तारक्खाए कुव्वंति ।। [संबोधप्र. ४६३, ४६४ ] इति, तर्हि किं कर्त्तव्यमित्याह-अनुकूलैः प्रियैरितरैश्च निष्ठुरैर्वचोभिरिति गम्यम्, अनुशिष्टिः शिक्षा भवति दातव्येति गाथार्थः । ।१९७ ।। चक्रे० : ननु सम्प्रत्याज्ञातिक्रमकारिण एव भूयांसस्ततः किं कार्यमित्याहुः - देव० : ननु सम्प्रत्याज्ञातिक्रमकारिण एव महाजनपरिगृहीताश्च बहवस्तावदुपलभ्यन्ते, ततः कथमिदं कर्तुं शक्यमित्याशयवतामुपदिशति - ___ एवं पाएण जणा कालणुभावा इहं तु सब्वे वि । नो सुंदरत्ति तम्हा आणाजुत्तेसु पडिबंधो।।१९८।। चक्रे० : एवं परिदृश्यमानप्रकारेण प्रायेण जनाः साधुश्रावकादयः सर्वेऽपि, कालो दुःषमा तदनुभावादिह भरतक्षेत्रे नो सुन्दरा नो भव्या नाऽऽज्ञावर्तिनः, इतिर्वाक्यसमाप्तौ, तस्मादाज्ञायुक्तेषु स्वल्पेष्वपि प्रतिबन्धो बहुमानः कार्य इत्यर्थः । ।१९८ ।। देव० : एवमिति परिदृश्यमानप्रकारेण प्रायेण बाहुल्येन जनाः साधुश्रावकादयः सर्वेऽपि कालानुभावाद् दुःषमाप्रभावादिह भरतक्षेत्रे, तुः पादपूरणे, नो सुन्दरा भव्याः सम्भवन्तीति योगः, यतः सम्प्रति द्रव्यतः प्रतिपन्नजिनशासना अपि बाहुल्येनाभव्या दूरभव्याश्चोक्ताः । इतिशब्दो वाक्यपरिसमाप्तौ, तस्मादाज्ञायुक्तेषु प्रतिबन्धः, स्वल्पा अपि ये केचनाज्ञायां वर्त्तन्ते, तेष्वेव गुरुबुद्धया बहुमानो विधेय इति भाव इति गाथार्थः ।।१९८ ।। * उपदेशपदे-८३९ * एवं पाएण जणा कालणुभावा इहंपि सब्वे वि । णो सुंदरत्ति तम्हा आणासुद्धेसु पडिबंधो ।। एवमुक्तोदाहरणवत् प्रायेण बाहुल्येन जना लोकाः कालानुभावाद् वर्तमानकालसामर्थ्यादिहापि जैने मते सर्वेऽपि साधवः श्रावकाश्च नो नैव सुन्दराः शास्त्रोक्ताचारसारा वर्तन्ते, किन्त्वनाभोगादिदोषाच्छास्त्रप्रतिकूलप्रवृत्तयः । इति पूर्ववत् । तस्मात् कारणादाज्ञाशुद्धेषु सम्यगधीतजिनागमाचारवशात् शुद्धिमागतेषु श्रावकेषु प्रतिबन्धो बहुमानः कार्यः ।।८३९ ।। १. कालाणुभावा PK २. सुंदरुत्ति T,CO अत्र मूलगाथायां वर्णितः 'नो सुन्दर' शब्दस्य 'अभव्य-दूरभव्य' इति टीकार्थो जिनागमादिशास्त्रानुसारी न दृश्यते, उपदेशपदवर्णितोऽर्थो वास्तविक इति ज्ञायते । - सम्पा. Page #302 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-१९९, २०० २५७ चक्रे० : आज्ञालोपिषु तर्हि का वार्तेत्याहुः - देव० : आज्ञाविरहितेषु तर्हि का वार्तेत्याह - इयरेसु वि य पओसो नो कायव्वो भवढिई एसा । नवरं विवज्जणिज्जा विहिणा सय मग्गनिरएणं ।।१९९।। चक्रे० : इतरेष्वप्याज्ञाविकलेष्वपि प्रद्वेषो मत्सरो न कर्त्तव्यः, भवस्थितिरेषा कर्मवैचित्र्याज्जघन्यमध्यमोत्तमजन्तुभिर्भाव्यमिति चिन्त्यम् । नवरं विवर्जनीया आलापाद्यैविधिना सूत्रनीत्या । सदा मार्गनिरतेन सिद्धान्तोक्तनीतिवर्तिना।।१९९ ।। देव० : इतरेष्वप्याज्ञाविकलेषु प्रद्वेषो मत्सरो न कर्त्तव्यः, यतो भवस्थितिरेषा यद्विचित्रकर्मपरिणतेरेव जघन्यमध्यमोत्तमैर्जन्तुभिर्भाव्यमिति । नवरं केवलं विवर्जनीया आलापादिभिर्विधिना सूत्रनीत्या सदा मार्गनिरतेन समयोक्तनीतिवर्तिनेति गाथार्थः ।।१९९।। * उपदेशपदे-८४० * इयरेसुंपि य पओसो णो कायव्वो भवट्ठिई एसा । णवरं विवज्जणिज्जा विहिणा सइ मग्गणिरएण ।। इतरेष्वपि जिनवचनप्रतिकूलाऽनुष्ठानेषु समुपस्थितदुर्गतिपातफलमोहाद्यशुभकर्मविपाकेषु लोकोत्तरभिन्नेषु जन्तुषु प्रद्वेषो मत्सरस्तद्दर्शने तत्कथायां वाऽक्षमारूपो नो नैव कर्तव्यः । तर्हि किं कर्तव्यमित्याशङ्क्याह-भवस्थितिरेषा, यतः कर्मगुरवोऽद्याप्यकल्याणिनो न जिनधर्माचरणं प्रति प्रहपरिणामा जायन्त इति चिन्तनीयम्। तथा, नवरं केवलं विवर्जनीया आलापसंलापविश्रम्भादिभिः परिहरणीया विधिना विविक्तग्रामनगरवसत्यादिवासरूपेण सदा सर्वकालं मार्गनिरतेन सम्यग्दर्शनादिमोक्षमार्गस्थितेन साधुना श्रावकेण च । अन्यथा तदालापसंभाषादिना संसर्गकरणे कुष्ठज्वररोगोपहतसंसर्ग इव तत्तद्दोषसञ्चारादिहलोकपरलोकयोरनर्थावाप्तिरेव । अत एवोक्तम् - सीहगुहं वग्घगुहं उदयं च पलित्तयं च सो पविसे । असिवं ओमोयरियं दुस्सीलजणप्पिओ जो उ ।। इति ।।८४० ।। चक्रे० : अत्रैव विशेषमाहुः - देव० : अत्रैव विशेषमाह - अग्गीयादाइन्ने खित्ते अन्नत्थ ठिईअभावंमि । भावाणुवघायणवत्तणाए तेसिं तु वसियव्वं ।।२०० ।। १. ठिइ A.P.K २. वत्तणाइ P.K Page #303 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : अगीतार्थादयः पार्श्वस्थाद्यास्तैराकीर्णे व्याप्ते भाविते क्षेत्रे नगरादौ, अन्यत्र स्थित्यभावेऽवस्थानयोग्यक्षेत्रान्तराऽभावे, भावस्य चारित्रपरिणामस्यानुपघातेन मनःकालुष्यहेतुतत्कलहत्यागेन तेषामनुवर्त्तनया वाङ्नमस्काराद्यानुकूल्येन वस्तव्यम् । क्षेत्रान्तरे तु सति तद्भाविते न वस्तव्यमित्यर्थः । । २०० ।। २५८ देव० : अगीत इत्येकदेशेऽपि समुदायावगमादगीतार्थस्ततश्च - 'गीयं मुणितेगवं विदियत्थं खलु वयंति गीयत्थं' इति वचनाद् गीतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च विदितोऽर्थो येन स गीतार्थः, न तथा पार्श्वस्थ इत्यर्थः स आदिर्येषामवसन्नादीनाम्, तैराकीर्णे व्याप्ते भावित इति यावत्, क्षेत्रे नगरादावन्यत्र क्षेत्रान्तरे, स्थीयत एभिरिति स्थितयोऽवस्थानकारणानि, तासामभावे, अवस्थानयोग्यक्षेत्रान्तरे सति पार्श्वस्थादिभाविते वस्तव्यमेव नेति भावः । तेषां पार्श्वस्थादीनां तुर्विशेषणे दर्शयिष्यते च भावस्य चारित्रपरिणामस्यानुपघातेन मनःकालुष्यहेतुतत्कलहत्यागेनेति हृदयम्, अनुवर्त्तनया चानुकूल्येन वाङ्नमस्कारादिलक्षणेन पुनर्वस्तव्यमिति गाथार्थः । । २०० ।। * उपदेशपदे- ८४१ * ननु प्रमत्तपाखण्डिजनाकुलत्वात् प्रायो विहारक्षेत्राणामशक्यमालापादिवर्जनमित्याशङ्क्याह अग्गीयादाइण्णे खेत्ते अणत्थ ठिइअभावम्मि | भावाणुवघायणुवत्तणाए तेसिं तु वसियव्वं ।। गीताद्याकीर्णेऽगीतार्थैरादिशब्दाद् गीतार्थैरपि मन्दधर्मैः पार्श्वस्थादिभिस्तीर्थान्तरीयैश्च भागवतादिभिराकीर्णे समन्ताद् व्याप्ते क्षेत्रे, अन्यत्रागीतार्थाद्यनाकीर्णक्षेत्रे दुर्भिक्षराजदौस्थ्याद्युपप्लववशेन स्थित्यभावे सति भावानुपघातेन सम्यक्प्रज्ञापनारूपस्य शुद्धसमाचारपरिपालनरूपस्य च भावस्यानुपघातेन याऽनुवर्तना 'वायाए णमोक्करो' इत्यादिरूपानुवृत्तिस्तया तेषां तु तेषामेव वसितव्यं तत्र क्षेत्रे । एवं हि तेऽनुवर्त्तिताः स्वात्मनि बहुमानवन्तः कृता भवन्ति, राजव्यसनदुर्भिक्षादिषु साहाय्यकारिणश्चेति ।। ८४१ ।। चक्रे ० / देव० : अन्यथा दोषमाह इहरा सपरुवघाओ उच्छोभाईहिं अत्तणो लहुया । तेसिं पि पावबंधो दुगं पि एवं अणिट्टं ति । । २०१ । । चक्रे० / देव० : इतरथा तदकरणे स्वपरोपघातस्तथा चोत्प्राबल्येन गता शोभा यस्मात्तदुच्छोभमालप्रदानम्, तदादिभिरादिशब्दात्कलहादिभिरात्मनो लघुता लाघवम्, तेषामपि पापबन्धो गुणिजनप्रद्वेषाद्, द्वयमपि चैतदनिष्टमिति प्रक्रमसमाप्ताविति गाथार्थः । । २०१ । । १. विइयत्यं B, C Page #304 -------------------------------------------------------------------------- ________________ ४- साधुतत्त्वम् गा - २०१ विपर्यये बाधकमाह - * उपदेशपदे- ८४२ * २५९ इहरा सपरुवघाओ उच्छुभाईहिं अत्तणो लहुया । तेसिंपि पावबंधो दुगंपि एवं अणिट्ठति ।। इतरथा तेषामननुवर्तनया वासे क्रियमाणे स्वपरोपघातः सम्पद्यते । एनमेव दर्शयति तत्रोत्क्षोभो हेरिकाचौर्याद्यध्यारोपरूपः, आदिशब्दात् कथञ्चित् कस्यचित् प्रमादाचरितस्योपलब्धस्य मत्सरातिरेकात् । सुदूरविस्तारणम्, तथाविधकुलेष्वन्नपानादिव्यवच्छेदश्च गृह्यते, ततस्तैरात्मनः स्वस्य लघुताऽनादेयरूपता भवति तेषामपि पापबन्धो बोधिघातफलः, न केवलं स्वस्य तन्निमित्तभावेनेत्यपिशब्दार्थः । एवं च सति यत् स्यात् तद्दर्शयति-द्विकमप्येतत् पूर्वोक्तमनिष्टं दुर्गतिपातकारि जायते । इतिः पूर्ववत् ।।८४२ ।। * जीवानुशासने - ८९, ९०* अस्यैवार्थस्य साधनार्थमुपदेशपदोक्तं गाथाद्वयमाह अगीयादाइने खेत्ते अन्नत्थ ठिइअभावम्मि । भावाणुवघायणुवत्तणाए तेसिं तु वसियव्वं ।। इहरा सपरुवघाओ उच्छोभाईहिं अत्तणो लहुया । तेसिंपि पावबंधो दुगंपि एवं अणिट्टंतु ।। अगीताद्याकीर्णे श्रुतार्थानभिज्ञपार्श्वस्थाद्याकुले क्षेत्रे ग्रामादावन्यत्र नगरादौ निर्वाहाभावतः स्थित्यभावेऽविद्यमानवा भावानुपघातानुवर्तनया चित्तासङ्क्लेशेनाऽऽनुकूल्येन च तेषामगीतादीनां तु पादपूरणे वस्तव्यम् । व्यतिरेकमाह - इतरथाऽनुवर्त्तनाद्यभावे स्वपरोपघात आत्मान्यसंक्लेशः, 'उच्छो भाईहिं' ति असद्दोषाविष्करणादिभिः, आदिशब्दादपकारादिग्रहः, आत्मनः स्वस्य लघुता माहात्म्याभावः, तेषां पुनरगीतादीनामपि तु पुनरर्थः, स च योजित एव, पापबन्धः कलुषोपचयः । द्वयमप्येतत् पूर्वोक्तमनिष्टमेव । तुरेवकारार्थः, स च दर्शित एव । न चैतदनार्षम्, प्रकरणोक्तत्वात् । यतो निशीथे भणितं - 'खेत्तं तु ओसन्नाइ भावियं तत्थ तयाणुवत्ती वसियव्वं' तथा पञ्चकल्पेऽपि भणितम्'अणाययणं वज्जयंतेणं विहारो कायव्वो । के उण अणायणा ? भन्नइ - पासत्थाइणो कुलिंगिणो य ।' एतच्च विशुद्धयत्यपेक्षया बोद्धव्यम् । ये पुनः पूर्वोक्तयुक्त्या पार्श्वस्थादयः सुतरां विवाद एव न कार्य इति गाथाद्वयार्थः ।।८९, ९० ।। Page #305 -------------------------------------------------------------------------- ________________ २६० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : निगमनमाहुः - देव० : निगमनमाह - ता दब्बओ य तेसिं अरत्तदुद्वेण कज्जमासज्ज । अणवत्तणत्थमीसिं कायव्वं किंपि नो भावा।।२०२।। चक्रे० : ततो द्रव्यतस्तेषामरक्तद्विष्टेन साधुना कार्यं ज्ञानादिकमासाद्याऽनुवर्त्तनार्थमीषद्वाङ्नमस्कारादि कर्त्तव्यम्, न किमपि भावतः, तथा च - वायाए नमोक्कारो - हत्थुस्सेहो य सीसनमणं वा । संपुच्छणऽच्छणं - छोभवंदणं - वंदणं वावि ।। [आव.नि. ११२७] ।।२०२।। देव० : तत्तस्माद् द्रव्यतस्तुरेवकारार्थे, तेषामरक्तदुष्टेन साधुनेति गम्यम्, कार्य ज्ञानचरणादिकमासाद्याऽनुवर्त्तनार्थमीषन्नमस्कारमात्रादिकं कर्त्तव्यम्, न पुनः किञ्चिदपि भावतः, तथा चात्रागमः वायाए - नमोक्कारो-हत्थुस्सेहो य - सीसनमणं वा । संपुच्छणऽच्छणं - छोभवंदणं वंदणं वावि ।। परियायपरिसपुरिसं खेत्तं कालं च आगमं नाउं । कारणजाए जाए जहारिहं जस्स जं जोग्गं ।। एयाइं अकुव्वंतो जहारिहं अरिहदेसिए मग्गे । न भवइ पवयणभत्ती अभत्तिमंताइया दोसा ।। [आव.नि. ११२७,२८,२९] अभक्त्यादयोऽभक्तिप्रद्वेषस्वार्थभ्रंशबन्धनादयो दोषा इति गाथार्थः । ।२०२।। * उपदेशपदे-८४३ * ता दव्वओ य तेसिं अरत्तदुद्रुण कज्जमासज्ज । अणुवत्तणत्थमेसिं कायव्वं किंपि ण उ भावा ।। यत एवमनुवर्तनायां दोषः, तत् तस्माद् द्रव्यतस्तु कायवाङ्मात्रप्रवृत्तिरूपादेव तेषामगीतार्थादीनाम्, अरक्तद्विष्टेन रागद्वेषयोरन्तरालवतिना सता कार्यं निरुपवासलक्षणमाश्रित्यानुवर्तनार्थमनुकूलभावसम्पादननिमित्तम्, एषामगीतार्थादीनां कर्त्तव्यं किमपि वचनसंभाषादि, न तु भावाद् बहुमानरूपात् । कलाध्ययनोक्तश्चेत्थमेतद्वन्दनाविषयोऽपवाद उपलभ्यते । यथा - १. अणुयत्तणत्थमीसिं T.C,Z अणुयत्तणत्थमीसं A २. आलपत्ते नमुक्कारो A,T,B.C Page #306 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-२०३ २६१ परिवारपरिसपुरिसं खेत्तं कालं च आगमं णाउं । कारणजाए जाए जहारिहं जस्स जं जोग्गं ।। परिवारो से सुविहिया परिसगओ साहई च वेरग्गं । माणी दारुणभावो नितसंपुरिसाहमो पुरिसो ।। लोगपगओ निवो वा अहवा रायाइदिक्खिओ होज्जा । खेत्तं विहिमाइ अभावियं न कालो अणागालो ।। विहिमाइत्ति-कांतारादि । दंसणणाणचरित्तं तवविणयं जत्थ जत्तियं पासे। जिणपण्णत्तं भत्तीए पूयए तत्थ तं भावं ।। तथा ।। गच्छपरिरक्खणट्ठा अणागयं आउवायकुसलेण । एवं गणाहिवइणा सुहसीलगवेसणा कज्जा।। उप्पन्नकारणम्मी कीकम्मं जो न कुज्ज दुविहंपि । पासत्थाईयाणं चउगुरुगा भारिया तस्स ।। इत्यादि ।।८४३।। चक्रे० : ननु पूर्वमालापाद्यप्यमीभिः सार्धं निषिद्धम्, तत्कथमेतदुच्यते ? सत्यम्, अपवादमाश्रित्य, अथापवादोत्सर्गयोः कः कस्मात् सिद्ध्यतीत्याहुः - देव० : ननु पूर्वमालापाद्यप्यमीभिः सार्धं निषिद्धम्, तत्कथमिदमुच्यते ? सत्यमपवादमाश्रित्य, अथोत्सर्गापवादयोः कः कस्मात्सिद्ध्यतीत्याह - उन्नयमविक्ख निनस्स पसिद्धी उन्नयस्स निनाओ । इय अन्नोनावेक्खा उस्सग्गववाय दो तुल्ला।।२०३।। चक्रे० : उन्नतमपेक्ष्य निम्नस्य प्रसिद्धिः, उन्नतस्य च निम्नात्, इत्येवं प्रकारेणाऽन्योन्यापेक्षावुत्सर्गापवादौ द्वावपि तुल्यौ न कोऽपि कुतोऽपि सिद्ध्यति, निशीथेऽप्युक्तम् - जावइया उस्सग्गा तावइया चेव हुंति अववाया । जावइया अववाया तावइया चेव उस्सग्गा ।। [उप. र. १३७ ] अतो द्वयोरपि भगवदुक्तत्वेन निर्जराहेतुत्वम्।।२०३।।। देव० : उन्नतमपेक्ष्य निम्नस्य प्रसिद्धिः सद्भावः, उन्नतस्य निम्नात्, ल्यब्लोपे पञ्चमी, निम्नमपेक्ष्येत्यर्थः, इत्येवमन्योन्यापेक्षावुत्सर्गापवादौ द्वावपि तुल्यौ निम्नत्वोन्नतत्वपरत्वापरत्ववत्परस्परसव्यपेक्षितौ, अनयोर्न पुनः कश्चित्कुतोऽपि सिद्ध्यतीति भावः, अत एव निशीथादिसूत्राणि सर्वाणि सापवादानि पठ्यन्ते तथा च तत्रैवोक्तम् - जावइया उस्सग्गा तावइया चेव हुँति अववाया । जावइया अववाया तावइया चेव उस्सग्गा ।। [उप. र. १३७] २. अन्नन्नावेक्खा T.C उन्नन्नाविक्खा P.K Page #307 -------------------------------------------------------------------------- ________________ २६२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् अतो द्वयोरपि भगवदुक्तत्वेन निर्जराहेतुत्वम्, केवलमशाठ्येन सम्यग्विषयविभागः विवेचनीय इति गाथार्थः ।।२०३।। * बृहत्कल्पभाष्ये-३२१ * उन्नयमविक्ख निन्नस्स पसिद्धि उन्नयस्स निन्नाओ । इय अन्नुन्नपसिद्धा उस्सग्गऽववाय मो तुल्ला ।। यथोत्रतमपेक्ष्य निम्नस्य प्रसिद्धिनिम्नाञ्चोत्रतस्य प्रसिद्धि इत्येवमन्योऽन्यप्रसिद्धावुत्सर्गादपवादोऽपवादादुत्सर्गः प्रसिद्ध इति द्वावप्सुत्सर्गाऽपवादौ तुल्यौ । तदेवमुत्सर्गापवादद्वारमुक्तम् । इदानीमल्पद्वारमुच्यते । शिष्यः पृच्छति-भगवन् ! किमुत्सर्गा अल्पे ? उतापवादाः ? उच्यते-तुल्याः ।।३२१ ।। * उपदेशपदे-७८४ * अथोत्सर्गापवादयोस्तुल्यसंख्यत्वमाह - उन्नयमवेक्ख इयरस्स पसिद्धी उन्नयस्स इयराओ । इय अन्नोनपसिद्धा उस्सग्गववाय मो तुल्ला ।। उन्नतमुचं पर्वतादिकमपेक्ष्येतरस्य नीचस्य भूतलादेः प्रसिद्धिर्बालाबलादेर्जनस्य प्रतीतिः तथोत्रतस्योक्तरूपस्येतरस्माद् निम्नात् तदपेक्ष्येत्यर्थः प्रसिद्धिः सम्पद्यते । एवं सति यत् सिद्धं तदाहइत्येवमुक्तदृष्टान्तादन्योन्यप्रसिद्धाः परस्परमपेक्षमाणाः प्रतीतिविषयभावभाजः सन्त उत्सर्गापवादास्तुल्याः समानसंख्याः सम्पद्यन्त इति ।।७८४ ।।। चक्रे० : अथ पर्यवसितमर्थं किं बहुनेति प्रस्तावनापूर्वमाहुः - देव० : अथ विस्तरप्रसङ्ग वाक्यखण्डेन निरुन्धन्नुक्तानुक्तार्थसंग्रहं संक्षिप्य शार्दूलेनाह - किं बहुणा - मा आयनह मा य मनह गिरं कुतित्थियाणं तहा, सुत्तुत्तिनकुबोहकुग्गहगहग्घत्थाणमन्त्राण वि । नाणीणं चरणुज्जयाण य तहा किञ्चं करेहायरा; निस्सेसं जणरंजणत्थमुचियं लिंगावसेसाणवि।।२०४।। १. चरणुज्जुयाण A.K.2 २. लिंगाविसेसाण A Page #308 -------------------------------------------------------------------------- ________________ ४-साधुतत्त्वम् गा-२०५ २६३ चक्रे० : मा आकर्णयत मा च मन्यध्वं कुतीथिकानां गिरम्, सूत्रोत्तीर्णः कुबोध एव कुग्रहस्तस्य ग्रहस्तेन ग्रस्तानामन्येषामपि स्वयूथ्यानां गिरं माऽऽकर्णयत मा च मन्यध्वम् । तथा ज्ञानिनां चरणोद्यतानां चादरान्निःशेषं कृत्यं कृतिकर्मादि कुरुत, जनरञ्जनार्थं चोचितं आलापनमस्कारादिलिङ्गावशेषाणमपि कुरुतेति वृत्तार्थः । ।२०४।। देव० : किम् ? न किञ्चिदित्यर्थः, बहुनोक्तेनेति शेषः, सङ्क्षपस्यैव प्रक्रान्तत्वाद् मा आकर्णयत ? कदाचिदाकर्णनेऽपि मा च मन्यन्तामभ्युपगच्छत गिरं वाचं कुतीथिकानां शाक्यादीनाम्, तथा तेनैव प्रकारेण सूत्रोत्तीर्णोऽत एव कुत्सितो बोधस्तेन कुग्रहः कदभिनिवेशः स एव ग्रहस्तेन ग्रस्तानां स्वीकृतानामन्येषामपि स्वयूथ्यानां गिरमिति सक्रियमिहापि सम्बध्यते । तथा च कल्पभाष्यम् - जो तं जगप्पईवेहिं पणीयं सव्वभावपन्नवणं । न कुणइ सुयं पमाणं न सो पमाणं पवयणंमि ।। [ ] ज्ञानिनां चरणोद्यतानां च, चकारो ज्ञानचरणयोः समुदितयोरेव प्रामाण्यमावेदयति, यदाह नाणाहीणं सव्वं नाणनओ भणइ किंच किरियाए । चरणनओ किरियाए तदुभयगा होइ समत्तं ।। [ ] इति । तथा सूत्रभणितप्रकारेण निःशेषं कृत्यं कृतिकर्मादि कुरुतादरात् सर्वप्रयत्नेन, लिङ्गमेवावशेष उद्धरितं येषाम्, न पुनर्ज्ञानादि, तेषामपि जनरञ्जनार्थमुचितमालापनमस्कारादि कुरुतेति वृत्तार्थः ।।२०४।। चक्रे० : तथा - देव० : तथा – गुरुकम्माण जियाणं असमंजसचिट्ठियाणि दगुण । निंदपओसं मणयंपि सव्वहा संविवज्जेज्जा।।२०५।। चक्रे० : स्पष्टा, नवरं निन्दा दोषभाषणं प्रद्वेषं मात्सर्यं मनागपीषदपि सर्वथा सम्यग् विवर्जयत ।।२०५।। १. स्वीयकृतानाम् T,B,C२. लिङ्गमेवाविशेष A, ३. चेट्ठियाणि A चेट्ठियाई 2 ४. संविज्जेह T,B.C Page #309 -------------------------------------------------------------------------- ________________ २६४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : गुरुकर्मणां जीवानामसमञ्जसचेष्टितानि तथा तथा प्रवचनप्रतिषिद्धाचरणानि, दृष्ट्वा निन्दा दोषभाषणं प्रद्वेषं मात्सर्यं मनागपीषदपि सर्वथात्मपरोभयैः सम्यगन्तःकरणशुद्धया विवर्जयतेति गाथार्थः ।।२०५ ।। चक्रे० : अन्यच्च - देव० : अन्यच्च - दूसमकालसरूवं कम्मवसित्तं च तेसिं जीवाणं । भावेह कुणह गुरुआयरं च गुणवंतपत्तेसु ।।२०६।। चक्रे० : सुगमा ।।२०६।। ।। इति पूज्यश्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्यश्रीतिलकाचार्यनिर्वाहितायां ___ सम्यक्त्ववृत्तौ समर्थितं चतुर्थं साधुतत्त्वम् ।। देव० : दुःषमकालस्वरूपं कर्मवशित्वं च तेषां दुःषमासमयोद्भवानां जीवानां भावयत विचिन्तयत, अत एव दुर्लभत्वाद् गुणवतां कुरुत गुर्वादरं च गुणवत्पात्रेषु, इह च गुणवत्प्रतिपत्तिमितरवर्जनं च पुनःपुनरुपदिशन्निदमेवैहिकामुष्मिकार्थसाधकमित्यावेदयतीति गाथार्थः । ।२०६।। ।। इति श्रीदेवभद्रसूरिविरचिते दर्शनशुद्धिप्रकरणविवरणे चतुर्थं साधुतत्त्वं समाप्तम् ।।श्रीरस्तु।। १. सव्वजीवाणं PK Page #310 -------------------------------------------------------------------------- ________________ ५- तत्त्वतत्त्वम् चक्रे० : अथ मूलद्वारगाथाक्रमप्राप्तं पञ्चमतत्त्वं व्याख्यायते, संबन्धश्चास्य पूर्वेण सह पूर्वं गुरुस्वरूपमुक्तम्, गुरुश्च तत्त्वानि गृणातीत्यतस्तत्त्वाख्यं तत्त्वमुच्यते, तत्रादौ गाथा - देव० : अथ मूलद्वारगाथाक्रमप्राप्तस्य पञ्चमतत्त्वस्य व्याख्या प्रतन्यते, सम्बन्धश्च पूर्वेण सहास्य पूर्वं गुरुस्वरूपमुपवर्णितम्, गुरुश्च तत्त्वानि गृणातीति सम्बन्धादत्र तत्त्वानि प्रतिपाद्यन्ते, तत्रादौ– जीवाजीवा पुत्रं पावासवसंवरो य निज्जरणा । बंधो मुक्खो यतहा नवतत्ता हुंति नायव्वा । । २०७ ।। चक्रे० : १-जीवश्चिद्वान्, २-अजीवो निश्चेतनः, ३- पुण्यं शुभप्रकृतिरूपम्, ४-पापमशुभप्रकृतिरूपम्, ५-आश्रवत्याऽऽगच्छत्यनेन कर्मेत्याश्रवो हिंसादिः, ६-संवरणं संवर आश्रवनिरोधः, ७- निर्जरणं निर्जरा विपाकात् तपसो वा कर्मपरिशाटः, ८-बन्धो जीवकर्मणोरत्यन्ताऽऽश्लेषः, ९- मोक्षः सर्वकर्ममुक्तस्याऽऽत्मनः स्थितिः चैवार्थे । एतान्येव नवतत्त्वानि तथा सिद्धान्तोक्तप्रकारान्तरेण ज्ञातव्यानि न तु कुतीर्थिककल्पितानि ।। २०७ ।। , देव० : तत्र जीवितवन्तो जीवन्ति जीविष्यन्ति चेति जीवाः, व्युत्पत्तिनिमित्तं चेदम्, प्रवृत्तिनिमित्तं तु संविल्लक्षणत्वमेव, तेन सिद्धैर्न व्यभिचारस्ततो जीवाश्च तद्विपरीता अजीवाश्चेति द्वन्द्वः, पुण्यं शुभप्रकृतिरूपं तीर्थकरनामादि, पापमशुभं मिथ्यात्वादि, विभक्तिलोपश्च प्राकृतत्वाद्, एवमुत्तरत्रापि, आश्रवत्यागच्छत्यनेन कर्मेत्याश्रवः कर्मोपादानहेतुर्हिसादिः, संवरणं संवरो गुप्त्यादिभिराश्रवनिरोधः, चः समुच्चये, निर्जरणा निर्जरा विपाकात्तपसो वा कर्मपरिशाटः, बन्धो जीवकर्मणोरत्यन्तसंश्लेषः, मोक्षः कृत्स्नकर्मक्षयात् स्वात्मन्यवस्थानम्, चकारोऽवधारणे, एतान्येव तत्त्वानि, न पुनः सुगतसाङ्ख्योलूकादिपरिकल्पितानि तेषां विचाराक्षमत्वात् । तथा तेनागमोक्तप्रकारेण नवतत्त्वानि, प्राकृतत्वात् पुंसा निर्देशः भवन्ति ज्ञातव्यानि । इह च Page #311 -------------------------------------------------------------------------- ________________ २६६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तत्त्वानां नवसङ्ख्यत्वं मध्यमप्रस्थानापेक्षया, अन्यथा सङ्क्षपापेक्षया जीवाजीवयोरेव बन्धादीनामन्तर्भावसम्भवाद् द्वित्वमेव, विस्तरतस्तु तदुत्तरोत्तरभेदविवक्षयाऽऽनन्त्यमेव स्यादिति गाथासक्षेपार्थः ।।२०७।। * नवतत्त्वप्रकरणे-४ * जीवादिनवपदार्थज्ञाने सम्यक्त्वमित्युक्तम् । तत्र के जीवादयः ? इति शङ्कासम्भवे सूत्रकार एवं तान्नामग्राहमाह - जीवाजीवा पुग्नं पावासवसंवरो य निज्जरणं । बन्धो मोक्खो य तहा नवतत्ता होंति नायव्वा ।। जीवाश्चोपयोगलक्षणा अजीवाश्च तद्विपरीता जीवाजीवाः, पुण्यं शुभोदयप्रकृतयः, पापं च तद्विपरीतम्, आश्रूयते कर्मोपादीयते येन स आश्रवश्च कर्मोपादानहेतुः, पापाश्रवौ तत्सहितः संवरस्तनिरोधलक्षणः पापाश्रवसंवरः, चः समुञ्चये, निर्जरणं पूर्वोपात्तकर्मपरिशाटः, बन्धो जीवप्रदेशानां कर्मपुद्गलैरन्योन्यानुगमात्मकसम्बन्धः, मोक्षः सकलकर्मविगमः । चः पूर्ववत् । तथा अनेन वस्तुत्वप्रकारेण नवतत्त्वानि नवसंख्यपदार्था भवन्ति जायन्ते, ज्ञातव्यानि बोद्धव्यानि । इति गाथार्थः ।।४।। * प्रवचनसारोद्धारे-९७४ * अथ नव पदान्याह जीवाजीवा पुन्नं पावाऽऽसव संवरो य निज्जरणा । बंधो मोक्खो इमाइं नव पयाइं जिणमयंमि ।। 'जीवेत्यादि, जीवाः सुखदुःखोपयोगलक्षणा अजीवास्तद्विपरीता धर्मास्तिकायादयः पुण्यं शुभप्रकृतिरूपं कर्म, पापं तद्विपरीतं कमैव, आश्रवति-आगच्छति कर्मानेनेत्याश्रवः शुभाशुभकर्मोपादानहेतुहिँसादिः, संवरणं संवरो गुप्त्यादिभिराश्रवनिरोधः, निर्जरणं निर्जरा विपाकात्तपसो वा कर्मणां देशतः क्षपणं बन्धो जीवकर्मणोरत्यन्तसंश्लेषः, मोक्षः कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानम्, इत्येतानि नवसङ्ख्यानि पदानि तत्त्वानि जिनमतेऽर्हत्प्रवचने विज्ञेयानीति, इह च आश्रवबन्धपुण्यपापानि मुख्यं संसारकारणमिति हेयानि, संवरनिर्जरे मुख्यं मोक्षकारणम्, मोक्षस्तु मुख्यं साध्यमित्येतानि त्रीण्यप्युपादेयानीत्येवं शिष्यस्य हेयोपादेयतापरिज्ञानार्थं मध्यमप्रस्थानापेक्षया नवेत्युक्तम्, अन्यथा सक्षेपापेक्षया जीवाजीवयोरेव पुण्यपापादीनामन्तर्भावसंभवाद् द्वित्वसङ्ख्ययैवाभिधेयं स्यात्, तथा चोक्तं स्थानाङ्गे-'जदत्थिं च णं लोए तं सव्वं दुपडोयारं, तंजहा-जीवा चेव अजीवा चेव 'त्ति, विस्तरतस्तु तदुत्तरोत्तरभेदविवक्षयाऽऽनन्त्यमेव स्यात्, अथ कथं जीवाजीवयोरेव पुण्यपापादीनामन्तर्भावसम्भव इति चेदुच्यते-पुण्यपापे कर्मणी बन्धोऽपि तदात्मक एव कर्म च पुद्गलपरिणामः पुद्गलाश्चाजीवा इति, आश्रवस्तु Page #312 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२०८ २६७ मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स चात्मानं पुद्गलांश्च मुक्त्वा कोऽन्यः ?, संवरोऽप्याश्रवनिरोधलक्षणो देशसर्वभेद आत्मनः परिणामो निवृत्तिरूपः, निर्जरा तु कर्मपरिशाटो जीवः कर्मणां यत्पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽपि सकलकर्मविरहित आत्मैवेति, अन्यत्र पुनः पुण्यपापयोबन्धेऽन्तर्भावात् सप्तैव तत्त्वान्युक्तानि ।।९७४ ।। चक्रे० : अथ यथोद्देशं निर्देश इति जीवतत्त्वं विवृण्वन्ति - देव० : अथ प्रत्येकमेतान् विवरितुकामो यथोद्देशं निर्देश इति न्यायादादौ जीवतत्त्वं विवृणोति - एगविह-दुविह-तिविहा चउहा पंचविहछविहा जीवा । चेयण तस इयरेहिं वेयगइकरणकाएहिं ।।२०८।। चक्रे० : एकविधादयो जीवा भवन्ति, कथमिति क्रमेणाहुः 'चेयण'इत्यादि । चेतनया एकविधाः सर्वजीवानां तदव्यभिचारात्, त्रस्यन्तीति त्रसा इतरे च स्थावरास्तेषां भावस्तत्त्वं तेन द्विविधाश्चराऽचररूपत्वात् सर्वजीवराशेः, एवमुत्तरत्राऽपि लक्षणानां व्यापकत्वं ज्ञेयम्, वेदैः स्त्रीनपुंसकैस्त्रिविधाः, गतिभिर्नारकतिर्यग्नरामररूपाभिश्चतुर्दा, करणैः स्पर्शनादिभिरिन्द्रियैः पञ्चविधाः, कायैः पृथ्वीकायादिभिः षड्विधाः।।२०८ ।। देव० : एकविधद्विविधत्रिविधाश्चतुर्दा पञ्चविधषड्विधा जीवा भवन्तीति शेषः, कथमिति क्रमेणाह 'चेयण'इत्यादि, चेतनया एकविधाः, सर्वसत्त्वानां तदव्यभिचारात्, त्रसाश्च चरा इतरे च स्थावरास्तेषां भावस्तत्त्वम्, तेन च द्विविधाश्चरत्वाचरत्वलक्षणसङ्ग्रहीतत्वात् सकलसंसारिसत्त्वराशेरेवमुत्तरत्रापि लक्षणानां व्यापकत्वमभिधेयमिह च सूत्रे लुप्तभावप्रत्ययं पदमुपात्तमिति। वेदैः स्त्रीपुंनपुंसकैस्त्रिविधाः, गतिभिर्नारकतिर्यङ्नरामरलक्षणाभिश्चतुर्द्धा, करणैः स्पर्शनादिभिरिन्द्रियैः पञ्चविधाः, कायैः पृथ्वीकायादिनिकायैः षड्विधाः ।। नन्वयं भित्तिं विना चित्रकर्मप्रबन्धप्रारम्भः, जीवमेव [न] मन्यामहे, तत्कुतस्तद्भेदपरिकल्पनम्, तथाहि - नास्त्यात्मा, अनुपलम्भात्, वियदरविन्दवत्, न च हेतोरसिद्धत्वम्, न ह्यसौ शरीरे शरीरव्यतिरिक्तो वा भवान्तरं गच्छन् प्रत्यक्षत उपलभ्यते । न च चैतन्योपलम्भात्तत्सिद्धिस्तस्य भूतधर्मत्वात्, तथाहि - पृथिव्यप्तेजोवायुरिति तत्त्वानि । एतेभ्यश्चैतन्यं मद्याङ्गेभ्यो मदशक्तिवदिति । अत्र प्रतिविधीयते। अनुपलम्भादितिहेतुः स्वसम्बन्धीसर्वसम्बन्धी वा, यदि स्वसम्बन्धी तन्न, स्वयं घटादिवत्तस्योपलम्भात्, यथैव हि घटगता रूपादय उपलभ्यन्ते तथात्मगता Page #313 -------------------------------------------------------------------------- ________________ २६८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् अपि ज्ञानसुखादयः, इति नात्र महदन्तरम् । अथायं न दृग्विषय इति नास्ति, न अस्याप्यनेकान्तात्, उक्तं हि - न च नास्तीह तत्सर्वं चक्षुषा यन्न गृह्यते, अन्यथा चैतन्यमपि न दृग्विषय इति तस्याप्यसत्वमापद्येत। अथ तत्स्वसंविदितमिति सदुच्यतेऽयमपि तथाभूत एवेति । यदुक्तम् - अस्त्येव चात्मा प्रत्यक्षो जीवो ह्यात्मानमात्मनाऽहमस्मीति संवेत्ति, रूपादीनि यथेन्द्रियैरिति । किं बहुना, यथा चैतन्यमस्तीत्यभ्युपगम्यते, तथात्माप्यभ्युपगन्तव्यः, तथा चाह - ज्ञानं स्वस्थं परस्थं वा यथा ज्ञानेन गृह्यते । ज्ञाता स्वस्थं परस्थं वा तथा ज्ञानेन गृह्यताम् ।। [ ] इति। अथ सर्वसम्बन्धी हेतुः, अयमप्यसिद्धोऽहमस्मीति प्रत्ययेन प्रतिप्राणि स्वात्मनः केवलिनां च सर्वात्मनामुपलम्भादिति । यदपि चैतन्यं भूतधर्म इत्यभिहितम्, तदपि प्रलापमात्रम्, भूतधर्मत्वे हि लेष्ट्वादिष्वप्युपलभ्येत । अथ कायाकारपरिणतेष्वेव तदुन्मीलतीति चेदिदमप्यनैकान्तिकं मृतशरीरेष्वनुपलम्भादिति । तस्मादस्ति जीवः स च न विभुशरीरः, एवं तल्लिङ्गभूतचैतन्योपलम्भाद् नाप्यङ्गुष्ठपर्वाद्यधिष्ठान: सर्वशरीरव्यापितया चैतन्योपलब्धेः किंतु देहव्यापी, तेन सह कथञ्चिद्भिन्नाभिन्नस्तथा नैकान्तेन नित्यः, एवं हि - पूर्वक्रियाकर्तृत्वस्वरूपापरित्यागादुत्तरक्रियाकर्तृत्वं न स्यात् । नाप्येकान्तेनाऽनित्यो द्वितीयादिसमयेषु सर्वथाऽभावप्रसङ्गादैहिकामुष्मिकसमस्तव्यवहारविलुप्तेश्च । यदुक्तम् - तित्तीसमो किलामो सारक्खवि पक्खपच्चयाईणि । अज्झयणं झाणं भावणाय कासव्वणासंमि ।। [ ] तस्माद् द्रव्यार्थतया नित्यः, पर्यायार्थतया त्वनित्योऽस्त्येव जीवः । इति कथं तद्भेदपरिकल्पनमभित्तिकचित्रकर्मारम्भसन्निभमिति सर्वं सुस्थम्। इह च सर्वजीवानां चेतनावत्त्वेनैकरूपाणामेव सतां संसारिसत्त्वेषु चरत्वाचरत्वाद्युपाधिद्विविधत्वादिकमवसेयमिति गाथार्थः ।।२०८।। * नवतत्त्वप्रकरणे-३ * अथ जीवतत्त्वस्याभिप्रायान्तरेण प्रक्षेपगाथयैकादिक्रमेण षड्विधजीवभेदानाह - एगविह-दुविह-तिविहा चउबिहा-पंचछविहा जीवा । चेयण-तसइयरेहिं वेय-गइ-करण-काएहिं ।। Page #314 -------------------------------------------------------------------------- ________________ ५- तत्त्वतत्त्वम गा - २०९ प्रथमद्वितीयपदाभ्यां कृत्वा तृतीयचतुर्थपदयोरर्थयोजना कर्तव्या । सा चैवम् - चेअणत्ति चेतनालक्षणो जीव इति जीवस्य लक्षणं क्रियते तदैक एव जीवस्य भेदः । यतः सूक्ष्मनिगोदजीवेष्वपि श्रीप्रज्ञापनादिसूत्रेष्वक्षरस्यानन्ततमो भागः प्रतिपादितोऽस्ति । २६९ द्वीन्द्रिय-त्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रियजीवास्त्रसाः वनस्पतिजीवा एकेन्द्रिया इति विवक्षया जीवा द्विविधाः । 1 इयरित्ति इतरेऽपरे पृथिव्यप्तेजोवायु केचित्पुरुषवेदाः केचित्स्त्रीवेदाः केचिन्नपुंसकवेदास्तत्र देवाः पुरुषवेदाः स्त्रीवेदाश्च । मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च केचित् पुरुषवेदाः केचित् स्त्रीवेदाः केचिन्नपुंसकवेदाश्च । तेभ्यः शेषाः पृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियनारका नपुंसका एवं विवक्षया त्रिविधा जीवाः । गतिमाश्रित्य चतुर्विधा जीवाः- १ - केचिन्मनुष्यगतिगताः २ - केचिद्देवगतिगताः ३-केचिन्नरकगतिगताः ४- केचित्तिर्यग्गतिगता इति विवक्षया चतुर्विधा जीवाः । करणत्ति करणानीन्द्रियाणि तान्याश्रित्य पंचविधा जीवाः १ - पृथिव्यप्तेजोवायुवनस्पतिजीवा एकेन्द्रियाः, २- शङ्खकपर्दकादयो द्वीन्द्रियाः ३ - गोमीमत्कुणादयस्त्रीन्द्रियाः ४ - वृश्चिकादयश्चतुरिन्द्रियाः ५-नारकादयः पञ्चेन्द्रिया इति विवक्षया पञ्चविधा जीवाः । काहिं इति-कायमाश्रित्य षड्विधा जीवाः, १- केचित् पृथिवीकायगताः २-केचिदप्कायगताः ३-केचित्तेजःकायगताः ४ - केचिद्वायुकायगताः ५ - केचिद्वनस्पतिकायगताः ६ - केचित् त्रसकायगता इति विवक्षया षड्विधा जीवाः । । ३ । । देव : तथा पुढवी- आऊ - तेऊ - वाउ वणस्सइ तहेव बेइंदी | तेइंदिय - चउरिंदिय - पंचिंदियभेयओ नवहा । । २०९ । । चक्रे० : सुगमा । । २०९ ।। देव० : पृथिव्यापस्तेजोयोगात्तेजोऽग्निर्वायुर्वनस्पतिस्तथैव द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः सोपस्कारत्वादिति भेदान्नवधा जीवा भवन्तीति शेषः । ननु पृथिव्यादीनि जीवशरीराणि काठिन्यादिलक्षणानि, जीवाः पुनरुपयोगलक्षणास्तत्कथं पृथिव्याप इत्यादिभेदतो नवधा जीवा इति ? उच्यते - जीवशरीरयोरन्योन्यानुगतत्वेन विभागाभावादेवमुक्तम्, न चैतदनार्षम्, यत उक्तम्- 'अन्नुन्नाणुगयाणं इमं च तं च त्ति विभज्जणमजुत्तं' इत्यादि । एवमन्यत्रापि यथासम्भवमूह्यमिति गाथार्थः । । २०९ ।। १. नत्वेतान्येव जीवाः काठिन्यादिलक्षणानि ह्यमूनि T, C Page #315 -------------------------------------------------------------------------- ________________ २७० चक्रे० : तथा देव० : अन्यच्च - दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् एगिंदिय सुहुमियरा सन्नियरपणिदिया सबितिचऊ । पज्जत्तापज्जत्ताभेएणं चउदसग्गामा ।। २१० ।। १ चक्रे० : एकेन्द्रियाः सूक्ष्मेतराः, सूक्ष्मनामकर्मोदयात् सूक्ष्माः सकललोकव्यापिनो निरतिशयिनामदृश्याः, इतरे बादरनामकर्मोदयाद् बादराः प्रतिनियतस्थानवर्तिनः २, तथा सञ्ज्ञिनो मनोविज्ञानवन्तः ३, इतरे चाऽसञ्ज्ञिनः पञ्चेन्द्रियाः ४, सद्वित्रिचतुरिन्द्रियाः सप्त, सर्वे पर्याप्तापर्याप्तभेदेन चतुर्दश ग्रामा इव ग्रामा जीवनिवासस्थानानीत्यर्थः । । २१० ।। देव० : एकेन्द्रियाः सूक्ष्मेतराः सूक्ष्मनामकर्मोदयात्सूक्ष्माः सकललोकव्यापिनो निरतिशयानामदृश्याः, इतरे बादरनामकर्मोदयाद् बादराः प्रतिनियतस्थानवर्त्तिनः, तथा सञ्ज्ञिनश्च मनोविज्ञानवन्तः, इतरे चासञ्ज्ञिनः पञ्चेन्द्रियाः, 'सबितिचऊ'त्ति सूचनात्सूत्रस्य सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैर्वर्तन्त इति सद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः, द्वीन्द्रियादिभिः सहिताः पूर्व इत्यर्थस्ते च पर्याप्तापर्याप्तभेदेन चतुर्दश, दीर्घत्वं प्राकृतत्वात्, ग्रामा अवयवे समुदायोपचाराद् भूतग्रामा जीवस्थानानीत्यर्थ इति गाथार्थः ।। २१० ।। * आवश्यकनिर्युक्तौ 'प्रतिक्रमण' अध्ययनस्य संग्रहणिगाथायाम्-१ * भूतानि जीवास्तेषां ग्रामाः समूहा भूतग्रामास्तैः, ते चैवं चतुर्दश भवन्ति - एगिंदिय सुहुमियरा सण्णियर पणिदिया य सबीतिचऊ । पज्जत्तापज्जत्ताभेएणं चोद्दसग्गामा ।। एकेन्द्रियाः पृथिव्यादयः सूक्ष्मेतरा भवन्ति, सूक्ष्मा बादराश्चेत्यर्थः, संज्ञीतराः पञ्चेन्द्रियाश्च, संज्ञिनोऽसंज्ञिनश्चेति भावना, ‘सबीतिचउत्ति सह द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियैः, एते हि पर्याप्तकापर्याप्तकभेदेन चतुर्दश भूतग्रामा भवन्ति ॥ | १ || १. चउदसट्ठाणा A २. ग्रामा इव ग्रामाः विवक्षित समुदायसाधर्म्येण T, B, C Page #316 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२११ २७१ * पञ्चसंग्रहे-८२ * एगिंदियसुहुमियरा सन्नियर पणिंदिया सबितिचऊ । पज्जत्तापज्जत्ताभएणं चोद्दसग्गामा ।। (स्वो०)-एकेन्द्रियाः सूक्ष्माः सूक्ष्मनामकर्मोदयादितरे तद्विपक्षभूता बादरा बादरकर्मोदयिनः, संज्ञिनः समनस्का इतरेऽसंज्ञिनोऽमनस्का उभयेऽपि पञ्चेन्द्रियाः, द्वित्रिचतुरिन्द्रिया: स्वस्वनामकोदयिन एते सप्त पर्याप्तकाः, एत एव सप्ताऽपर्याप्तकाः, अपर्याप्तनामकर्मोदयाल्लब्ध्यपर्याप्तकाः, पर्याप्तनामकर्मोदयिनो यद्यपि करणापर्याप्तकास्तथापि पर्याप्तकवद् द्रष्टव्याः, एतानि चतुर्दश स्थानान्यखिलजीवसङ्ग्राहकाणीति गाथार्थः ।।८२।।। (मलय०)-तदेवमुक्तमल्पबहुत्वम्, तदभिधानाच्च कृता सत्पदादिप्ररूपणा । अतीवगहनाप्येषा सत्पदादिप्ररूपणा । प्रज्ञापनाप्रसादेन विवृत्ता लेशतो मया ।। यद्गदितमल्पमतिना किमपि विरुद्धं जिनागमवचोभिः । विद्वद्भिस्तत्त्वज्ञैः प्रसादमाधाय तच्छोध्यम् ।। साम्प्रतं यदुक्तं 'चउदसविहावि जीवा' इति, तञ्चतुर्दशत्वं जीवानां प्रतिपादयन्नाह-सूक्ष्माः सूक्ष्मनामकर्मोदयिनः, इतरे बादरा बादरनामकर्मोदयिन एकेन्द्रियाः, तथा संश्यसंज्ञिभेदभिन्नाः पञ्चेन्द्रियाः 'सबितिचऊ' सद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः, एवं सप्त जीवसङ्घाता भवन्ति । एते च सर्वेऽपि प्रत्येकं पर्याप्तापर्याप्तभेदेन भिद्यमाना द्विधा, ततः सर्वसंख्यया चतुर्दशग्रामाः प्राणिसङ्घाता भवन्ति, एते च प्रागेव सप्रपञ्चं प्ररुपिताः, इति नेह भूयः प्ररुप्यन्ते ।।८२।। चक्रे० : पुनः प्रकारान्तरेण जीवभेदानेवाहुः - देव० : पुनः प्रकारान्तरेण जीवभेदानेवाह - पुढविदगअगणिमारुयवणस्सईणंता पणिंदिया चउहा । वणपत्तेया विगला दुविहा सव्वेवि बत्तीसं।।२११।। चक्रे० : पृथिव्युदकाग्निमारुताऽनन्तवनस्पतयः सूक्ष्मेतरपर्याप्तापर्याप्तभेदात् । पञ्चेन्द्रियाः संश्यसंज्ञिपर्याप्तापर्याप्तभेदात्, प्रत्येकं षडपि चतुर्द्धा । 'वणपत्तेय' त्ति प्रत्येकवनस्पतयः, विकला द्वित्रिचतुरिन्द्रियाः पर्याप्तापर्याप्तभेदाद् द्विविधाः सर्वेऽपि मेलिता द्वात्रिंशत्।।२११ ।। १. वणसइणंता PK वणसयणंता A Page #317 -------------------------------------------------------------------------- ________________ २७२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : पृथिव्युदकाग्निमारुतानन्तवनस्पतय इह च विचित्रत्वात्सूत्रस्य विशेषणस्य परनिपातः, पञ्चेन्द्रियाश्च प्रत्येकं चतुर्धा, चकारमन्तरेणापि समुच्चयोऽवगम्यते, इतीह चशब्दो नोक्तः, यथा - अहरहर्नयमानो गामश्वं पुरुषं पशुम् । वैवस्वतो न तृप्यति सुराया इव दुर्मदी ।। [ ] तत्र पृथिव्यादयः सूक्ष्मबादरपर्याप्तापर्याप्तभेदात्पञ्चेन्द्रियास्तु सङ्ग्यसञ्जिपर्याप्तापर्याप्तभेदादिति षण्णां चतुर्भिस्ताडनाच्चतुर्विंशतिः । तथा 'वणपत्तेय'त्ति सूत्रत्वादेव प्रत्येकवनस्पतयो 'विगलत्ति विकलेन्द्रिया द्वित्रिचतुरिन्द्रिया द्विविधा इत्यष्टौ, सर्वेऽपि पूर्वोत्तरसंमीलनाद् द्वात्रिंशत्, एते च सर्वेऽपि सामान्येन व्यवहार्यव्यवहारिभेदाद् द्विविधास्तत्र सूक्ष्मानन्तवनस्पतयो व्यवहारिणोऽव्यवहारिणश्च, शेषास्तु सर्वेऽपि व्यवहारिण एव । इत्थं च विचित्रप्रकारैः प्रतिपादितं जीवस्यैव सम्यग्परिज्ञानमुखेन शेषतत्त्वपरिज्ञानार्थम्, यतः - एको भावः सर्वथा येन दृष्टः सर्वे भावास्तत्त्वतस्तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा एको भावस्तत्त्वतस्तेन दृष्टः ।। [ ] अत एव प्राणादिद्वाराण्यप्यभिधास्यतीति गाथार्थः ।।२११ ।। चक्रे० : इह द्वीन्द्रियादिसंस्थानानि साक्षादेव दृश्यन्ते पृथ्व्यादीनां तु सूक्ष्मत्वादलक्ष्याणीति तान्याहुः - देव० : इह तावद् द्वीन्द्रियादिसंस्थानानि नानाप्रकाराणि साक्षादेव दृश्यन्ते, पृथिव्यादिशरीराणां त्वतिसूक्ष्मत्वान्न ज्ञायन्ते कीदृशानीति शिष्यजिज्ञासायां तत्संस्थानान्याह - १. तन्त्रवृत्तेः A,T,B,C २. प्रत्येकशः T,B,C ३. एवेति कृतमात्मनो भेदप्रपञ्चनम्, प्रसङ्गात् स्वरूपं ब्रूमः । तथाहि- आत्मा शरीरव्यापी, तेन सह कथञ्चिद्भिन्नाभिन्नः, प्रतिदेहं चैक एव, एकस्य सुखदुःखाद्यनुभवेऽन्येषां तथानुपलम्भाद्, न तु विभुः, शरीर एव तल्लिङ्गभूतचैतन्योपलम्भात्, नाप्यङ्गष्टपर्वाद्यधिष्ठानः सर्वशरीरव्यापितया चैतन्योपलब्धेः । तथा नैकान्तेन नित्यः, एवं हि पूर्वक्रियाकर्तृत्वस्वरूपापरित्यागादुत्तरक्रियाकर्तृत्वं न स्याद् नाप्येकान्तेनानित्यः, द्वितीयादिसमयेषु सर्वथाऽभावप्रसङ्गादैहिकामुष्मिकसमस्तव्यवहारविलुप्तेश्च, यदुक्तम् - तित्तीसमो किलामो सारक्खविपक्खपव्वयाईणि । अज्झयणं झाणं भावणाय कासव्वणासंमि ।। तस्माद द्रव्यार्थतया नित्यः पर्यायार्थतया त्वनित्य इति । A Page #318 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा - २१२, २१३ मस्सूरए य थिए सूइ पडागा अणेगसंठाणा । पुढविदगअगणिमारुयवणस्सईणं च संठाणा । । २१२ । । चक्रे० : मसूरको धान्यविशेषः, स्तिबुको जलबिन्दु:, सूचीपताके प्रतीते, अनेकानि च विचित्रद्रव्याणि, तद्वत् संस्थानमाकारो येषां तानि यथासङ्ख्यं पृथिव्युदकाग्निमारुतवनस्पतीनां संस्थानानि वपुः पुद्गलरचनाविशेषाः । । २१२ । । , देव० : मसूरकश्च धान्यविशेषः, एकारः प्राकृतप्रभव एवमुत्तरत्रापि, स्तिबुकश्च जलबिन्दुः, सूची च प्रसिद्धा, पताका च ध्वजोऽनेकानि च विचित्रद्रव्याणि तेषां संस्थानान्याकारा येषां तानि, तथा क्रमेण पृथिव्युदकाग्निमारुतवनस्पतीनां चः पुनरर्थे, संस्थानानि वपुः पुद्गलरचनाविशेषाः, प्राकृतत्वात् पुंस्त्वम्, तदिदमत्र तात्पर्यम् - पृथिवीजीवशरीरसंस्थानं मसूरकाकारमब्जीवतनुसंस्थानं स्तिबुकाकारमित्यादि नेयमिति गाथार्थः । । २१२ । । * जीवसमासप्रकरणे - ५२* यदत्रैकेन्द्रियाणां हुण्डसंस्थानं तत्पृथिव्यादीनां मसूराद्याकारभेदतो भिन्नं द्रष्टव्यमिति दर्शयति मस्सूरए य थिबुगे सूइ पडागा अणेगसंठाणा । पुढविदगअगणिमारुयवणस्सईणं च संठाणा ।। २७३ चक्रे० : अथ जीवगतेन्द्रियविषयमाहुः देव० : अथ जीवाधिकार एव यावद् दूरादिन्द्रियाणां स्वविषयग्राहकत्वमाह - मसूरो मालवकादिप्रसिद्धो मसूरकाकारो धान्यविशेषस्तदाकारं शरीरसंस्थानं 'पुढवि'त्ति पृथ्वीकायिकानां द्रष्टव्यम्, स्तिबुको बिन्दुस्तदाकारं 'दग' त्ति उदककायिकानाम्, सूच्याकारमग्निकायिकानाम्, पताकाकारं वायुकायिकानाम्, 'वणस्सईणं च संठाणं' त्ति, च पूर्वोक्तापेक्षया समुच्चये, वनस्पतीनां च शरीरस्य संस्थानान्यवयवरचनात्मिकान्यनेकाकाराणि भवन्तीत्यर्थः, इति गाथार्थः ।। ५२ ।। संगुलजोयणलक्खो समहिओ नव बारसुक्को विसओ । चक्खुत्तियसोयाणं अंगुलअस्संखभागियरो । । २१३ ।। चक्रे० : चक्षुस्त्रिकश्रोत्राणामुत्कर्ष उत्कृष्टो विषयः । तत्र चक्षुषः स्वाङ्गुलनिष्पन्नयोजनलक्षः साधिकः, त्रिकस्य स्पर्शनरसनघ्राणरूपस्य नव, श्रोत्रस्य द्वादश, १. भागीयरो A Page #319 -------------------------------------------------------------------------- ________________ २७४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् व्याख्यानात् स्वाङ्गुलयोजनानीत्युभयत्राऽपि ज्ञेयम्, नव योजनाऽऽगतानि गन्धादीनि, द्वादश योजनाऽऽगतश्च शब्दो विषय इत्यभिप्रायः । अङ्गलाऽसङ्खयभागवर्ती त्वितरो जघन्यविषयः सर्वेषाम्, सोऽपि व्याख्यानाञ्चक्षुर्वर्जानामिति ज्ञेयम्, अतिसंनिकृष्टस्य तेनाऽनुपलम्भात्, तथा च भाष्यम् - अवरमसंखिज्जंगुल भागा उ नयणवज्जाणं । संखिज्जयभागा उ नयणस्स मणस्स न विसयपमाणं ।। [ ] तथेह स्वाङ्गुलयोजनलक्षोऽप्यभासुरद्रव्यमपेक्ष्य चक्षुर्विषयत्वेनोक्तः, भासुरं त्वाश्रित्य सातिरेकैकविंशतियोजनलक्षाणि, तथा चोक्तम् - लक्खेहिं एक्कवीसाए साइरेगेहिं पुक्खरद्धम्मि । उदये पेच्छंति नरा सूरं उक्कोसए दिवसे ।। [वि.आ.भा. - ३४५] कर्कसंक्रान्तिदिने।।२१३।। देव० : स्वाङ्गुलमात्माङ्गुलं तेन निष्पन्नानि योजनानि तेषां लक्षः समधिकः सातिरेकः, नव द्वादश च व्याख्यानात् स्वाङ्गलयोजनानीत्यत्रापि पदद्वयेऽपि सम्बध्यते, उत्कृष्यत इत्युत्कर्षः सर्वबहुरित्यर्थः । विषयो ग्रहणयोग्यता क्रमेण चक्षुश्च, त्रयाणां परिशिष्टानां स्पर्शनरसनघ्राणानां समूहस्त्रिकं च, श्रोत्रं च तेषामिह च योजनलक्षादीनामाकाशदेशत्वेनेन्द्रियाविषयत्वात् तद्गतपुद्गलद्रव्याणामेव विषयत्वमुन्नेयमाधाराधेययोरभेदोपचाराच्चेत्थं भणनमिति । अङ्गलासङ्ख्यभागवर्ती त्वितरो जघन्यविषयः, सर्वेषां व्याख्यानान्नयनवर्जानामिति ज्ञेयम्, चक्षुषस्तु सङ्ख्येयभागवत्येव, अतिसनिकृष्टस्य तेनानुपलम्भात्, तथा च भाष्यम् - अवरमसंखिज्जंगुलभागाओ नयणवज्जाणं । संखिज्जइ भागाओ नयणस्स मणस्स न विसयपमाणं ।। [ ] इति ।। तथेह समधिकः स्वाङ्गलयोजनलक्षश्चक्षुर्विषयोऽभासुरद्रव्यमधिकृत्य, भासुरं तु द्रव्यमेकविंशतियोजनलक्षेभ्योऽपि परतः पश्यन्ति, यथा पुष्करद्वीपार्द्ध मानुषोत्तरनगप्रत्यासन्नवर्तिनः कर्कसङ्क्रान्तौ सूर्यबिम्बं तथा चोक्तम् - लक्खेहिं एक्कवीसाए साइरेगेहिं पुक्खरद्धम्मि । उदये पेच्छंति नरा सूरं उक्कोसए दिवसे ।। [वि.आ.भा० ३४५] इति गाथार्थः ।।२१३।। १. लक्षं समधिकं सातिरेकं A Page #320 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा - २१४, २१५ चक्रे० : अथ जीवगतप्राणाद्यभिधित्सया द्वारगाथामाहुः देव० : अथ जीवगतप्राणादिद्वारप्रतिपिपादयिषया द्वारगाथामा पाणा पज्जत्तीओ तणुमाणं आउयं च कायठिई । लेसा संजमजोणी एएसिं जाणियव्वाइं । । २१४।। २७५ चक्रे० प्राणा इन्द्रियाद्याः, पर्याप्तय आहारादिग्रहणादिसामर्थ्यानि, तनुमानं शरीरपरिमाणम्, आयुर्जीवितम्, काये पृथ्वीकायादिनिकाये स्थितिरवस्थानं कायस्थितिः, लेश्या आत्मपरिणामविशेषाः, संयमस्य योनिः सत्यमनोयोगादिस्तत्प्रभवत्वात् संयमस्य । एतेषां प्रस्तावाज्जीवानां ज्ञातव्यानीति द्वारगाथार्थः । । २१४ ।। देव : प्राणन्त्येभिरिति प्राणा इन्द्रियादयः, पर्याप्तय आहारादिग्रहणादिसामर्थ्यानि, तनुमानं शरीरपरिमाणम्, एति याति चेत्यायुर्जीवितम्, च शब्दोऽनुक्तसमुच्चये सर्वान्ते च सम्भन्त्स्यते । काये पृथिवीकायादिनिकाये स्थितिरवस्थानम् । लेश्याः कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषाः, यदाहुः कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते ।। [ ] संयमः सावद्याद्विरतिः, युवन्ति मिश्रीभवन्ति कार्मणशरीरिण औदारिकादिशरीरैरासु जन्तवो सेवता इति वा योनय उत्पत्तिस्थानानि चकाराद्योगोपयोगगुणस्थानमार्गणास्थानानि चैतेषां प्रस्तावाज्जीवानां ज्ञातव्यानीति द्वारगाथार्थः । । २१४ ।। चक्रे० : तत्रादौ प्राणद्वारं विवृत्य हिंसास्वरूपमाहुः - देव० : अथ यथोद्देशं निर्देश इति न्यायतः प्रथमं प्राणद्वारं विवृत्य प्रसङ्गतो हिंसास्वरूपमाहपंचिंदिय - तिविहबलं नीसासूसासआउयं चेव । दसपाणा पन्नत्ता तेसिं विघाओ भवे हिंसा । । २१५ । । चक्रे० : पञ्चेन्द्रियाणि स्पर्शनादीनि त्रिविधबलं मनोवाक्कायजनितः शक्तिविशेषो निःश्वासोच्छ्वासमध ऊर्ध्वाऽनिलप्रचारः, आयुर्जीवितम् एते दश प्राणाः प्रज्ञप्तास्तीर्थकरादिभिः, तेषां विघातो वियोजनं भवेद्धिंसा, न तु जीवस्य विनाशस्तस्याऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वात्।। २१५ ।। १. कायठिझं T, C Page #321 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : पञ्चेन्द्रियाणि स्पर्शनादीनि, सुब्लोपः प्राकृतत्वाद्, एवमुत्तरत्रापि, त्रिविधबलं मनोवाक्कायजनितः शक्तिविशेषः, उल्लसति ह्येतत्सम्बन्धादात्मनः सामर्थ्यविशेषः, निःश्वसनं निःश्वासोऽधःपवनसञ्चारः, उत्स्वसेदुच्छ्वासस्तूर्ध्वमेताभ्यामेकमेव रूपम्, द्वयोरपि शारीरवायुविशेषत्वाद्, आयुर्जीवितम् चैवेति समुच्चये । एते दश प्राणाः प्रज्ञप्तास्तीर्थकृदादिभिः, एतद्व्यतिरेकेण जीवनाभावाद्, अत एव तेषां विघातो वियोजनं भवेद्धिंसा, न तु सर्वथा जीवविनाशस्तस्याप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वाद्, इह चैकेन्द्रियाणां स्पर्शनेन्द्रियकायबलनिःश्वासोच्छ्वासायुर्लक्षणाश्चत्वारः, द्वीन्द्रियाणां रसनवाग्बलसहिताः षट् त्रीन्द्रियाणां घ्राणयुताः सप्त, चतुरिन्द्रियाणां चक्षुर्लक्षिताष्टौ, असञ्ज्ञिनां श्रवणोपेता नव, सञ्ज्ञिनां तु सम्पूर्णा दश प्राणा इति गाथार्थः । । २१५ ।। २७६ चक्रे० : अथ पर्याप्तीराहुः देव० : अथ पर्याप्तीः प्राह - आहारसरीरिंदिय पज्जत्ती आणपाण भासमणे । चत्तारि पंचछप्पिय एगिंदियविगलसन्नीणं । । २१६ । । चक्रे० : १ - यया ह्याहारमात्मा गृहीत्वा खलरसतया परिणमयति, सा शक्तिराहारपर्याप्तिः, २- यया रसीभूतमाहारं सप्तधातुतया परिणमयति, सा शरीरपर्याप्तिः, ३-यया तु धातुभूतमिन्द्रियतया परिणमयति सेन्द्रियपर्याप्तिः, ४-यया तूच्छ्वासप्रायोग्यं वर्गणाद्रव्यमादायोच्छ्वासतया परिणमय्य मुञ्चति सोच्छ्वासपर्याप्तिः, ५-यया तु भाषाप्रायोग्यं वर्गणाद्रव्यमादाय भाषात्वेनाऽऽलम्ब्य मुञ्चति सा भाषापर्याप्तिः, ६-यया तु मनःप्रायोग्यं वर्गणामादाय मनस्तयापरिणमय्य मुञ्चति सा मनः पर्याप्तिः, इह च वैक्रियाहारकशरीरिणां शरीरपर्याप्तिरान्तमौहूर्तिकी शेषास्तु सामयिक्यः, औदारिकशरीरिणां त्वाहारपर्याप्तिरेव सामयिकी शेषास्तु प्रत्येकमान्तमौहूर्तिक्यस्ताश्च केषां कियत्य इत्याहुः चतस्रः पञ्च षडपि च क्रमेणैकेन्द्रियविकलसञ्ज्ञिनाम्, विकला द्वित्रिचतुरिन्द्रियाऽसञ्ज्ञिनः, एताश्च पर्याप्तनामकर्मोदयवतामेव सम्पूर्णाः स्युः, अपर्याप्तास्तु ये म्रियन्ते त उच्छ्वासादिपर्याप्तिभिरपर्याप्ताः, न तु शरीरेन्द्रियपर्याप्तिभ्याम्, यतः परभवाऽऽयुर्बद्ध्वा म्रियते तद्बन्धश्च शरीरेन्द्रियपर्याप्त्यभावे न स्यादिति गाथार्थः । । २१६ ।। - Page #322 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२१६ २७७ देव० : १-तथाविधाहारपुद्गलग्रहणपरिणमनसामर्थ्यमाहारपर्याप्तिः, २-औदारिकादिशरीरत्रयप्रायोग्यपुद्गलद्रव्याणां ग्रहणे औदारिकादिशरीररूपतया परिणमने च शक्तिविशेषः शरीरपर्याप्तिः, ३-यथासम्भवमेकद्वयादीन्द्रियप्रायोग्यपुद्गलानामादाने तत्तद्रूपतया परिणमने च सामर्थ्यमिन्द्रियपर्याप्तिः, ४-आनापानोचितद्रव्याणां ग्रहणे तद्रूपतया व्यापारणे च शक्तिरानापानपर्याप्तिः, ५-सत्यासत्यादिचतुर्विधभाषाहेतुपुद्गलानां ग्रहणे तद्रूपतया परिणमने निस्सरणे च सामर्थ्य भाषापर्याप्तिः, ६-मनःसमुचितपुद्गलानामवलम्बने मनोरूपतया परिणमने मनने च सामर्थ्य मनःपर्याप्तिः, इह च कृतद्वन्द्वस्याद्यपदत्रयस्य पर्याप्तिशब्देन सह षष्ठीतत्पुरुष उत्तरपदत्रये च द्वन्द्वैकवद्भावाद्विषयसप्तम्येकवचनमिह च वैक्रियाहारकशरीरिणां शरीरपर्याप्तिरान्तमौहूर्तिकी, शेषास्तु सामयिक्यः । औदारिकशरीरिणां त्वाहारपर्याप्तिरेव सामयिकी, शेषास्तु प्रत्येकमान्तमौहूर्त्तिक्य इति । __ अथ पुनः केषां कियत्य इत्याह-चतस्र आहारशरीरेन्द्रियानपानलक्षणाः, पञ्च भाषान्विताः, षडपि च मनःसमन्विताः, क्रमेणैकेन्द्रियाश्च विकलाश्च द्वित्रिचतुरिन्द्रियाऽसज्ञिस्वरूपाः सञ्जिनश्च, तेषामेता अपि च यथास्वपरिपूर्णाः पर्याप्तनामकर्मोदयवतामेव भवन्ति, केवलमपर्याप्ता अपि ये म्रियन्ते, तेऽप्युच्छासादिपर्याप्तिभिरेव विज्ञेया न तु शरीरेन्द्रियपर्याप्तिभ्याम्, यतः परभवायुष्कं बद्ध्वा म्रियन्ते तच्च शरीरेन्द्रियादिपर्याप्त्या पर्याप्तैर्बध्यत इति गाथार्थः ।।२१६।। ___ * जीवसमासप्रकरणे-२५ * आह-नन्वत्र सार्द्धगाथया सूक्ष्मबादरैकेन्द्रियद्वित्रिचतुरिन्द्रियसंग्यसंज्ञिपञ्चेन्द्रियलक्षणाः सप्तापि जीवभेदाः पर्याप्तापर्याप्तविशेषणाभ्यां विशेषिताश्चतुर्दशविधत्वेनोक्तास्तत्कास्ताः पर्याप्तयो यद्योगात्पर्याप्ता भवन्ति यद्वैकल्यात्त्वपर्याप्तत्वमासादयन्तीत्याशक्य प्रसङ्गतः पर्याप्तिस्वरूपनिरूपणाद्यर्थमाह आहारसरीरिंदियपज्जत्ती आणपाण भासमणे । चत्तारि पंचछप्पिय एगिदियविगलसण्णीणं ।। इहाहारादिपुद्गलग्रहणपरिणमनहेतुः शक्तिविशेषः पर्याप्तिः सा च साध्यभेदात्षोढा, तद्यथा१-ययाऽऽहारपुद्गलानादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः, २-यया तु रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्ररूपसप्तधातुतया परिणमयति सा शरीरपर्याप्तिः, ३-यया तु धातुभूतमाहारमिन्द्रियतया परिणमयति सेन्द्रियपर्याप्तिः, ४-यया त्वानापानवर्गणाद्रव्यमादायानापानत्वेन Page #323 -------------------------------------------------------------------------- ________________ २७८ रणम - सम्यक्त्वप्रकरणम परिणमय्य मुञ्चति साऽऽनापानपर्याप्तिः, ५-यया पुनर्भाषावर्गणाद्रव्यमादाय भाषारूपतया परिणमय्य मुञ्चति सा भाषापर्याप्तिः, ६-यया तु मनःप्रायोग्यवर्गणाद्रव्यमादाय मनस्त्वेन परिणमय्य मुञ्चति सा मनःपर्याप्तिः, तदेवं गाथापूर्वार्द्धमध्योपात्तपर्याप्तिशब्दस्य सर्वत्र योजनात् षट् पर्याप्तयोऽवगन्तव्याः । आह-किं सर्वेषामपि जीवानां सर्वा अप्येताः पर्याप्तयः प्राप्यन्ते ? नेत्याह-'चत्तारि' इत्यादि, इह यथासङ्ख्येन सम्बन्धः, तद्यथा-आद्याश्चतस्र एवैकेन्द्रियाणाम्, भाषामनसोस्तेष्वभावात्, विकलशब्देन चात्र मनोविकला गृह्यन्ते, ते च पारिशेष्यात् द्वित्रिचतुरिन्द्रिया असज्ञिपञ्चेन्द्रियाश्च लभ्यन्ते, तेषामाद्याः पञ्चेव पर्याप्तयः, न तु मनःपर्याप्तिर्मनसस्तेष्वभावादिति, सज्ञिपञ्चेन्द्रियाणां पुनः षडपि पर्याप्तयः प्राप्यन्ते, मनसोऽपि तेषां सद्भावादिति गाथार्थः ।।२५।। * प्रवचनसारोद्धारे-१३१७ * आहार-सरीरिंदिय-पज्जत्ती आणपाण भासमणे । चत्तारि पंचछप्पिय एगिंदियविगलसन्नीणं ।। पर्याप्तिर्नाम आहारादिपुद्गलग्रहणपरिणमनहेतुरात्मनः शक्तिविशेषः, सा च पुद्गलोपचयादुपजायते, किमुक्तं भवति ?-उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुद्गलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जातानां यः शक्तिविशेषः-आहारादिपुद्गलखलरसादिरूपतापादनहेतुयथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः शक्तिविशेषः सा पर्याप्तिः, सा च षोढा, तद्यथा-आहारपर्याप्तिः शरीरपर्याप्तिरिन्द्रयपर्याप्तिः प्राणापानपर्याप्तिर्भाषापर्याप्तिर्मनःपर्याप्तिश्च, तत्र १-यया शक्त्या करणभूतया जन्तुर्बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः, २-यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः, ३-यया तु धातुरूपतया परिणमितादाहारादेकस्य द्वयोस्त्रयाणां चतुर्णां पञ्चानां वेन्द्रियाणां प्रायोग्यानि द्रव्याण्युपादायैकद्वित्र्यादीन्द्रियरूपतया परिणमयति सेन्द्रियपर्याप्तिः, ४-यया पुनरुच्छासयोग्यवर्गणादलिकमादायोच्छ्वासरूपतया परिणमय्यालम्ब्य च मुञ्चति सा प्राणापानपर्याप्तिः, ५-यया तु भाषाप्रायोग्यदलिकमादाय भाषात्वेन परिणमय्यालम्ब्य च मुञ्चति सा भाषापर्याप्तिः, ६-यया पुनर्मनोयोग्यवर्गणादलिकमादाय मनस्त्वेन परिणमय्यालम्ब्य च मुञ्चति सा मनःपर्याप्तिः, आह-किं सर्वेषामपि जीवानां सर्वा अप्येताः पर्याप्तयः प्राप्यन्ते ?, नेत्याह-'चत्तारी त्यादि, इह यथासङ्ख्येन सम्बन्धः, तद्यथाआद्याश्चतस्र एवैकेन्द्रियाणां भाषामनसोस्तेष्वभावात्, विकलशब्देन चात्र मनोविकला गृह्यन्ते, ते च पारिशेष्याद् द्वित्रिचतुरिन्द्रिया असंज्ञिपञ्चेन्द्रियाश्च लभ्यन्ते, तेषामाद्याः पञ्चैव पर्याप्तयो न तु मनःपर्याप्तिः मनसस्तेष्वभावादिति, संज्ञिपञ्चेन्द्रियाणां पुनः षडपि पर्याप्तयः प्राप्यन्ते, मनसोऽपि तेषां सद्भावादिति, एताभिश्च स्वस्वयोग्यपर्याप्तिभिरपर्याप्ता एव ये कालं कुर्वन्ति तेऽप्याद्यपर्याप्तित्रयं समाप्य ततोऽन्तर्मुहूर्तेनायुर्बद्ध्वा तदनन्तरमबाधाकालरूपमन्तर्मुहूर्तं जीवित्वैव च म्रियन्त इति ।।१३१७ ।। Page #324 -------------------------------------------------------------------------- ________________ ५- तत्त्वतत्त्वम् गा - २१७ चक्रे० : आहारादिपर्याप्तयोऽभिहितास्तत्किं जीवाः सर्वेऽप्याहारका एव किं वा नेत्याहुः - देव० : आहारपर्याप्तिरभिहिता, तत्किं जीवाः सर्वेऽप्याहारका एव किं वा नेत्याह - विग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा । । २१७ । । c २७९ चक्रे० : विग्रहगतिः समयभाषया वक्रगतिरुच्यते, इह भवान्तरे गच्छतां द्वे गती ऋजुर्वक्रा च, तत्र जीवपुद्गलयोरनुश्रेणिगमनादनुश्रेणिस्थ उत्पत्तिस्थान ऋजुगत्यैकेनैव समयेन गच्छति, तस्मिन्नेव चाऽऽहारं गृह्णाति, विश्रेणिस्थे तु द्वित्रिचतुर्वक्रां गतिमापन्ना आद्यसमये मोक्तव्यशरीराहाराः, अन्त्यसमय आगामिशरीराहारा मध्यमेषु त्वेकद्वित्रिसमयेषु यथासङ्ख्यमनाहाराः । वक्राणि चेत्थम् - विदिसाउ दिसं पठमे बीए पविसरइ नाडिमज्झमि । उड्डुं तइए तुरिए य नीइ विदिसं तु पंचमए ।। [ ] तथा केवलिनः सम्यक् समन्तत उत्प्राबल्येनाऽऽत्मप्रदेशैश्चतुर्दशरज्वात्मकं लोकाकाशं घ्नन्ति । धातूनामनेकार्थत्वात् पूरयन्ति स्मेति समुद्धताः समुद्घातं गता इत्यर्थः । ते ह्यायुषोऽल्पत्वं वेदनीयस्य च प्राचुर्यं ज्ञात्वा तत्समीकरणायाऽष्टसामयिकं समुद्धतं कुर्वन्ति । तद्विधिश्चायम् - दण्डं प्रथमे समये [स्वदेहविष्कम्भमूर्ध्वमधश्च लोकान्तगामिनम् ] कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ।। संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ।। [प्रशमरति-२७३, २७४] अत्र तृतीयचतुर्थपञ्चमसमयेष्वनाहारकाः केवलकार्मणयोगित्वाद्विग्रहगताविव वक्रसमयेषु । यदुवाच वाचकः औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ।। कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् ।। [ प्रशमरति २७५, २७६] Page #325 -------------------------------------------------------------------------- ________________ २८० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् अयोगिनश्च सिद्धिगमनकाले पञ्च हुस्वाक्षरोश्चारणमात्रं कालं निरुद्धतनुमनोवाग्योगाः सिद्धाश्चाऽनाहाराः, शेषा आहारका जीवाः । ।२१७ ।। देव० : समुदायार्थः स्पष्टः, अवयवार्थस्त्वयम्-विग्रहणं विग्रह आनुपूर्वीकर्मोदयात्स्खलनं वक्रीभवनमिति यावत्, तेन गतिविग्रहगतिः, इह हि भवान्तरं गच्छतामसुमतां द्वयोगति ऋजुर्वक्रा च, तत्र जीवपुद्गलयोरनुश्रेणिगमनाद्यदा श्रेणिस्थमुत्पादस्थानं भवति तदर्जुगत्यैकेनैव समयेन गच्छति तस्मिन्नेव चाहारग्रहणं यदा तु विश्रेणिस्थं तदा वक्रमेकं द्वे त्रीणि वा सम्भवन्ति, केचिञ्चत्वारीति भणन्ति तत्रैकं वक्रं द्वाभ्याम्, द्वे तु त्रिभिः, त्रीणि तु चतुर्भिश्चत्वारि तु पञ्चभिः समयैः, तत्पुनरित्थम् - विदिसाउ दिसिं पढमे बीए पविसरइ नाडिमज्झंमि । ऊ8 तइए तुरिये य नीइ विदिसिं तु पंचमए ।। [ ] इति तत्र चाद्यसमये मोक्तव्यशरीराहारः, पर्यन्तसमये त्वागामिशरीराहार आहारपर्याप्तिसमयत्वात्तस्य, मध्यमेषु त्वेकद्वित्रिसमयेषु यथाक्रमं द्विवक्रादिषु केवलकार्मणयोग्यानाहारकः, व्याख्याप्रज्ञप्त्यभिप्रायस्त्वाद्यसमयात्प्रभृत्येवानाहारकस्त्रिवत्रैव च विग्रहगतिरिति, तथा केवलिनः सम्यक् समन्तत उत्प्राबल्येनात्मप्रदेशान् घ्नन्ति प्रतिक्षिपन्ति स्मेति, यदिवा घ्नन्ति वेद्यनामगोत्रपुद्गलान् शातयन्ति स्मेति समुद्धताः सूत्रत्वादलोपः, समुद्घातं गता इत्यर्थः । स चेत्थमुत्पन्नदिव्यज्ञान आयुषोऽल्पत्वं वेदनीयस्य प्राचुर्यमवधार्य तत्समतापादनाय दण्डादिक्रमेण चतुर्दशरज्ज्वात्मकं लोकमात्मप्रदेशैरापूरयति । तत्र प्रथममेवावर्जीकरणमान्तमौहूर्तिकमुदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमभ्येति तदनु - दण्डं प्रथमे समये (स्वदेहविष्कम्भमूर्ध्वमधश्च लोकान्तगामिनं) कपाटमथ चोत्तरे तथा समये । मन्थानमथ तृतीये लोकव्यापी चतुर्थे तु ।। संहरति पञ्चमे त्वन्तराणि मन्थानमथ पुनः षष्ठे ।। सप्तमके तु कपाटं संहरति ततोऽष्टमे दण्डम् ।। [प्रशमरति-२७३, २७४] इह जीवप्रदेशानां दण्डतया प्रक्षेपे संहारे चौदारिककायव्यापारादौदारिककाययोग एव, द्वितीयषष्ठसप्तमेषु पुनः प्रदेशानां प्रक्षेपसंहारयोरौदारिके तस्य च बहिः कार्मणे वीर्यपरिस्पन्दादौदारिककार्मणमिश्रः, तृतीयचतर्थपञ्चमेष तु बहिरौदारिकात्कार्मणकायव्यापारादसहायः १. प्रथमे समये दण्डं A,T,B.C Page #326 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२१७ कार्मणस्तस्मिन्नेव च समयत्रयेऽनाहारकस्तथा यद्यपि मन्थानकरणे कपाटन्यायेनौदारिकस्यापि व्यापारः सम्भाव्यते, तथापि 'कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये चेति' वचनादसौ कथञ्चिन्नास्तीति मन्तव्यमिति । योगिनो मनोवाक्कायव्यापारवन्तो न तथा निरुद्धयोगत्वादयोगिनः शैलेश्यवस्थामास्थिताः, तदध्यारोहणक्रमश्चायम् - इह केवलज्ञानप्रादुर्भावादनन्तरमन्तर्मुहूर्त्तादि देशोनपूर्वकोट्यन्तं कालं केवली विहत्यान्तमुहूर्तावशेषायुः सूक्ष्मक्रियमप्रतिपातिशुक्लध्यानतृतीयभेदं ध्यायन् योगनिरोधमारिप्सुः प्रथममेव पर्याप्तमात्रजघन्यमनोयोगिसज्ञिमनोद्रव्यस्तद्व्यापारेभ्योऽसङ्ख्यगुणविहीनानि मनोद्रव्याणि तदव्यापारं च निरुन्धानोऽसङ्ख्यसमयैस्तत्सर्वनिरोधं करोति, उक्तं च पज्जत्तमित्तसन्निस्स जत्तियाई जहन्नजोगिस्स । हुति मणोदव्वाइं तव्वावारो य जंमित्तो ।। तदसंखगुणविहीणे समये समये निरंभमाणो सो।। मणसो सव्वनिरोहं कुणइ असंखेज्जसमएहिं ।। [वि.आ.भा. ३०५९, ६०] ततः पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसंख्यगुणहीनांस्तत्पर्यायाननुसमयं निरुन्धन्नसंख्यसमयैः सर्ववाग्योगनिरोधं करोति, यदभ्यधायि - पज्जतमित्तबिंदिय जहन्नवयजोगपज्जया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ।। [वि.आ.भा. ३०६१] सव्ववइजोगरोहं संखाईएहिं कुणइ समएहिं । तदनु च प्रथमसमयोत्पन्नसूक्ष्मपनकजघन्यकाययोगतोऽसङ्ख्यगुणहीनं काययोगं प्रतिसमयं निरुन्धन् देहत्रिभागं च मुञ्चन्नसङ्ख्येयसमयैरेव सर्वं निरुणद्धि उक्तं च तत्तो य सुहुमपणगस्स पढमसमओववन्नस्स ।। जो किर जहन्नजोगो तदसंखिज्जगुणहीणमेक्केक्के । समए निरंभमाणो देहतिभागं च मुंचंतो ।। रुंभइ स कायजोगं संखाईएहिं चैव समएहिं । तो कयजोगनिरोहो सेलेसीभावतामेइ ।। [वि.आ.भा. ३०६२, ६३, ६४] १. मन्थकरणे A.T.B.C२. जोग T,B.C Page #327 -------------------------------------------------------------------------- ________________ २८२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् इत्थं योगत्रयनिरोधं विधाय समुच्छिन्नक्रियमनिवर्तिशुक्लध्यानचतुर्थभेदं ध्यायन् ‘अइउऋलू' इत्येवंस्वरूपह्रस्वाक्षरपञ्चकस्वल्पप्रयत्नाद्रुताविलम्बितोञ्चारणकालं शैलेश इव शैलेशो मुनिनिरूद्धयोगतयात्यन्तस्थैर्येण तस्येयमवस्थेति व्युत्पादितशब्दां शैलेशीमनुभवति, तस्यामवस्थायामयोग्यनाहारकश्च भवतीति । तत्र च वेद्यायुर्नामगोत्रसत्कर्माणि युगपत्क्षपयत्यनेन न्यायेन तदसंखेज्जगुणाए गुणसेढीए रइयं पुरा कम्मं । समए समए खवियं कमसो सेलेसिकालेणं ।। [वि.आ.भा. ३०८२] तय संखेज्जगुणा इति । इहैकादश गुणश्रेणयस्तथाहि - १-सम्यक्त्वे २-देशविरतौ ३-विरतौ ४-अनन्तानुबन्धिवियोजने ५-दर्शनक्षपणे ६-मोहोपशमने ७-उपशान्तमोहत्वे ८-क्षपकत्वे ९-क्षीणमोहत्वे १०-सयोगिनि ११-अयोगिनि चेति । ततश्च तस्याः सयोगिगुणश्रेणेर्दलिकान्यपेक्ष्यासङ्ख्यगुणेति-सव्वं खवेइ तं पुण निल्लेवं किंचिदुवरिमे समये, किंचिच्च होइ चरिमेत्ति । ततः - देहत्रयविनिर्मुक्तः प्राप्यर्जुश्रेणिवीथिमस्पर्शाम् । समयेनैकेनाविग्रहेण गत्वोर्ध्वमप्रतिघः ।। [प्रशमरति-२८७] सिद्धिक्षेत्रे विमले जन्मजरामरणरोगनिर्मुक्तः । लोकाग्रगतः सिध्यति साकारेणोपयोगेन ।। [प्रशमरति-२८८] इति कृतं प्रसङ्गेनैवमेते सितं बद्धमिहाष्टविधं कर्म तदाध्मातं भस्मसाद्भूतमेषामिति सिद्धा ध्यानानलनिर्दग्धाष्टकर्मेन्धनाः, उक्तं हि - 'सियं धंतत्ति सिद्धस्स सिद्धत्तमुवजायइ ।' इति ते चानाहारकाः प्रथमश्चकारः पूर्वेषां सिद्धेभ्यो वैलक्षण्यख्यापको द्वितीयश्च समुच्चये, शेषा आहारं गृह्णन्तीति हलिकलिप्रभृतीनां गृह्णात्यर्थे कारितं तत आहारयन्तीत्याहारका इति गाथार्थः ।।२१७।। * जीवसमासप्रकरणे-८२ * विग्गहगइमावन्ना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेआ आहारगा जीवा ।। १. शेषा आहारयन्ती A Page #328 -------------------------------------------------------------------------- ________________ ५- तत्त्वतत्त्वम् गा- २१७ २८३ " इह भवान्तरप्रस्थितजीवस्यर्जुश्रेण्यपेक्षयाऽन्यस्या विशिष्टाया वक्रायाः श्रेणेर्ग्रहणं स्वीकरणं विग्रहः, वक्रश्रेण्यारम्भरूपं वक्रितमित्यर्थः तेन विग्रहेण परित्यक्तपूर्वशरीरस्य जन्तोर्भवान्तरोत्पत्तिस्थानाभिमुखं गमनं गतिर्विग्रहगतिस्तामापन्नाः प्राप्ता जन्तवोऽनाहारका इति सर्वत्र संबध्यते, तथा समवहताः समुद्धातवर्तिनो यथासम्भवं सयोगिकेवलिनः, अयोगिकेवलिनश्च सिद्धाश्चैते सर्वेऽप्यनाहारकाः, तथाहियदा जीवस्य मरणस्थानादग्रेतनभवोत्पत्तिस्थानमुपर्यधस्तिर्यग्वा समश्रेण्यां प्राञ्जलमेव भवति तदाऽयमेकेनैव समयेन तदवाप्नोति, ऋजुगतिश्चेयमुच्यते, आहारकश्चास्यां नियमाद् भवति, परित्याज्योपादेयशरीरमोक्षग्रहणसंस्पर्शभावेनाहरणीयपुद्गलानां व्यवच्छेदाभावादिति, यदा तु मरणस्थानादुत्पत्तिस्थानं किञ्चिद्वक्रं भवति यथेशानकोणोपरिभागादाग्नेयकोणाधस्तनभागस्तदा प्रथमसमय ईशानकोणोपरिभागादाग्नेयकोणोपरिभागं गत्वा तदधस्तनभागलक्षणस्योत्पत्तिस्थानस्य समश्रेणीं प्रतिपद्यते, जीवपुद्गलानामनुश्रेणिगमनात्प्रथमसमय एवोत्पत्तिस्थानप्राप्तेस्ततो द्वितीयसमये वक्रश्रेण्यन्तरारम्भरूपं विग्रहं विधाय तत्रोत्पत्तिस्थाने प्राणी समुत्पद्यत इति, इयं च विग्रहगतिरुच्यते, एकेन वक्रश्रेण्यन्तरारम्भरूपेण विग्रहेणोपलक्षिता गतिर्विग्रहगतिरितिकृत्वा, अस्यां चैकविग्रहायां द्विसमयायां विग्रहगतावाद्यसमये पूर्वशरीरस्य मुक्तत्वादग्रेतनस्य त्वद्याप्यप्राप्तत्वादनाहारक इति प्रज्ञप्त्याद्यागमानुसारिभिरभ्युपगम्यते, [पुस्तकान्तरे ‘परभवपढमे साडो' इति वचनाद् मुच्यमानं हि पूर्वशरीरमस्मिन्नाद्यसमये मुक्तमसारीभूतमित्यनाहारकोऽयमत्र क्रियाकालनिष्ठाकालयोरभेदवादिनिश्चयनयमतस्यैतैराश्रयणादिति तत्त्वार्थटीकाद्यनुसारिणस्तु भावः ] मन्यन्त अत्राद्यसमयेऽप्यनाहारकोऽसौ न भवति, पूर्वशरीरं ह्यत्र मुच्यमानं न मुक्तसद्भावापन्नमत एवायं पूर्वभवचरमसमय एव न तु परभवप्रथमसमयः, पूर्वशरीरस्याद्यापि सद्भावात्, तत्सद्भावे च न विद्यत आहारोऽस्येत्यनाहारक इति वक्तुमशक्यमेवेत्यनाहारकोऽयमिह न भवति, क्रियाकालनिष्ठाकालयोर्भेदवादिव्यवहारनयमतस्यैतैराश्रयणादितिहृदयम् इदं च मतद्वयमप्यत्र कथञ्चित्प्रमाणमुभयनयमतात्मकत्वाज्जिनमतस्येति, द्वितीयसमये तूत्पत्तिस्थानप्राप्तेराहारक एवेत्यत्राविवाद इति, यदा पुनर्मरणस्थानादुत्पत्तिस्थानं वक्रतरं भवति यथा तस्मादेवेशानकोणोपरिभागान्नैर्ऋतकोणाधस्तनप्रदेशस्तदा प्रथमसमये वायव्यकोणोपरिभागं गच्छति, ततो द्वितीयसमये विग्रहेण नैर्ऋतकोणोपरिभागमागच्छति, तृतीयसमये विग्रहेणैव तदधस्तनभागस्वरूपमुत्पत्तिस्थानमवाप्नोति, तदेवं विग्रहद्वयोपेता त्रिसमया विग्रहगतिरियं भाविता, न चैते त्रयः समया अनेनैव प्रकारेण संभवन्तीति प्रतिपत्तव्यम्, किन्तूक्तानुसारेण सुधियाऽन्यथाऽपि भावनीयाः, उपलक्षणमात्रत्त्वादस्य एवं पूर्वमुत्तरत्रापि च, इहापि पूर्वोक्तयुक्तिवशादाद्यसमयद्वयेऽ नाहारकस्तृतीयसमये त्वाहारक इति निश्चयनयवादिनो मन्यन्ते, व्यवहारनयवादिनस्तु प्रागुक्तयुक्तेरेवैकस्मिनैव मध्यमे विग्रहसमयेऽनाहारको न तु प्रथमचरमसमययोरिति प्रतिपद्यन्ते, तदेवं सर्वजीवानां भवान्तरप्रतिपत्तौ ऋजुगतिर्यथोक्तस्वरूपा द्विसमया त्रिसमया च विग्रहगतिरित्येतदेव गतित्रयं संभवति, अथैकेन्द्रियाणामेव विग्रहत्रयोपेता चतुःसमया विग्रहगतिर्या सम्भवति तद्भावना प्रतिपाद्यते - इह त्रसनाड्या बहिर्विदिग्व्यवस्थितस्य सतो यस्य निगोदादेरधोलोकादूर्ध्वलोक उत्पादो नाड्या बहिरेव दिशि भवति Page #329 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् सोऽवश्यमेकेन समयेन विदिशो दिशमागच्छति द्वितीयेन नाडीं विशति तृतीयेनोर्ध्वलोकं व्रजति चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थान उत्पद्यते, तदेवं त्रिविग्रहा चतुःसमया विग्रहगतिरियम्, अत्रापि पूर्ववदेकीयमतेनाद्येषु त्रिषु समयष्वानाहारकश्चतुर्थे त्वाहारकः, अन्यदीयमतेन तु मध्यमे वक्रसमयद्वय एवानाहारको न त्वाद्यन्त्यसमययोः, तदित्थमागमे जन्तूनां भवान्तरालगतिरियमेव चतुर्विधा प्रोक्ता - ऋजुगतिरेकविग्रहाद्विविग्रहा त्रिविग्रहा चेति, अन्ये त्वाहुश्चतुर्वक्रोपेता पञ्चसामायिकी अन्याऽप्यत्र गतिः संभवति, यदा त्रसनाडीबहिर्विदिशस्तद्बहिर्विदिश्येवोत्पद्यत इति, अत्र च समयत्रयं पूर्ववदेव, चतुर्थसमये तु नाडीतो निर्गत्योत्पत्तिस्थानस्य समश्रेणि प्रतिपद्यते, पञ्चमे तु नाडीबहिर्विदिग्लक्षणमुत्पत्तिस्थानमवाप्नोति, अत्राप्येकेषामाद्यसमयचतुष्टयेऽनाहारकः पञ्चमे त्वाहारकः, अन्येषां तु मध्यमे वक्रसमयत्रय एवानाहारको न तु प्रथमचरमसमययोः, उक्तञ्च- 'एकं द्वौ वाऽनाहारकः' (तत्त्वार्थ अ० २- सू० ३१) वाशब्दात्कदाचिन्त्रीन्वेति द्रष्टव्यम्, भाष्यकाराभिप्रायेण वाशब्दस्य एकस्य द्वयोश्च विकल्पार्थतयोन्नयनम्, अधिकस्य स्पष्टं तत्र निषेधात्, इयं च पञ्चसामयिकी गतिः कादाचित्कत्वादागमे नोक्ता, प्रायेणैकेन्द्रियाणामपीत्थमनुत्पत्तेरिति । तदेवं दर्शिता विग्रहगत्यापन्ना अनाहारकाः, इह च विग्रहगत्यापन्ना एवानाहारका इति नावधारणीयम्, सिद्धादीनामप्यनाहारकत्वाद् विग्रहगतावनाहारका एवेतीत्थमपि नावधार्यते, तस्यामपि केषुचित्समयेष्वनाहारकत्वस्यानुक्तत्वात्, तर्हि सर्वाणि वाक्यानि सावधारणानि भवन्तीति कथं नेतव्यमिति, उच्यते, क्रियतेऽवधारणं केवलं सम्भवदर्शनपरमयोगव्यवच्छेदेन विग्रहगतावनाहारकाः संभवन्त्येवेति, यथा नभसि पक्षी जाले मत्स्य इत्यादिष्वित्यलं विस्तरेण, तथा सयोगिनः केवलिनोऽपि समवहताः समुद्धाते वर्त्तमानास्तृतीयचतुर्थपञ्चमसमयेषु केवलकार्म्मणकाययोगावस्थायामनाहारकाः, एतच्चेहापि प्राक् किञ्चित्सविस्तरं प्रोक्तमेवेति, अयोगिकेवलिनः सिद्धाश्च पुनः सर्वथैवानाहारकाः, आहारग्रहणकारणौदारिकादिशरीरक्षुद्वेदनीयकर्मादेस्तेष्वभावादिति, उक्तशेषाः, पुनः सर्वेऽपि जीवा आहारका एवौजाहारलोमाहारप्रक्षेपाहारान्यतराहारग्रहणकारणसद्भावेन यथासम्भवमाहारयन्त्येवेतिकृत्वा, तत्रौजसा तैजसशरीरेण स्वसहचारिकार्म्मणशरीरान्वितेनाहारः सकारवर्णलोपादोजाहारः, अथवा ओजः स्वजन्मस्थानोचितशुक्रानुविद्धशोणितादिपुद्गलसंघातस्तस्याहार ओजाहारः, अयं चापर्याप्तावस्थायामेवान्तर्मुहूर्त्तं सर्वजन्तूनां द्रष्टव्यः, तथा लोमभिर्लोमरन्ध्रः शिशिरप्रावृट्कालादिभाविनां शीतजलादिपुद्गलानामाहरणं ग्रहणं लोमाहारः, अयं च पर्याप्त्युत्तरकालमाभवक्षयात्समस्तजीवानामवसेयः, तथा प्रक्षेपणं मुखे प्रवेशनं प्रक्षेपस्तेनौदनादेराहारः प्रक्षेपाहारः, अथवा प्रक्षिप्यत इति प्रक्षेप:ओदनकवलादिस्तस्याहारः प्रक्षेपाहारः, अयं च विकलेन्द्रियपञ्चेन्द्रियतिर्यङ्मनुष्याणामेव द्रष्टव्यः तेषामपि कादाचित्को न त्वविरहितः, उक्तञ्च २८४ ओयाहारा जीवा सव्वे पज्जत्तया मुणेयव्वा । पज्जत्तया य लोमे पक्खेवे होंति भइव्वा ।। एगिंदियदेवाणं नेरइयाणं च नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण पक्खेवो ।। Page #330 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२१७ २८५ इत्यादि, आह-ननु मनश्चिन्तितोपनतस्वरूपचतुर्थोऽप्याहारो भवनपत्यादीनां संभवति स कस्मादिह नोक्तः, सत्यम्, किन्तु करादिनाऽप्रक्षिप्ता एवागन्तुकाः पुद्गला अत्राहारतया परिणमन्ति लोमाहारेऽप्ययमेवेत्येतावत्साम्याल्लोमाहारेऽन्तर्भावितत्वात्पृथगसावागमेऽपि नोक्त इत्यदोषः, तस्माद्विग्रहगत्यापन्नादिभ्यः शेषाः सर्वेऽपि जीवा यथोक्तस्वरूपं त्रिविधमाहारं यथासम्भवमाहारयन्त्येवेत्याहारका एवेति गाथार्थः ।।८२।। * प्रवचनसारोद्धारे-१३१९ * इदानीं 'अणाहारया चउरो'त्ति त्रयस्त्रिंशदुत्तरद्विशततमं द्वारमाह - विग्गहगइमावन्ना केवलिणो समोहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा ।। विग्रहगतिर्भवाद् भवान्तरे विश्रेण्या गमनं तामापन्नाः प्राप्ताः सर्वेऽपि जीवास्तथा केवलिनः समुद्धताः कृतसमुद्घातास्तथाऽयोगिनः शैलेश्यवस्थास्तथा सिद्धाः क्षीणकर्माष्टकाः, सर्वेऽप्येतेऽनाहाराः, एतद्व्यतिरिक्ताः शेषाः सर्वेऽप्याहारकाः, इह परभवं गच्छतां जीवानां गतिव॑िधा-ऋजुगतिविग्रहगतिश्च, तत्र यदा जीवस्य मरणस्थानादुत्पत्तिस्थानं समश्रेण्यां प्राञ्जलमेव भवति तदा ऋजुगतिः, सा चैकसमया, समश्रेणिव्यवस्थितत्वेनोत्पत्तिदेशस्याद्यसमय एव प्राप्तेः, नियमादाहारकश्चास्याम्, हेयग्राह्यशरीरमोक्षग्रहणान्तरालाभावेनाहाराव्यवच्छेदात्, यदा तु मरणस्थानादुत्पत्तिस्थानं वक्रं भवति तदा विग्रहगतिः, वक्रश्रेण्याऽन्तरालरूपेण विग्रहेणोपलक्षिता गतिविग्रहगतिरितिकृत्वा, तत्र विग्रहगत्योत्पन्ना उत्कर्षतस्त्रीन् समयान् यावदनाहारकाः, तथाहि-अस्यां वक्रगतौ स्थितो जन्तुरेकेन द्वाभ्यां त्रिभिश्चतुर्भिर्वा वकैरुत्पत्तिदेशमायाति, तत्रैकवक्रायां द्वौ समयौ, तयोश्च नियमादाहारकः, तथाहि-आद्यसमये पूर्वशरीरमोक्षस्तस्मिंश्च समये तच्छरीरयोग्याः केचित्पुद्गला जीवयोगालोमाहारतः । संबन्धमायान्ति, औदारिकवैक्रियाहारकपुद्गलादानं चाहारः, तत आद्यसमय आहारकः, द्वितीये च समय उत्पत्तिदेशे तद्भवयोग्यशरीरपुद्गलादानादाहारकः, द्विवक्रायां गतौ त्रयः समयाः, तत्राद्येऽन्त्ये च प्राग्वदाहारको मध्यमे त्वनाहारकः, त्रिवक्रायां चत्वारः समयाः, ते चैवं-त्रसनाड्या बहिरधस्तनभागादूर्ध्वमुपरितनभागादधो वा जायमानो जन्तुविदिशो दिशि दिशो वा विदिशि यदोत्पद्यते तदैकेन समयेन विदिशो दिशि याति द्वितीयेन त्रसनाडी प्रविशति तृतीयेनोपर्यधो वा याति चतुर्थेन बहिरुत्पद्यते, दिशो विदिश्युत्पादे त्वाद्ये समये त्रसनाडी प्रविशति द्वितीय उपर्यधो वा याति तृतीये बहिर्गच्छति चतुर्थे विदिश्युत्पद्यते, अत्राद्यन्तयोः प्राग्वदाहारको मध्यमयोस्त्वनाहारकः, चतुर्वक्रायां पञ्च समयाः, ते च त्रसनाड्या बहिरेव विदिशो विदिश्युत्पादे प्राग्वद्भावनीयाः, अत्राप्याद्यन्तयोराहारकस्त्रिषु त्वनाहारकः, तथा केवलिनः समुद्घातेऽष्टसामयिके तृतीयचतुर्थपञ्चमरूपान् केवलकार्मणयोगयुतांस्त्रीन् समयान्, अयोगिनः शैलेश्यवस्थायां हूस्वपञ्चाक्षरोच्चारणमात्रं, सिद्धास्तु सादिमपर्यवसितं कालमनाहारका इति ।।१३१९ ।। Page #331 -------------------------------------------------------------------------- ________________ २८६ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम चक्रे० : उक्तं पर्याप्तिद्वारमथ तनुमानाऽवसरस्तत्र पृथ्वीकायानां तावदाहुः - देव० : सप्रसङ्गं पर्याप्तिद्वारमभिहितमथ तनुमानावसरस्तत्र पृथिवीकायानां तावदाह - अद्दामलयपमाणे पुढविक्काए हवंति जे जीवा । ते पारेवयमित्ता जंबुद्दीवे न माइज्जा ।।२१८ ।। चक्रे० : सुगमा, नवरमाामलकं पीलुवृक्षमकुरः, पारेवयमित्ता पारापतमात्रतनवः ।।२१८ ।। देव० : सुगमा, नवरमाामलकं पीलुवृक्षमकुरस्तथाऽ सत्कल्पनैवेयं मुग्धधियां सुखावबोधाय, यथा पारापतमात्राणि यदि तेषां शरीराणि स्युस्तदा जम्बूद्वीपे न मायुरिति । यावता ततो लघुतरशरीरा अपि सङ्ख्यातद्वीपसमुद्रेष्वपि च नैव मायुः, न चैतन्निरुपपत्तिकममी ह्यसङ्ख्याः , उत्कृष्टसङ्ख्येयकमपि चानुयोगद्वारेष्वनवस्थितशलाकाप्रतिशलाकामहाशलाकापल्यसर्षपैः प्ररूपयतैक एव चरमोऽनवस्थितपल्यः सङ्ख्येयद्वीपसमुद्रप्रमाणः प्रतिपादित इति गाथार्थः ।।२१८ ।। चक्रे० : सम्प्रत्यपामाहुः - देव० : सम्प्रत्यपामाह - एगंमि उदगबिंदुम्मि जे जीवा जिणवरेहिं पन्नत्ता । ते वि य सरिसवमित्ता जंबुद्दीवे न माइज्जा ।।२१९ ।। चक्रे० : स्पष्टा, केवलमुदकबिन्दुर्यावान् वालाग्रेऽवतिष्ठते तावान् ज्ञेयः, सर्षपप्रमाणभणनेन चात्र पृथ्वीतोऽपां सूक्ष्मत्वमुक्तमुत्तरोत्तरेण चैषां सर्वेषां सूक्ष्मत्वं ज्ञेयम्।।२१९ ।। देव० : गतार्था, केवलमुदकबिन्दुर्यावान् वालाग्रेऽवतिष्ठते, सर्षपमात्रभणनेन चात्र पृथिवीकायिकशरीरेभ्योऽमीषां सूक्ष्मत्वमाह, एवमुत्तरोत्तरसूक्ष्मत्वम्, तेजोवाय्वनन्तवनस्पतिशरीरेष्वपि विज्ञेयम्, तत्पुनरसङ्ख्यगुणहीनतयेति गाथार्थः । ।२१९ ।। १. अद्दामलगPK २. मयूरः AT,B,C३. स्थूल A ४. मायंति A Page #332 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२२० चक्रे० : ननु यद्येवमतिसूक्ष्मत्वं पृथ्व्यादिशरीराणां तत्कथं दृश्यन्त इत्याहुः - देव० : ननु यद्येवमतिसूक्ष्माणि पृथिव्यादिशरीराणि तत्कथं मांसचक्षुषः पश्यन्तीत्याह - एगस्स दुण्ह तिण्हव संखिज्जाण व न पासिउं सक्का । दीसंति सरीराइं पुढविजियाणं असंखेज्जा।।२२० ।। चक्रे० : एकस्य द्वयोस्त्रयाणां वा सङ्ख्येयानां वा पृथ्वीजीवानां शरीराणि न द्रष्टुं शक्यानि किन्त्वसङ्ख्येयानां मिलितानि तानि दृश्यन्त इत्यर्थः ।।२२० ।। देव० : विभक्तिव्यत्ययादेक द्वे त्रीणि वा यावत्सङ्ख्येयानि शरीराणीति योगः, द्रष्टुं न शक्ताश्चर्मचक्षुष इति शेषस्तर्हि कथमित्याह-दृश्यन्ते शरीराणि पृथिवीजीवानामसङ्ख्येयानि समुदितानीत्यर्थ इति ।।२२० ।। * आचाराङ्गनिर्युक्तौ-१४२, १४३ * सम्प्रति प्रत्येकतरूणामेकादिजीवपरिगृहीतशरीरदृश्यत्वं प्रतिपिपादयिषयाह - एगस्स दुण्ह तिण्ह व संखिज्जाण व तहा असंखाणं । पत्तेयसरीराणं दीसंति सरीरसंघाया ।। एकजीवपरिगृहीतशरीरं तालसरलनालिकेर्यादिस्कन्धः, स च चक्षुाह्यः, तथा बिसमृणालकर्णिकाकुणककटाहानामेकजीवपरिगृहीतत्वं चक्षुदृश्यत्वं च, द्वित्रिसङ्ख्येयासङ्ख्येयजीवपरिगृहीतत्वमप्येवं दृश्यतया भावनीयमिति ।।१४२।।। किमनन्तानामप्येवम् ? नेत्यत आह - इक्कस्स दुण्ह तिण्ह व संखिज्जाण व न पासिउं सक्का । दीसंति सरीराइं निओयजीवाणऽणंताणं ।। नैकादीनामसङ्ख्येयावसानानामनन्ततरुजीवानां शरीराण्युपलभ्यन्ते, कुतः ?, अभावात्, न ह्येकादिजीवपरिगृहीतान्यनन्तानां शरीराणि सन्ति, अनन्तजीवपिण्डत्वादेव, कथं त पलभ्यास्ते भवन्तीति दर्शयति-दृश्यन्ते शरीराणि बादरनिगोदानामनन्तजीवानाम्, सूक्ष्मनिगोदानां तु नोपलभ्यन्ते, अनन्तजीवसङ्घातत्वे सत्यप्यतिसूक्ष्मत्वादिति भावः, निगोदास्तु नियमत एवानन्तजीवसङ्घाता भवन्तीति, उक्तं च १. संखेज्जाण A,2 २. असंखिज्जा P३. एकस्य द्वयोस्त्रयाणां वा यावदुत्कृष्टसंख्येयकानां वा पृथिवीजीवशरीराणामिति संटङ्कः । 'न पासिउंति न द्रष्टुम् T.B.C Page #333 -------------------------------------------------------------------------- ________________ २८८ रणम - सम्यक्त्वप्रकरणम गोला य असंखेज्जा हुंति णिओआ असङ्घया गोले । एक्कक्के य निओए अणंतजीवो मुणयन्वो ।। एवं वनस्पतीनां वृक्षादिप्रत्येकादिभेदात्तथा वर्णगन्धरसस्पर्शभेदात् सहस्राग्रशो विधानानि सङ्ख्येयानि योनिप्रमुखानि शतसहस्राणि भेदानामवसेयानीति, तथाहि-वनस्पतीनां संवृता योनिः, सा च सचित्ताचित्तमिश्रभेदात् त्रिधा, तथा शीतोष्णमिश्रभेदाञ्च, तथा प्रत्येकतरूणां दशलक्षा योनिभेदानाम्, साधारणानां च चतुर्दश, कुलकोटीनां द्वयोरपि पञ्चविंशतिकोटिशतसहस्राणीति ।।१४३।। चक्रे० : अन्येषामतिदेशमाहुः - देव० : अन्येषामतिदेशमाह - आऊतेऊवाऊ एसिं सरीराणि पुढविजुत्तीए । दीसंति वणसरीरा दीसंति असंख संखेज्जा ।।२२१ ।। चक्रे० : आपस्तेजो वायुरेषां शरीराणि पृथ्वीयुक्त्याऽसङ्ख्येयानि मिलितानि दृश्यन्त इत्यर्थः । 'वणसरीरा दीसंति असंखेज्जा' साधारणवनस्पतिशरीराण्यसङ्ख्यानि, प्रत्येकवनस्पतीनां तु केषाञ्चिदसङ्ख्येयानि केषाञ्चिच्च सङ्ख्येयानि दृश्यन्ते।।२२१।। देव० : आपस्तेजोवायुः, किमेषां शरीराणि पृथिवीयुक्त्या दृश्यन्तेऽसङ्ख्येयानि मिलितानीत्यर्थः । तथा 'वण'त्ति वनस्पतिजीवशरीराणि दृश्यन्तेऽसङ्ख्येयानि, सङ्ख्येयानि च, कोऽर्थः - साधारणवनस्पतीनामसङ्ख्यानि, प्रत्येकशरीराणां त्वसङ्ख्यानि केषाञ्चित्, केषाञ्चित्तु सङ्ख्येयानीतीह च प्रत्येकवनस्पतिं विमुच्यैकेन्द्रियाणां बादरणाममुलासङ्ख्यभाग एवोत्कृष्टतो जघन्यतश्च तनुमानं सूक्ष्माणामप्येतदेव, केवलमेतदसङ्ख्येयकं लघुतरमवसेयम्, प्रत्येकशरीराणां तूत्कृष्टतो योजनसहस्रं साधिकम्, जघन्यतस्त्वमुलासङ्ख्यभाग एतत्पुनरसङ्ख्यशरीराण्यसङ्ख्यसङ्ख्येयानि च दृश्यन्त इति ब्रुवाणेन सूचितम् । यद्येवं द्वीन्द्रियादीनां किमिति तनुमानं नाभिहितम् ? सत्यम्, अमीषां लोचनगोचरत्वेन सुज्ञेयत्वादस्माभिस्तु स्थानाशून्यार्थं किञ्चिदुच्यते - तत्र सर्वेषामपि जघन्यतस्तावदगुलासङ्ख्यभागः, स पुनरपर्याप्तावस्थायां प्रारम्भकाले, उत्कृष्टतस्तु द्वीन्द्रियाणां द्वादश योजनानि, त्रीन्द्रियाणां गव्यूतत्रयम्, चतुरिन्द्रियाणां गव्यूतचतुष्टयम्, पञ्चेन्द्रियाणां तिरश्चां समूर्छिमानां गर्भजानां च योजनसहस्रम्, मनुष्याणां तु संमूर्छिमानामङ्गलासङ्ख्यभागः, गर्भजानां तु गव्यूतत्रयम्, देवानां सप्तरत्नयः, नारकाणां पञ्चधनुःशतीत्यलं प्रसङ्गेन, विस्तरार्थिना तु सङ्ग्रहण्यादिग्रन्थान्वेषणं विधेयमिति गाथाचतुष्टयार्थः ।।२२१।। १. एसि A.T,B,C, P २. संखिज्जा P Page #334 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२२२, २२३ २८९ चक्रे० : सम्प्रत्यायुरिगाथायुग्ममाहुः - देव० : सम्प्रत्यायुरं बिभणिषुर्गाथायुग्ममाह - बावीसइं सहस्सा सत्तसहस्साइं तिन्निऽहोरत्ता । वाए तिनि सहस्सा दसवाससहस्सिया रुक्खा।।२२२।। संवच्छराणि बारस राइंदिय हुंति अउणपन्नासा । छम्मास-तिनि-पलिया पुढवाईणं ठिउक्कोसा ।।२२३।। चक्रे० : वातवृक्षयोः साक्षादभिधानादन्ते च पृथ्व्यादीनामिति भणनात् पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाणां नवानां क्रमेणैतदायुरुत्कृष्टं निरुपद्रवस्थाने ज्ञेयम्, जघन्यतस्तु सर्वेषामन्तर्मुहूर्त्तम्, अनन्तवनस्पतीनां तु द्विधाऽप्यन्तर्मुहूर्त्तमिति । ।२२२, २२३।।। देव० : वातवृक्षयोः साक्षादभिधानादन्ते च पृथिव्यादीनामिति भणनात्पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रियाणां नवानां क्रमेणैतदायुरुत्कृष्टमवगन्तव्यम् । तथा 'दसवाससहस्सिया' इत्यत्रोपात्तो वर्षशब्दः प्रथमगाथायां 'तिनिऽहोरत्ता' इत्येतद्विमुच्य सर्वत्र सम्बध्यते वृक्षग्रहणं च वनस्पतिमध्ये वृक्षाणामेवैतदायुर्भवतीति ज्ञापयति, न तु वल्ल्यादीनाम्, निरुपद्रवस्थानेषु च सर्वेषामेतदायुरवसेयम्, जघन्यतस्तु सर्वेषामनन्तवनस्पतीनामुत्कर्षतोऽपि चान्तर्मुहूर्त्तमिति गाथाद्वयार्थः ।।२२२, २२३ । । * प्रवचनसारोद्धारे-१०९६, १०९७ * सम्प्रति ‘एगिंदियविगलसन्निजीवाणं भवट्ठिइत्ति षडशीत्यधिकशततमं द्वारमाह - बावीसई सहस्सा सत्तेव सहस्स तिनिहोरत्ता । वाए तिनि सहस्सा दसवाससहस्सिया रुक्खा ।। संवच्छराई बारस राइंदिय हुँति अउणपन्नासं । छम्मास तिनि पलिया पुढवाईणं ठिउक्कोसा ।। __ पृथिव्यादीनां मनुष्यपर्यन्तानां स्थितिरायुःप्रमाणरूपा एषा उत्कृष्टा, यथा-पृथिवीकायिकानां द्वाविंशतिवर्षसहस्राण्यप्कायिकानां सप्त वर्षसहस्राणि तेजस्कायिकानां त्रीणि रात्रिन्दिवानि वातेवातकाये त्रीणि वर्षसहस्राणि वृक्षा वनस्पतयो दशवर्षसाहस्रिकाः, किमुक्तं भवति ? १. ठिइ उक्कोसा T,B,C Page #335 -------------------------------------------------------------------------- ________________ २९० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् वनस्पतिकायिकानामुत्कर्षतः स्थितिर्दशवर्षसहस्राणीति, तथा द्वीन्द्रियाणामुत्कर्षत आयुःस्थितिादश वर्षाणि त्रीन्द्रियाणामेकोनपञ्चाशद्रात्रिन्दिवानि चतुरिन्द्रियाणां षण्मासाः पञ्चेन्द्रियाणां तिर्यग्मनुष्याणां त्रीणि पल्योपमानि, एषा चोत्कृष्टा स्थितिः प्रायो निरुपद्रवस्थाने द्रष्टव्या, एवमग्रेऽपि ज्ञेयम् ।।१०९६, १०९७।। चक्रे० : अथ कायस्थितिमाहुः - देव० : अथ कायस्थितिमाह - अस्संखोसप्पिणिसप्पिणीओ एगिंदियाण उ चउण्हं । ता चेव उ अणंता वणस्सईए उ बोधव्वा।।२२४।। चक्रे० : अवसर्पन्ति जन्तूनां शरीरायुर्बलबुद्ध्यादीन्यास्वित्यवसर्पिण्यो दशसागरोपमकोटीकोटिपरिमाणाः, उत्सर्पन्त्येतान्यास्वित्युत्सर्पिण्यश्च, तादृश्योऽसङ्ख्याऽवसर्पिण्युत्सर्पिण्य एकेन्द्रियाणां चतुर्णां पृथिव्यप्तेजोवायूनाम्, ताश्चैवाऽवसर्पिण्युत्सर्पिण्योऽनन्ता वनस्पतेः पुनर्बोद्धव्याः । इह चैषा कायस्थितिः सामान्योक्तावपि वनस्पतेरनन्तकायिकस्य ज्ञेया, यतः प्रत्येकवनस्पतीनामसङ्ख्येयकालैव कायस्थितिर्भगवत्यामुक्तेति।।२२४ ।। देव० : अवसर्पन्ति प्रतिसमयं कालप्रमाणं जन्तूनां वा शरीरायुर्बलबुद्ध्यादिकमपेक्ष्य ह्रासमनुभवन्त्यवश्यमित्यवसर्पिण्यश्च दशसागरोपमकोटीकोटिपरिमाणा उत्सर्पन्त्युक्तन्यायतो वृद्धिमनुभवन्त्यवश्यमित्युत्सर्पिण्यश्च तावत्प्रमाणा एव, उल्लोपः सूत्रत्वात् ततोऽसङ्ख्यशब्दस्यानेन सह कर्मधारयेऽसङ्ख्यावसर्पिण्युत्सर्पिण्य एकेन्द्रियाणां चतुर्णां पृथिव्यप्तेजोवायूनाम्, ताश्चैवावसर्पिण्युत्सर्पिण्योऽनन्ता वनस्पतेः पुनः, स्त्रिया निर्देशः प्राकृतत्वाद् । बोधव्या इहाद्यौ तुशब्दौ पादपूरणे, तथा चोक्तम्-तुशब्दो विशेषणपादपूरणावधारणसमुच्चयेषु, तृतीयस्तु विशेषणे योजित एव, इयं चोत्कृष्टतः कायस्थितिरुक्ता, जघन्यतस्तु सर्वेषामन्तमुहूर्त्तमिति । तथेहानन्तकालं कायस्थितिः सामान्येन वनस्पतिजीवान् निगोदजीवान् वापेक्ष्य विज्ञेया, विशेषापेक्षायां तु प्रत्येकवनस्पतीनां तथा निगोदानां बादराणां सूक्ष्माणां चासङ्ख्यकालैव स्थितिः । यदुक्तम् - 'पत्तेयसरीरबायरवणप्फइकाइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ । निओएणं भंते ! निओइत्ति० कालओ केवञ्चिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं अणंतं कालं अणंताओ ओसप्पिणिउसप्पिणीओ, खित्तओ अड्ढाइज्जा पुग्गलपरियट्टा बायरनिओए पुच्छा Page #336 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२२४ २९१ जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सत्तरिसागरोवमकोडाकोडीओ सुहुमनिओए पुच्छा-जहन्नेणं अंतोमुहत्तं उक्कोसेणं असंखिज्जं कालंति' । त्रसेषु पुनः कायस्थितिरिहानुक्तापि सूत्रान्तराद्रण्यते, तत्र सामान्येन वर्षाधिकानि विंशतिः सागरोपमशतानि । विशेषतस्तु वाससहस्सा संखा विगलाण ठिई होइ नायव्वा । सत्तट्ठभवा उ भवे पणिंदितिरिमणुय उक्कोसा ।। [प्रव.सारो० १०९५] इति गाथार्थः ।।२२४ ।। * उपदेशपदे-१७ * तानेवैकेन्द्रियभेदान् पृथिवीकायिकादीन् पञ्चैव प्रतीत्य दर्शयन्नाह - अस्संखोसप्पिणिसप्पिणीउ एगिदियाण उ चउण्हं । ता चेव उ अणंता वणस्सईए उ बोद्धव्वा ।। _ 'अस्संखोसप्पिणिसप्पिणीउ'त्ति प्राकृतत्वादविभक्तिको निर्देशस्तेनासंख्याता उत्सर्पिण्यसवपिण्यः । तत्रोत्सर्पयति प्रथमसमयादारभ्य निरन्तरं वृद्धि नयति तैस्तैः पर्यायैर्भावानित्युत्सर्पिणी । तथा च पञ्चकल्पभाष्यम् - समए समएऽणंता परिवर्ल्डता उ वण्णमाईया। दव्वाणं पज्जायाऽहोरत्तं तत्तिया चेव ।। तद्विपरीता त्ववसर्पिणी । तुरेवकारार्थो भिन्नक्रमस्ततोऽसंख्याता एवैकेन्द्रियाणाम्, तुरप्यर्थे भिन्नक्रमः, चतुर्णामपि पृथिव्यप्तेजोवायुकायिकानां कायस्थितिर्बोद्धव्येति संबन्धः । 'ता चेव उ' इति ता एव चोत्सर्पिण्यवसर्पिण्योऽनन्ताः वनस्पतौ तु वनस्पतिकाये पुनर्बोद्धव्या कायस्थितिरुत्कृष्टेति । किमुक्तं भवति? पृथिव्यप्तेजोवायुकायिकेषु जीवो मृत्वा पुनःपुनरुत्पद्यमान एकैककाय असंख्याता उत्सर्पिण्यवसर्पिणीयावदास्ते, वनस्पतिकायिकेषु तु प्राणिषूत्पद्यमानस्ता एवोत्सर्पिण्यवसर्पिणीरनन्ता गमयत्युत्कृष्टतः, जघन्यतस्त्वन्तर्मुहूर्तमेवेति । अथोत्सर्पिण्यवसर्पिण्योः किं प्रमाणम् ? उच्यते-द्वादशारकालचक्रमुत्सर्पिण्यवसर्पिण्यौ । तत्स्वरूपं यथा - दस कोडाकोडीओ सागरनामाण हुंति पुनाओ । उस्सप्पिणीपमाणं तं चेवोसप्पिणीए वि ।। छञ्चेव कालसमया हवंति ओसप्पिणीए भरहम्मि । तासिं नामविहत्ति अहक्कम कित्तइस्सामि ।। सुसमसुसमा य सुसमा तइया पुण सुसमदुस्समा होइ । दुसमसुसमा चउत्थी दूसम अइदूसमा छट्ठी ।। एए चेव विभागा हवंति उस्सप्पिणीइ छ ञ्चेव । पडिलोमा परिवाडी नवरि विभागेसु नायव्वा ।। सुसमसुसमाइ कालो चत्तारि हवंति कोडिकोडीओ । तिण्णि सुसमाइकालो दुन्नि भवे सुसमदुसमाए ।। १. संख्येयवर्षाधिकानि विंशतिः A, विंशतिः T,B,C Page #337 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् एक्का कोडाकोडी बायलीसाइ जा सहस्सेहिं । वासाण होइ ऊणा दूसमसुसमाइ सो कालो ।। अह दूसमाए कालो वाससहस्साई एक्कवीसं तु । तावइओ चेव भवे कालो अहदूसमा वि ।। इत्यादि । एवं द्वाभ्यामुत्सर्पिण्यवसर्पिणीभ्यां कालचक्रं द्वादशारं विंशतिसागरोपमकोटाकोटिप्रमाणम् । तत्र च यथोत्तरं कालानुभावस्वरूपं ग्रन्थान्तरादवसेयम् । विकलेन्द्रियाणां पञ्चेन्द्रियतिरश्चां मनुष्याणां च कायस्थितिरनया गाथया ज्ञेया, यथा - २९२ वाससहस्सासंखा विगलाण ठिई उ होइ बोद्धव्वा । सत्तट्ठ भवा उ भवे पणिदितिरिमणुय उक्कोसा ।। इति । । १७ ।। * प्रवचनसारोद्धारे - १०९४ * सम्प्रति 'एगिंदियविगलिंदियसन्त्रीजीवाण कायठिइओ'त्ति पञ्चाशीत्यधिकशततमं द्वारा अस्संखोसप्पिणिसप्पिणीउ एगिंदियाण ( उ ) चउण्हं । ता चेव ऊ अनंता वणस्सइए उ बोद्धव्वा ।। - एकेन्द्रियाणां चतुर्णां पृथिव्यप्तेजोवायुरूपाणां प्रत्येकमुत्कृष्टा कायस्थितिर्मृत्वा मृत्वा तत्रैव कायेऽवस्थानमसङ्ख्येया उत्सर्पिण्यवसर्पिण्यः, एतच्च कायस्थितिमानं कालतः, क्षेत्रतस्वसङ्ख्येया लोकाः, इदमुक्तं भवति - असङ्ख्येयेषु लोकाकाशेषु प्रतिसमयमेकैकप्रदेशापहारे सर्वप्रदेशापहारेण यावत्योऽसङ्ख्येया उत्सर्पिण्यवसर्पिण्यो भवन्ति तावत्य इति, ता एव उत्सर्पिण्यवसर्पिण्योऽनन्ता वनस्पतिकायिकस्योत्कृष्टा कायस्थितिर्बोद्धव्या, इयमपि कालतः, क्षेत्रतस्तु पूवोक्तप्रकारेण अनन्ता लोकाः, असङ्ख्येयाः पुद्गलपरावर्त्ताः, ते च आवलिकाया असङ्ख्येयतमे भागे यावन्तः समयास्तत्तुल्या, इयं च कायस्थितिः सांव्यवहारिकानाश्रित्य द्रष्टव्या, असांव्यवहारिकजीवानां त्वनादिरवसेया, ततो न मरुदेव्यादिभिर्व्यभिचार:, तथा च क्षमाश्रमणाः - तह कार्याठिइकालादओ विसेसे पडुच्च किर जीवे । नाणाइवणस्सइणो जे संववहारबाहिरिया ।। [तथा कायस्थितिकालादयो विशेषान् जीवान् किल प्रतीत्य । नानादिवनस्पतीन् ये संव्यवहारबाह्याः यापि चासांव्यवहारिकजीवानामनादिः कायस्थितिः साऽपि केषाञ्चिदनादिरपर्यवसाना, ये जातुचिदप्यसांव्यवहारिकराशेरुद्धृत्य सांव्यवहारिकराशौ न निपतिष्यन्ति, केषाञ्चिदनादिः सपर्यवसाना, येऽसांव्यवहारिकराशेरुद्धृत्य सांव्यवहारिकराशौ निपतन्ति I अथ किमसांव्यवहारिकराशेर्विनिर्गत्यं सांव्यवहारिकराशावागच्छन्ति ? उच्यते, आगच्छन्ति, तथा चोक्तं विशेषणवत्याम् सिज्झति जत्तिया किर इह संववहारजीवरासीओ । इन्ति अणाइवणस्सइरासीओ तत्तिया तंमि ।। [ सिध्यन्ति यावन्तः किलेह संव्यवहारजीवराशेः । आयान्त्यनादिवनस्पतिराशेस्तावन्तस्तस्मिन् ।।] तत्र येऽनादिसूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेषूत्पद्यन्ते ते पृथिव्यादिविविधव्यवहारयोगात् Page #338 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२२५ सांव्यवहारिकाः, ये पुनरनादिकालादारभ्य सूक्ष्मनिगोदेष्वेवावतिष्ठन्ते ते तु तथाविधव्यवहारातीतत्वादसांव्यवहारिकाः, तत्र सांव्यवहारिकाः सूक्ष्मनिगोदेभ्य उद्धृत्य शेषजीवेषूत्पद्यन्ते, तेभ्योऽप्युद्धृत्य केचिद् भूयोऽपि तेष्वेव निगोदेषु गच्छन्ति परं तत्रापि सांव्यवहारिका एव ते, व्यवहारे पतितत्वात्, तत्र च सूत्रोक्तमुत्कर्षतोऽवस्थानकालमानम्, असांव्यवहारिकास्तु सदा निगोदेष्वेवोत्पत्तिमरणभाजो, न कदाचनापि त्रसादिभावं लब्धवन्त इति । । १०९४ ।। चक्रे० : अथ लेश्याद्वारमाहुः देव० : अथ लेश्याद्वारमधिकृत्याह - किण्हा- नीला-काऊ-तेऊ - पम्हा तहेव सुक्का य । छल्लेसा खलु एया जीवाणं हुंति वित्रेया । । २२५ ।। चक्रे० : लेशयन्ति श्लेषयन्त्यात्मानमष्टविधेन कर्मणेति लेश्याः कृष्णाद्याः, कृष्णादि द्रव्यसंनिधानादशुद्धतमाऽशुद्धतराऽशुद्ध-शुद्ध-शुद्धतर- शुद्धतम परिणामरूपाः षडेता जीवानां भवन्ति विज्ञेयाः ।। २२५ ।। २९३ देव : लेशयन्ति श्लेषयन्त्यात्मानमष्टविधेन कर्मणा स्थितिहेतुत्वादिति लेश्याः । तत्र कृष्णवर्णपुद्गलसन्निधानादात्मनोऽशुद्धतमः परिणामः कृष्णलेश्या, नीलवर्णपुद्गलसन्निधानादशुद्धतरपरिणामो नीललेश्या, कापोतवर्णपुद्गलसन्निधानादशुद्धपरिणामः कापोतलेश्या, तैजसवर्णपुद्गलसन्निधानाच्छुद्धपरिणामस्तेजोलेश्या पद्मवर्णपुद्गलसन्निधानाच्छुद्धतरपरिणामः पद्मलेश्या, शुक्लवर्णपुद्गलसन्निधानाच्छुद्धतमपरिणामः शुक्ललेश्या । शेषं स्पष्टम्, कृष्णादिद्रव्याणि च सकलकर्मप्रकृतिनिष्यन्दभूतानि तदुपाधिजन्मानो भावलेश्याः कर्मस्थितिहेतवः । यदाह - 1 ताः कृष्णनीलकापोत-तैजसीपद्मशुक्लनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः । । [ प्रशमरति - ३८ ] एतासां च वर्णादिविस्तरस्वरूपमुत्तराध्ययनादिसिद्धान्तादवसेयम्, इह तु नोच्यते ग्रन्थगौरवभयादिति गाथार्थः । । २२५ ।। Page #339 -------------------------------------------------------------------------- ________________ २९४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : एताश्च दृष्टान्तेन स्पष्टाः स्युरिति तद्वयमाहुः - देव० : एताश्च दृष्टान्ततः स्पष्टतयावगम्यन्त इति दृष्टान्तद्वयसूचनायाह - मूलं साहपसाहागुच्छफले छिंदपडियभक्खणया । सव्वं माणुस पुरिसे साउह-जुझंत-धणहरणा।।२२६ ।। चक्रे० : किल केचित् षट् पथिकाः क्षुदार्ताः फलप्राग्भारभुग्नशाखाप्रशाखाशतं मार्गे जम्बूवृक्षमद्राक्षुः । तत्रैकस्तेष्वाह मूलम्, द्वितीयः शाखाः, तृतीयः प्रशाखाः, चतों गुच्छान् फलाधारभूतान् स्तबकान्, पञ्चमः फलानि छिन्तेति, षष्ठः पुनः शुद्धतमपरिणामः स्माह पतितभक्षणतां वातादिना यानि फलानि पतितानि सन्ति तान्येव भक्षयतेत्यर्थः । इहाद्यः कृष्णलेश्यो द्वितीयो नीललेश्यो यावदन्तिमः शुक्ललेश्य इति । द्वितीयोदाहरणम् - किल केचित् षट् चौराः कञ्चन ग्रामं मुषितुमारब्धास्तत्रैकस्तेष्ववोचद् - यथा सर्वं तिर्यग्मनुष्यादिकम् । द्वितीयस्तु मनुष्यान्, न तिरश्चः । तृतीयः पुरुषान्, न स्त्रीः । चतुर्थस्तानपि सायुधान्, न निरस्त्रान् । पञ्चमस्तानपि युध्यमानान्, नोदासीनान् हतेति क्रियाध्याहारः । षष्ठस्तु धनहरणम् – केवलं धनमेव हरत मा किञ्चिद् वधिष्टेत्यर्थः । लेश्योपनयस्तु प्राग्वत्।।२२६ ।। देव० : किल केचन षट् पुरुषाः क्षुत्क्षामकुक्षयः प्रचुरतरफलभरावनतशालाशालमानमेकं जम्बूवृक्षमद्राक्षुस्ततः सर्वेषामपि फलजिघत्सूनां कथं पुनर्ग्रहीतव्यानीति सञ्जातचिन्तानां च तेषामेकः प्राह - 'मूलं' ति स्कन्धं छिन्तेति सर्वत्र योज्यम्, यथा पतितस्य शाखिनः सुखमास्वाद्यन्ते फलानि द्वितीयस्तु किञ्चिद्विशुद्धपरिणामः प्राह - शाखाः स्कन्धप्रभवा मूलच्छेदेऽपि तास्वेव फलावाप्तेः । तृतीयः प्राह - प्रशाखाः शाखाप्रभवाः, शाखाभङ्गेऽपि प्रशाखास्वेव फलसद्भावात् । तुर्यः प्राह - गुच्छान् प्रशाखाप्ररूढान्, प्रशाखाभ्रंशेऽपि गुच्छेष्वेवातुच्छफललाभात् । पञ्चमः प्राह - फलानि गुच्छाग्रजातानि, तदर्थमेव प्रवृत्तेः । षष्ठः पुनः शुद्धतमो प्राहपतितभक्षणताम्, स्वार्थे तल प्रत्ययः, वाय्वादिनां यानि पतितानि सन्ति तान्येव भक्षयत, अलं मूलच्छेदादिभिरिहाद्यः कृष्णलेश्यो द्वितीयो नील लेश्यो यावदन्तिमः शुक्ललेश्यः परिणामतारतम्यादिति । अथवा द्वितीयमुदाहरणम् - १. व्याजहार मूलमिह प्रकाण्डम् T,B.C. २. चतुर्थस्तु गुच्छकान् स्तबकान् फलाधारभूतान् T,B,C, ३. बभाण T,B.C, Page #340 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२२७, २२८ २९५ किल केचन षण्मलिम्लुचाः कञ्चन ग्राममुल्लुण्टयितुं प्रतस्थिरे, ततस्तत्र प्रविशतां तेषामवोचदेको यथा- सर्वं तिर्यग्मनुष्यादिकम्, द्वितीयस्तु मानुषान् न पुनस्तिरश्चः । तृतीयः पुरुषान् न पुनः स्त्रियश्चतुर्थस्तानपि सायुधान् न तु प्रहरणरहितान्, पञ्चमो युध्यमानान् न पुनः सायुधानप्युदासीनान् प्रस्तावात्सर्वत्र हतेति शेषः षष्ठस्तु धनहरणं केवलं धनमेव हरत, मा कञ्चिद्वधिष्टेत्यर्थः, लेश्योपसंहारस्तु प्राग्वदिति गाथार्थः । ।२२६।। देव० : सम्प्रति संयमद्वारमाह - सामाइयं पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ।।२२७ ।। तत्तो य अहक्खायं खायं सव्वम्मि जीवलोगम्मि । जं चरिऊण सुविहिया वच्चंत यरामरं ठाणं ।।२२८ ।। देव० : संयमो द्वेधा देशतः सर्वतश्च तत्र द्विविधत्रिविधादिना स्थूलप्राणिवधादेविरतिः प्रथमः, सर्वसावद्ययोगेभ्यस्त्रिविधं त्रिविधेन विरतिद्वितीयः, स चायम्-सामायिकछेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातभेदात्पञ्चधा, समुदायार्थः सुगमोऽवयवार्थः पुनः कथ्यते, सामायिकं द्विविधमित्वरं यावत्कथिकं च । तत्रेत्वरं भरतैरावतेषु प्रथमचरमजिनतीर्थयोरूपस्थापनायां छेदोपस्थापनीयचारित्रभावेन तद्व्यपदेशाभावाद् यावत्कथिकं च मध्यमतीर्थकरतीर्थेषु महाविदेहेषु चोपस्थापनाया अभावे तव्यपदेशस्य यावज्जीवमपि सम्भवात्, तथा छेदः सातिचारस्य यतेनिरतिचारस्य वा शैक्षकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदरूपस्तद्युक्तोपस्थापना महाव्रतारोपणरूपा यस्मिंस्तच्छेदोपस्थापनम् । परिहारविशुद्धिकं द्विविधम्, निर्विशमानकं निर्विष्टकायिकं च, आद्यमासेवमानानां द्वितीयमासेवित चारित्राणामिह च नवको गणस्तत्र चत्वारः परिहारकाश्चत्वारस्तद्वैयावृत्त्यकरा अनुपरिहारका एकस्तु कल्पस्थितो वाचनाचार्यस्तेषामिदं तपः, तथाहि - परिहारियाण उ तवो जहन्नमज्झो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ।। १. संप्रति संयमद्वारस्य योनिद्वारस्य च निर्देश: क्रमप्राप्त: स तु सूत्रकृता केनाप्यभिप्रायेण न कृतोऽस्माभिस्तु सूत्रान्तरान्निर्दिश्यते T.C, २. तिर्थकर T,C, Page #341 -------------------------------------------------------------------------- ________________ २९६ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम तत्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्ठममिहमुक्कोसो इत्तो सिसिरे पवक्खामि ।। सिसिरे उ जहन्नाई छट्ठाई दसमचरमगो होइ । वासासु अट्ठमाई बारसपज्जंतओ नेओ ।। पारणगे आयामं पंचसु गह दोसुऽभिग्गहो भिक्खे । कप्पट्ठिया उ पइदिण करेंति एमेव आयाम ।। एवं छम्मासतवं चरिउं परिहारगा अणुचरंति । अणुचरगे परिहारिग पइट्ठिए जाव छम्मासा ।। कप्पट्ठिओवि एवं छम्मासतवं करेइ सेसाओ । अणुपरिहारिगभावं वयंति कप्पट्ठियत्तं च।। एवं सो अट्ठारसमासपमाणो य वन्निओ कप्पो । संखेवओ विसेसो सुत्ताओ तस्स नायव्वो ।। कप्पसमत्तीए तयं जिणकप्पं वा उविंति गच्छं वा । पडिवज्जमाणगा पुण जिणस्सगासे पवज्जति ।। तित्थयरसमीवासेवगस्स पासेव नो उ अन्नस्स । एएसिं जं चरणं परिहारविसुद्धिगं तं तु ।। [प्रव.सारो० ६०२-६१०] उपशमश्रेणिक्षपकश्रेण्योर्लोभाणुवेदनसमये सूक्ष्मः सम्परायो लोभांशकषायो यस्मिंस्तच्छूक्ष्मसम्परायम्, यथाख्यातमर्हत्कथितस्वरूपानतिक्रमवत्तच्च छद्मस्थस्योपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्तिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनः केवलिनश्च भवतीति गाथार्थः ।।२२७, २२८ ।। * आवश्यकनियुक्तौ-११४, ११५ * अनन्तरगाथासूचितपञ्चचारित्रभेदप्रदर्शनायाह - सामाइयं च पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहमं तह संपरायं च ।। तत्तो य अहक्खायं खायं सव्वंमि जीवलोगंमि । जं चरिऊण सुविहिया वचंतयरामरं ठाणं ।। Page #342 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२२७, २२८ २९७ सामायिकमिति समानां ज्ञानदर्शनचारित्राणामायः समायः, समाय एव सामायिकम्, विनयादिपाठात् स्वार्थे ठक्, आह-समयशब्दस्तत्र पठ्यते, तत्कथं समाये प्रत्ययः ? उच्यते, 'एकदेशविकृतमनन्यवद्भवती' ति न्यायात्, तच्च सावद्ययोगविरतिरूपम्, ततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिकम्, छेदादिविशेषैस्तु विशेष्यमाणमर्थतः शब्दान्तरतश्च नानात्वं भजते, तत्र प्रथमं विशेषणाभावात् सामान्यशब्द एवावतिष्ठते सामायिकमिति, तञ्च द्विधा-इत्वरं यावत्कथिकं च, तत्र स्वल्पकालमित्वरम्, तच्च भरतैरवतेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य शिक्षकस्य विज्ञेयमिति, यावत्कथिकं तु यावत्कथाऽऽत्मनस्तावत्कालं यावत्कथं यावत्कथमेव यावत्कथिकमाभववर्तीति यावत्, तच्च मध्यमविदेहतीर्थकरतीर्थान्तर्गतसाधूनामवसेयमिति, तेषामुपस्थापनाऽभावात्, अत्र प्रसङ्गतो मध्यमविदेहपुरिमपश्चिमतीर्थकरतीर्थवतिसाधुस्थितास्थितकल्पः प्रदर्श्यते-तत्र ग्रन्थान्तरे विवक्षितार्थप्रतिपादिकेयं गाथा - आचेलक्कुदृसिय सेज्जायर रायपिंड किइकम्मे । वयजिट्ठपडिक्कमणे मासं पज्जोसवणकप्पो।। अस्या गमनिका-चउसु ठिआ छसु अट्ठिआ, केषु चतुर्विति आह सिज्जायरपिंडे या चाउज्जामे य पुरिसजिढे य । किइकम्मस्स य करणे चत्तारि अवट्ठिआ कप्पा ।। १-नास्य चेलं विद्यत इत्यचेलकस्तद्भावोऽचेलकत्वमचेलकत्वे स्थिताः, एतदुक्तं भवति-न वैदेहमध्यमतीर्थकरतीर्थसाधवः पुरिमपश्चिमतीर्थवर्तिसाधुवदचेलत्वे स्थिताः, कुतः ? तेषामृनुप्राज्ञत्वाद् महाधनमूल्यविचित्रादिवस्त्राणामपि परिभोगात्, पुरिमपश्चिमतीर्थकरतीर्थवर्तिसाधूनां तु ऋजुवक्रजडत्वाद् महाधनमूल्यादिवत्रापरिभोगाज्जीर्णादिपरिभोगाच्चाचेलकत्वमिति । आह-जीर्णादिवस्त्रसद्भावे कथमचेलकत्वम् ? उच्यते, तेषां जीर्णत्वादसारत्वादल्पत्वाद् विशिष्टार्थक्रियाऽप्रसाधकत्वादसत्त्वाविशेषादिति, तथा चेत्थम्भूतवस्त्रसद्भावेऽपि लोकेऽचेलकत्वव्यपदेशप्रवृत्तिदृश्यते, यथा-काचिदङ्गना जीर्णवस्त्रपरिधानाऽन्याभावे सति तद्भावेऽपि च समर्पितसाटकं कुविन्दं तन्निष्पादनमन्थरं प्रति आह-'त्वर कोलिक ! नग्निकाऽहमिति । २-तथौद्देशिकेऽप्यस्थिता एव, कथम् ? इह पुरिमपश्चिमतीर्थकरसाधुमुद्दिश्य कृतमशनादि सर्वेषामकल्पनीयम्, तेषां तु यमुद्दिश्य कृतं तस्यैवाकल्पनीयं न शेषाणामिति । तथा ३-शय्यातरराजपिण्डद्वारम्-पिण्डग्रहणमुभयत्र संबध्यते, तत्र शय्यातरपिण्डे स्थिता एव, शय्यातरपिण्डो हि यथा पुरिमपश्चिमतीर्थकरसाधूनामकल्पनीयः, एवं मध्यमतीर्थकरसाधूनामपि । ४-राजपिण्डे चास्थिताः, कथम् ! स हि पुरिमपश्चिमतीर्थकरसाधूनामग्राह्य एव, मध्यमानां तु दोषाभावाद् गृह्यते । तथा ५-कृतिकर्म वन्दनमाख्यायते, तत्रापि स्थिताः, कथम् ? यथा पुरिमपश्चिमतीर्थकरसाधूनां प्रभूतकालप्रव्रजिता अपि संयत्यः पूर्वं वन्दनं कुर्वन्ति, एवं तेषामपि, यथा वा क्षुल्लका ज्येष्ठार्याणां कुर्वन्ति, एवं तेषामपि। ६-व्रतानि प्राणातिपातादिनिवृत्तिलक्षणानि तेष्वपि स्थिता एव, यथा पुरिमपश्चिमतीर्थकरसाधवो व्रतानुपालनं कुर्वन्ति, एवं तेऽपीति, आह-तेषां हि मैथुनविरतिवानि चत्वारि व्रतानि, ततश्च कथं स्थिता इति, उच्यते, तस्यापि परिग्रहेऽन्तर्भावात् स्थिता एव, तथा च नापरिगृहीता योषिदुपभोक्तुं पार्यते । तथा ७-ज्येष्ठेति ज्येष्ठपदे Page #343 -------------------------------------------------------------------------- ________________ २९८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् स्थिता एव, किन्तु पुरिमपश्चिमतीर्थकरसाधूनामुपस्थापनया ज्येष्ठः, तेषां तु सामायिकारोपणेनेति । तथा ८-प्रतिक्रमणेऽस्थिताः, पुरिमपश्चिमसाधूनां नियमेनोभयकालं प्रतिक्रमणं तेषां त्वनियमः, दोषाभावे सर्वकालमप्यप्रतिक्रमणमिति। तथा ९-१० मासपर्युषणाकल्पद्वारम् -तत्र मासकल्पेऽप्यस्थिताः कथम् ? पुरिमपश्चिमतीर्थकरसाधूनां नियमतो मासकल्पविहारः, मध्यमतीर्थकरसाधूनां तु दोषाभावे न विद्यते, एवं पर्युषणाकल्पोऽपि वक्तव्यः, एतदुक्तं भवति-तस्मिन्नप्यस्थिता एवेति समुदायार्थः, विस्तरार्थस्तु कल्पादवगन्तव्यः । __ अभिहितमानुषङ्गिकम्, इदानी प्रकृतमुच्यते-आह-पुरिमपश्चिमतीर्थकरसाधूनामपि यदित्वरं सामायिकं तत्रापि 'करोमि भदन्त ! सामायिकं यावज्जीवं' इतीत्वरस्याप्याभवग्रहणात् तस्यैवोपस्थापनायां परित्यागात् कथं न प्रतिज्ञा लोप इति, अत्रोच्यते-अतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगविनिवृत्तिरूपेणावस्थितस्य शुद्ध्यान्तरापादनेन संज्ञामात्रविशेषादिति । चशब्दो वाक्यालङ्कारे, प्रथममाद्यं चारित्रमिति, इदानीं छेदोपस्थापनम्-छेदश्चोपस्थानं च यस्मिंस्तच्छेदोपस्थापनम्, एतदुक्तं भवति-पूर्वपर्यायस्य छेदो महाव्रतेषु चोपस्थापनमात्मनो यत्र तच्छेदोपस्थापनम्, तच्च सातिचारमनतिचारं च, तत्रानतिचारं यदित्वरसामायिकस्य शिक्षकस्यारोप्यत इति, तीर्थान्तरसंक्रान्तौ वा, यथा पार्श्वनाथतीर्थाद्वर्धमानस्वामितीर्थ संक्रामतः पञ्चयामधर्मप्रतिपत्ताविति, सातिचारं तु मूलगुणघातिनो यत् पुनव्रतोच्चारणमिति, उक्तं छेदोपस्थापनम्, इदानीं परिहारविशुद्धिकम्-तत्र परिहरणं परिहारस्तपोविशेषस्तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकम्, तञ्च द्विभेदम्-निर्विशमानकं निर्विष्टकायिकं च, तत्र निर्विशमानकास्तदासेवकास्तदव्यतिरेकात्, तदपि चारित्रं निर्विशमानकमिति, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायास्त एव स्वार्थिकप्रत्ययोपादानान्निविष्टकायिकास्तदव्यतिरेकाञ्चारित्रमपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तु कल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषां च निर्विशमानकानामयं परिहारः - परिहारियाण उ तवो जहण्ण मज्झो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ।। तत्थ जहण्णो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्ठममिहमुक्कोसो एत्तो सिसिरे पवक्खामि ।। सिसिरे तु जहण्णादी छट्ठादी दसमचरिमगो होति । वासासु अट्ठमादी बारसपज्जंतगो णेओ ।। पारणगे आयामं पंचसु गहो दोसभिग्गहो भिक्खे । कप्पट्ठियादि पइदिण करेति एमेव आयामं ।। एवं छम्मासतवं चरित्तु परिहारिया अणुचरंति । अणुचरगे परिहारियपदट्ठिते जाव छम्मासा ।। कप्पट्ठितोवि एवं छम्मासतवं करेंति सेसा उ । अणुपरिहारिगभावं वयंति कप्पट्ठिगत्तं च ।। Page #344 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२२७, २२८ २९९ एवेसो अट्ठारसमासपमाणो उ वण्णिओ कप्पो । संखेवओ विसेसा विसेससुत्ताओ णायव्वो ।। कप्पसमत्तीए तयं जिणकप्पं वा उविंति गच्छं वा । पडिवज्जमाणगा पुण जिणस्स पासे पवज्जति ।। तित्थयरसमीवासेवगस्स पासे व णो उ अण्णस्स । एतेसिं जं चरणं परिहारविसुद्धिगं तं तु ।। तथेत्यानन्तर्यार्थे, गाथाभङ्गभयाद् व्यवहितस्योपन्यासः, सूक्ष्मसंपरायमिति संपर्येत्येभिः संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् सूक्ष्मसंपरायम्, तञ्च द्विधा-विशुध्यमानकं संक्लिश्यमानकं च, तत्र विशुध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतो भवति, संक्लिश्यमानकं तूपशमश्रेणितः प्रच्यवमानस्येति, चः समुच्चय इति गाथार्थः ।।११४ ।। ततश्च सूक्ष्मसंपरायानन्तरं यथैवाख्यातं यथाख्यातमकषायचारित्रमिति यथाख्यातं प्रसिद्धं सर्वस्मिञ्जीवलोके, तच्च छद्मस्थवीतरागस्य केवलिनश्च भवति, तत्र च छद्मस्थस्योपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वेति, शेष निगदसिद्धम्, नवरं मरणं मरो जरा च मरश्च जरामरौ तावविद्यमानौ यस्मिन् तदजरामरमिति गाथार्थः ।।११५ ।। * विशेषावश्यकभाष्ये-१२६०, १२६१ * सामाइय त्थ पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ।। तत्तो य अहक्खायं खायं सव्वम्मि जीवलोयम्मि । जं चरिऊण सुविहिया वचंतयरामरं ठाणं ।। राग-द्वेषविरहितः समस्तस्य प्रतिक्षणमपूर्वापूर्वनिर्जराहेतुभूताया विशुद्धेरायो लाभः समायः, स एव सामायिकं सर्वसावद्ययोगविरमणमित्यर्थः । ततश्च सर्वमप्येतच्चारित्रमविशेषतः सामायिकमेव छेदादिविशेषैस्तु विशेष्यमाणमर्थतः संज्ञातश्च नानात्वं प्रतिपद्यते । तदत्रैतेषु मध्ये प्रथमं छेदादिविशेषाणामभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकम् । एतच्च द्विधा-इत्वरम्, यावत्कथिकं च । तत्र स्वल्पकालभावीत्वरम्। इदं च भरतैरावतक्षेत्रेषु प्रथम-पश्चिमतीर्थकरतीर्थेऽनारोपितमहाव्रतस्य शिष्यस्य विज्ञेयम् । अत्र जन्मनि यावज्जीवितकयाऽस्त्यात्मनः, तावत्कालभावि यावत्कथं तदेव यावत्कथिकम्, आभववर्तीत्यर्थः । एतच्च भरतैरावतमध्यमद्वाविंशतितीर्थकरसाधूनां महाविदेहार्हत्संयतानां चावसेयम्, एषामुपस्थापनाया अभावादिति । द्वितीयं तु चारित्रं छेदोपस्थापनमुच्यते । तत्र च्छेदश्चोपस्थापना च यस्मिंश्चारित्रे तच्छेदोपस्थापनम्पूर्वपर्यायस्य च्छेदः, महाव्रतेषूपस्थापनं चात्मनो यत्र तच्छेदोपस्थापनमित्यर्थः । एतदपि द्विधा-सातिचारम्, अनतिचारं च । तत्रानतिचारं यदित्वरसामायिकस्य शिष्यस्योपस्थापनायामारोप्यते, तीर्थान्तरसंक्रान्तौ वा, Page #345 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् यथा पार्श्वनाथतीर्थाद् महावीरतीर्थं संक्रामतः पञ्चयामधर्मप्रतिपत्ताविति । सातिचारं तु मूलगुणघातिनो यत्पुनरपि महाव्रतारोपणमिति । ३०० तृतीयं तु चारित्रं परिहारविशुद्धिकम् । तत्र परिहरणं परिहारस्तपोविशेष:, तेन कर्मनिर्जरारूपा विशुद्धिर्यस्मिंश्चारित्रे तत् परिहारविशुद्धिकम् । एतदपि द्विभेदम् - निर्विशमानकम्, निर्विष्टकायिकं च । तत्रास्यैव चारित्रस्यासेवकाः साधवो निर्विशमानका उच्यन्ते, तदव्यतिरेकादिदमपि चारित्रं निर्विशमानकं भण्यते । आसेवितैतच्चारित्रकायास्तु मुनयो निर्विष्टकायाः, त एव स्वार्थिकप्रत्ययोपादानाद् निर्विष्टकायिकाः, तदभेदादिदमपि चारित्रं निर्विष्टकायिकम् । एतत्स्वरूपं च विस्तरतो भाष्येऽभिधास्यत इति । तथा इत्यानन्तर्ये, गाथाभङ्गभयाद् व्यवहितस्योपन्यासः, 'सूक्ष्मम्' इत्यनुस्वारोऽप्यलाक्षणिकः । सूक्ष्मसंपरायं चतुर्थं चारित्रम् । तत्र संपर्येत्येभिः संसारमिति संपरायाः कषायाः, सूक्ष्मा लोभांशावशेषत्वात् संपराया यत्र तत् सूक्ष्मसंपरायम् । इदमपि द्विविधं विशुध्यमानकं संक्लिश्यमानकं च । तत्र विशुध्यमानकं क्षपकोपशमश्रेणिद्वयमारोहतो भवति । संक्लिश्यमानकं तूपशमश्रेणेः प्रच्यवमानस्य प्राप्यते । चः समुच्चये । ततश्च सूक्ष्मसंपरायानन्तरं सर्वत्र साधुजीवलोके ख्यातं प्रसिद्धं यथाख्यातं पञ्चमं सर्वविशुद्धं चारित्रं भवति। तत् कथम्भूतम् ? इत्याह-यचरित्वाऽऽसेव्य, शोभनं विहितमनुष्ठानं येषां ते सुविहिताः सुसाधवो व्रजन्त्यजरामरं मोक्षलक्षणं स्थानम् । तत्र मरणं मरः । स्वरान्तत्वादल्प्रत्ययः । न विद्यते जरा - मरौ यत्र तदजरामरम् । इदं च कषायोदयरहितत्वात् क्षीणमोहोपशान्तमोहलक्षणस्य च्छद्मस्थवीतरागस्य सयोग्यऽयोगिकेवलिनश्च भवति । इति नियुक्तिगाथाद्वयसंक्षेपार्थः । । १२६०, १२६१ ।। देव० : १ अथ योनिद्वारं विवृणोति पुढविदगअगणिमारुय इक्किक्के सत्तजोणिलक्खाओ । वणपत्तेय अणंता दस चउद्दस जोणिलक्खाओ ।। २२९ ।। विगलिंदिए दो दो चउरो चउरो य नारयसुरेसु । तिरिए हुंति चउरो चउदस लक्खा उ मणुएसु । । २३० ।। देव० : स्पष्टे, नवरं सर्वमीलनाच्चतुरशीतिलक्षाणि । अत्र च समानवर्णगन्धरसस्पर्शपरिणामा बह्व्योऽपि व्यक्तय एकैव योनिः, अन्यथा प्रतिव्यक्तियोनिभेदे योनिभूयस्त्वं प्राप्नोतीति । इह चैताः सर्वा अपि सामान्येन सचित्ताचित्ततन्मिश्रसंवृतविवृततन्मिश्रशीतोष्णतन्मिश्रभेदान्नवधा भवन्तीति गाथार्थः।।२२९, २३० ।। १. योनयः पुनः सचित्ताचित्ततन्मिश्र संवृतविवृततन्मिश्र शीतोष्णतन्मिश्र भेदान्नवधा, एतासां च भेदाश्चतुरशीतिर्लक्षाणि, तद्विभागश्चायम् T,C, Page #346 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३१ ३०१ * प्रवचनसारोद्धारे-९६८, ९६९ * इदानीं 'जोणिलक्ख चुलसी'त्येकपञ्चाशदधिकशततमं द्वारमाह - पुढविदगअगणिमारुय एक्कक्के सत्त जोणिलक्खाओ । वणपत्तेयअणंते दस चउदस जोणिलक्खाओ ।। विगलिंदिएसु दो दो चउरो चउरो य नारयसुरेसुं । तिरिएसु होति चउरो चउदस लक्खा उ मणुएसु ।। 'यु मिश्रणे' इत्यस्य धातोर्युवन्ति भवान्तरसङ्क्रमणकाले तैजसकार्मणशरीरवन्तः सन्तो जीवा औदारिकादिशरीरप्रायोग्यपुद्गलस्कन्धैर्मिश्रीभवन्त्यस्यामित्यौणादिके निप्रत्यये योनिर्जीवानामुत्पत्तिस्थानमित्यर्थः, तत्र पृथिव्युदकाग्निमरुतां सम्बन्धिन्येकैकस्मिन् समूहे सप्त सप्त योनिलक्षा भवन्ति, तद्यथा-सप्त पृथिवीनिकाये सप्तोदकनिकाये सप्ताग्निनिकाये सप्त वायुनिकाये, वनस्पतिनिकायो द्विविधस्तद्यथा-प्रत्येकोऽनन्तकायश्च, तत्र प्रत्येकवनस्पतिनिकाये दश योनिलक्षाः, अनन्तवनस्पतिनिकाये चतुर्दश लक्षाः । विकलेन्द्रियेषु द्वीन्द्रियादिषु द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूपेषु प्रत्येकं द्वे द्वे योनिलक्षे, तद्यथा-वे योनिलक्षे द्वीन्द्रियेषु द्वे त्रीन्द्रियेषु द्वे चतुरिन्द्रियेषु तथा चतस्रो योनिलक्षा नारकाणाम्, चतस्रो देवानाम्, तथा तिर्यक्षु पञ्चेन्द्रियेषु चतस्रो योनिलक्षाः, चतुर्दश योनिलक्षा मनुष्येषु, सर्वसङ्ख्यायाश्च मीलने चतुरशीतियोनिलक्षा भवन्तीति । न च वक्तव्यमनन्तानां जीवानामुत्पत्तिस्थानान्यप्यनन्तानि प्राप्नुवन्ति, यतो जीवानां सामान्याधारभूतो लोकोऽप्यसङ्ख्येयप्रदेशात्मकमेव, विशेषाधाररूपाण्यपि नरकनिष्कुटदेवशयनीयप्रत्येकसाधारणजन्तुशरीराण्यसङ्ख्येयान्येव, ततो जीवानामानन्त्येऽपि कथमुत्पत्तिस्थानानामानन्त्यम् ?, भवन्तु तहसङ्ख्येयानीति चेनैवम्, यतो बहून्यपि तानि केवलिदृष्टेन केनचिद्वर्णादिना धर्मेण सदृशान्येकैव योनिरिष्यते, ततोऽनन्तानामपि जन्तूनां केवलिविवक्षितवर्णादिसादृश्यतः परस्परान्तर्भावचिन्तया चतुरशीतिलक्षणसङ्ख्या एव योनयो भवन्ति न हीनाधिकाः ।।९६८, ९६९।। चक्रे० : अथ क्रमप्राप्तं योगद्वारमाहुः - देव० : अधुना योगानाह - सचं मोसं मीसं असञ्चमोसं मणोवई अट्ठ । काओ उराल-विक्किय-आहारगमीस-कम्मइगो।।२३१।। १. जीवतत्त्वस्य विचारयितुमारब्धत्वात्तद्गतमेव योगोपयोगादिकमभिधित्सुस्तावद्योगानाह । गुरवस्तु पाणेत्यादिद्वारगाथाखण्डकमन्यथा व्याख्यानयन्ति, यथा संयमस्य योनिः संयमयोनिः शुभयोगस्तत्प्रभवत्वात्संयमस्येति । अस्मिंश्च व्याख्याने क्रमप्राप्तसेवयाय [?] द्वारमिति सामान्येन योगानाह T.C. २. काउ. B.K, Page #347 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : इहाग्निसम्पर्कादिष्टकादे रक्ततेव मनोवाक्कायसम्बन्धादात्मनः शक्तिविशेषा योगाः, स्थविरस्याऽऽलम्बनयष्टिवज्जीवस्योपग्राहकाः । ते चाऽमी सत्यादयः । तत्र १ - यथावस्थितार्थसङ्कल्पनेन सत्यम्, २-तद्विपरीतं मृषा, ३ - मिश्रमुभयस्वभावम्, ४- तद्विपरीतमसत्याऽमृषं मनः, वाक् च प्रागुक्तभाषा[मनो] वत् सत्यादिका चतुर्द्धा । एवमष्टौ योगाः । 'काउ' त्ति काययोगः 'उराल'त्ति उदारं शेषशरीरेभ्यः प्रधानमौदारिकशरीरम्, तद्योगोऽप्युदारः, प्राधान्यं चेह तीर्थकृद्गणधरशरीरापेक्षम् । तदन्यस्याऽनुत्तरशरीरस्याऽप्यनन्तगुणहीनत्वात् । विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम्, तद्योगोऽपि वैक्रियः । आह्रियन्ते गृह्यन्ते तीर्थकरादेः पार्श्वात् सूक्ष्माः पदार्था अनेनेत्याहारकं तस्याऽयमिति योगोऽप्याहारकः । मिश्रस्त्रिधौदारिकशरीरिण उत्पत्तिकाले कार्मणेन । वैक्रियाहारककरणकाले च ताभ्यामेव मिश्रो भवतीत्यौदारिकमिश्रः । देवादीनामुत्पत्तिक्षणे कार्मणेन कृतवैक्रियस्य, पुनरौदारिकमिश्रणकाल औदारिकेण वैक्रियमिश्रः । आहारकमिश्रस्तु साधिताऽऽहारकप्रयोजनस्य पुनरौदारिकप्रवेश औदारिकेणेति । 'कम्मइगु त्ति कार्मणयोगो विग्रहे । कार्मणशरीरयोगो चतुर्थके पञ्चमे तृतीये चेति वचनात् केवलिसमुद्धाते च । तैजसस्य च सदैव कार्मणसहचरत्वान्न तद्व्यापारः पृथगस्तीति न तदभिधानमिति काययोगः सप्तधा । सर्वमेलने योगाः पञ्चदशेति गाथार्थः । । २३१ । । ३०२ देव० : इह प्रथमं तावत्सुखप्रतिपत्तये मनोवाक्काययोगस्वरूपमुच्यते, तत्रात्मना सर्वप्रदेशैर्गृहीता मनोयोग्याः पुद्गलाः शुभादिमननार्थं करणभावमालम्बन्ते तत्सम्बन्धादात्मनः पराक्रमविशेषो मनोयोगः । तथात्मना वाग्योग्याः पुद्गला गृहीता विसृज्यमाना वाक्त्वेन करणतामापद्यन्ते, तेन वाक्करणेन सम्बन्धादात्मनो भाषणशक्तिर्वाग्योगः । कायः शरीरमात्मनो निवासस्तद्योगाज्जीवस्य वीर्यपरिणामः काययोगः । ते चामी त्रयोऽपि मनोवाक्कायसम्बन्धादग्निसम्बन्धादिष्टकादे रक्ततेवात्मनो वीर्यपरिणतिविशेषा मनोवाक्काययोगा इत्युच्यन्ते, यदाह - जोगो विरियं थामो उच्छाह परक्कमो तहा चिट्ठा । सत्ति सामत्थं तिय जोगस्स हवंति पज्जाया ।। [ पञ्चसंग्रह - ३९६] एते स्थविरस्य दुर्बलस्य वालम्बनयष्ट्यादिवज्जीवस्योपग्राहका इति I सम्प्रति गाथाव्याख्यानम् - अनुश्रियते सद्भ्योऽर्थात्पदार्थेभ्यो हितं यथावत्सङ्कल्पनेनेति सत्यं तद्विपरीतं मृषा, मिश्रमुभयस्वभावमसत्यामृषमुभयस्वभावविकलमनोदलिकरूपम्, मन इति मनोयोगः । वइ'त्ति चकाराभावेऽपि समुच्चयावगमाद्वाक्सत्यादिरूपेत्यर्थः । तत्र सत्या जीवं जीवमिति Page #348 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३१ ३०३ प्ररूपयतोऽसत्या जीवमजीवमिति, सत्यामृषा क्वचिद्विवक्षितसमये मनुष्यशतमुत्पन्नमुपरतं वेति । असत्यामृषा तु विधेहि स्वाध्यायम, नैतत्सदृशमन्यत्तपोऽस्तीत्येवमादि, एवमष्टौ योगाः । तथा 'काउ'त्ति काययोग 'ओराल'त्ति उदारं शेषशरीरेभ्यः प्रधानम्, प्राधान्यं चेह तीर्थकृद्गणधरशरीरापेक्षया, तदन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनत्वाद् यदि वा साधिकयोजनसहस्रप्रमाणत्वेन शेषशरीरेभ्यो बृहत्प्रमाणमुदारम्, बृहत्वं च भवधारणीयापेक्षमुत्तरवैक्रियं तु लक्षयोजनमानमपि स्यात् । वैक्रियादिवर्गणातः परिस्थूरवर्गणानिष्पन्नत्वेन वोदारमौदारिकशरीरं तद्योगोप्युदारः । विविधा विशिष्टा वा क्रिया विक्रिया, तस्यां भवं वैक्रियम्, तस्यायं योग इति वैक्रियः । आह्रियन्ते गृह्यन्ते तीर्थकरादेः समीपतः सूक्ष्माः पदार्था अनेनेत्याहारकम्, तस्यायमित्याहारकः । तथा मिश्रोऽयमेवौदारिकादिरपर्याप्तकस्य जन्तोस्तत्रोत्पत्तावौदारिकः काययोगः कार्मणेनौदारिकशरीरिणश्च वैक्रियाहारककरणकाले ताभ्यामेव मिश्रो भवतीत्यौदारिकमिश्रः, वैक्रियमिश्रो देवादीनामुत्पत्तिसमये कार्मणेन कृतवैक्रियस्य पुनरौदारिकमिश्राद्धायामौदारिकेण, आहारकमिश्रस्तु साधिताहारककायप्रयोजनस्य पुनरौदारिकप्रवेश औदारिकेणेति प्रज्ञापनाव्याख्यानाभिप्रायः । 'कम्मइगु'त्ति कार्मणो विग्रहे केवलिसमुद्घाते चेति । तैजसस्य तु सदैव कार्मणसहचरत्वान तव्यापारः पृथगिति न तदभिधानमिति काययोगः सप्तधा सर्वमीलने योगाः पञ्चदशेति गाथार्थः । ।२३१।। * प्रवचनसारोद्धारे-१३०५ * इदानीं 'योगा पन्नरस'त्ति सप्तविंशत्युत्तरं द्विशततमं द्वारमाह सचं मोसं मीसं असञ्चमोसं मणो तह वई य । उरल विउव्वाहारा मीस कम्मयग मिय जोगा ।। यद्यपि मनोवाक्कायावष्टम्भसमुत्थो जीवस्य परिस्पन्द एव योग उच्यते तथाऽपीह योगशब्देन कारणे कार्योपचारात्तत्सहकारिभूतं मनःप्रभृत्येव विवक्षितमिति तैः सह योगस्य सामानाधिकरण्यम्, तत्र मनश्चतुर्धा, तद्यथा-सत्यं मृषा मिश्रमसत्यामृषा च, तत्र सन्तो मुनयः पदार्था वा जीवादयस्तेषु यथासङ्ख्यं मुक्तिप्रापकत्वेन यथावस्थितवस्तुस्वरूपचिन्तनेन च साधु सत्यम्, यथा-अस्ति जीवः सदसद्रूपो देहमात्रव्यापीत्यादिरूपतया यथावस्थितवस्तुविकल्पनचिन्तनपरम्, सत्यं विपरीतमसत्यम्, यथा-नास्ति जीव एकान्तसद्पो वेत्याद्ययथावस्थितवस्तुप्रतिभासनपरम्, सत्यं च मृषा चेति मिश्रम्, यथा धवखदिरपला Page #349 -------------------------------------------------------------------------- ________________ ३०४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् शादिमिश्रेषु बहुष्वशोकवृक्षेष्वशोकवनमेवेदमिति विकल्पनपरम्, अत्र हि कतिपयाशोकवृक्षाणां सद्भावात् सत्यताऽन्येषामपि धवादीनां सद्भावादसत्यता, व्यवहारनयमतापेक्षया चैवमुच्यते, परमार्थतः पुनरिदमसत्यमेव, यथाविकल्पितार्थायोगात्, तथा यन्न सत्यं नापि मृषा नापि सत्यमृषा तदसत्यामृषा, इह विप्रतिपत्तौ सत्यां यद्वस्तुप्रतिष्ठाशया सर्वज्ञमतानुसारेण विकल्प्यते यथाऽस्ति जीवः सदसद्रूप इति तत्किल सत्यं परिभाषितमाराधकत्वात्, यत्पुनर्विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाशया सर्वज्ञमतोत्तीर्णं विकल्प्यते यथा नास्ति जीव एकान्तनित्यो वेति तदसत्यं विराधकत्वात्, यत्पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रपर्यालोचनपरम्, यथा - हे देवदत्त ! घटमानय, गां देहि मह्यमित्यादिचिन्तनं तदसत्यामृषा, इदं हि स्वरूपमात्रपर्यालोचनपरत्वान्न यथोक्तलक्षणं सत्यं नापि मृषेति, इदमपि व्यवहारनयमतेन द्रष्टव्यम्, निश्चयनयमतेन तु विप्रतारणादिबुद्धिपूर्वकमसत्येऽन्तर्भवत्यन्यथा तु सत्य इति । यथा मनः सत्यादिभेदाच्चतुर्धा तथा वागपि सत्यादिभेदाच्चतुर्धा । तथौदारिकवैक्रियाहारकाणि शरीराणि, तत्रोदारं प्रधानम्, प्राधान्यं च तीर्थकरगणधरशरीरापेक्षया द्रष्टव्यम्, ततोऽन्यस्यानुत्तरसुरशरीरस्याप्यनन्तगुणहीनरूपत्वात्, अथवोदारं सातिरेकयोजनशतसहस्रमानत्वाच्छेषशरीरेभ्यो बृहत्प्रमाणम्, बृहत्ता चास्य वैक्रियमाश्रित्य भवधारणीयसहजशरीरापेक्षया द्रष्टव्या, अन्यथोत्तरवैक्रियं योजनलक्षमानमपि लभ्यत इति, उदारमेवौदारिकम्, तथा विविधा विशिष्टा वा क्रिया विक्रिया तस्यां भवं वैक्रियम्, तथाहि-तदेकं भूत्वाऽनेकं भवत्यनेकं च भूत्वैकं तथाऽणु भूत्वा महद्भवति महद् भूत्वाऽण्वित्यादि, तथा चतुर्दशपूर्वविदा तीर्थकरस्फातिदर्शनादिकतथाविधकार्योत्पत्तौ विशिष्टलब्धिवशादाहियते-निर्वर्त्यत इत्याहारकम्, तथा मिश्रशब्दः प्रत्येकं संबध्यते, औदारिकमिश्रं वैक्रियमिश्रमाहारकमिश्रं च, तत्रौदारिकमिश्रं कार्मणेन, तच्चापर्याप्तावस्थायां केवलिसमुद्घातावस्थायां वा, उत्पत्तिदेशे हि पूर्वभवादनन्तरागतो जीव आद्यसमये कार्मणेनैव केवलेनाहारयति, ततः परमौदारिकस्याप्यारब्धत्वादौदारिकेण कार्मणमिश्रेण यावच्छरीरस्य निष्पत्तिः, केवलिसमुद्घातावस्थायां तु द्वितीयषष्ठसप्तमसमयेषु कार्मणेन मिश्रमौदारिकं प्रतीतमेव, तथा वैक्रियमिश्रं कार्मणेनौदारिकेण वा, तत्र कार्मणेन मिश्रं देवनारकाणामपर्याप्तावस्थायामाद्यसमयानन्तरं द्रष्टव्यम्, बादरपर्याप्तकवायोः पञ्चेन्द्रियतिर्यग्मनुष्याणां च वैक्रियलब्धिमतां वैक्रियारम्भकाले वैक्रियपरित्यागकाले वौदारिकेण मिश्रम्, तथा सिद्धप्रयोजनस्य चतुर्दशपूर्वविद आहारकं त्यजत औदारिकं गृह्णत आहारकं वा प्रारभमाणस्याहारकमिश्रमौदारिकेण ज्ञेयम्, तथा 'कम्मयगंति कर्मजकं कर्मणो जातं कर्मजं कर्मात्मक-मित्यर्थस्तदेव कर्मजकम्, किमुक्तं भवति ? कर्मपरमाणव एवात्मप्रदेशैः सह क्षीरनीरवदन्योऽन्यानुगताः सन्तः शरीररूपतया परिणताः कर्मजशरीरमिति, अत एव तदन्यत्र कार्मणमित्युक्तम्, कर्मणो विकारः कार्मणमिति, तथा चोक्तम् - कम्मविवागो कम्मणमट्टविहविचित्तकम्मनिष्फन् । सव्वेसि सरीराणं कारणभूयं मुणेयव्वं ।। [कर्मविपाकः कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ।। Page #350 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३२ ३०५ अत्र 'सव्वेसिं' इति सर्वेषामौदारिकादीनां शरीराणां कारणभूतं बीजभूतं कार्मणं शरीरमिति, न खल्वामूलसमुच्छिन्ने भवप्रपञ्चप्ररोहबीजभूते कार्मणे वपुषि शेषशरीरप्रादुर्भावः, इदं च कर्मजं शरीरं जन्तोर्गत्यन्तरसंक्रान्तौ साधकतमं कारणम्, तथाहि-कर्मजेनैव वपुषा परिकरितो जन्तुर्मरणदेशमपहायोत्पत्तिदेशमभिसर्पति, ननु यदि कार्मणवपुःपरिकरितो गत्यन्तरं संक्रामति तर्हि स गच्छन्नागच्छन् वा कस्मान्न दृश्यते? उच्यते, कर्मपुद्गलानामतिसूक्ष्मतया चक्षुरादीन्द्रियागोचरत्वात्, तथा च परतीथिकैरप्युक्तम् - अन्तरा भवदेहोऽपि सूक्ष्मत्वानोपलभ्यते । निष्क्रामन्वा प्रविशन्वा नाभावोऽनीक्षणादपि ।। तदेवं चतुर्धा मनोयोगश्चतुर्धा वाग्योगः सप्तधा च काययोग इति पञ्चदश योगाः । ननु तैजसमपि शरीरं विद्यते यद् भुक्ताहारपरिणमनहेतुर्यद्वशाञ्च विशिष्टतपोविशेषसमुत्थलब्धिविशेषस्य पुंसस्तेजोलेश्याविनिर्गमस्तत्किमिह नोक्तमिति ? उच्यते, सदा कार्मणेन सहाव्यभिचारितया तस्य तद्ग्रहणेनैव गृहीतत्वादिति ।।१३०५।। चक्रे० : व्याख्याता प्राणादिद्वारगाथा । सम्प्रति जीवलक्षणभूतानुपयोगानाहुः - देव० : अथ जीवे लक्षयितव्ये किं लक्षणमिति जिज्ञासायां जीवलक्षणान्युपयोगानाह - नाणं पंचवियप्पं अनाणतिगं च सव्वसागारं । चउदंसणमणगारं उवओगा बारस हवंति।।२३२।। चक्रे० : ज्ञानं पञ्चविकल्पं पञ्चभेदम् । १-तत्रेन्द्रियाऽनिन्द्रियप्रभवं मतिज्ञानम्, २-द्रव्यभावश्रुतोत्थं श्रुतज्ञानम्, ३-रूपिद्रव्यविषयमवधिज्ञानम्, ४-मनुष्यक्षेत्रवर्तिसंज्ञिमनःपर्यायग्राहकं मनःपर्यायज्ञानम्, ५-सर्वप्रकाशकं केवलमसहायं ज्ञानं केवलज्ञानम्, मिथ्यादृशां विपरीताऽर्थग्राहकाणि ज्ञानान्यप्यज्ञानान्येव तेषां त्रिकं १-मत्यज्ञानम्, २-श्रुताज्ञानम्, ३-विभङ्गरूपम्, सर्वं ज्ञानमज्ञानं च 'सागारं' ति आकारो व्यक्तिग्रहणपरिणामरूपो विशेषो वैशिष्ट्यम्, 'आगारो उ विसेसो' [विशेषा.भा.] इति वचनात्, तेन सह वर्तत इति साकारं विशेषग्राहकमित्यर्थः । चतुर्णां दर्शनानां समाहार श्चतुर्दर्शनं चक्षुर्दर्शनादि । १-तत्र चक्षुषा सामान्याऽऽकारस्य ग्रहणं चक्षुर्दर्शनम्, २-शेषेन्द्रियैर्मनसा चाचक्षुर्दर्शनम्, ३-अवधिनात्ववधिदर्शनम्, ४-केवलेन पुनः केवलदर्शनम्, न विद्यत आकारः प्रागुक्तरूपो यस्य तदनाकारं सामान्यस्यैव ग्रहणात् । मनःपर्यायज्ञानं तु विशेषग्राहकमेवेति न तत्कृतो दर्शनभेदः । एवमुपयुज्यन्ते जीवस्य पदार्थग्रहण इत्युपयोगा द्वादश भवन्ति।।२३२ ।। Page #351 -------------------------------------------------------------------------- ________________ ३०६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : ज्ञायतेऽवबुध्यतेऽनेन वस्तुतत्त्वमिति ज्ञानम्, तच्च सम्यग्ज्ञानमेव पञ्च विकल्पा भेदा यस्य तत्तथा, भेदाश्चाभिनिबोधिकश्रुतावधिमनःपर्यवकेवलाख्यास्तत्राभिमुखो योग्यदेशावस्थितवस्त्वपेक्षया नियतः स्वस्वविषयपरिच्छेदकतया बोधोऽभिनिबोधः स एवाभिनिबोधिकमिन्द्रियानिन्द्रियप्रभवमर्थावग्रहादिभेदम् । श्रूयते तदिति श्रुतं शब्दमात्रं तच्च द्रव्यश्रुतमेव, यत्पुनः शब्दमाकर्णयतः स्वयं वा वदतः पुस्तकादिन्यस्तानि वाक्षराण्युपलभमानस्य शेषेन्द्रियगृहीतं वार्थं विकल्पयतोऽक्षरारूषितं विज्ञानमुपजायते तदिह भावश्रुतमक्षरानक्षरादि । अवधिर्मर्यादा रूपिष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरित्येवंरूपा, तदुपलक्षितं ज्ञानमप्यवधिदेवनारकाणां भवप्रत्ययः शेषाणां सविपक्षानुगामिकावस्थितहीयमानभेदात् षोढा । मन इति मनोद्रव्यपर्यायास्तान् परिसमन्तादवगच्छतीति मनःपर्यवमृजुविपुलभेदं मनुष्पक्षेत्रवतिसंज्ञिमनःपर्यायाणां ग्राहकम्, न तु तञ्चिन्तितबाह्यवस्तूनाम्, तेषामनुमानगम्यत्वात्, तथा च 'जाणइ बज्झे अनुमाणाउ'त्ति केवलमसाधारणमनन्तं वा सकलद्रव्यगुणपर्यायावभासकमिति तथा मिथ्यात्वोदयवतामसदध्यवसायात्मकानि ज्ञानान्यप्यज्ञानान्येव, तेषां त्रिकं मत्यज्ञानश्रुताज्ञानविभङ्गरूपं सर्वमिति सुब्लोपः प्राकृतत्वात् । सर्वं ज्ञानमज्ञानं च, सह आकारेण ग्राह्यार्थसारूप्यलक्षणेन वर्त्तत इति साकारं विशेषग्राहकमित्यर्थः । तथा चतुर्णा दर्शनानां समाहारश्चतुर्दर्शनं चक्षुर्दर्शनादि, तत्र चक्षुषा सामान्याकारस्य ग्रहणं चक्षुर्दर्शनम्, शेषेन्द्रियैर्मनसा चाऽचक्षुर्दर्शनम्, अवधिना त्ववधिदर्शनम्, केवलेन पुनः केवलदर्शनम्, न विद्यत आकारो ग्राह्यार्थसारूप्यं यस्य, सामान्याकारग्रहणादनाकारमिह च मनःपर्यवज्ञानं विशेषाकारग्राहकमेवेति, न तत्कृतो दर्शनभेदो यदाह - विशेषानेव गृह्णानं क्षयोपशमपाटवात् । उत्पद्यते मनोज्ञानमतस्तत्र न दर्शनम् ।। [ ] यत्पुनर्मनःपर्यवज्ञानी क्वचित्सामान्याकारं गृह्णाति तदवधिदर्शनेनैव वेदितव्यं तथा विभङ्गिनो दर्शनमवधिज्ञानिना समानमेवेति न ज्ञानवत्तत्रापि भेदस्तथा च प्रज्ञप्तिः - ‘ओहिदसणअणगारोवउत्ताणं भंते किं नाणी अन्नाणी ? गोयमा ! नाणीवि अन्नाणीवि, जे नाणी ते अत्थेगइया तिन्नाणी अत्थेगइया चउनाणी जे अन्नाणी ते नियमा तिअन्नाणी'ति एवमुपयुज्यन्ते जीवस्य पदार्थग्रहणं प्रति साधनतां भजन्त इत्युपयोगा द्वादश भवन्तीति गाथार्थः ।।२३२।। Page #352 -------------------------------------------------------------------------- ________________ ५- तत्त्वतत्त्वम् गा- २३३, २३४ * प्रवचनसारोद्धारे- १३०४ * इदानीं 'उवओग बारस'त्ति षड्विंशत्युत्तरद्विशततमं द्वारमाह - मइ सुय ओही मण केवलाणि गइ सुयअन्नाण विब्भंगा । अचक्खु चक्खु अवही केवलचउदंसणुवउगा ।। " उपयुज्यते वस्तुपरिच्छेदं प्रति व्यापार्यते जीव एभिरित्युपयोगा बोधरूपा जीवस्य स्वतत्त्वभूता व्यापाराः, ते च द्विधा - साकारा अनाकाराश्च तत्र आकार::- प्रतिवस्तु प्रतिनियतो ग्रहणपरिणामरूपो विशेष: 'आगारो उ विसेसो' इति वचनात् सह आकारेण वर्तन्त इति साकाराः, सामान्यविशेषात्मके वस्तुनि विशेषांशग्राहिण इत्यर्थः, तद्विपरीतास्त्वनाकाराः, सामान्यांशग्राहिण इत्यर्थः तत्र मतिश्रुतावधिमन: पर्यायकेवलाख्यानि पञ्च ज्ञानानि, मत्यज्ञानश्रुताज्ञानविभङ्गरूपाणि त्रीणि चाज्ञानानीत्यष्टौ साकाराः, अचक्षुश्चक्षुरवधिकेवलाख्यानि चत्वारि दर्शनान्यनाकाराः, तदेवं मिलिता द्वादश उपयोगाः, तत्र ज्ञानानि दर्शनानि च प्रागेवोक्तानि तथा मतिश्रुतावधिज्ञानान्येव नञः कुत्सार्थत्वान्मिथ्यात्वकलुषिततया यदा कुत्सितानि भवन्ति तदा यथाक्रमं मत्यज्ञानश्रुताज्ञानविभङ्गव्यपदेशभाञ्जि भवन्ति, 'विभंग'त्ति विपरीतो भङ्गः परिच्छित्तिप्रकारो यस्मिन् तद्विभङ्गमिति । । १३०४ ।। चक्रे० : सम्प्रति जीवस्योत्तरोत्तरविशुद्धिरूपाणि गुणस्थानान्याहुः देव० : सम्प्रति जीवस्यैवोत्तरोत्तरविशुद्धिरूपाणि गुणस्थानान्याह मिच्छद्दिट्ठी सासायणे य तह सम्ममिच्छदिट्ठी य । अविरयसम्मद्दिट्ठी विरयाविरए पत्ते य।। २३३ ।। तत्तो य अप्पमत्ते नियट्टिअनियट्टिबायरे सहमे । उवसंतखीणमोहे होइ सजोगी अजोगी य ।। २३४।। ३०७ - चक्रे० : १ - मिथ्याऽतथ्योऽर्हद्धर्म इति दृष्टिर्दर्शनं यस्य स मिथ्यादृष्टिः, तर्हि कथमस्य गुणस्थानतेत्युच्यते, कस्यापि वचनादेर्जिनमतानुसारित्वाद् गुणस्थानता, यद्वा सूत्रोक्ताक्षरैकारोचनेऽपि मिथ्यादृष्टिः शेषरोचनात्तु गुणस्थानता । एकेन्द्रियादीनां तु चैतन्यमात्रगुणाऽपेक्षया । २-आयं सादयतीत्यासादनम्, अनन्ताऽनुबन्धिकषायवेदनम्, नैरुक्तो यलोपः । सहासादनेन वर्त्तत इति सास्वादनः स चैवं भवति कश्चिद् गम्भीरभवोदधिवर्तिजन्तुरनाभोगनिर्वर्त्तितेन यथाप्रवृत्तिकरणसंज्ञेन शुभाध्यवसायेन सम्पादितसमस्तकर्मान्तःकोटाकोटिस्थितिरपूर्वकरणाख्य१. विरयाविरई A, T,C २. सुहमे PK, T, C, Z Page #353 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् शुभाध्यवसायेन ग्रन्थिभेदं विधाय, अनिवृत्तिकरणाऽऽह्वशुभाध्यवसायेन मिथ्यात्वमोहनीयस्य कर्मणः स्थितेरन्तर्मुहूर्त्तप्रमाणमन्तकरणं करोति । ततोऽन्तर्मुहूर्तेनाऽधस्तनीं स्थितिं क्षपयित्वा, अन्तरकरणप्रथमसमय एवोपशमिकसम्यक्त्वमाप्नोति । तत्र चाऽऽन्तरमौहूर्तिकोपशमकाले जघन्यतः समयशेषे, उत्कर्षतः षडावलिकाशेषे, कस्यचिदनन्तानुबन्ध्युदयात्, उपशमश्रेणिपतितस्य च सासादनसम्यग्दृष्टिता भवति । तदनन्तरमवश्यमुपरितनमिथ्यात्वस्थित्युदयान्मिथ्यादृष्टिता । ३-सम्यग्मिथ्यादृष्टिमिश्रः स चाऽन्तरकरणकालप्राप्तमौपशमिकसम्यक्त्वमौषधविशेष ३०८ कल्पमासाद्य मदनकोद्रवस्थानीयमुपरितनमिथ्यात्वमोहनीयमशुद्धार्द्धविशुद्धविशुद्धत्वेन त्रिपुञ्जी - कृत्याऽर्द्धविशुद्धपुञ्जवेदनकालेऽन्तर्मुहूर्तं भवति । तत ऊर्ध्वमवश्यं सम्यक्त्वं मिथ्यात्वं वाऽऽयाति । ४- -अविरतसम्यग्दृष्टिरप्रत्याख्यानकषायोदयादगृहीताऽणुव्रतादिः केवलसम्यक्त्ववान्। ५ - विरताविरतो देशे स्थूलप्राणिवधादौ विरतः सर्वस्मिंश्चाऽविरतः प्रत्याख्यानकषायोदयात्। ६-प्रमत्त इति प्रमत्तसंयतः कषायदुष्प्रणिधानधर्माऽनादरादिप्रमादवान्। ७- अप्रमत्तस्तद्विपरीतः । ८ - 'नियट्टि' त्तिनिवृत्तिरष्टमगुणस्थानकम् । इहाद्यसमय एवाऽसङ्ख्यलोकप्रदेशतुल्यानि जघन्यादीन्युत्कृष्टान्तान्यऽध्यवसायस्थानानि । उत्तरोत्तरेषु समयेष्वधिकाऽधिक । तेषु च जघन्यादुत्कृष्टं प्राक्तनोत्कृष्टाच्चोत्तरजघन्यमनन्तगुणविशुद्धम् । ततश्च युगपदेतद्गुणस्थानं प्रतिपन्नानां जन्तूनामन्योन्यस्य सम्बन्धिनोऽध्यवसायस्थानस्य निवृत्तिर्भिन्नाऽध्यवसायस्थानवर्त्तित्वमित्यर्थः । इह च कर्मणां स्थितिघातरसघातादीनपूर्वान् कुरुत इत्यपूर्वकरणोऽप्ययमुच्यते । तत्र पूर्वगुणस्थानेषु यावत् स्थितिखण्डकं रसखण्डकं च हतवांस्ततोऽत्र बृहत्तरं हन्ति । तथा विशुद्धिवशादपवर्तनाकरणेनोपरितनस्थितेरवतार्योदयक्षणानन्तरमन्तर्मुहूर्तकालक्षपणीयानां प्रतिसमयमसङ्ख्यगुणवृद्ध्या दलिकानां विरचनं गुणश्रेणिः । तां च प्राक्कालतो गुर्व्वीपवर्त्तितस्वल्पदलिकां रचितवान् । इह तु कालतो लघ्वीमपवर्त्तितभूरिदलिकां च रचयति । तथा शुभप्रकृतिष्वशुभप्रकृतिदलिकानां विशुद्धिवशादनुसमयमसङ्ख्यगुणवृद्ध्या नयनं गुणसंक्रमस्तमप्यत्राऽपूर्वं करोति स्थितिबन्धं च पूर्वं दीर्घं कृतवानिह तु हस्वमिति । अयं चोपशमक्षययोग्यकर्मदलिककरणादुपशमकः क्षपकश्च भण्यते । Page #354 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३३, २३४ 30९ ९-अनिवृत्तियुगपदेतत्प्रतिपन्नानां मिथो नाऽध्यवसायव्यावृत्तिः प्रतिसमयमनन्तगुणविशुद्धककाऽध्यवसायस्थानत्वादस्य । सूक्ष्मसम्परायाऽपेक्षया बादरसम्परायो यस्य स बादरसम्परायोऽनिवृत्तिश्चासौ बादरसम्परायश्चानिवृत्तिबादरसम्परायः । १०-'सुहुमे' त्ति सूक्ष्मसम्परायः समन्तात् पराऽयन्ति पर्यटन्ति जीवाः संसारमेभिरिति सम्परायाः कषायाः, इह शेषाणामनुदयात् सूक्ष्मः किट्टीभूतो लोभाख्यः सम्परायो यस्य स तथा। ११-उपशान्तः सन्नेव करणविशेषाद् भस्मच्छन्नाग्निवदुदयायोग्यीभूतो मोहो यस्य स उपशान्तमोहः । १२-क्षीणमोहः क्षपकश्रेणे: पारगतः केवलोत्पत्तेराग्वर्ती भवति। १३-'सजोगि'त्ति सयोगी केवली कायवाङ्मनोयोगवान् । कायेन क्रामति । वाचा देशनां कुरुते । ‘अमनस्काः केवलिनः' [ ] इति वचनान्न च केवलिनः सर्वथा मनोयोगो नास्ति, यदाह दव्वमणोजोगेण मणनाणीणं अणुत्तरसुराण । संसयवुच्छित्तिं केवलेण नाऊण सय कुणइ ।। [ ] १४-अयोगी च योगनिरोधादयोगिकेवली। गुणिरूपतया चैषामभिधानं गुणगुणिनोरभेदोपचारात् । एतानि गुणानां ज्ञानादीनां स्थानानि गुणस्थानानि चतुर्दश भवन्तीत्यनुक्तमपि प्रस्तावाद् ज्ञेयम् । कालमानं चैषाम् - मिच्छत्तमभव्वाणं अणाइयमणंतयं मुणेयव्वं । भव्वाणं तु अणाई सपज्जवसियं च तं होइ ।। छावलियं सासाणं समहिअ तेत्तीससायर चउत्थं । देसूणपुव्वकोडी पंचमगं तेरसं च पुढो ।। लहु पंचक्खर चरिमं तइयं छट्ठाइ बारसं जाव । इय अट्ठगुणट्ठाणा अंतमुहुत्ता य पत्तेयं ।। [प्रव.सारो. १३०७, ८, ९] अयमन्यश्च विशेषः - मिच्छे सासाणे वा अविरयसम्मंमि अहव गहियंमि । जंति जिया परलोए सेसिक्कारस गुणे मोत्तुं ।। [प्रव.सारो० १३०६] इति गाथार्थः । ।२३३, २३४ ।। १. 'सुहमित्ति Page #355 -------------------------------------------------------------------------- ________________ ३१० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : १-तिष्ठन्ति यथासम्भवमविशुद्धविशुद्धरूपतया गुणा एष्विति स्थानान्यवस्थाविशेषा गुणानां ज्ञानादीनां स्थानानि गुणस्थानानि चतुर्दश भवन्तीत्यनुक्तमपि प्रस्तावाद् ज्ञेयम्, तत्र मिथ्या वक्ष्यमाणमिथ्यात्वोदयाद्विपर्यस्ता दृष्टिर्यस्य स तथा गुणस्थानत्वं चास्य भद्रकत्वाद्यपेक्षया। २-आ ईषत्स्वादनं तत्त्वश्रद्धानरसानुभवः सह तेन वर्त्तत इति सास्वादनोऽनन्तानुबन्ध्युदयाद वक्ष्यमाणौपशमिकसम्यक्त्वात्प्रच्यवमानोऽद्याप्यनुदितमिथ्यात्वश्चेत्यर्थ एकारः सर्वत्र प्राकृतत्वात्। ३-तथा सम्यक्त्वमिथ्या च सम्यग्मिथ्या, सम्यग्मिथ्या दृष्टिर्यस्य स तथा वक्ष्यमाणार्धविशुद्धपुञ्जवेदनान्मिश्रदर्शन इत्यर्थः सर्वाण्यप्यव्ययानि समुच्चयार्थानि । ४-न विरतोऽप्रत्याख्यानकषायोदयात् सावद्ययोगेभ्य इत्यविरतः स चासौ वक्ष्यमाणसम्यक्त्वयोगात्सम्यग्दृष्टिश्च स तथा। ५-विरतश्चासौ देशतोऽविरतश्च सर्वतः प्रत्याख्यानकषायोदयाद्विरताविरतः। ६-प्रमत्त इति भीमादिन्यायात्प्रमत्तसंयतः, प्रमाद्यतीति प्रमत्तोऽज्ञानसंशयविपर्ययरागद्वेषस्मृतिभ्रंशयोगदुष्प्रणिधानधर्मानादराणां मध्यादन्यतमप्रमादवान् स चासौ संयतश्च सर्वविरतः। ७-ततश्चाप्रमत्तसंयतो वर्णितप्रमादरहितः।। ८-नियट्टि'त्ति निवृत्तिबादरस्तत्र निवृत्तिमन्तो व्यावृत्ता अध्यवसायतः परस्परविलक्षणा इत्यर्थो बादराबादरकषाया जन्तवो यत्र स तथा । इयमिह भावना- किलैतस्मिन्नाद्यसमय एवासङ्ख्यलोकप्रदेशतुल्यानि जघन्यादीन्युत्कर्षान्तान्यध्यवसायस्थानान्युत्तरोत्तरेषु च समयेष्वधिकाधिकानि, तेषु च जघन्यादुत्कर्षं प्राक्तनोत्कर्षाच्चोत्तरजघन्यमनन्तगुणविशुद्धम्, ततश्च युगपदेतद्गुणस्थानं प्रतिपन्नानां जन्तूनां परस्परमध्यवसायतो वैलक्षण्यमित्यर्थ इह च कर्मणां स्थितिघातरसघातादीनपूर्वान् कुरुत इत्यपूर्वकरणोऽप्ययमुच्यते तत्र पूर्वगुणस्थानेषु यावत्स्थितिखण्डकं रसखण्डकं च हतवांस्ततोऽत्र बृहत्तरं हन्ति, तथा विशुद्धिवशादपवर्तनाकरणेनोपरितनस्थितेरवतार्योदयक्षणानन्तरमन्तर्मुहूर्त्तकालक्षपणीयानां प्रतिसमयमसङ्ख्यगुणवृद्ध्या दलिकानां विरचनं गुणश्रेणिस्तां च प्राक्कालतो गुर्वीमपवर्तितस्वल्पदलिकां च रचितवान्, इह तु कालतो लघ्वीमपवर्तितभूरिदलिकां च रचयति । तथा शुभप्रकृतिदलिकानां च रचयति तथा शुभप्रकृतिष्वशुभप्रकृतिदलिकानां विशुद्धिवशादनुसमयमसङ्ख्यगुणवृद्धया नयनं गुणसङ्क्रमस्तमप्यत्रापूर्वं करोति स्थितिबन्धं च पूर्वं दीर्घ कृतवानिह तु ह्रस्वमिति, अयं चोपशमक्षययोग्यकर्मदलिककरणादुपशमकक्षपकश्च भण्यते। १. संयतस्ततः T,B.C Page #356 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३३, २३४ ९-अनिवृत्तयोऽव्यावृत्ता बादरा यस्मिन्नसावनिवृत्तिबादरः, प्रतिसमयमनन्तगुणविशुद्धकैकाध्यवसायस्थानत्वादस्य युगपदेतत्प्रतिपन्नानां परस्परं नाध्यवसायवैलक्षमित्यर्थः, अयमप्युपशमकः क्षपकश्च ९। १०-सुहमे'त्ति सूक्ष्मसम्परायस्तत्र समन्तात् परायन्ति पर्यटन्ति जीवाः संसारमेभिरिति सम्परायाः कषाया इह तु शेषाणामनुदयालोभ एव ग्राह्यः, सूक्ष्मः किट्टीभूतसम्परायो यस्य स तथा, अयमप्युपशमकः क्षपकश्च । ११-मोहशब्दस्योभयत्र सम्बन्धादुपशान्तो विद्यमान एव करणविशेषाद्भस्मच्छन्नाग्निवदुदयायोग्यीभूतो मोहो यस्य स तथोपशमश्रेणेरुत्तीर्ण इत्यर्थः । १२-क्षीणोऽभावमापन्नो मोहो यस्य स तथा क्षपकश्रेणेः पारगतः केवलोत्पत्तेराग्वः भवति। १३-'सजोगि'त्ति सयोगिकेवली, तत्र सह योगैमनोवाक्कायव्यापरैर्वर्त्तत इति सयोगी, सर्वघनादेराकृतिगणत्वाद बहुव्रीहेर्मत्वर्थीयः । सयोगी चासौ केवली च, न च केवलिनो मनोयोगो नास्ति, मनःपर्यवज्ञान्यादिभिर्मनसा पृष्टस्य मनसैव देशकत्वात् । १४-योगनिरोधादयोगी, स चासौ केवली च। गुणिरूपतया चामीषामभिधानं गुणगुणिनोः कथञ्चिदनन्यत्वादिति । कालमानं चामीषाम् - मिच्छत्तमभव्वाणं अणाइयमणंतयं मुणेयव्वं । भव्वाणं तु अणाई सपज्जवसियं च सम्मत्ते ।। छावलीयं सासाणं समहिय तेत्तीससायर चउत्थं । देसूणपुव्वकोडी पंचमगं तेरसं च पुढो ।। लहु पंचक्खर चरिमं तइयं छट्ठाइ बारसं जाव । इय अट्ठगुणट्ठाणा अंतमुहुत्ता य पत्तेयं ।। [प्रव. सारो० १३०७, ८, ९] अयमन्यश्च विशेषः - मिच्छे सासाणे वा अविरयसम्ममि अहव गहियंमि । जंति जिया परलोए सेसिक्कारसगुणे मोत्तुं ।। [प्रव.सारो० १३०६] इति गाथार्थः ।।२३३, २३४ ।। १. 'सहमित्ति A,TB,C२. सर्वघनाघनादे A. ३. सासायणे T.B.C Page #357 -------------------------------------------------------------------------- ________________ ३१२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् ___ * आवश्यकनियुक्तौ 'प्रतिक्रमण' अध्ययने संग्रहणिगाथायाम्-१, २ * अधुनाऽमुमेव गुणस्थानद्वारेण दर्शयन्नाह संग्रहणिकार: - मिच्छद्दिट्ठी सासायणे य तह सम्ममिच्छदिट्ठी य। अविरयसम्मद्दिकी विरयाविरए पमत्ते य ।। तत्तो य अप्पमत्तो नियट्टिअनियट्टिबायरे सुहुमे । उवसंतखीणमोहे होइ सजोगी अजोगी य ।। कश्चिद्भूतग्रामो मिथ्यादृष्टिः, तथा सास्वादनश्चान्यः, सहैव तत्त्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनः, क्वणद्घण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः, तदुत्तरकालं षडावलिकाः, तथा चोक्तम् उवसमसंमत्तातो चयतो मिच्छं अपावमाणस्स। सासायणसंमत्तं तदंतरालंमि छावलियं ।। तथा सम्यग्मिथ्यादृष्टिश्च सम्यक्त्वं प्रतिपद्यमानः प्रायः सञ्जाततत्त्वरुचिरित्यर्थः, तथाऽविरतसम्यग्दृष्टिदेशविरतिरहितः सम्यग्दृष्टिः, विरताविरतः श्रावकग्रामः, प्रमत्तश्च प्रकरणात्प्रमत्तसंयतग्रामो गृह्यते, ततश्चाप्रमत्तसंयतग्राम एव, 'णियट्टिअणियट्टिबायरो'त्ति निवृत्तिबादरोऽनिवृत्तिबादरश्च, तत्र क्षपकश्रेण्यन्तर्गतो जीवग्रामः क्षीणदर्शनसप्तको निवृत्तिबादरो भण्यते, तत ऊर्ध्वं लोभाणुवेदनं यावदनिवृत्तिबादरः, 'सुहुमे 'त्ति लोभाणून् वेदयन् सूक्ष्मो भण्यते, सूक्ष्मसम्पराय इत्यर्थः, उपशान्तक्षीणमोहः श्रेणिपरिसमाप्तावन्तर्मुहूर्तं यावदुपशान्तवीतरागः क्षीणवीतरागश्च भवति, सयोग्यनिरुद्धयोगो भवस्थकेवलिग्राम इत्यर्थः, अयोगी च निरुद्धयोगः शैलेश्यां गतो ह्रस्वपञ्चाक्षरोद्रिणमात्रकालं यावदिति गाथाद्वयसमासार्थः ।। १, २।। चक्रे० : उक्तानि जीवस्थानयोगोपयोगगुणस्थानानि । अथैतानि गत्यादिद्वारेषु विचार्यन्त इति तान्याहुः - देव० : एवमियता ग्रन्थेन जीवस्थानानि तद्गतयोगोपयोगगुणस्थानानि च प्रतिपादितान्येतानि च गत्यादिद्वारेषु विचार्यन्त इति तान्याह - गइइंदिए य काए जोए वेए कसायनाणे य । संयम-दंसण-लेसा भवसम्मे सनिआहारे।।२३५ ।। चक्रे० : गतौ नारकादिकायाम् ४, 'इंदिए य' त्ति एकेन्द्रियादौ ५, काये पृथ्वीकायादौ ६, योगे मनआदौ ३, वेदे स्त्र्यादौ ३, कषाये क्रोधादौ ४, ज्ञाने मत्यादौ ५, उपलक्षण१. काये T,B,CK Page #358 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३५ ३१३ त्वान्मत्यज्ञानादौ च ३, एष एवाऽन्यत्राऽपि सविपक्षपदे हेतुः । संयमे देशसंयमसामा कादा वसंयमे च ७, दर्शने च चक्षुर्दर्शनादौ ४, लेश्यासु कृष्णाद्यासु ६, 'भव'त्ति भव्ये, अभव्ये च २, 'सम्मि'त्ति सम्यक्त्वे क्षायिकौपशमिकक्षायोपशमिकमिश्रसास्वादनरूपे, मिथ्यात्वे च ६ । संज्ञिन्यसंज्ञिनि च २, आहारकेऽनाहारके च २, एतानि मूलतश्चतुर्दश उत्तरभेदापेक्षया तु द्विषष्टिरिति । अथ किमेतेष्वित्याहुः ‘एएसु मग्गणट्ठाणेसु जीवगुणजोगुवओगामग्गिज्जति' त्ति वाक्यं विचित्रत्वात् तन्त्ररचनायाः । अत एव नानाच्छन्दोविशेषैर्गुम्फोऽत्रेति । मार्यन्ते विचार्यन्ते जीवादिपदान्यास्विति मार्गणास्ताश्च तानि स्थानानि च मार्गणास्थानानि । एतेषु मार्गणास्थानेषु जीवगुणयोगोपयोगाः । जीवचतुर्दशकगुणस्थानकयोगोपयोगा मार्यन्ते । यथा कस्यां गतौ कियन्ति जीवस्थानानि - अपर्याप्तसूक्ष्मैकेन्द्रियादीनि, गुणस्थानानि वा मिथ्यादृष्ट्यादीनीत्यादि । तद्यथा - सुरनारकगत्योः पर्याप्ताऽपर्याप्तरूपं संज्ञिद्वयम् २ । मनुष्यगतौ संज्ञिद्वयमपर्याप्ताऽसंज्ञी च ३ । तिर्यग्गतौ सर्वाणि १४ । एकेन्द्रियेषु पर्याप्तापर्याप्तसूक्ष्मबादरैकेन्द्रियरूपाणि चत्वारि ४ । द्वित्रिचतुरिन्द्रियेषु पर्याप्ताऽ-पर्याप्तस्वरूपे द्वे २ । पञ्चेन्द्रियेषु पर्याप्ताऽपर्याप्तासंज्ञिसंज्ञिनः ४ । स्थावरकाये पञ्चविधे पर्याप्ताऽपर्याप्तसूक्ष्मबादरैकेन्द्रियरूपाणि चत्वारि ४ । त्रसकाये शेषाणि दश १० । मनोयोगे पर्याप्तः संज्ञी - १ । वाग्योगे पर्याप्ता द्वित्रिचतुरिन्द्रियाऽसंज्ञिसंज्ञिनः ५ । काययोगे सर्वाणि १४ । पुंस्त्रीवेदयोः संज्ञिद्वयम् २। नपुंसकवेदे सर्वाणि १४ । कषायेषु सर्वाणि १४ । मतिश्रुताऽवधिविभङ्गेषु संज्ञिद्वयम् २ । मतिश्रुताऽज्ञानयोः सर्वाणि १४ । मनःपर्यायकेवलज्ञानयोः पर्याप्तः संज्ञी १ । देशसंयतसामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातेषु पर्याप्तः संज्ञी १ । असंयमे सर्वाणि १४ । चक्षुर्दर्शने पर्याप्तचतुरिन्द्रियासंज्ञिसंज्ञिरूपाणि त्रीणि ३ । अचक्षुदर्शने सर्वाणि १४ । अवधिदर्शने संज्ञिद्वयम् २ । केवलदर्शने पर्याप्तः संज्ञी १। आद्यलेश्यात्रये सर्वाणि १४ । तेजोलेश्यायां संज्ञिद्वयमपर्याप्तबादरैकेन्द्रियश्च ३, तेजोलेश्यावतां भुवनपत्यादीनां बादरभूदकप्रत्येकवनस्पतिषूत्पादाद्, [पद्मशुक्लयोस्तु संज्ञिद्विकम्] भव्येऽभव्ये च सर्वाणि १४ । क्षायिकक्षायोपशमिकयोः संज्ञिद्वयम् २, औपशमिकसम्यक्त्वे तु पर्याप्तः संश्येकः १, अपर्याप्तस्यौपशमिकसम्यक्त्वाऽनुपपत्तेः, तस्य तत्प्राप्तियोग्यशुद्धयभावात् । Page #359 -------------------------------------------------------------------------- ________________ ३१४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् अणबंधोदयमाउगबंधं कालं पि सासणो कुणइ । उवसम सम्मद्दिट्ठी चउण्हमिक्कं पि नो कुणइ ।। [ ] इति वचनादपर्याप्तस्य पारभविकौपशमिकसम्यक्त्वस्याप्यसम्भवः । उपशान्तमोहस्य सर्वार्थोत्पत्तावपि 'पढमसमए चेव संमत्तपुंजं उदयावलियाए छोढूण सम्मत्तपुग्गले वेएइ त्ति [ ] नाऽपर्याप्तस्यौपशमिकत्वम् । मिश्रे पर्याप्तसंज्ञी १ । सास्वादने बादरैकेन्द्रियद्वित्रिचतुरिन्द्रियाऽसंज्ञिनोऽपर्याप्ताः संज्ञिद्वयं च ७ । मिथ्यात्वे सर्वाणि १४ । संज्ञिनि संज्ञिद्वयम् २ । असंज्ञिनि संज्ञिद्वयवर्जानि द्वादश १२ । आहारके सर्वाणि १४ । अनाहारके सप्ताप्यपर्याप्ताः संज्ञीपर्याप्तोऽपीत्यष्टौ ८ ।। देवनारकगत्योश्चत्वार्याद्यानि गुणस्थानानि ४ । तिर्यग्गतौ पञ्च ५ । मनुष्यगतौ चतुर्दश १४ । एकद्वित्रिचतुरिन्द्रियेष्वाद्ये द्वे २ । पञ्चेन्द्रियेषु सर्वाणि १४ । पृथिव्युदकवनस्पतिकायेषु द्वे २ । तेजस्कायवायुकाययोरेकम् १ । त्रसकाये सर्वाणि १४ । योगेष्वयोगिवर्जानि त्रयोदश १३ । वेदेष्वाद्यानि नव ९ । कषायत्रयेऽपि तान्येव ९ । लोभे दशाऽऽद्यानि १० । मतिश्रुताऽवधिज्ञानेष्वविरतादीनि नव ९ । मनःपर्यायज्ञाने प्रमत्तादीनि सप्त ७ । केवलज्ञानेऽन्त्ये द्वे २ । अज्ञानत्रिके आद्यानि त्रीणि ३ । सामायिकच्छेदोपस्थापनीययोः प्रमत्तादीनि चत्वारि ४ । परिहारविशुद्धिके प्रमत्तापमत्ते द्वे २ । देशसंयमे विरताऽविरतमेकम् १ । सूक्ष्मसम्पराये सूक्ष्मसम्परायमेकम् १ । यथाख्यालेऽन्त्यानि चत्वारि ४ । असंयम आद्यानि चत्वारि ४ । चक्षुरचक्षुदर्शनयोराद्यानि द्वादश १२ । अवधिदर्शनेऽविरतादीनि नव ९ । केवलदर्शनेऽन्त्ये द्वे २ । आद्यलेश्यात्रय आद्यानि षट् ६ । तेजपद्मयोस्तु सप्त ७ । शुक्लायामाद्यवर्जानि १३ । भव्ये सर्वाणि १४ । अभव्य आद्यम् १ । क्षायोपशमिकसम्यक्त्वेऽविरतादीनि चत्वारि ४ । औपशमिकेऽष्टौ ८ । क्षायिक एकादश ११ । सास्वादने द्वितीयम् १ । मिश्रे तृतीयम् १ । मिथ्यात्व आद्यम् १ । संज्ञिनि सर्वाणि १४ । असंज्ञिन्याद्यद्वयम् २ । आहारक आद्यानि त्रयोदश १३ । अनाहारके मिथ्यात्वसास्वादनाऽविरतसयोग्ययोग्याख्यानि ५ । देवनारकगत्योरौदारिकद्विकाऽऽहारकद्विकोना एकादश योगाः ११ । तिर्यग्गतावाहारकद्विकोनाः १३ । मनुष्यगतौ सर्वे १५ । एकेन्द्रियेष्वौदारिकद्विकवैक्रियद्विककार्मणाख्याः पञ्च १. पोग्गलो वइत्ति PK Page #360 -------------------------------------------------------------------------- ________________ ५ - तत्त्वतत्त्वम् गा- २३५ ३१५ ५ । द्वित्रिचतुरिन्द्रियेष्वौदारिकद्विककार्मणान्त्यभाषाख्याश्चत्वारः ४ । पञ्चेन्द्रियेषु सर्वे १५ । पृथिव्यप्तेजोवनस्पतिकायेष्वौदारिकद्विककार्मणाख्यास्त्रयः ३ । वायुकाये ते सवैक्रियद्विकाः ५ । का सर्वे १५ । मनोवाग्योगयोः कार्मणौदारिकमिश्रोनाः १३ । काययोगे सर्वे १५ । स्त्रीवेद आहारकद्विकोनाः १३ । पुंनपुंसकवेदयोः सर्वे १५ । कषायेषु सर्वे १५ । मतिश्रुतावधिषु सर्वे १५। मनःपर्यायज्ञाने कार्मणौदारिकमिश्रोनाः १३ । केवलज्ञान आद्याऽन्त्यमनोवाग्योगौदारिकद्विककार्मणाख्याः ७ । अज्ञानकत्रिक आहारकद्विकोनाः १३ । देशसंयमे कार्मर्णोदारिकमिश्राऽऽहारकद्विकोनाः ११ । सामायिकच्छेदोपस्थापनीययोः कार्मणौदारिकमिश्रोनाः १३ । परिहारविशुद्धिकसूक्ष्मसम्पराययोरष्टौ मनोवाग्योगा औदारिकयोगाश्चेति ९ । यथाख्याते तैजसकार्मणौदारिकमिश्राः ११ I असंयम आहारकद्विकोनाः १३ । चक्षुर्दर्शने कार्मणौदारिकमिश्रोनाः १३ । अचक्षुरवधिदर्शनयोः सर्वे १५ । केवलदर्शन आद्यान्त्यमनोवाग्योगौदारिकद्विककार्मणाख्याः ७ । लेश्याषट्के सर्वे १५ । भव्ये सर्वे १५ । अभव्य आहारकद्विकोनाः १३ । क्षायिकक्षायोपशमिकयो: सर्वे १५ । औपशमिके, सास्वादने, मिथ्यात्वे चाहारकद्विकोनाः १३ । मिश्रे मनोवाग्योगाष्टकम्, औदारिकवैक्रियौ च १० । संज्ञिनि सर्वे १५ । असंज्ञिन्यौदारिकद्विकवैक्रियद्विककार्मणाऽन्त्यभाषाख्याः ६ 1 आहारकेऽकार्मणाः १४ [सर्वे १५] | अनाहारके कार्मणयोगः १ । मनुष्यगतौ द्वादशोपयोगाः १२ । देवनारकतिर्यग्गतिषु मनःपर्यायकेवलद्विकवर्जाः ९ । एकद्वित्रीन्द्रियेष्वचक्षुर्दर्शनमतिश्रुताऽज्ञानरूपाः ३ । चतुरिन्द्रियेषु ते सचक्षुर्दर्शनाः ४ । पञ्चेन्द्रियेषु सर्वे १२ । स्थावरकाये मतिश्रुताऽज्ञानाऽचक्षुर्दर्शनाख्याः ३ । त्रसकाये, योगेषु, वेदेषु च सर्वे १२ । कषायेषु केवलिद्विकोना: १० । ज्ञानचतुष्के ज्ञानचतुष्कदर्शनत्रयरूपाः ७ । केवलज्ञाने द्वौ केवलोपयोगौ २ । अज्ञानत्रये दर्शनद्विकाऽज्ञानत्रयरूपाः ५ । देशसंयमे ज्ञानत्रयदर्शनत्रयरूपाः ६ । सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्परायेषु ज्ञानचतुष्कदर्शनत्रयरूपाः ७ । यथाख्याते सकेवलद्वयाः ९ । असंयमे मनः पर्यायकेवलद्वयवर्जाः ९ । अचक्षुश्चक्षुर्दर्शनयोः केवलद्विकोनाः १० । अवधिदर्शने ज्ञानचतुष्कदर्शनत्रयरूपाः ७ । केवलदर्शने केवलोपयोगौ द्वौ २ । लेश्यापञ्चके केवलिद्विकोनाः ९० । शुक्लायां द्वादश १२ । भव्ये द्वादश १२ । अभव्येऽज्ञानत्रयं दर्शनद्वयं च ५ । क्षायिकेऽज्ञानवर्जाः ९ । क्षायोपशमिकौपशमिकयोर्ज्ञानचतुष्कं Page #361 -------------------------------------------------------------------------- ________________ ३१६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् दर्शनत्रिकं च ७ । मिश्रे ज्ञानत्रयं दर्शनत्रयं चाऽज्ञानमिश्रम् ६ । सास्वादने मिथ्यात्वे च दर्शनद्वयमज्ञानत्रयं च ५ । संज्ञिनि द्वादश १२ । असंज्ञिनि द्वेऽज्ञाने द्वे दर्शने च ४ । आहारके द्वादश १२ । अनाहारके मनःपर्यायचक्षुर्दर्शनोनाः १० । एवं गत्यादिषु जीवस्थानगुणस्थानयोगोपयोगा दर्शिता इति।।२३५ ।। देव० : इह प्राकृतत्वात् क्वचिद्विभक्तिलोपः क्वचित्त्वेकवद्भावस्तत्र गताविति गतिमङ्गीकृत्य ४, 'इंदिए यत्ति इन्द्रियाण्यङ्गीकृत्य ५, एवं काये पृथिवीकायादौ ६, योगे मन आदौ ३, वेदे स्त्र्यादौ ३, कषाये क्रोधादौ ४, ज्ञाने मत्यादावुपलक्षणत्वान्मत्यज्ञानादौ च ८, एवमन्यत्रापि यत्र सविपक्षं पदं तत्रायमेव हेतुः, संयमे देशसंयमसामायिकादावसंयमे च ७, दर्शने चक्षुर्दर्शनादौ ४, लेश्यासु कृष्णाद्यासु ६, भीमसेनवत्समुदायशब्दानामवयवेऽपि वृत्तिदर्शनाद्भवसिद्धिकेऽभव्ये च २, 'सम्मि'त्ति सम्यक्त्वे क्षायोपशमिकक्षायिकौपशमिकमिश्रसास्वादनरूपे मिथ्यात्वे च ६, संज्ञिन्यसंज्ञिनि च २, आहारकेऽनाहारके च, प्रथमश्चकारः समुच्चयार्थः, द्वितीयस्त्वेतेषामेव पदानामवान्तरभेदसूचकोऽत एव मूलतश्चतुर्दशसूत्तरभेदापेक्षया तु द्विषष्टिप्रमाणेष्विति गाथार्थः । किमित्याह ‘एएसु मग्गणठाणेसु जीवगुणजोगुवओगामग्गिज्जंति'त्ति वाक्यम्, एतच्चैवं विचित्रत्वात्तन्त्ररचनाया अत एव नानाछन्दोविशेषैर्विरचनमिति । मार्यन्ते विचार्यन्ते जीवादिपदान्यास्विति मार्गणास्ताश्च तानि स्थानानि च विचारास्पदानि तेषु, शेषं स्पष्टम्, तथा यद्यपि पूर्वमेकविधत्वद्विविधत्वादिभिर्बहुभिः प्रकारैर्जीवस्थानानि प्रतिपादितानि, तथाप्यतिसङ्क्षपाश्रयणाद् दुरवगमम्, विस्तराश्रयणे च सङ्क्षपरुचित्वात्सत्त्वानामनादेयं स्यादिति मध्यमस्थानवर्ती चतुर्दशक एव मार्गणासु मार्यते, अस्यैव सूत्रे प्रायो विचारणात्, तत्र गतिमङ्गीकृत्य तावत्सुरनारकयोः पर्याप्तापर्याप्तसंज्ञिनौ २, मनुष्येषु तृतीयोऽसंश्यपर्याप्तः ३, तिर्यक्षु चतुर्दशापि जीवस्थानानि १४ । इन्द्रियाण्यधिकृत्यैकेन्द्रिये पर्याप्तापर्याप्तसूक्ष्मबादराः ४, द्वित्रिचतुरिन्द्रियेषु तावेव पर्याप्तापर्याप्तौ द्वौ द्वौ २, पञ्चेन्द्रियेषु पर्याप्तापर्याप्ताऽसंज्ञिसंज्ञिनः ४ । कायद्वारे स्थावरेषु पञ्चस्वप्येकेन्द्रियेष्विव ४, त्रसेषु शेषा दश १०। योगद्वारे मनोयोगे पर्याप्तसंश्येव १, वाग्योगे पर्याप्तद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिनः ५, काययोगे सर्वेऽपि १४ । वेदद्वारे Page #362 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३५ ३१७ पंस्त्रीवेदयोः कर्मग्रन्थाभिप्रायेण पञ्चेन्द्रियेष्वेव ४, सूत्राभिप्रायेण तु पर्याप्तापर्याप्तसंज्ञिनावेव, असंज्ञी तु पर्याप्तोऽपर्याप्तो वा नपुंसकवेदं एव, तथा च प्रज्ञप्तिः - 'असन्निपुच्छा-गोयमा नपुंसगवेयगा' नपुंसकवेदे तु सर्वेपि १४ । कषायद्वारे चतुर्ध्वपि सर्वेपि १४ । ज्ञानद्वारे मतिश्रुतावधिविभङ्गेषु पर्याप्तापर्याप्तसंज्ञिनौ २, मन:पर्यवकेवलयोः पर्याप्तसंश्येव १, मतिश्रुताज्ञानयोः सर्वेऽपि १४ । संयमद्वारे देशसंयमे सामायिकादिषु च पर्याप्तसंज्ञी १, असंयमे तु सर्वेऽपि १४ । दर्शनद्वारे चक्षुर्दर्शने पर्याप्तचतुरिन्द्रियासंज्ञिसंज्ञिनः ३, अचक्षुर्दर्शने सर्वेऽपि १४, अवधिदर्शने पर्याप्तापर्याप्तसंज्ञिनौ २, केवलदर्शने संज्ञिपर्याप्तकः १ । लेश्याद्वार आद्यासु तिसृषु सर्वेऽपि, तैजस्यां बादरापर्याप्तकः संज्ञिद्विकं च ३, पद्मशुक्लयोस्तु संज्ञिद्विकम् २। भव्यद्वारे भव्येष्वभव्येषु च सर्वेऽपि १४ । सम्यक्त्वद्वारे क्षायोपशमिकक्षायिकयोः संज्ञिद्वयम् २, सास्वादनेऽपर्याप्तबादरद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिनः संज्ञिपर्याप्तकश्च ७, मिश्रौपशमिकयोः पर्याप्तसंज्ञी, यत्पुनरौपशमिके संज्ञिनमपर्याप्तमपि केचिदिच्छन्ति तन्न युक्तिक्षमम्, यतोऽपर्याप्तावस्थायां तथाविधशुद्धयभावात्तस्यानुत्पत्तेः - अणुबंधोदयमाउगबंधं कालं च सासणो कुणइ । उवसमसम्मद्दिट्ठी चउण्हमिक्कंपि नो कुणइ ।। [ ] इति वचनात् पारभविकस्याप्यघटनादिति, मिथ्यात्वे तु सर्वेऽपि १४ । संज्ञिद्वारे संज्ञिनि संज्ञिद्विकमसंज्ञिनि संज्ञिद्विकरहिता द्वादश १४ । आहारकद्वार आहारकेषु सर्वे, अनाहारके तु सप्तापर्याप्ताः, संज्ञिपर्याप्तकश्च १४ । इति मार्गितानि गत्यादिषु जीवस्थानानि । __ सम्प्रति गुणस्थानानि मृग्यन्ते-तत्र गतिद्वारे देवनारकयोराद्यानि चत्वारि ४, तिर्यक्षु पञ्च ५, मनुष्येषु चतुर्दशापि ४ । इन्द्रियद्वार एकेन्द्रियविकलेन्द्रियेष्वाद्ये द्वे २, पञ्चेन्द्रियेषु चतुर्दश १४ । कायद्वारे पृथिव्युदकवनस्पतिष्वाद्ये द्वे २, तेजोवायुषु प्रथममेव १, त्रसकाये चतुर्दश १४, योगद्वारे सामान्येन त्रयोदश १३, चरमगुणस्थानं त्वयोगिन एवमुत्तरत्रापि भावनीयम्। वेदद्वारे नव ९। कषायद्वारे कषायत्रये नव ९, लोभे तु दश १० । ज्ञानद्वारे मतिश्रुतावधिष्वविरतादीनि नव ९, मनःपर्यवे तु प्रमत्तादीनि सप्त ७, केवले चरमे द्वे २, अज्ञानत्रिके त्वाद्ये द्वे २, मिश्रष्टेरप्यज्ञानवादिनां तु मते त्रीणि ३, सास्वादनसम्यग्दृष्टेस्त्वनन्तानुबन्धिकषायैरतिदूषितत्वादज्ञानमेव। १. संज्ञिद्विकं T,B,C Page #363 -------------------------------------------------------------------------- ________________ ३१८ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् संयमद्वारे सामायिकच्छेदोपस्थापनीययोः प्रमत्तादीनि चत्वारि ४, परिहारविशुद्धिके प्रमत्ताप्रमत्ते २, देशविरतसूक्ष्मसम्पराययोः स्वं स्वम् १, यथाख्याते चरमाण्यसंयमे त्वाद्यानि चत्वारि ४। दर्शनद्वारे चक्षुरचक्षुर्दर्शनयोराद्यानि द्वादश १२, अवधिदर्शने त्वविरताद्यानि नव ९, केवलदर्शने चरमद्विकम् २, लेश्याद्वारे कृष्णनीलकापोतलेश्यास्वाद्यानि षट् ६, तैजसीपद्मयोः सप्त ७, शुक्लायां त्रयोदश १३, भव्यद्वारे भव्येषु सर्वाणि १४, अभव्येषु प्रथममेव १ । सम्यक्त्वद्वारे क्षायोपशमिके चत्वार्यविरतादीनि ४, क्षायिके त्वेकादश ११, औपशमिके पुनरष्टौ ८, सास्वादनमिश्रमिथ्यात्वेषु स्वं स्वं १ । संज्ञिद्वारे संज्ञिषु चतुर्दश १४, संज्ञित्वं च सयोगिनो द्रव्यमनःप्रतीत्यायोगिनस्तु पूर्वावस्थामसंज्ञिषु मिथ्यात्वसास्वादनौ २ । आहारकद्वार आहारकेष्वाद्यानि त्रयोदश १३, अनाहारकेषु मिथ्यात्वसास्वादनाविरतसयोग्ययोग्याख्यानि पञ्चेति ५ । मागितानि गुणस्थानकानि । सम्प्रति योगानामवसरस्तत्र तावद्येषु पदेषु पञ्चदशापि येषु च त्रयोदशयोगाः सम्भवन्ति तानि लाघवार्थं कथ्यन्ते, तथाहि- मनुजगति-१ पञ्चेन्द्रिय-२ त्रसकाय-३ काययोग-४ पुं-५ नपुंसकवेद-६ कषाय-१० मति-११ श्रुता-१२ वध्य-१३ चक्षु-१४ रवधिदर्शन-१५ लेश्याषट्क-२१ भव्य-२२ क्षायोपशमिक-२३ क्षायिकसम्यक्त्व-२४ संज्ञि-२५ लक्षणपञ्चविंशतिस्थानेषु पञ्चदशापि । तिर्यग्गति-१ स्त्रीवेदा-२ ज्ञानत्रिका-५ संयमा-६ भव्यौ-७ पशमिकसम्यक्त्व-८ सास्वादन-९ मिथ्यात्वे-१० ष्वाहारकतन्मिश्रवर्जितास्त्रयोदश, मनो-११ वाग्योग-१२ मनःपर्यव-१३ सामायिक१४ च्छेदोपस्थापनीय-१५ चक्षुर्दर्शनेषु-१६ त्वौदारिकमिश्रकार्मणवर्जितात्रयोदशेति । सम्प्रत्यवशिष्टेषु कथ्यते । तत्र गतिद्वारे सुरनारकगत्योरौदारिकद्विकश्चाहारकद्विकवर्जिता एकादश एकादश ११ ! इन्द्रियद्वार एकेन्द्रियेष्वौदारिकद्विकवैक्रियद्विककार्मणा: ५, विकलेष्वौदारिकद्विककार्मणासत्यामृषाभाषाः ४ । कायद्वारे वायुकाय औदारिकद्विकवैक्रियद्विककार्मणाः ५ । शेषस्थावरकाये त एव वैक्रियद्विकवर्जाः ३। योग, वेद, कषाय द्वाराण्युक्तार्थानि । ज्ञानद्वारे केवलज्ञाने सत्या असत्यामृषावाग २ मनः २ कार्मणौदारिकद्विकानि ७। संयमद्वारे परिहारविशुद्धिकसूक्ष्मसम्पराययोर्वाक्चतुष्टयमनश्चतुष्टयौदारिकाः ९, यथाख्याते त एव कार्मणौदारिकमिश्रसहिताः ११, देशसंयमे तु पूर्वे नव वैक्रियद्विकान्विताः ११ । दर्शनद्वारे केवलदर्शने केवलज्ञानोक्ताः सप्त ७। लेश्या भव्यद्वारे तूक्तार्थे । सम्यक्त्वद्वारे मिश्रदृष्टौ वाक्चतुष्टयमनश्चतुष्टयौदारिकवैक्रियाः १० । संज्ञिद्वारेऽसंज्ञिन्यौदारिकद्विकवैक्रियद्विककार्मणासत्यामृषाभाषाः ६ । आहारकद्वार Page #364 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३५ ३१९ आहारकेषु कार्मणवर्जाश्चतुर्दश [सर्वे १५], अनाहारकेषु कार्मण एवेति १४। गत्यादिषु योगमार्गणा कृता । अथोपयोगा गवेष्यन्ते-तत्र गतिद्वारे सुरनारकतिर्यग्गतिषु मनःपर्यवकेवलद्विकरहिता नव ९, इह यत्र क्वचिज्ज्ञानदर्शने विवक्षिष्येते तत्र द्विकमित्यभिधास्यते मनुजगतौ द्वादशापि १२ । इन्द्रियद्वार एकद्वित्रीन्द्रियेष्वचक्षुर्दर्शनमतिश्रुताज्ञाने च ३, चतुरिन्द्रियेषु चक्षुर्दर्शनं चतुर्थम् ४, पञ्चेन्द्रियेषु सर्वेऽपि १२ । कायद्वारे स्थावरकायेष्वेकेन्द्रियेष्विव ३, त्रसकाये सर्वेऽपि १२। योगद्वारे सामान्येन सर्वेऽपि १२। एवं वेदद्वारेऽपि १२। कषायद्वारे चतुर्ध्वपि केवलद्विकहीना दश १०। ज्ञानद्वारे मतिश्रुतावधिमनःपर्यवेष्वाद्यानि चत्वारि ज्ञानानि त्रीणि च दर्शनानि ७, केवले केवलद्विकम् २, अज्ञानत्रिके त्वज्ञानत्रिकमाद्यदर्शनद्वयं च ५। ननु पूर्वं विभङ्गिनोऽप्यवधिदर्शनं प्रतिष्ठितम्, तच्चेहाज्ञानत्रिके प्रथमदर्शनद्वयं प्रतिपादयतः कथं न विरुद्धयते ? सत्यम्, तत्सूत्राशयेन, एतत्पुनः कर्मग्रन्थाभिप्रायेणेति, अत्र च विभङ्गिनः सामान्याकारग्रहणमचक्षुर्दर्शनेनेति । संयमद्वारे सामायिकादिषु चतुर्खाद्यचतुर्ज्ञानदर्शनत्रिकाणि ७, यथाख्याते तान्येव केवलद्विकयुतानि ९, देशसंयमे प्रथमज्ञानत्रयदर्शनत्रये ६, असंयमे मनःपर्यवकेवलद्विकवर्जा नव ९। दर्शनद्वारे चक्षुरचक्षुर्दर्शनयोः केवलद्विकरहिता दश १०, अवधिदर्शने प्रथमचतुर्ज्ञानदर्शनत्रिकाणि ७, केवलदर्शने केवलद्विकम् २। लेश्याद्वारे पञ्चसु केवलद्विकरहिता दश १०, शुक्लायां तु सर्वेऽपि १२। भव्यद्वारे भव्येषु सर्वेऽपि १२, अभव्येष्वज्ञानत्रिकमाद्यदर्शनद्वयं च ५। सम्यक्त्वद्वारे क्षायोपशमिकौपशमिकयोराद्यचतुर्ज्ञानदर्शनत्रिकाणि ७, क्षायिके तान्येव सकेवलद्विकानि ९, सास्वादनमिथ्यात्वयोरज्ञानत्रयदर्शनद्वयलक्षणाः पञ्च ५, मिश्रे ज्ञानत्रयदर्शनत्रयरूपाः षट् ६, केवलमज्ञानमिश्राः । संज्ञिद्वारे संज्ञिनि सर्वे, असंज्ञिन्याद्यमज्ञानद्वयं दर्शनद्वयं च ४, आहारकद्वार आहारकेषु सर्वे, अनाहारकेषु मनःपर्यवचक्षुर्दर्शनरहिता दशेति १० । इह च योगद्वारे वाग्योगः कायं विना, मनोयोगश्च वाक्कायव्यतिरेकेण न सम्भवतीति तयोस्तदनुगतयोरेव जीवादिमार्गणा, कायस्तु वाङ्मनोभ्याम्, वाक् तु मनसा विनापि सम्भवतीति निश्चयनयमतेन तयोस्तद्विनाकृतयोर्जीवादयो माय॑न्ते । तत्र काययोग आद्यानि चत्वारि जीवस्थानानि, द्वे गुणस्थानेऽज्ञानेऽचक्षुर्दर्शनं चेति त्रय उपयोगाः, औदारिकद्विकवैक्रिय Page #365 -------------------------------------------------------------------------- ________________ ३२० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् द्विककार्मणाः पञ्च योगाः। मनोरहितवाग्योगे पर्याप्तापर्याप्तद्वित्रिचतुरिन्द्रियासंज्ञिनः ८ जीवाः, आद्यौ द्वौ गुणौ २, औदारिकद्विककार्मणाः सत्यामृषाभाषाः ४ स्वरूपा योगाः, आद्या अज्ञानद्वयदर्शनद्वयरूपास्तूपयोगाः । मनोयोगे पर्याप्तापर्याप्तसंज्ञिनौ जीवौ चरमवर्जास्त्रयोदश गुणाः कार्मणौदारिकमिश्रवर्जास्त्रयोदश योगा द्वादशोपयोगा इति, निश्चयमतेन चापर्याप्तस्यापि वाङ्मनोयोगौ लभ्येत इति तयोस्तदभिधानमनवद्यमिति । यथास्थानं तु योगेषु या मार्गणा सा व्यवहाराभिप्रायेणेति कृतं प्रसङ्गेनेति जीवतत्त्वम्।।२३५ ।। * पञ्चसंग्रह-२१ * गत्यादिस्थानोत्कीर्तनामाह - गइइंदिए य काए जोगे वेए कसायलेसासु य । संजमदंसणनाणे भव्वसन्निसम्मआहारे ।। गतीन्द्रिये च काये योगे वेदे कषायलेश्यासु च संयमदर्शनज्ञाने भव्यसंज्ञिसम्यगाहारे ‘सरूपाणामेकशेष एकविभक्तौ' इत्येकशेषसमासाद् द्वन्द्वैकत्वमित्येवंभूतलक्षणात् प्राकृतलक्षणानुसाराञ्चोत्तरत्रापि द्रष्टव्यानि पदानि । पदार्थस्तु गतिद्वारं चतुर्विधम्, इन्द्रियद्वारं पञ्चधा, कायद्वारं द्विधा, योगवेदद्वारे प्रत्येकं त्रिधा, कषायद्वारं चतुर्द्धा, लेश्याद्वारं षोढा, संयमद्वारं च पञ्चधैकधा वा, दर्शनद्वारं चतुर्द्धा, ज्ञानद्वारमष्टधा, भव्यसंज्ञिसम्यग्दृष्ट्याहारकद्वाराणि सविपक्षाणि, तेषु जीवगुणस्थानानि मन्तव्यानीति वाक्यशेष इति गाथार्थः ।।२१।। * प्रवचनसारोद्धारे-१३०३ * इदानीं 'मग्गणचउदसगो'त्ति पञ्चविंशत्युत्तरद्विशततमं द्वारमाह - गइइंदिए य काये जोए वेए कसायनाणेसुं । संजम-दंसण-लेसा भव-सम्मे-सन्नि-आहारे।। ___ गतिरिन्द्रियाणि काया योगा वेदा कषाया ज्ञानानि संयमो दर्शनानि लेश्या भव्याः सम्यक्त्वं संज्याहारक इति मूलभेदापेक्षया चतुर्दश मार्गणास्थानानि, मार्गणं-जीवादीनां पदार्थानामन्वेषणं मार्गणा तस्याः स्थानानि-आश्रया मार्गणास्थानानि, उत्तरभेदापेक्षया तु द्वाषष्टिः, तथाहि-सुरनरतिर्यग्नारकगतिभेदाद् गतिश्चतुर्धा, स्पर्शनरसनघ्राणचक्षुःश्रोत्रेन्द्रियभेदात् पञ्चेन्द्रियाणि, पृथिव्यप्तेजोवायुवनस्पतित्रसकायभेदात् कायः षोढा, मनोवचनकायाख्या योगास्त्रयः, स्त्रीपुंनपुंसकस्वरूपा वेदास्त्रयः, क्रोधमानमायालोभलक्षणाः कषायाश्चत्वारः, मतिश्रुतावधिमनःपर्यायकेवलभेदात् पञ्च ज्ञानानि, ज्ञानग्रहणेन चाज्ञानमपि तत्प्रतिपक्षभूतमुपलक्ष्यते, तञ्च त्रिधा-मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानभेदात्, एवमष्टौ, सामायिकच्छेदोप Page #366 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३६ स्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातभेदात् संयमः पञ्चधा, तत्प्रतिपक्षत्वाच्च देशसंयमोऽसंयमश्च गृह्यते, एवं सप्त, चक्षुरचक्षुरवधिकेवलभेदाञ्चत्वारि दर्शनानि, कृष्णा नीला कापोती तैजसी पद्मा शुक्ला चेति षड् लेश्याः, भव्यस्तत्प्रतिपक्षत्वेन चाभव्य इति द्वयं, क्षायोपशमिकक्षायिकौपशमिकभेदात् सम्यक्त्वं त्रिधा, सम्यक्त्वग्रहणेन च तत्प्रतिपक्षभूतानि मिश्रसास्वादनमिथ्यात्वान्यपि गृह्यन्त एवं षट्, संज्ञी तत्प्रतिपक्षश्चासंज्ञीति द्वयम्, आहारकस्तत्प्रतिपक्षोऽनाहारक इति द्वयम्, सर्वमीलने च द्वाषष्टिरिति ।।१३०३ ।। चक्रे० : उक्तं सप्रपञ्चं जीवतत्त्वम्, सम्प्रत्यजीवतत्त्वमाहुः - देव० : सप्रपञ्चं जीवतत्त्वमभिहितम्, सम्प्रत्यजीवतत्त्वस्यावसरस्तत्र जीवतत्त्वे जीवचतुर्दशक उक्त इह त्वजीवचतुर्दशकमाह - धम्माधम्मागासा तियतियभेया तहेव अद्धा य । खंधा देसपएसा परमाणु अजीव चउदसहा ।।२३६।। चक्रे० : धर्माधर्माकाशानि धर्मास्तिकायाऽधर्मास्तिकायाऽऽकाशास्तिकायाः । धारयति गतिपरिणताञ्जीवपुद्गलांस्तत्स्वभावत्व इति धर्मः, अस्तयः प्रदेशास्तेषां कायः सङ्घातोऽस्तिकायो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः । अधर्मास्तिकायस्तद्विपरीतः, आकाशास्तिकायः प्रतीतः । एते त्रयोपि त्रित्रिभेदाः । यथा धर्मास्तिकायो धर्मास्तिकायदेशो धर्मास्तिकायप्रदेश इति । एवमन्यावपि । तदेवमेते नव । तथैवाऽद्धा च काल: स चैकविध एव वर्तमानसमयलक्षणोऽतीतानागतयोविनष्टाऽनुत्पन्नत्वेनाऽसत्त्वात् । स्कन्धाः संहतिविशेषभाजः पुद्गलाः, देशाः स्कन्धभागाः, प्रदेशाः स्कन्धानामेव सूक्ष्मतमभागाः, परमाणवो निरंशाः स्कन्धरूपत्वाऽपरिणताः । एवमजीवाश्चतुर्दशधा।।२३६।। देव० : पदेऽपि पदसमुदायावगमाद्धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायाः पुंस्त्वं च प्राकृत्वात्। तत्र धारयति गतिपरिणताञ्जीवपुद्गलांस्तत्स्वभाव इति धर्मः । अस्तयश्चेह प्रदेशास्तेषां चीयत इति कायः सङ्घातोऽस्तिकायः । ततो धर्मश्चासावस्तिकायश्चेति धर्मास्तिकायः सकलदेशप्रदेशानुगसमानपरिणतिमद्विशिष्टं द्रव्यम्, एवमुत्तरत्रापि । न धारयति गतिपरिणतावपि जीवपुद्गलांस्तत्स्वभावतायां नावस्थापयति स्थित्युपष्टम्भकत्वात्तस्येत्यधर्मः । आङिति मर्यादया स्वस्वभावापरित्यागरूपया काशन्ते स्वरूपेणैव प्रतिभासन्तेऽस्मिन् पदार्था इत्याकाशः । यदा त्वभिविधावाङ् तदा आङिति सर्वभावाभिव्याप्त्या काशत इत्याकाशः । एते किमित्याह- त्रयः - परिमाणमस्येति त्रिकस्ततो वीप्सायां द्विवचने त्रिकत्रिको भेदो येषां ते तथा, एकैकस्त्रिभेद १. स्वभावतायामिति A,B,C २. रूपतया T,B,C Page #367 -------------------------------------------------------------------------- ________________ ၃၃၃ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् इत्यर्थः । तथाहि - धर्मास्तिकायो धर्मास्तिकायदेशो धर्मास्तिकायप्रदेशश्च, एवमुत्तरत्रापि । एवमेतेन च तथैव तेनैवाजीवत्वप्रकारेणाद्धा च कालोऽयं त्वेकविध एव वर्तमानसमयलक्षणो ये पुनरतीतानागतसमयास्तेषां विनष्टानुत्पन्नत्वेनासत्त्वाद्, आवलिकादयस्तु पूर्वसमयनिरोधेनैवोत्तरसमयसद्भाव इति तत्त्वतः समुदयसमुत्पाद्यसम्भवेन व्यवहारार्थमेव कल्पिताः । तथा स्कन्दन्ति शुष्यन्ति धीयन्ते च पोष्यन्ते च पुद्गलानां विचटनेन चटनेन चेति स्कन्धाः संहतिविशेषभाजः पुद्गलाः । दिश्यन्ते प्रदेशापेक्षयाऽसमानपरिणतिरूपत्वेऽपि देशापेक्षा समानपरिणतिमाश्रित्य विशिष्टरुपतयोपदय॑न्त इति देशाः स्कन्धभागाः, प्रकर्षेण सौक्ष्म्यातिशयलक्षणेन दिश्यन्त इति प्रदेशाः । स्कन्धानामेव निरंशाभागाः परमास्तदन्यसूक्ष्मतरासम्भवात्, प्रकर्षवन्तस्ते च तेऽणवश्च परमाणवः । स्कन्धरूपत्वापरिणतनिर्विभागद्रव्यरूपाः, एवमजीवाश्चतुर्दशधा भवन्तीति गाथार्थः ।।२३६।।। * नवतत्त्वप्रकरणे-६* धम्माधम्मागासा तियतियभेया तहेव अद्धा य । खंधा देसपएसा परमाणु अजीव चउदसहा।। धर्मश्चाधर्मश्चाकाशश्च धर्माधर्माकाशास्ते कथम्भूताः ? त्रिकं त्रिकं भेदानां येषां ते त्रिकत्रिकभेदाः । अयमत्र भावार्थ:-सूचनात्सूत्रमितिन्यायाद्धर्मादिशब्दैर्धास्तिकायादयोऽभिगृह्यन्ते ते च त्रिकत्रिकभेदास्ततश्च धर्मास्तिकायो धर्मास्तिकायदेशो धर्मास्तिकायप्रदेशः, एवमधर्मास्तिकायाकाशास्तिकाययोरपि वाच्यम् । इत्थं प्रत्येकं त्रिभेदतेति । एते च सङ्कलिता नव, तथैवाद्धा चैवशब्दस्य भिन्नक्रमत्वात्, तथाद्धैव च काल एव च कोऽर्थः ? न केवलं धर्मादयो नवाऽजीवास्तथा काल एव चैवकारेण कालस्यैकरूपता नियम्यते कालद्रव्यमेकमेवेत्यर्थः। स्कन्धा द्विप्रदेशिकादयः, देशाश्च प्रदेशाश्च देशप्रदेशास्तत्र देशाः स्कन्धानामेव सविभागाः, प्रदेशाश्च निर्विभागभागाः, परमाणवः स्कन्धपरिणामरहिताः, पुद्गला एते चत्वारः पूर्वैर्दशभिः सह चतुर्दशेत्यत एवाह-अजीवाश्चतुर्दशधेति भावितार्थमेव । इति सूत्रगाथार्थः ।।६।। * प्रवचनसारोद्धारे-१३०१ * इदानीं 'अजीव चउदसगो'त्ति त्रयोविंशत्युत्तरद्विशततमं द्वारमाह - धम्माऽधम्माऽऽगासा तियतियभेया तहेव अद्धा य। खंधा देसपएसा परमाणु अजीव चउदसहा ।। इहाजीवा द्विविधाः-रूपिणोऽरूपिणश्च, रूपमेषामस्तीति रूपिणः, रूपग्रहणं गन्धादीनामुपलक्षणम्, १. समुदयमित्याद्यसम्भवेन T,B,C २. चीयन्ते T,B.C Page #368 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३७ ३२३ तव्यतिरेकेण तस्यासम्भवादथवा रूपं नाम स्पर्शरूपादिसंमूर्च्छनात्मिका मृतिस्तदेषामस्तीति रूपिणःपुद्गलाः, तेषामेव रूपादिमत्त्वात्, रूपव्यतिरेकिणोऽरूपिणोधास्तिकायादयः, तत्र रूपिणश्चतुर्धा, अरूपणिश्च दशधा, बहुवक्तव्यत्वाच्च प्रथममरूपिण आह-धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायाःपूर्वोक्तस्वरूपास्त्रयोऽपि प्रत्येकं त्रिभेदाः, तद्यथा-धर्मास्तिकायद्रव्यं धर्मास्तिकायदेशा धर्मास्तिकायप्रदेशाः, तत्र धर्मास्तिकायद्रव्यरूपं सकलदेशप्रदेशात्मकाविभागधर्मानुगतसमानपरिणामवदवर्यावद्रव्यं धर्मास्तिकायद्रव्यम्, तथा तस्यैव धर्मास्तिकायद्रव्यस्य देशा:-बुद्धिपरिकल्पिता द्वयादिप्रदेशात्मका विभागा धर्मास्तिकायदेशाः, तथा धर्मास्तिकायस्य प्रकृष्टा देशा-निविभागा भागा धर्मास्तिकायप्रदेशाः, ते चासङ्ख्येया लोकाकाशप्रदेशप्रमाणत्वात्तेषाम्, एवमधर्मास्तिकायाकाशास्तिकाययोरपि प्रत्येकं त्रिभेदता वाच्या, नवरमाकाशास्तिकायप्रदेशा अनन्ता द्रष्टव्याः, अलोकस्यानन्तत्वात्, दशमश्चाद्धाकालः, अस्य च वर्तमानसमयरूपस्यैव परमार्थसत्त्वाद्देशकल्पनाविरहः । तथा स्कन्धा देशाः प्रदेशाः परमाणवश्चेति चतुर्विधा रूप्यजीवाः, तत्र स्कन्दन्ति-शुष्यन्ति धीयन्ते च-पुष्यन्ति विचटनेन संघातेन चेति स्कन्धाःअनन्तानन्तपरमाणुप्रचयरूपा मांसचक्षुाह्याः कुम्भस्तम्भादयस्तदग्राह्या अचित्तमहास्कन्धादयोऽपि, पृषोदरादित्वाच्च रूपनिष्पत्तिः, अत्र बहुवचनं पुद्गलस्कन्धानामानन्त्यख्यापनार्थम्, देशाः-स्कन्धानामेव स्कन्धत्वपरिणाममजहतां बुद्धिपरिकल्पिता व्यादिप्रदेशात्मका विभागाः, अत्रापि बहुवचनमनन्तप्रादेशिकेषु तथाविधेषु स्कन्धेषु देशानन्तत्वसंभावनार्थम्, प्रदेशास्तु स्कन्धानां स्कन्धत्वपरिणामपरिणतानां बुद्धिपरिकल्पिताः प्रकृष्टा देशा निविभागा भागा इत्यर्थः, अत्रापि बहुवचनं प्रदेशानन्तत्वसंभावनार्थम्, परमाश्च तेऽणवश्च परमाणवो निर्विभागद्रव्यरूपाः । ननु प्रदेशपरमाण्वोः कः प्रतिविशेष: ?, उभयोरपि निविभागरूपत्वात्, उच्यते, स्कन्धप्रतिबद्धा निविभागाः प्रदेशाः, ये तु स्कन्धत्वपरिणामरहिता विशकलिता एकाकिन एवास्मिन् लोके वर्तन्ते ते परमाणवः, तदेवमजीवा जीवव्यतिरिक्ताश्चतुर्दशविधा भवन्ति ।।१३०१ ।। चक्रे० : मूलभेदैः पुनरमी कति स्युरित्याहुः - देव० : एवमेते धर्मास्तिकायादीनां देशादिभेदैश्चतुर्दशधामौलभेदैः पुनरमी कति स्युरित्याह - धम्माधम्मापुग्गल नह कालो पंच हुंति अजीवा। चलणसहावो धम्मो थिरसंठाणो य अधम्मो।।२३७।। चक्रे० : पूर्वार्द्ध सुगमम्, नवरं पुद्गलं विना चत्वारोऽम्यमूर्ती निष्क्रियाश्च । धर्माऽधर्मो चैकजीवप्रदेशप्रमिताऽसङ्ख्यप्रदेशौ लोकव्यापिनौ । आकाशमनन्तप्रदेश लोकाऽलोकव्यापि । पुद्गलाः पुनरनन्ता लोकवर्तिन एव । कालस्तु तत्त्वतो वर्तमानरूप एव, सूर्यगतिकृतस्त व्यावहारिक: समयावलिकामुहूर्त्तादिर्मनुष्यक्षेत्र एव । पश्चार्द्धनैतल्लक्षणम्, चलनस्वभावो १. होइ अधम्मो P.K Page #369 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् गतिलक्षणो धर्मो धर्मास्तिकायः । स्थिरं संस्थानं पदार्थानामवस्थांनं यस्मादसावधर्मास्तिकायः स्थितिलक्षण इत्यर्थः, एतौ हि मनुष्यादिप्रयत्नादप्रयत्नाद् वा पदार्थानां लोके गतिस्थितिहेतू, अलोके त्वेतयोरभावात् सेन्द्रदेवप्रयत्नेनापि गतिस्थिती न स्यातामित्यनयोः सामान्येनाऽस्तित्वस्थापनम्, विशेषश्च गन्धहस्त्यादिभ्यो ज्ञेयः । । २३७ ।। ३२४ - देव० : पूर्वार्धं सुगमम्, नवरममी अचिद्रूपा अकर्त्तारः, पुद्गलमन्तरेणामूर्त्ता निष्क्रिया एकैकद्रव्यरूपाश्च, धर्माधमौ चैकजीवप्रदेशप्रमितासङ्ख्यप्रदेशौ लोकव्यापिनौ, आकाशमनन्तप्रदेशं लोकालोकव्यापि पुद्गलाः पुनरनन्ता अनियतप्रदेशा लोक एव वर्त्तन्ते कालस्त्वनन्तसमयात्मको मनुष्यक्षेत्र एव यदुक्तम् समयावलिकापक्षमासर्त्वयनसंज्ञिनः । नृलोक एव कालस्य वृत्तिर्नान्यत्र कुत्रचित् ।। [ ]इति । २ अथैते किंलक्षणा इत्याह-चल्यते गम्यतेऽनेनेति चलनं गमनक्रिया हेतुरेवंविधः स्वभावो यस्य स तथा गतिलक्षण इत्यर्थो धर्मो धर्मास्तिकायः । तथा स्थिरत्वस्य संस्थानं व्यवस्था यस्मादसौ स्थिरसंस्थानो लुप्तभावप्रत्ययस्य व्यधिकरणो बहुव्रीहिः, स्थितिलक्षण इत्यर्थोऽधर्मास्तिकायः, स हि स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्यं प्रत्यपेक्षा- कारणत्वेन व्याप्रियत इति स्थित्यैव लक्ष्यत इति गाथार्थः । । २३७ ।। १. संज्ञिता TB २ न तु धर्मास्तिकाय एव सिद्ध्यति किमिदं पुनस्तल्लक्षणप्रतिपादनम्, न खलु गगनकमलपरिमलोपवर्णनमुपपत्तिमावहति, तदिदं प्रलापमात्रम्, यतो यद्यच्छुद्धपदवाच्यं तत्तदस्ति यथा स्तम्भादि, शुद्धपदवाच्यश्च धर्मनामाऽस्तिकायो न चायमसिद्धो हेतुर्धर्म इत्यस्य तद्वाचकस्यासमस्तपदत्वेन तथाभिधेयार्थे बाधकप्रमाणाभावात् । प्रमाणान्तरबाधितविषयत्वाख्यदोषरहितत्वेन च सिद्धत्वात् । न च खपुष्पादिषु संकेतितैः खादिशुद्धपदैरनेकान्तो, वृद्धपरम्परायातसंकेतविषयाणामेव शुद्धपदानां वाच्यत्वस्येह हेतुत्वेनेष्टत्वान्निपुणेन च प्रतिपत्रा भाव्यमन्यथा धूमादेरपि गोपालघटिकादिष्वन्यथाभावदर्शनादेषः प्रसङ्गो दुर्निवारः स्यादिति T,B,C ३. अनेनाप्यनुमानमेवसूचितम् । तम् - यद्यत्कार्यं तत्तदपेक्षाकारणवद् यथा घटादिकार्यम्, या चासौ स्थितिर्यच्च तदपेक्षाकारणं तदधर्मास्तिकाय इति । अत्र च नैयायिकादिः सौगतो वा वदेत् नास्त्यधर्मादिकायोऽनुपलक्ष्यमानत्वात् खरविषाणवत्, तत्र यदि नैयायिकादिस्तदासौ वाच्यः कथं भवतोऽपि दिगादयः सन्ति, अथ दिगादिप्रत्ययलक्षणकार्यदर्शनाद् भवति हि कार्यात् कारणमानम्, एवं सति स्थितिलक्षणकार्यदर्शनादयमप्यस्तीति किं न गम्यते, अथ तत्र दिगादिप्रत्ययस्यान्यतोऽसम्भवात् तत्कारणानि दिगादीन्यनुमिमीमहे सिद्धं नः समीहितमाकाशादीनामवगाहनादि स्वस्वकार्य - व्यावृतत्वेन ततोऽसम्भवादधर्मास्तिकायादेव स्थितिः । अथासौ न कदाचिद् दृष्टः, एतद्दिगादिष्वपि समानम् । अथ सौगतः सोऽप्येवं वाच्यो यथा भवतः कथं बाह्यार्थे संसिद्धिर्नहि साकारज्ञानवादिनः कदाचिदप्यसौ प्रत्यक्षगोचर:, अथाकारसंवेदनात्तत्कारणमर्थः परिकल्प्यते स्थितिदर्शनेऽपि किं न तत्कारणस्याधर्मास्तिकायस्य निश्चयः । अथ न कदाचिदसौ तत्कारणत्वेनेक्षितो ननु बाह्यार्थेऽपि समानमेतन्नहि सोऽपि तदाकारकारितया कदाचिदवलोकितः । अथ मनस्कारस्य Page #370 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३८ ३२५ चक्रे० : तथा - देव० : तथा - अवगाहो आगासो पुग्गलजीवाण पुग्गला चउहा। खंधा-देस-पएसा परमाणु चेव नायव्वा।।२३८।। चक्रे० : अवगाहोऽवकाशः पुद्गलानां जीवानां च यत्र तदाकाशम् । सूत्रे पुंनिर्देशः प्राकृतत्वात् । कालपुद्गलयोश्चाऽत्र सुज्ञानत्वाल्लक्षणं नोक्तं तच्चेदम् - शीताऽऽतपवर्षादिनैयत्यहेतुः कालः । वर्णगन्धादिलक्षणाश्च पुद्गलाः । ते च चतुर्द्धा स्कन्धाः, देशाः, प्रदेशाः, परमाणवश्च ज्ञातव्याः । ननु स्कन्धादिभेदाः प्रागुक्ता एव ? सत्यम्, किन्तु न पुद्गलभेदत्वेनेति ।।२३८ ।। देव० : अवगाहन्तेऽवकाशं लभन्तेऽस्मिन्नित्यवगाह आकाशः, केषामवगाहः स इत्याहपुद्गलजीवानाम्, अनेनावगाहकारणत्वमस्याभिहितम्, इह च कालपुद्गलयोः सुज्ञानत्वाल्लक्षणं चिद्रूपतायामेव व्यापारो नतु नियताकारत्वेऽतः सूत्रार्थः [बाह्यार्थः] कारणं कल्पते । एवं तर्हि जीवपुद्गलौ परिणाममात्र एव कारणं स्थितिपरिणतौ पुनरधर्मास्तिकायोऽपेक्षाकारणत्वेन व्याप्रियत इत्यनियमेन स्थितिकारणः स्यात् नन्वेवमर्थोऽपि किं न सन्निहित एव स्वाकारमर्पयति । अथ चक्षुरादि व्यापारमयमपेक्षते, अधर्मास्तिकायोऽपि तर्हि स्वपरगतौ विश्रसा प्रयोगावपेक्षत इति नानयोर्विशेषमुत्पश्याम इति गाथार्थः T,B,C १. अवगाहमाकाशं पंस्त्वमभयत्र प्राकृतवशात्केषामवगाहं तदित्याह T,B,C२. नचास्य तत्कारणत्वमसिद्धम् । यतो यद्यदन्वयव्यतिरेकानुविधायि तत्तत्कार्यं यथा चक्षुराद्यन्वयव्यतिरेकानुविधायिरूपादिविज्ञानम्, आकाशान्वयव्यतिरेकानुविधायी चावगाहस्तथाहि-शुषिरमाकाशं तत्रैव चावगाहो नतु तद्विपरीते पुद्गलादौ न चैवमलोकाकाशेऽपि स्यादवगाहः, तत्र हि धर्मास्तिकायस्य जीवादीनां चासत्वेनावगाहितुरेवाभावात्कस्यासौ भविष्यति । नत्वेवमपि न तत् सिद्धिहेतोरसिद्धत्वात् तदसिद्धिश्चान्वयाभावात् सति हि तस्मिन्नवगाहमत्वस्य न च तत्सिद्धिरस्ति । ततो व्यतिरेकस्याप्यसिद्धिरिति । अथ भित्याद्यभाव एवाकाशं नत्वाकाशाभाव एव भित्यादय इति कथं न भवति, अथ तेषां प्रमाणप्रतीतत्वाद्, इहापि वियति विहग इत्यादि प्रतीत्यन्यथानुपपत्त्याऽनुमानतस्तत् सिद्धिरिति समानम् । न चेयं प्रतीतिरन्यथापि सम्भवतीति न ततस्तत्सिद्धिरिति युक्तमेवं हि भित्यादिप्रतीतेरेव भित्याद्यभावेऽपि भावकल्पनया तस्याप्यभावप्रसक्तिः, अथ तत्प्रतीतेः प्रामाण्यनिश्चय इति नान्यथा त्वकल्पना। एवं तर्हि वक्तव्यं कुतोऽस्याः प्रामाण्यनिश्चयः किं प्रमाणान्तरानुग्रहाद् बाधकप्रमाणाद्वा । यदि आद्यपक्षः किं तत्प्रमाणान्तरं य इहाबाधितप्रत्ययः स सर्वः प्रमाणं यथा सुखादि प्रत्ययोऽ बाधितप्रत्ययाश्चामी भित्यादिप्रत्यया इत्यनुमानमिति चेद् यद्येवमिहापि यो य इह प्रत्ययः स स सालम्बनो यथेह कुण्डे दधीति प्रत्ययः, इह प्रत्ययश्चायमिह विहग इत्यनुमानमस्त्येव, अथैवमाधारमात्रस्यैव सिद्धिर्नत्वाकाशस्य, ननु यदैवाधारमात्रं तदैवाकाशमिति ब्रूमः, अथ बाधकाभावाद्, ननु बाधकमपि विपरीतप्रत्ययोत्पत्तिरूपं तदभावश्चोभयत्र समानमिति न भित्याद्यभाव एवाकाशम । किं तु शषिररूपमन्यदेव ततस्तद्भावभावित्वादवगाहस्य कथं न तत्कारणत्वसिद्धिरिति T.C Page #371 -------------------------------------------------------------------------- ________________ ३२६ दर्शनद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् नाभिहितम्, तत्पुनर्वर्तनालक्षणः कालः, वर्त्तन्ते तेन तेन रूपेण भावा भवन्ति तान् प्रति प्रयोजकत्वं वर्तना, तथाहि - यदमी शीतातपवर्षादय ऋतुविभागेन भवन्ति, तदवश्यममीषां नैयत्यहेतुना केनापि भाव्यम्, स च कालः । शब्दान्धकारोद्योतच्छायातपवर्णगन्धरसस्पर्शादिलक्षणाश्चः पुद्गलाः, शब्दस्य च पौगलिकत्वं मूर्त्तत्वान्मूर्तता च प्रतिघातविधायित्वादिति, उक्तं हि प्रतिघातविधायित्वाल्लोष्टवन्मूर्तता ध्वनेः । द्वारवातानुपाताच्च धूमवच्च परिस्फुटम् ।। [ ] अन्धकारादीनां तु पौद्गलिकत्वं चक्षुर्विज्ञानविषयत्वादित्यलमतिविस्तरेण । अथ पुद्गलाः कतिभेदा इत्याह-पुद्गलाश्चतुर्द्धा स्कन्धा देशाः प्रदेशाः परमाणवश्चैव ज्ञातव्याः । ननु स्कन्धादिभेदाः पूर्वमुक्ता एव, सत्यम्, किन्तु न पुद्गलत्वेनेति गाथार्थः ।।२३८ ।। ___ * नवतत्त्वप्रकरणे-९, १० * अथ प्रकारान्तरेण जीवस्य पञ्चैव भेदान् धर्मास्तिकायादीनां च लक्षणानि गाथाद्वयेनाह - धम्माधम्मापुग्गल नह कालो पंच हुंति अजीवा । चलणसहावो धम्मो थिरसंठाणो अहम्मो य ।। अवगाहो आगासं पुग्गलजीवाण पुग्गला चउहा । खंधा देसपएसा परमाणु चेव नायव्वा ।। अजीवा पञ्च भवन्ति, के त इत्याह- १-धर्मास्तिकायः २-अधर्मास्तिकायः ३-पुद्गलास्तिकायः ४-'नह' इति नभ आकाशं तेनाकाशास्तिकायः ५-कालः । अथ लक्षणान्याह १-धर्मो धर्मास्तिकायश्चलनस्वभावो यस्य बलेन जीवाजीवौ चलतः । २-अधर्मः-अधर्मास्तिकायः स्थिरसंस्थानः, कोऽर्थः ? यस्य बलेन जीवाजीवौ स्थिरसंस्थानेन निश्चलतया तिष्ठतः।।९।। ३-'आगासं' अवकाशः, कोऽर्थः ? स्तम्भादौ यस्य बलेन कीलकः क्षिप्तः सन् प्रविशति तदाकाशं पुद्गलानां जीवानां चावकाशदायकम् । ते पुद्गलाश्चतुर्धा चतुःप्रकारा १-स्कन्धाः २-देशाः ३-प्रदेशाः ४-परमाणवश्च । ननु प्रदेशपरमाण्वोः परस्परं को भेदः ? उच्यते-प्रदेशोऽपि निविभागः परमाणुरपि निर्विभागः, परं स्कन्धलग्नः प्रदेशः, स्कन्धात् पृथग्भूतः परमाणुरिति वृद्धाः ।।१०।। Page #372 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२३९ ३२७ चक्रे० : अथ कालस्वरूपमाहुः - देव० : अथ कालस्वरूपमाह - समयावलियमहत्ता दिवसा पक्खा य मास वरिसा य। भणिओ पलियासागर ओसप्पिणिसप्पिणी कालो।।२३९।। चक्रे० : समयाः सर्वसूक्ष्माः कालविशेषाः, श्रुतोक्तपट्टशाटिकादृष्टान्ताज्ज्ञेयाः । आवलिका असङ्ख्येयसमयसमूहरूपाः। मुहूर्त्तदिवसपक्षमासवर्षाणि प्रतीतानि । 'पलिय'त्ति पल्योपमानि, तत्प्रमाणं चेदम् - योजनं व्युच्छ्रितः पल्यस्तथा योजनविस्तृतः । सप्तरात्रप्ररूढानां केशाग्राणां स पूरितः ।। ततो वर्षशते पूर्ण एकैकं केशमुद्धरेत् । क्षीयते येन कालेन तत्पल्योपममुच्यते।। [ ] पल्योपमदशकोटीकोट्यात्मकानि सागरोपमाणि । अवसर्पिण्युत्सर्पिण्यश्च पूर्वोक्तमानाः । कालो भणित इति सम्बन्धः ।।२३९ ।। देव० : समयाः परमनिकृष्टाः कालविशेषास्ते च प्रवचनप्रतिपादितपट्टशाटिकापाटनदृष्टान्तादवसेयाः । आवलिका असङ्ख्येयसमयसमुदयलक्षणाः, मुहूर्ता द्विघटिकाप्रमाणाः, दिवसाश्चतुष्प्रहरात्मकाः, पक्षाः पञ्चदशाहोरात्रमानाश्चः समुच्चये, मासास्तद्विगुणा वर्षाणि द्वादशमासानि, 'पलिय'त्ति उत्तरपदलोपात् पल्योपमानि, एवं सागरोपमाण्यपि तत्र पल्योपमप्रमाणम् - योजनविस्तृतः पल्यस्तथा योजनमुच्छ्रितः । सप्तरात्रप्ररूढानां केशाग्राणां स पूरितः ।। ततो वर्षशते पूर्ण एकैकं केशमुद्धरेत् । क्षीयते येन कालेन तत्पल्योपममुच्यते ।। [ ] १. दियहा A.T.C२. योजनविस्तृतः T,B,C Page #373 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् पल्योपमदशकोटीकोट्यात्मकानि सागरोपमाणि, अवसर्पिण्युत्सर्पिण्यश्च पूर्वोक्तमानाः, किमित्याह-कालो भणित इति सम्बन्धः । इह चानुक्ता अपि प्राणस्तोकलवादयः कालविशेषाः स्वयं ज्ञेया उपलक्षणत्वात् सूत्रस्येति गाथार्थः ।। २३९ ।। * आवश्यकनिर्युक्तौ -६६३ * ३२८ अद्धाकालद्वारावयवार्थं व्याचिख्यासुराह समयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छर युग पलिया सागर ओसप्पि परियट्टा ।। तत्र परमनिकृष्टः कालः समयोऽभिधीयते स च प्रवचनप्रतिपादितपट्टशाटिकापाटनदृष्टान्तादवसेयः, आवलिका असङ्ख्येयसमयसमुदायलक्षणा, द्विघटिको मुहूर्त्तः, दिवसश्चतुष्प्रहरात्मकः, यद्वा आकाशखण्डमादित्येन स्वप्रभाभिर्व्याप्तं तद्दिवसं इत्युच्यते, शेषं निशेति, अहोरात्रमष्टप्रहरात्मकमहर्निशमित्यर्थः, पक्षः पञ्चदशाहोरात्रात्मकः, मासस्तद्विगुणः चः समुच्चये, संवत्सरो द्वादशमासात्मकः, युगं पञ्चसंवत्सरम्, असङ्ख्येययुगात्मकं पलितमिति उत्तरपदलोपाद्, इत्थं सागरोपममपि, तत्र पल्योपमदशकोटी कोट्यात्मकं सागरमाख्यायते, उत्सर्पिणी सागरोपमदशकोटीकोट्यात्मिका, एवमवसर्पिण्यप, परावर्त्तोऽनन्तोत्सर्पिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेय इति गाथार्थः । । ६६३ ।। * विशेषावश्यकभाष्ये- २०३६ * के पुनस्ते समयादयोऽद्धा कालभेदाः ? इत्याह नियुक्तिकारः समया -ऽऽवलि मुहुत्ता दिवसमहोरत्त पक्ख मासा य । संवच्छर युग पलिया सागर ओसप्पि पलियट्टा ।। इह निर्विभागः परमसूक्ष्मकालांशः समयो भण्यते । स च प्रवचनप्रतिपादितोत्पलपत्रशतपट्टसाटिकापाटनदृष्टान्ताद् विशेषतः समवसेयः । असंख्येयसमयसमुदयसमितिसमागमनिष्पन्ना आवलिका । द्विघटिको मुहूर्त्तः । दिवसकरप्रभाप्रकाशितनभःखण्डरूपः, चतुष्प्रहरात्मको वा दिवसः । सूर्यकिरणस्पृष्टव्योमखण्डरूपः, चतुष्प्रहरात्मको वा दिवसः, सूर्यकिरणास्पृष्टव्योमखण्डरूपा, चतुर्यामात्मिका वा रात्रिः, तदुभयं त्वहोरात्रम् । पञ्चदशाहोरात्राणि पक्षः । पक्षद्वयात्मको मासः । द्वादशमासनिर्वृत्तः संवत्सरः । पञ्चसंवत्सरप्रमाणं युगम् । असंख्येययुगमानं पल्योपमम् । पल्योपमदशकोटीकोटिघटितं सागरोपमम् । दशसागरोपमकोटीकोट्यात्मिकोत्सर्पिणी । एवमवसर्पिण्यपि । अनन्ताभिरुत्सर्पिण्यऽवसर्पिणीभिः पुद्गलपरावर्तः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेयः । इति निर्युक्तिगाथार्थः ।।२०३६।। १. उच्छ्वासप्राणस्तोकलवादय: T, B. C २. गाथार्थ इति जीवतत्त्वम् A. T,C Page #374 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२४० ३२९ __ ३२९ चक्रे० : उक्तमजीवतत्त्वं शेषाण्याहुः - देव० : अवसितमजीवतत्त्वमथ शेषाण्याह - सुग्गइमग्गो पुत्रं दुग्गइमग्गो य होइ पुण पावं। कम्म सुहाऽसुह आसव संवरणं तस्स जो नियमो।।२४०।। चक्रे० : पूर्वार्द्धं स्पष्टम्, पश्चार्द्धमुच्यते । कर्म शुभाशुभं सातासातावेदनीयादिकम् । सदसव्यापारैर्यनवमुपार्जयति जन्तुरितिशेषः स आश्रवः । संवरणं संवर इत्यर्थः, तस्याश्रवस्य यो नियमो निरोधः ।।२४०।। देव० : सुगतिः सुदेवत्वसुमानुषत्वलक्षणा तस्या मार्ग इव मार्गस्तत्प्रापकत्वेन, किम् ? तत्पुण्यं शुभप्रकृतिरूपम्, दुर्गति रकत्वतिर्यक्त्वकुदेवत्वकुमानुषत्वलक्षणा, तस्या मार्गः पूर्ववत्, चकारः पुण्यपापयोरात्मनो बन्धनत्वं प्रति समत्वमाक्षिपति, तथा चोर्दुष्यते-पुण्यपापक्षयान्मोक्ष इति, भवति पुनः पापं तथा कर्म मनोवाक्कायव्यापारः, किंविशिष्टम् ? शुभाशुभम्, आश्रवः शुभाशुभमनोवाक्कायव्यापारैर्हि जन्तूनां शुभाशुभकर्माण्याश्रवन्ति, तथा चोक्तम् मैत्र्यादिवासितं चेतः कर्म सूते शुभात्मकम् । कषायविषयाक्रान्तं वितनोत्यशुभं पुनः ।। शुभार्जनाय निर्मिथ्यं श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्जेयमशुभार्जनहेतवे ।। शरीरेण सुगुप्तेन शरीरी चिनुते शुभम् । सततारम्भिणा जन्तुघातकेनाशुभं पुनः ।।[योगशास्त्र-४/७५, ७६, ७७]इति। संवरणं संवर इत्यर्थः, तस्याश्रवस्य यो नियमो नियन्त्रणं निरोध इत्यर्थः, स पुनद्वैधा, द्रव्यतो भावतश्च, तत्र ज्ञानावरणादिकर्मादाननिरोधो द्रव्यसंवरः, भवहेतुक्रियानिरोधस्तु भावसंवरः, स च शैलेश्यवस्थायामिति गाथार्थः । ।२४०।। १. मार्ग इव मार्गः T,B.C Page #375 -------------------------------------------------------------------------- ________________ ३३० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : तथा - देव० : तथा - तवसंजमेहिं निज्जर पाणिवहाईहिं होइ बंधोत्ति। कम्माण सव्वविगमो मुक्खो जिणसासणे भणिओ।।२४१ ।। चक्रे० : सुगमा, नवरं तपःसंयमाभ्यां संयमिनां सकामा कर्मनिर्जरा, नारकतिर्यगादीनां तु शीतोष्णक्षुत्पिपासादिक्लेशैर्विपाकादपि कर्मनिर्जरणादिहानुक्ताऽप्यकामनिर्जराऽपि स्यात्।।२४१ ।। देव० : तपःसंयमाभ्यां निर्जरा, इयमपि सकामाकामभेदाद् द्विधा, तत्र सकामा संयमिनां निर्जरणाभिप्रायेण तैस्तपःसंयमविधानाद्, अकामा तु नारकतिर्यगादिजन्तूनां तेषां कर्मनिर्जराभिप्रायविकलानामपि शीतोष्णक्षुत्पिपासादिक्लेशैर्विपाकादेव कर्मनिर्जरणादिह च यद्यपि 'अणुकंपाऽकामनिज्जर' इत्याद्यभिधानादकामनिर्जराया अपि सम्यक्त्वलाभहेतुत्वेनोपयोगित्वम्, तथापि प्राधान्यख्यापनार्थं सकामैवात्राभिहितेति । तथा प्राणिवधादिभिरादिशब्दान्मृषावादादत्तादानमैथुनपरिग्रहमिथ्यात्वकषायदुष्टयोगप्रमादैर्भवति बन्ध एतैश्चाशुभप्रकृतीनामेव बन्धः, सद्वेद्यादीनां तु देवपूजादिभिरिह च - प्रकृतिस्थित्यनुभावप्रदेशा विधयोऽस्य तु । प्रकृतिस्तु स्वभावः स्याज्ज्ञानावृत्त्यादिरष्टधा ।। निकर्षोत्कर्षतः कालानियमः कर्मणां स्थितिः । अनुभावो विपाकः स्यात् प्रदेशोंशप्रकल्पनम् ।। [ ] तथायमपि सम्परायप्रत्ययेर्यापथप्रत्ययभेदाद् द्विधैव, तत्रोपशान्तमोहादर्वाक् सम्परायप्रत्ययः, परतः पुनरीर्यापथप्रत्ययोऽयोगिनोऽर्वागिह पुनः साम्परायिक एवोक्त, इतरस्य तु प्रकृतितः सद्वेद्यविषयत्वेन, स्थितितो द्विसामयिकत्वेन, अनुभागतो मन्दानुभावत्वेन, प्रदेशतोऽल्पप्रदेशत्वेन स्वल्पविषयत्वान्न विवक्षा, इतिर्वाक्यसमाप्तौ, तथा कर्मणां सर्वविगमः, न तु देशविगमः, तस्याऽऽसंसारं प्रतिक्षणमेव सम्पद्यमानत्वान्मोक्षो जिनशासने भणितोऽनेन शासनान्तरेषु यदन्यथाऽन्यथा मोक्षभणनं तत्प्रत्याक्षिपतीति गाथार्थः । ।२४१।। १. बंधत्ति P. बंधुत्ति र Page #376 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२४२ ३३१ चक्रे० : उक्तानि तत्त्वानि, सम्प्रति तच्छ्रद्धाने सति सम्यक्त्वं भवतीत्याहुः - देव० : एवं देवधर्ममार्गसाधुतत्त्वस्वतत्त्वं प्रपञ्चितम्, सम्प्रति यदुक्तमेतद्विषयं श्रद्धानं सम्यक्त्वं तद्विवरिषुराह - जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं। भावेण सद्दहंते अयाणमाणेऽवि सम्मत्तं ।।२४२।। चक्रे० : जीवादिनवपदार्थान् यो जानाति, ज्ञानं च श्रद्धानं विना निष्फलमिति श्रद्धत्ते च तस्य भवति सम्यक्त्वम्, न पुनर्ज्ञानमात्रेणैव, तथा भावेन शुद्धेन परिणामेन श्रद्दधति - जिनोक्तमेव तत्त्वमिति मन्यमानेऽजानत्यपि सम्यक्त्वम् । ननु पूर्वं देवादिविषयं श्रद्धानं सम्यक्त्वमुक्तम्, इह तु जीवादिविषयमिति विरुध्यते ? न, देवादीनां जीवादिष्वेवाऽन्तर्भावात् ।।२४२।। देव० : जीवादिनवपदार्थान् यो जानाति, उत्तरार्धवर्तिनः श्रद्दधच्छब्दस्येहापि सम्बन्धादर्थवशाच्च षष्ट्यन्ततायां तस्य श्रद्दधत एव भवति सम्यक्त्वम्, यतोऽस्ति हि स कश्चिदात्मनः परिणामो येन सत्यपि जीवादिस्वरूपावबोधे कस्यचिदेव सम्यक्प्रतिपत्तिर्भवति, न पुनः सर्वस्य, यथा हि सत्यपि दर्शने कस्यचिच्छङ्कादि जायते, अन्यस्त्वन्यथाभावमिति, तत्र कारणविशेषोऽनुमीयते, एवमिहापि, ततश्च जीवादिस्वरूपपरिज्ञानस्य सम्यग्भावहेतुरात्मपरिणामविशेषः सम्यक्त्वम्, न तु ज्ञानमेव, अत एव हि ज्ञानादावरणभेदो विषयभेदः कारणभेदः, ज्ञानकारणत्वं च सम्यक्त्वस्य श्रुतकेवलिनोक्तमिति । ननु पूर्वं देवादिविषयं श्रद्धानं सम्यक्त्वमभिहितमिह तु जीवादिविषयमिति कथं न विरोध: ? न, देवादीनां जीवादिष्वेवान्तर्भावितत्वाद्, अथैतत्परिज्ञानविकलेषु का वार्तेत्याह भावेनान्तःकरणेन श्रद्दधति जिनवचनमेव तत्त्वमिति प्रतिपद्यमानेऽजानत्यपि सम्यक्त्वम्, तत्पुनर्द्रव्यसम्यक्त्वमेव, प्राच्यं तु भावसम्यक्त्वमुक्तं हि जिणवयणमेव तत्तं एत्थरुई होइ दव्वसम्मत्तं । जहभावा नाणसद्धा परिसुद्धं भावसम्मत्तं ।। [पञ्चवस्तु-१०६३] यतः - सम्मं अन्ना य गुणे सुंदररयणम्मि होइ जा सद्धा । तत्तोऽणंतगुणा खलु विन्नायगुणम्मि बोधव्वा ।। [पञ्चवस्तु-१०६४] इति गाथार्थः ।।२४२।। .TB.C. २. कस्यचिच्छखेश्चेतिमानं प्रतिपद्यते A कश्चिच्छखेश्चेतिमानं प्रतिपद्यते T.B.C १.ववाई ववषर6A Page #377 -------------------------------------------------------------------------- ________________ ३३२ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम * नवतत्त्वप्रकरणे-५१ * अथ नवतत्त्वानां परिज्ञाने फलमाह - जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंतो अयाणमाणेवि सम्मत्तं ।। जीवादिनवपदार्थान् यो जानाति श्रद्दधाति च तस्य सम्यक्त्वं भवत्यथ च भावेन 'तमेव सच्चं नीसंकं जं जिणेहिं पवेईयं' इत्यादिरूपेण श्रद्दधानोऽपि कोऽर्थः श्रद्धानं कुर्वति जीवादि नवपदार्थानादिकथनेनाजानन्नपि जीवादिनवपदार्थज्ञानरहितेऽपि जीवे सम्यक्त्वं भवति ।।५१।। चक्रे० : सम्यक्त्वं च मिथ्यात्वत्यागे स्यात्, तच्च ज्ञातमेव त्यक्तुं शक्यमिति भेदतस्तत्स्वरूपमाहुः - देव० : तदियता ग्रन्थेन 'देवो धम्मो मग्गो' इत्यादि द्वारगाथापूर्वार्धं व्याख्यातमधुना 'तव्विवरियं' इत्यादिकमुत्तरार्द्ध विवरितुमाह - दुविहं लोइयमिच्छं देवगयं गुरुगयं मुणेयव्वं । लोउत्तरं पि दुविहं देवगयं गुरुगयं चेव।।२४३।। चक्रे० : लोका जिनमतबहिर्वतिनो जनाः, तेषु भवं लौकिकं मिथ्यात्वं द्विविधम् - देवगतं गुरुगतं च, देवाः सुगतादयस्तेषु देवबुद्ध्या पूजादि, गुरवः शाक्यादयस्तेषु गुरुबुद्ध्या प्रणामादि । लोकेभ्यो वर्णितस्वरूपेभ्य उत्तरा ज्ञानादिगुणैः प्रधानभूता आर्हतास्तेषु भवं मिथ्यात्वमपि लोकोत्तरं तदपि द्विविधम्, देवगतं गुरुगतं च, तत्र देवगतं यद्वीतरागेऽप्युपयाचितादिना रागाद्यारोपणम्, गुरुगतं यत्पार्श्वस्थादिषु गुरुबुद्धया वन्दनकादि ।।२४३।। देव० : द्विविधम्, लोका जिनमतबहिर्वतिनो जनास्तेषु भवं लौकिकं मिथ्यात्वम्, कथमित्याह- देवान् गतं प्राप्तं देवगतं देवविषयमित्यर्थः, एवं गुरुगतमपि मुणितव्यं ज्ञातव्यं ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च, तत्र देवगतं यददेवेष्वपि स्त्रीशस्त्राक्षसूत्रादिसूचितरागद्वेषमोहेषु नाट्याट्टहाससङ्गीताद्युपप्लवविसंस्थुलेषु प्राकृतजननिर्विशेषेषु हरिहरहिरण्यगर्भादिषु देवत्वबुद्धया वन्दनपूजनसत्कारादिकरणम्, गुरुगतं यदगुरुष्वपि सर्वभोजिषु मिथ्योपदेशिष्वब्रह्मचारिषु महापरिग्रहिषु शाक्यतापसादिषु गुरुत्वबुद्ध्या वन्दननमस्करणादि, हिंसादिदूषिते मिथ्यादृष्टिनिषेविते १. लोगुत्तरं P.K, २. द्वेषाज्ञानेषु T,B,C, Page #378 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२४४ ३३३ ऽधर्मेऽपि धर्मबुद्धिरित्येतदपि मिथ्यात्वम्, किन्तु देवप्रणेतृकत्वाद् गुरूपदेष्ट्रकत्वाच्च धर्मस्य तद्ग्रहणेनैव ग्रहणमिति न पृथग्भणनम्, लोकेभ्यो वर्णितस्वरूपेभ्य उत्तरा ज्ञानादिगुणभाक्त्वादुत्तमा अर्हन्तास्तेषु भवं मिथ्यात्वमपि लोकोत्तरम्, तदपि द्विविधम्, देवगतं गुरुगतं च, एवोऽवधारणे, तेन न प्राग्वदत्रापि धर्मविषये मिथ्यात्वं तत्र देवगतं यद्वीतरागेऽप्युपयाचितादिना रागाद्यारोपणम्, उक्तं च - लोगुत्तमदेवम्मिवि लोइयदेवाण जाणि लिंगाणि । इच्छापरिग्गहाईणि तेसिमारोवणं मिच्छा ।। [श्रावकधर्मविधिप्र. १८] गुरुगतं तु यल्लोकोत्तमलिङ्गिष्वपि पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादिविधानम्, प्रपञ्चितं चैतदधस्तादिति गाथार्थः । ।२४३ ।। चक्रे० : अथैतत्परिहारे फलमाहुः - देव० : अर्थतत्परिहारे फलमाह - चउभेयं मिच्छत्तं तिविहं तिविहेण जो विवज्जेइ। अकलंकं सम्मत्तं होइ फुडं तस्स जीवस्स।।२४४।। चक्रे० : स्पष्टा ।।२४४ ।। देव० : सुगमा, नवरं तिस्रो विधाः करणकारणानुमतिलक्षणा यस्य तत् त्रिविधं मिथ्यात्वम्, त्रिविधेन मनोवाक्कायलक्षणेन करणेनेति गम्यमिहैवं भावनागाथा - एयं अणंतरुत्तं मिच्छं मणसा न चिंतइ करेमि । सयमेसो व करेऊ अन्नेण कए व सुटुकयं ।। एवं वाया न भणइ करेमि अन्नं च न भणइ करेहि । अन्नकयं न पसंसइ न कुणइ सयमेव काएणं ।। करसन्नभमुहरेववाइएहिं न य कारवेइ अन्नेणं । न पसंसइ अन्नकयं छोडियहसियाइचेट्टाहिं । ।[श्रावकधर्मविधिप्र. ३२, ३३, ३४] Page #379 -------------------------------------------------------------------------- ________________ ३३४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तथा विवज्जेइ'त्ति, विशेषेण गुरुसाक्षिकत्वलक्षणेन वर्जयति प्रत्याख्याति, अकलङ्कमतिचारकालुष्याभावात्, स्फुटं प्रकटमुद्घाटितशिरस्कतयेति । इह च क्वचित् पञ्चरूपं मिथ्यात्वमुपवर्ण्यते, यथा - __ आभिग्गहियं अणभिग्गहं च तह अभिनिवेसियं चेव । संसइय मणाभोगं मिच्छत्तं पंचहा एवं ।। [प्रा. कर्मग्रन्थ-४/७४] तत्राभिग्रहिकं पाषण्डिनां स्वस्वशास्त्रनियन्त्रितविवेकालोकानां परपक्षप्रतिक्षेपदक्षाणां भवति । अनाभिग्रहिकं तु प्राकृतलोकानां सर्वे देवा वन्दनीया, न निन्दनीया, एवं सर्वे गुरवः, सर्वे धर्मा इति । आभिनिवेशिकं जानतोऽपि यथास्थितं वस्तु दुरभिनिवेशविप्लावितधियो गोष्ठामाहिलादेरिव भवति । सांशयिकं देवगुरुधर्मेष्वयमयं वेति संशयानस्य भवति । अनाभोगिकं विचारशून्यस्यैकेन्द्रियादेर्वा विशेषविज्ञानविकलस्य भवतीति।।२४४ ।। चक्रे० : अथ सम्यक्त्वस्यैव कर्मक्षयमूलकारणत्वं बिभणिषवो व्यतिरेकेण दृष्टान्तमाहुः - देव० : एवं यथा सम्यक्त्वं भवति तथा दर्शितमधुनास्यैव कर्मक्षयमूलकारणत्वं व्यतिरेकरूपतया बिभणिषुर्दृष्टान्तमाह - कुणमाणो वि हि किरियं परिचयंतो वि सयणधणभोगे। दितो वि दुहस्स उरं न जिणइ अंधो पराणीयं।।२४५।। चक्रे० : कुर्वाणोऽपि क्रियां शस्त्रप्रक्षेपादिकां परित्यजन्नपि स्वजनधनभोगान् रणरसिकत्वेनेति भावः, ददानोऽपि दुःखस्योरः शरीरानपेक्ष इत्यर्थः । न जयत्यन्धः परानीकमित्यक्षरार्थः ।।२४५।। देव० : कुर्वन्नपि क्रियां प्रहरणप्रक्षेपादिरूपाम्, परित्यजनपि स्वजनधनभोगान्, सङ्ग्रामैकतान इति हृदयम्, दददपि दुःखस्योरः शरीरनिरपेक्ष इत्यर्थः । न जयत्यन्धः परानीकमित्यक्षरार्थः, भावार्थः सम्प्रदायगम्यः, स चायम् - १. वि हु A Page #380 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२४६ ३३५ श्रीवसंतपुरे पूर्व जितशत्रुरभून्नृपः । तस्यान्धः शब्दवेधी च सूरसेनः सुतोऽजनि ।।१।। तस्यानुजोऽभवद्वीरसेनः शूरशिरोमणिः । अपरेधुः परानीकैर्विष्वक्पुरमरुध्यत ।।२।। संवर्म्य युद्धश्रद्धालुरथ ज्येष्ठसुतो रथी । महावीर्यः पुरात्पित्रा वार्यमाणोऽपि निर्ययौ ।।३।। शब्दवेधीतया यत्र यत्राश्रौषीदसौ ध्वनिम् । तत्र तत्र क्षिपन् बाणानवधीद्वैरिणो रणे ।।४।। अन्धः कथञ्चिन्निश्चित्य हतशेषैः स वैरिभिः । मौनमास्थाय निपुणैः पाणिग्राहमगृह्यत ।।५।। तदाकर्ण्य कनिष्ठोऽस्य भ्राता संवर्म्य निर्गतः । अरीश्चक्रे कथाशेषानशेषान् शूरशेखरः ।।६।। जयश्रिया समं सूरसेनं प्रत्यानिनाय सः । प्रत्यूहव्यूहरहितश्चाभूद्भोगेकभाजनम् ।।७।। इति गाथार्थः ।।२४५।। चक्रे० : तदेवं दृष्टान्तमुपदर्श्य दार्टान्तिकमाहुः - देव० : तदेवं दृष्टान्तमुपदर्श्य दार्टान्तिकमाह - कुणमाणो वि निवित्तिं परिञ्चयंतो वि सयणधणभोगे। दितो वि दुहस्स उरं मिच्छद्दिट्ठी न सिज्झइ उ।।२४६।। चक्रे० : कुर्वन्नपि निवृत्तिम् - अन्यदर्शनोक्तां विरतिम् । परित्यजन्नपि स्वजनधनभोगान्, ददानोऽपि दुःखस्योरः पञ्चाग्नितपःप्रमुखैमिथ्यादृष्टिर्न सिध्यति, दर्शनविकलत्वादन्धकुमारवत् कार्यसिद्ध्यक्षमः, अत्र चाऽर्थे भावतो दर्शनविकलस्तामलिदृष्टान्तः ।।२४६ ।। देव० : कुर्वन्नपि निवृत्तिमन्यदर्शनाभिहिताम्, तद्यथा-पञ्च यमाः पञ्च नियमा इत्यादिकां तथा परित्यजन्नपि स्वजनधनभोगान्, पञ्चाग्नितपआदिना दददपि दुःखस्योरो मिथ्यादृष्टिर्न सिद्ध्यति, तुरवधारणे, नैव सिद्धयति दर्शनविकलत्वाद्, अन्धकुमारवदसमर्थः कार्यसिद्धये, इति गाथार्थः ।।२४६।। १. वसंतपुरमित्यास्ते पुरं तत्राभवन्नृपः । जितशत्रुरितिख्यातस्तत्सुतौ द्वौ बभूवतुः ।। तत्राद्यः सूरसेनाख्यः शब्दवेधी विलोचनः । कनिष्ठो वीरसेनः सुसुवे कान्तिर्महाभुजः ।। रुद्धेऽन्येधुः परानीकैः पुरे ज्येष्ठसुतो नृपं । विज्ञाय वार्यमाणोऽपि राज्ञा तदभ्यषेणयत् ।। शब्दवेधितया यत्र यत्राश्रौषीदसौ ध्वनिम् । तत्र तत्र क्षिपदाणान् परास्तवैरिणो व्यधात् ।। लिङ्गेभ्यस्तं विदित्वान्धं तूष्णीभूय सुशिक्षितैः । हस्तग्राहं गृहीतोऽसौ विचक्षुः परिपन्थिभिः ।। तदाकर्ण्य कनिष्ठोऽस्य भ्राता संवर्म्य सत्वरं । निर्जगाम पुरात्तस्माद् हेलया चावधीद् द्विषः ।। ज्येष्ठं प्रत्यानयद् बन्धुं जयलक्ष्म्या समन्ततः । प्रत्यूह व्यूहरहितः सोऽभद भोगैकभाजनम् ।। इति गाथार्थः ।। T.C २. सिज्जइ ओ P. सिज्जई उ K, सिज्झइ ओ A Page #381 -------------------------------------------------------------------------- ________________ ३३६ चक्रे० : यत एवं ततः किं कार्यमित्याहुः - देव० : यत एवं ततः किं कर्त्तव्यमित्याह - दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तम्हा कम्माणीयं जेउमणो दंसणंमि पयइज्जा । दंसणवओ हि सफलाणि हुंति तवनाणचरणाणि । । २४७ ।। चक्रे० : स्पष्टा, नवरं 'दंसणंमि पयइज्जा' सम्यग्दर्शने प्रयतेत ।।२४७।। देव० : यस्मात्सिद्धिमार्गमूलास्पदं सम्यग्दर्शनमन्तरेण न कर्मक्षयः स्यात्तस्मात् कर्मानीकं जेतुमनाः सम्यग्दर्शने प्रयतेत, तस्मिंश्च सति यद्भवति तद्दर्शयति-दर्शनवतो हि हेतौ यस्मात् सम्यग्दर्शनिनः सफलानि भवन्ति तपोज्ञानचरणानि, चक्षुष्मतो वीरसेनकुमारस्येव सङ्ग्रामप्रवर्तनानि, अतस्तत्र यत्नवता भाव्यमिति गाथार्थः ।। २४७ ।। चक्रे० : किञ्च चारित्रमप्यतिशेते सम्यग्दर्शनमित्याहुः देव० : किञ्च चारित्रमप्यतिशेते सम्यग्दर्शनमित्याह - भट्ठेण चरित्ताओ सुट्टुयरं दंसणं गहेयव्वं । सिज्झति चरणरहिया दंसणरहिया न सिज्झति । । २४८ । । चक्रे० : एषाऽपि स्पष्टैव, नवरं चरणरहिता द्रव्यतश्चारित्रवर्जिता इत्येवं ज्ञेयं न पुनर्भावतः, भावतश्चारित्राऽभावे केवलज्ञानस्याप्यनुत्पादनात् । स्वयमेव च वक्ष्यति 'चरणकरणेहिं रहिओ न सिज्झई सुठु सम्मदिट्ठी वित्ति ।। २४८ ।। देव० : भ्रष्टेन च्युतेन, कुतः ? चारित्रात् सुष्ठुतरं सुतरां पुनर्बोधिलाभानुबन्धि दर्शनं ग्रहीतव्यम्, शक्यमोक्षोपायत्वाद्, यदभ्यधायि जइ न तरसि धारेडं मूलगुणभरं सउत्तरगुणं च । मुत्तूण तो तिभूमी सुसावगत्तं वरतरागं ।। [ उपदेशमाला - ५०१] तथा सिद्ध्यन्ति चरणरहिताः प्राणिनो दीक्षाप्रवृत्त्यनन्तरान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणं तद्भावभावित्वाद्, एतत्पुनर्दर्शननयाभिप्रायादभिधीयते, तत्त्वतस्तु चारित्रमेव दर्शनज्ञानसमन्वितं मुक्तिकारणम्, न पुनः सम्यग्दर्शनमेव, तस्य सर्वगतिष्वपि भावाद्, न च मनुजगतिव्यतिरेकेणान्यासु मुक्तिश्चारित्राभावाद्, उक्तं हि Page #382 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२४८ सव्वा ओवि गईओ अविरहिया नाणदंसणधरेहिं । ता मा कासि पमायं नाणेण चरित्तरहिएणं ।। [ ] यद्यप्यन्तकृत्केवलिनश्चरणरहिता अपि सिद्ध्यन्तीत्यभिहितं तदपि नातिपेशलम्, यतस्तेषामपि सर्वसंवररूपचारित्रव्यतिरेकेण सिद्धेरभावात् भावचारित्रव्यतिरेकेण केवलज्ञानस्याप्यनुत्पादाच्च, तथा च स्वयमेव वक्ष्यति ‘चरणकरणेहिं रहिओ न सिज्झई सुटु सम्मदिट्ठी वि' इति गाथार्थः । । २४८ । । * आवश्यकनिर्युक्तो - ११५९* किञ्च-शक्य एवोपाये प्रेक्षावतः प्रवृत्तिर्युज्यते, न पुनरशक्ये शिरःशूलशमनाय तक्षकफणालङ्कारग्रहणकल्पे चारित्रे, चारित्रं च तत्त्वतो मोक्षोपायत्वे सत्यप्यशक्यासेवनम्, सूक्ष्मापराधेऽप्यनुपयुक्तगमनागमनादिभिर्विराध्यमानत्वादायासरूपत्वाच्च, नियमेन च छद्मस्थस्य तद्भ्रंश उपजायते सर्वस्यैवातः भट्टेण चरित्ताओ सुट्टुयरं दंसणं हेयव्वं । सिज्झति चरणरहिया दंसणरहिया न सिज्झति ।। ३३७ भ्रष्टेन च्युतेन, कुतः ? चारित्रात्, सुतरां दर्शनं ग्रहीतव्यम्, पुनर्बोधिलाभानुबन्धिशक्यमोक्षोपायत्वात्, तथा च-सिद्ध्यन्ति चरणरहिताः प्राणिनः दीक्षाप्रवृत्त्यनन्तरमृतान्तकृत्केवलिनः, दर्शनरहितास्तु न सिद्ध्यन्ति, अतो दर्शनमेव प्रधानं सिद्धिकारणम्, तद्भावभावित्वादित्ययं गाथार्थः ।।११५९।। * हितोपदेशप्रकरणे - २१ * कथम् ? इत्याह भट्टेण चरित्ताओ सुट्ठयरं दंसणं गहेयव्वं । सिज्झति चरणरहिया दंसणरहिया न सिज्झति ।। चरित्राद् व्यावहारिकसंयमाद्, भ्रष्टेन परिपतितेन चारित्रधात्रीधरशिरः परिसरतस्तदावरणकर्मणा नन्दिषेणादिवत् पर्यस्तेन, दर्शनं सम्यक्त्वं शुद्ध्यतिशयेन ग्रहीतव्यमङ्गीकार्यम् । किम् ? इत्यत आह चरणरहिता व्यावहारिकचारित्रविनाकृता अपि सिद्ध्यन्ति सिद्धिमध्यासते मरुदेवादिवत् । दर्शनरहितास्तु तीव्रव्रतभृतोऽपि निह्नवादिवन्न सिद्ध्यन्तीति । । २१ ।। Page #383 -------------------------------------------------------------------------- ________________ ३३८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : इत्थं सम्यक्त्वस्वरूपमभिधाय तद्भेदानाहुः - देव० : इत्थं सम्यक्त्वस्वरूपमभिधाय तद्भेदानाह - एगविहदुविहतिविहं चउहा पंचविहदसविहं सम्म। मोक्खतरुबीयभूयं संपइराया व धारेज्जा।।२४९।। चक्रे०: तत्रैकविधं तत्त्वरुचिरूपम्, द्विविधं नैसर्गिकं जातिस्मरणादिप्रभवम्, अधिगमजं तु गुर्वाद्युपदेशात् तत्त्वाधिगमोद्भवम्, त्रिविधं क्षायिकं क्षायोपशमिकमौपशमिकं च । तत्र क्षायिकमनन्तानुबन्धि४मिथ्यात्व५मिश्र६पौद्गलिकसम्यक्त्व७क्षयोत्थमत्यन्तविशुद्धतत्त्वरूचिपरिणामरूपम् । तथा क्षायोपशमिकम्, उदीर्णस्य मिथ्यात्वस्य क्षयेणानुदीर्णस्य चोपशमन सम्यक्त्वरूपताऽऽपत्तिलक्षणेन विष्कम्भितविपाकोदयस्वरूपेण च यनिर्वृत्तं तत् । तच्च प्रदेशतो मिथ्यात्वं विपाकतस्तु सम्यक्त्वपुञ्ज वेदयमानस्य भवति, यदुक्तम् - मिच्छत्तं जमुइन्नं तं खीणं अणुइयं तु उवसंतं । मीसीभावपरिणयं वेइज्जंतं खओवसमं ।। [विशेषा.भा. ५३२] तथोदीर्णस्य मिथ्यात्वस्य क्षये सति, अनुदीर्णस्य य उपशमो विपाकप्रदेशवेदनरूपस्य द्विविधस्याऽप्युदयस्य विष्कम्भणं तेन निवृत्तमौपशमिकम्, प्राग्वर्णितविधिना प्राप्तम् । यदि वा उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ।। [विशेषा. भा. ५२९] कारक-रोचक-दीपकभेदाद् वा त्रिविधम् । कारकं साधूनामिव, रोचकं श्रेणिकादेरिव, दीपकमङ्गारमर्दकादेरिव। वेदकस्य पृथग्विवक्षया चतुर्द्धा, तञ्च पौद्गलिकसम्यक्त्वचरमपुद्गलवेदनकाले स्यात् । ईषत् तत्त्वश्रद्धानेन सास्वादनस्याऽपि सम्यक्त्वविवक्षया पञ्चविधम्। एषामेकैकस्य निसर्गाऽधिगमभेदविवक्षया दशविधं निसर्गरुच्यादिभेदतो वा, तथा च - निस्सग्गुवएसरुई आणारुइ सुत्तबीयरुइमेव । अभिगम वित्थाररुई किरिया संखेव धम्मरुई ।। [उत्तरा. २८-१६] __ १-'निस्सग्गेण' गुरूपदेशं विना जिनोक्ततत्त्वेषु श्रद्धा यस्य सः निसर्गरुचिः। २-गुरूपदेशात्तु श्रद्धा यस्य स उपदेशरुचिः। ३-यज्जिनराज्ञप्तं तत् तथैवेति मन्वानाज्ञारुचिः । ४-सूत्रे - १. धारिज्जा T.C Page #384 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२४९ ३३९ सिद्धान्तेऽङ्गोपाङ्गरूपे यदुक्तम्, तत् तथेति श्रद्दधानः सूत्ररुचिः । ५-एकस्मिन्नपि पदे जीवादितत्त्वरूपेऽनेकानि पदानि सम्यक्त्वविषयाणि प्रसरन्ति बीज इव मूलाङ्करपत्रपुष्पफलानि, तत्र बीजकल्पे रुचिर्यस्य स बीजरुचिः । ६-अभिगमेन समस्तश्रुतार्थपरिच्छेदेन रुचिर्यस्य सोऽभिगमरुचिः । ७-सर्वप्रमाणनयविधिभिर्यः सर्वद्रव्यभावोपलम्भरूपो विस्तारस्तत्र रुचिर्यस्य स विस्ताररुचिः । ८-ज्ञानदर्शनचारित्रतपोविनयसत्यसमितिगुप्तिक्रियासु रुचिर्यस्य स क्रियारुचिः । ९-अनभिगृहीतकुदृष्टिः प्रवचनाऽनभिज्ञोऽपि भावेन जिनोक्ततत्त्वानि श्रद्दधानः संक्षेपरुचिः । १०-योऽस्तिकायधर्मं श्रुतधर्मं चारित्रधर्मं च जिनोक्तं श्रद्धते स धर्मरुचिः। तदेवंविधं मोक्षतरुबीजभूतं सम्यक्त्वं सम्प्रतिराजवद्धारयेत् ।।२४९।। देव० : तत्रैकविधं तत्त्वरुचेः सर्वत्रानुगतत्वात्, तस्या एव नैसर्गिकाधिगमजभेदविवक्षया द्विविधम्, तत्र नैसर्गिकं जातिस्मरादिप्रभवम्, अधिगमजं तु गुर्वाधुपदेशात्तत्त्वाधिगमसम्भवम्, अविवक्षितनिसर्गाधिगमक्षायिकक्षायोपशमिकौपशमिकभेदविवक्षया वेदकस्य क्षायोपशमिकत्वेन विवक्षणात्सास्वादनस्य चानन्तानुबन्धिकषायदूषितत्वेनाविवक्षणाच्च त्रिविधम्, तत्र क्षायिकमनन्तानुबन्धि४मिथ्यात्वमिश्रसम्यक्त्व७क्षयाज्जातम् । ननु सम्यक्त्वक्षये कुतः सम्यग्दृष्टित्वम् ? उच्यते-निर्मदनीकृतकोद्रवकल्पा अपनीतमिथ्यात्वभावा मिथ्यात्वपुद्गला एव सम्यक्त्वम्, तत्परिक्षये च तत्त्वरुचिपरिणामानिवृत्तेः प्रत्युत श्लक्ष्णाभ्रपटलापगमे चक्षुर्दर्शनवद्विशुद्धतरापत्तेः क्षायोपशमिकं पुनरेवम्-इह कश्चित्प्रवाहतोऽनादिमिथ्यादृष्टिस्तथाविधधर्माचार्यसामग्रीसमवधाने सत्यपूर्वकरणेनाभिमुखीभवन्मिथ्यात्वपुञ्जकान्मिश्रपुञ्जकं करोति, मदनकोद्रवपुञ्जकादिवार्धविशुद्धतत्पुञ्जकम्, ततोऽपि सम्यक्त्वपुञ्जकमर्धविशुद्धकोद्रवपुञ्जकादिव सर्वविशुद्धतत्पुञ्जकम्, तञ्च निर्मलतयात्मनस्तत्त्वरुचेरावृतिं न करोति, स्वच्छाभ्रपटलगृहकमिव प्रदीपप्रभायास्ततस्तत्तृतीयसम्यक्त्वपुञ्जकं विशिष्टविपाकतो वेदयञ्जन्तुः क्षायोपशमिकसम्यग्दर्शनी भण्यते, यत उक्तम्-'मिच्छत्तं जमुइन्नं' उदयावलिकास्थं 'तं खीणं अणुइयं तु उवसंतं विष्कम्भितोदयमपनीतमिथ्यास्वभावं चोपशान्तमुच्यते, तत्र विष्कम्भितोदयं शेषमिथ्यात्वम्, अपनीतमिथ्यास्वभावं च विशोधितसम्यक्त्वपुञ्ज एव 'मीसीभाव' क्षयोपशमरूपं ‘परिणयं वेइज्जंतं, प्रदेशतो मिथ्यात्वम्, रसतस्तु सम्यक्त्वं 'खओवसमं' औपशमिकं तु उवसामगसेढिगयस्स होइ उवसामियं तु सम्मत्तं ।। जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ।। [विशेषा.भा. ५२९] १. अर्हन् देवः सुसाधुर्गुरुर्जिनोक्तमेव तत्त्वमिति बीजे - धर्मबीजभूते रुचिर्यस्य स बीजरुचि: M Page #385 -------------------------------------------------------------------------- ________________ ३४० रणम् - सम्यक्त्वप्रकरणम् इहाद्यं प्रतीतमेव, द्वितीयं तु विव्रियते - इह यथाप्रवृत्तिकरणेन सागरोपमकोटीकोटेरन्तर्मिथ्यात्वस्थितिमानीयोदयक्षणादन्तर्मुहूर्त्तमतिक्रम्यापूर्वकरणानिवृत्तिकरणाभ्यामन्तर्मुहूर्तप्रमाणमन्तरकरणं करोति जन्तुस्ततस्तस्मादधस्तन्युपरितनी चेति मिथ्यात्वस्य स्थितिद्वयं भवति स्थापना । ततोऽधस्तनी स्थितिमन्तर्मुहूर्तेन वेदयित्वान्तकरणं प्राप्तः प्रथमसमयादेवौपशमसम्यक्त्वं लभते, तत्पुनर्न पुद्गलानुभवरूपमपित्वध्यवसायमात्रम्, यदुक्तम् - ऊसरदेसं दढिल्लयं व विज्झाइ वणदवो पप्प ।। इयमिच्छस्स अणुदए उवसमसम्मं लहइ जीवो ।। [ ] तञ्चावस्थितस्वरूपम्, यदाह - जं मिच्छस्साणुदओ न हायए तेण तस्स परिणामो । जं पुण सयमुवसंतं न वट्टएवट्ठिओ तेणं ।। [ ] औपशमिकस्य च क्षायोपशमिकादयं विशेषः, क्षायोपशमिके प्राक्समितमनुसमयमुदेति, प्रदेशतश्च वेद्यते क्षीयते च स्थगितमपि कोद्रवदृष्टान्तात्, न त्वस्मिन्नयं प्रकारोऽस्ति, उदयविष्कम्भणमात्रत्वाद्विशूच्याहारवद, अस्मादेव च भ्रश्यन्तो द्वीन्द्रियादिषूत्पद्यन्ते, नान्यस्माद्, अन्यतो झटिति मिथ्यात्वप्राप्त्या षडावलिककालासम्भवाद् । कारकरोचकदीपकभेदतो वा त्रिविधम्, कारकं साधूनामिव, रोचकं श्रेणिकादेरिव, दीपकमङ्गारमर्दकादेरिव, वेदकस्य पृथग्विवक्षया चतुर्दा, तत्स्वरूपं च - बावीससंतमोहस्स सुद्धदलियक्खयंमि आढत्ते । जीवस्स चरमसमये अणुभवणे वेयगं होइ ।। [ ] इह च क्षायोपशमिकं समस्तपरिवेषितभोजनसमानम्, वेदकं तु चरमकवलतुल्यमिति भेदविवक्षा, ईषत्तत्त्वश्रद्धानत्वेन सास्वादनस्यापि सम्यक्त्वविवक्षया पञ्चविधम्, तत्पुनः - उवसमसमत्ताओ चवओ मिच्छं अपावमाणस्स । सासायणसम्मत्तं छावलियं होइ नायव्वम् ।। [संबोधप्र. ८७४] १. चविओ T.C Page #386 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२४९ ३४१ इह च क्षायिकं साद्यपर्यवसितम्, क्षायोपशमिकं तूत्कृष्टतः पूर्वकोटिपृथक्त्वाधिकानि षट्षष्टिसागरोपमानि, जघन्यतोऽन्तर्मुहूर्त्तम्, औपशमिकमुभयथाप्यन्तर्मुहूर्त्तम्, वेदकमेकसामयिकम्, सास्वादनमुत्कर्षत: षडावलिकम्, जघन्यतस्त्वेकसामयिकम् । एतेषामेकैकस्य निसर्गाधिगमभेदविवक्षया दशविधं सम्यक्त्वमिति सर्वत्र योगः । निसर्गरुच्यादिभेदतो वा दशविधम्, तथा च - निस्सग्गुवएसरुई आणारुई सुत्तबीयरुइमेव । अभिगम वित्थाररुई किरिया संखेव धम्मरुई ।। [उत्तरा. २८-२६] रुचिशब्दः सर्वपदेषु दृश्यः, सम्यक्त्वे गुणेऽपि वाच्ये गुणिरूपतयाभिधानं तयोः कथञ्चिदनन्यत्वख्यापनाय एतेषां व्याख्यानगाथा: - जो जिणदिटे भावे चउव्विहे (द्रव्यादिरूपतया) सद्दहेइ सयमेव । एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायव्वो ।। एए चेव उ भावे उवइटे जो परेण सद्दहइ । छउमत्थेण जिणेण व उवएसरुइत्ति नायव्वो ।। रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । (देशत एव न सर्वतः) आणाए रोयंतो (आज्ञयैवाचार्यसम्बन्धिन्या तथेति श्रद्दधानो माषतुषादिवत्) सो खलु आणारुई नाम ।। जो सुत्तमहिज्जतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्यो ।। एगपएणेगाइं पयाइं जो पसरई उ सम्मत्ते । उदएव्व तेलबिंदू सो बीयरुइत्ति नायव्यो ।। तत्त्वैकदेशोत्पन्नरुचिरपि क्षयोपशमविशेषात् समस्ततत्त्वेषु रुचिमान् भवतीत्यर्थः । सो होइ अभिगमरुई सुयनाणं जेण अत्थओ दिलै । एक्कारसअंगाइं पइन्नगादिट्ठिवाओ य ।। दव्वाण सव्वभावा (पर्यायाः) सव्वपमाणेहिं जस्स उवलद्धा । (ये यद्विषयास्ते तेन) सव्वाहिं नयविहीहिं वित्थाररुइत्ति नायव्वो ।। Page #387 -------------------------------------------------------------------------- ________________ ३४२ म - सम्यक्त्वप्रकरणम विस्तारविषयत्वेन ज्ञानस्य रुचेरपि तद्विषयत्वादस्य ज्ञानपूर्विकाभिरुचिः । दसणनाणचरित्ते तवविणए सच्चसमिइगुत्तीसु । जो किरिया भावरुई सो खलु किरियारुई नाम ।। दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्तीत्यर्थः । चारित्रान्तर्गतत्वेऽपि तपआदीनां पुनर्भणनं विशेषमुक्त्यङ्गत्वख्यापनार्थम् । __ अणभिग्गहिय कुदिट्ठी संखेवरुइत्ति होइ नायव्वो । अविसारओ पवयणे अणभिग्गहिओ य सेसेसु ।। उक्तविशेषणो यः संक्षेपेणैव चिलातीपुत्रवत् प्रशमादिपदत्रयेण तत्त्वरुचिमवाप्नोति स संक्षेपरुचिरित्यर्थः । जो अत्थिकायधम्मं (अस्तिकायानां धर्मादीनां धर्मं गत्युपष्टम्भादिपर्याय) सुयधम्मं खलु चरित्तधम्मं च ।। सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायव्वो ।। [प्रव.सारो. ९५०-६०] धर्मेषु पर्यायेषु धर्म वा श्रुतधर्मादौ रुचिरस्येतिकृत्वा । शिष्यमतिव्युत्पादनार्थं चेत्थमुपाधिभेदेन सम्यक्त्वभेदाभिधानमन्यथा हि निसर्गोपदेशयोरधिगमादौ वा क्वचित् केषाञ्चिदन्तर्भाव इति भावनीयमिति । एवं सम्यक्त्वस्य कर्मक्षयलक्षणमनन्तरफलं तद्भेदाश्च प्रतिपादिताः, सम्प्रति तस्यैव परम्परफलप्रतिपादनपुरस्सरं तत्पालने दृष्टान्तमाह- सम्यक्त्वं मोक्षतरोर्बीजभूतमनेन मोक्षः परम्परफलमेतस्येत्यभिहितम्, सम्प्रतिराजवद्धारयेत्, सम्प्रदायगम्यश्चायमर्थस्तथाहि - अस्ति वत्सेषु कौशाम्बी नगरी निर्जितालका । वसन्ति धनिनो यस्यामतिपुण्यधनेश्वराः ।।१।। तस्यां पुर्यामथाचार्यों महागिरिसुहस्तिनौ । युगाग्रण्यावनुग्रामं विहरन्तावुपेयतुः ।।२।। तत्रैकच्छत्रदुर्भिक्षे भिक्षाहेतोः सुहस्तिनः । साधुसङ्घाटकः प्रापदेकमीश्वरमन्दिरम् ।।३।। धन्यंमन्यस्तमानम्य गृहेशः सपरिच्छदः । खण्डखाद्यादिभिर्भोज्यैरतिप्राज्यैरुपास्थितः ।।४।। तदाग्रहाज्जगृहतुः स्तोकं स्तोकं तु तौ मुनी । भिक्षाकस्तादृगद्राक्षीदेकस्तद्विस्मितेक्षणः ।।५।। विवेकलोचनस्यान्धं करिण्या व्यथितः क्षुधा । प्रगल्भैश्चाटुभिर्वलां प्रार्थयामास तौ ततः ।।६।। भद्र भक्तं गुरोरेतदिति तौ प्रत्यवोचताम् । पृष्ठलग्नस्ततस्ताभ्यामभ्यर्णं सोऽगमद्गुरोः ।।७।। तद्दर्शनोद्भवानन्दबाष्पैः खेदं विनुद्य सः । ययाचे भक्तमाचार्य कारुण्यैकसुधानिधिम् ।।८।। Page #388 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२४९ ३४३ भक्तदानाद् भविष्यन्तं प्रेत्य शासनदीपकम् । श्रुतातिशयतो ज्ञात्वा तत्त्ववित्तमभाषत ।।९।। जिघत्सुर्वत्स चेद्दीक्षा कक्षीकुरु तदाहतीम् । इति तं दीक्षितं स्वैरं स्निग्धस्वादून्यभोजयत् ।।१०।। तेनातिमात्रभुक्तेन नक्तं जातविसूचिकः । मृत्युमासादयामास समाधिसुधयोक्षितः ।।११।। इतश्च पाटलीपुत्रमित्यस्ति नगरं गुरु । मौर्यवंशध्वजश्चन्द्रगुप्तस्तत्राभवन्नृपः ।।१२।। ततो जनदृशामिन्दुर्बिन्दुसारनृपोऽजनि । मूर्धा यच्छासनं भूपैर्दभ्रे बिन्दुरिवाक्षरैः ।।१३।। तस्मादासीदशोकश्रीभूधरो हिमवानिव । पावनी व्यानशे कीर्तिगङ्गायत्प्रभवा भुवम् ।।१४ ।। प्राणेभ्योऽपि प्रियः पुण्यैर्लक्षितो राजलक्षणैः । अभूदायतदोर्नाल: कुणालस्तस्य नन्दनः ।।१५।। अनिष्टशङ्किना मातृसपत्नीभ्यः स भूभृता । बालोऽप्यवन्त्यां कौमारभुक्तौ प्रेम्णा व्यसृज्यत ।।१६।। १. कांक्षीकुरु T.C २. प्रणिधानपरायणः A ३. ततो राजकुमारस्य कुणालस्य विचक्षुषः । अव्यक्तसामायिकताप्रभावादभवत्सुतः ।।१२।। अथोत्पत्तिं कुणालस्य शृणुतावहिताः क्षणम् । तत्रास्ति पाटलिपुत्रं प्रति सर्वपुरां पुरम् ।।१३।। नरेन्द्रश्चन्द्रगुप्तोऽस्मिन्मौर्यवंशमणिर्गुणी । आसीत् स्वयंवरायातराज्यश्रीः प्राज्यविक्रमः ।।१४।। ततस्तस्याभवत् सूनुर्बिन्दुसारो धराधिपः । यच्छाशनं नृपैमूर्धा दधे बिन्दुरिवाक्षरैः ।।१५।। तस्मादभूदशोकश्रीः शोकापनुददर्शनः । सुकृतोपस्कृतोपायैर्यस्यानन्दः सदैव हि ।।१६।। T.C ४. पित्रा मातृसपत्नीभ्यो विघ्नसम्भवभीलुना । दत्त्वावन्ती सहामात्यैः शैशवेऽपि व्यसर्जिसः ।।१८ ।। तत्र च क्षितिभृत्सूनोः क्षेमोदन्तपिपासितः । स्वहस्तलिखिताल्लेखान् प्रेष्यत्प्रेम्णा मुहुर्मुहुः ।।१९।। तस्य विद्यावधूकेलिकाले कालविदन्यदा । अधीयतां कुमारोऽयमिति लेखं नृपोऽलिखत् ।।२०।। असंवत्यैव तं लेखमुदस्थाद्देहचिन्तया । नृपः श्रीमानशोकश्रीरपिधाय निधिं यथा ।।२१।। तस्मिंश्चिदैवता कस्मात्काचित्तत्र विसर्पिणी । सर्पिणीवागमद्राज्ञी कौटिल्यकुलमन्दिरम् ।।२२।। लेखार्थाधिगमात्तस्याः पापायाः कोऽपि मत्सरः । क्षीरपानान्महोरग्या विषोद्गार इवोदगात् ।।२३।। अनुस्वारमकारस्य दत्वाह्राय व्यधात्ततः । अंधीयतां कुमार इत्यही स्त्रीणां नृशंसता ।।२४ ।। अलक्ष्य दक्षतायोगात्तथैव च मुमोच तं । अनाचार्यं हि कौशल्यं कुसृतौ बत योषिताम् ।।२५।। प्रत्यावृत्तेन भूभाऽप्रतिवाच्यैव मुद्रितः । ही मुह्यन्ति महान्तोप्यशुभोदके हि भाविनि ।।२६।। वन्दित्वोन्मुव्य कौमारैः सचिवैः सप्रवाचितः । यावत्तावदवलोकि तत्कार्यमतिदारुणम् ।।२८ । अकाण्डकुलिशोत्पात दुस्सहां दधतो दशाम् । तूष्णीं तस्थुर्मियो म्लानमुखाम्भोजेक्षिणस्ततः ।।२९।। कुमारस्तानवोचत्किं व्यरंसिष्टार्द्धवाचिते । ताताज्ञोक्तस्य मेऽज्ञातस्येवार्द्धपरिवेषिते ।।३०।। तेषामितिप्रणुन्नापि चिन्ताश्रोतश्विनी जुषां । विषादपङ्कनिर्मग्नायावद्गीनैव निर्ययौ ।।३१।। तावल्लेख करात्तेषां जटित्याच्छिद्य सोग्रहीत् । अवार्यविषवीर्योग्रं यथा हि माहितुंडिकः ।।३२।। लेखार्थाधिगमेऽध्यासीदवार्य मौर्यशासनम् । तच्चेन्मयि स्खलत्यन्य: कस्तदाबतपास्यति ।।३३।। इत्यानञ्ज दृशौ सद्यः सन्तप्तायःशलाकया । असूत्रं सूत्रयन्हारं शोकाश्रमत्रिणां हदि ।।३४।। T.C Page #389 -------------------------------------------------------------------------- ________________ ३४४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् राजा स्वहस्तविन्यस्तवर्णानि लिखितान्यथ । प्राहिणोदन्वहं स्नेहामृतस्यन्दीनि सूनवे ।।१७।। कलाग्रहणकालं च सूनोख़त्वान्यदा नृपः । स्वयं लिखित्वा लिखितमवन्त्यां प्राहिणोदिति ।।१८।। अधीयतामधिकृता हितचिन्ताभरश्चिरम् । कुमारस्त्यक्तनिःशेषापरव्यापारमादरात् ।।१९।। असंवृत्यैव तं लेखं देहचिंताचिकीर्षया । नृपः प्रमादादुद्घाटं मुक्त्वा निधिमिवोत्थितः ।।२०।। नृपपाोपविष्टासीत् काचिद्देवी तदा किल । सा लेखं वाचयन्त्युच्चैरभून्मत्सरपिच्छिला ।।२१।। दत्त्वा बिन्दुमकारस्य व्यधादंधीयतामिति । कौशलं कुसृतौ किंचिदनाचार्य हि योषिताम् ।।२२ ।। निवृत्तेन पुनर्लेखोऽप्रतिवाच्यैव भूभुजा । संवर्त्य मुद्रितः स्थूलः प्रमादस्तादृशामपि ।।२३।। तं राज्ञा प्रेषितं प्रेक्ष्य कुमारः पिप्रियेतराम् । क्षुद्वानिव शिशुः प्राप्य विषाक्तमपि मोदकम् ।।२४ ।। उन्मुद्र्याधिकृतेनोच्चैर्यावल्लेखः प्रवाचितः । तावदालोकि दुर्वाचं दुःश्रावं चेदमग्रतः ।।२५।। तदुच्चारणदुःस्थेऽस्मिन् मौनमास्थाय तस्थुषि । उत्सुकस्तत्कराल्लेखं कुमारः स्वयमग्रहीत् ।।२६।। लेखाधिगमेऽध्यासीदवार्य मौर्यशासनम् । तच्चेन्मयि स्खलत्यन्यः कस्तदा पालयिष्यति ।।२७।। इत्यानञ्ज दृशौ सद्यः सन्तप्तायःशलाकया । मामेति तुमुलं जल्पत्यनल्पं मन्त्रिमण्डले ।।२८ ।। किंवदन्ती ददन्ती सा मूर्छामूर्वीपतेर्भृशम् । प्राविशत्कर्णयोस्तप्तत्रपुधारानुकारिणी ।।२९।। मूर्छान्ते शोकसन्तापनिद्बाष्पप्लुतेक्षणः । विललाप विशामीशो रोदयनिव रोदसी ।।३०।। हा वत्स ! स्वच्छहदय कुलाधार कलानिधे । विनीत स्फीतदाक्षिण्य विवेकिन् मधुराकृते ।।३१।। किमेवमविविच्यैव विमर्शकशिरोमणे । व्यधास्त्वं निघृणं कर्म मम भाग्यविपर्ययात् ।।३२ ।। विविश्वानेवमुर्वीशः शोकोत्कर्षवशां दशाम् । कथञ्चिन्मन्त्रिभिर्विद्यावयोवृद्धैरबोध्यत ।।३३।। राज्यानह इति ग्राममेकं दत्त्वास्य जीवने । उज्जयिन्याः प्रभुत्वेऽन्यं सुतं राजा न्ययोजयत् ।।३४।। १. अविविच्यैव चक्षुष्यहो कथं जघ्निथाक्षिणी । पशुचेष्टानिर्विशिष्टं धिक्तेजोऽप्यविवेकिनाम् ।।३७ ।। लिखितेऽध्ययने कार्य ही कथमंधताभवत् । अहह व्यापृतः पाणिविधे ! मत्सरिण: क्वचित् ।।३८।। मनोरथः कथं सिध्येन्नियतेयंत्र वामता । वर्तन्ते नहि शस्यानि वैगण्येऽम्बभत: क्वचित ।।३९।। विविश्वानेवमुर्वीशः शोकोत्कर्षवशांदशाम् । मन्त्रिभिः श्रुतवयोवृद्धैः कथञ्चित्प्रत्यबोध्यत ।।४०।। राज्याऽनोऽयमित्यस्मै ततो ग्राममदान्नृपः। अयोग्येषु नहि प्रेम्णा तत्त्वज्ञैय॑स्यते पदम् ।।४१।। तद् ग्रामस्थ: कुणालोऽथ व्यापारान्तरवर्जितः । काञ्चिद्गीतकलां भेजे हाहाहूहूपहासिनीम् ।।४२।। पुत्रभूयं समुत्पन्ने तस्मिन्निश्चेत्यदामुना । कुणाल: पाटलीपुत्रमागान्मथोरथैर्वृतः ।।४३ ।। तत्रात्मवश्यतां पौरान् श्रोतांसीवमनोनयत् । विपञ्ची स्वरसौभाग्यं प्रगीतो गीतमद्भूतम् ।।४४ ।। T.C Page #390 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२४९ ३४५ 1 न्यायेन लालयन् ग्रामलोकं गीतकलाप्रियः । कुणालः कालममरकुमारक इवानयत् ।।३५।। स रङ्कजीवस्तत्रास्य सुतत्वेनोदपद्यत । ततः कुणालो राज्यार्थी पाटलीपुत्रमायौ ।। ३६ ।। तत्रात्मवश्यतां पौरान् मृगानिव नयन्नयम् । विपञ्ची श्रुतिभिः स्फीतं प्रगीतो गीतमद्भुतम् ।। ३७।। गीतकलया सद्यो बन्दितामधिरोपिताः । तं राज्ञः पुरतः पौरा वर्णयामीति चक्रिरे ।। ३८ ।। अस्ति कश्चिदिहायतो देव सम्प्रति गायनः । यस्याऽपौंस्नी कला गीतौ वर्ण्यते किमतः परम् ।। ३९ ।। ततस्तमाह्वदुर्वीशः कौतुकोत्सुकमानसः । व्यङ्गत्वाच्चान्तरे कृत्वा प्रतिसीरामजीगपत् ।। ४० ।। बभाण प्रीणितोऽत्यर्थमथ गीतामृतोर्मिभिः । हंहो वृणु वरं स्वैरं त्वं गाथकमतल्लिके ।।४१।। 'केलितावसरः कालवेदी स्वाजन्यसूचकम् । जगौ प्रगल्भकलवाक् कुणालः श्लोकमीदृशम् ।।४२।। प्रपौत्रश्चन्द्रगुप्तस्य बिन्दुसारस्य नप्तृकः । अशोकश्रीतनुजोऽन्धो याचते तात काकिणीम् ।।४३।। चिरं रूढमपि प्राच्यशोकमुद्भिन्नमुद्वहन् । तस्मात्तद्वचसः खड्गप्रहारमिव गर्जितात् ।।४४।। आगच्छागच्छ वत्सेति दूरोदञ्चद्भुजो नृपः । I आहूय सस्वजे सूनुं वक्षः सिञ्चन् घनाश्रुभिः ।।४५ ।। युग्मम् स गद्गदमवादीच्च याच्योऽहं त्वं च याचकः । काकिणीति त्वया क्षुद्रं किमेतद्याचितं ततः ।। ४६ ।। अथोक्तं मन्त्रिभिर्नाल्पमिदं किन्तु बहु प्रभो । राज्यं हि काकिणी राज्ञां कुमारस्तदयाचत ।।४७।। सास्रं प्राह नृपः पुत्र राज्यं लभ्यं त्वया भृशम् । त्वन्नेत्रे हरता किन्तु वेधसा न खलायितम् ।।४८।। सोऽभ्यधात्तात राज्याय मौक्तिकायोषबिन्दुवत् । नार्होऽस्मि नूनमर्हस्तु सुतो मे मेघबिन्दुवत् ।।४९।। जोचे ते कदा सूनुः सोऽभ्यधात्तात सम्प्रति । ततः प्रीतः सुतं वेगादानयेत्यादिशन्नृपः ।। ५० ।। तमानीतं ततः पश्यन्नवितृप्तैर्विलोचनैः । भूभृन्नाङ्गेषु मातिस्म विस्मयस्फुटकण्टकः ।। ५१ ।। १. ततस्तत्कालमुत्फुल्लपुलकोत्तभितांगकः । जगौ सम्बन्धगर्भिण्या कुणाल : कलया गिरा । । ४९।। चन्द्रगुप्तप्रतिपौत्रो बिन्दुसारस्य नप्तृकः । राज्ञोऽशोकश्रियः पुत्रो याचते तात ! काकिणीम् ।। ५० ।। ततस्तद्वचसः स्निग्धाद्गर्जितादसिघातवत् । शोकसंभारमुर्वीशः पुनरुद्भूमुद्वहन् ।। ५१ ।। आगच्छागच्छ वत्सेति दूरोदञ्चद्भुजद्वयः । आहूय सस्वजे सूनुं वक्षः सिञ्चन् घनाश्रुभिः ।। ५२ ।। सगद्गदमवादीच्च त्वया वत्स क्रमागतम् । राज्यं हि काकिणीशब्दात् कुलजीवितं याचितम् ।।५३।। तदत्रोत्कण्ठिताः कामं त्वत्तो हि वयमास्महि । चिन्तारत्नं हितार्थि स्युः किंत्वस्यैवार्थिनो जनाः । । ५४ ।। त्वच्चक्षुर्दस्युनास्माकं धात्रा किं नु खलायितम् । भाजनं हरताधानां यथातः किमु कुर्महे ।। ५५ ।। सोऽभ्यधात्तात नाहोऽस्मि राज्यायाम्बुधिबिन्दुवत् । मौक्तिकाय तथाप्यर्हः सुतो मे घनबिन्दुवत् ।।५६ ।। T,C Page #391 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तेनारुणकरेणोच्चैर्बालेनोत्सङ्गसङ्गिना । भास्वता भूभृतां मध्ये स पूर्वाद्रिरिवाबभौ ।। ५२ ।। पित्रा यत्सम्प्रतीत्युक्तं तेन नामक्रियोत्सवे । भूपः सम्प्रतिरित्यस्य शिशोर्नाम विनिर्ममे ।। ५३ ।। निर्विघ्नमनयद् वृद्धिं कलाः किञ्चाध्यजीगपत् । उज्जयिन्यां च साम्राज्ये प्रौढिप्राप्तमतिष्ठिपत् ।।५४।। तस्यासीमप्रतापस्य शासनं मनुजेश्वराः । अवचूलकलां निन्युर्दुरतिक्रमविक्रमाः ।। ५५ ।। किञ्चार्धभरतक्षेत्रे नासीत्कश्चिदसौ नृपः । नास्मै ननाम यो नाम प्राभृतीकृतवैभवः ।। ५६ ।। आचन्द्रगुप्तार्द्वर्धिष्णुमौर्यवंशः शनैः शनैः । सम्प्रतिनृपतौ प्रापत् परां वृद्धिं श्रियान्विताम् ।।५७।। अन्यदा वन्दितुं जीवत्स्वामिनीं प्रतिमां गुरुः । समवासरतां तत्र महागिरिसुहस्तिनौ ।। ५८ ।। तत्राथ रथयात्रायां राजमन्दिरमीयिवान् । पुरःप्रसृमरोद्दामनानानाट्योत्सवो रथः ।। ५९ ।। तत्र वातायनासीनः सम्प्रतिः पृथिवीपतिः । सङ्घसङ्गतमद्राक्षीद् गुरुमार्यसुहस्तिनम् ।।६० ।। ततः क्वचिदमूनस्मि दृष्टपूर्वी मुनीश्वरान् । इत्यूहां चक्रिवान् यावत् तावत्प्राग्जातिमस्मत् ।।६१।। ततश्चिन्तामणेर्लाभादधिकं मुदमुद्वहन् । कल्याणिभक्तिरागत्य वन्दतेऽसौ गुरुक्रमान् ।।६२।। आख्यद्विस्तरतस्तस्य धर्मं जैनेश्वरं गुरुः । प्रकाशयितुमात्मानमप्राक्षीदथ पार्थिवः ।। ६३ ।। भगवन् कथयाव्यक्तसामायिकफलं किमु । गुरुर्जगाद राज्यादिरव्यक्तसमताफलम् ।।६४।। सञ्जातप्रत्ययेनोक्तमेवमेतन्न संशयः । परं प्रत्यभिजानीत मां न वेति निवेद्यताम् ।।६५ ।। श्रुतोपयोगाद्विज्ञाय प्राग्भवं भगवानथ । प्राह प्रत्यभिजानामि शिष्योऽभूः प्राग्भवे मम ।। ६६ ।। एवं संवादितज्ञानि पादपीठेऽलुठन्नृपः । प्रभुप्रसादविस्फुतिः शेषेति स्तुतवान् गुरुम् ।।६७।। तदाप्रभृति सम्यक्त्वमूलं धर्ममगारिणाम् । प्रपेदे गुरुपादान्ते शङ्कादिभिरकश्मलम् ।।६८।। शुश्राव श्रुतमश्रान्तश्रद्धासंशुद्धमानसः । जीवाजीवादितत्त्वानि समन्तादधिजग्मिवान् ।।६९।। विधिना जिनवेश्मानि तबिंबानि च निर्ममे । तेषां च स्थापनान्युच्चैः प्राज्यन्याय्यवसुव्ययात् । ।७० ।। परः सहस्रैर्भूभृद्भिरहम्प्रथमिकैर्वृतः । रथयात्रां व्यधात् कुर्वन् रथे पुष्पादिरोहणम् ।।७१ ।। तासु वासःफलस्मेरपुष्पखाद्यकपर्दकान् । रथारूढो निचिक्षेप दिक्षु कृत्यविचक्षणः ।।७२।। अग्रण्यं सर्वपूज्यानां श्रीसङ्घं भृशमार्चिचत् । आवाद्यैः पटहध्वानैरमारिमुदघोषयत् ।।७३।। किंबहुना ? तथा कथञ्चिज्जैनेद्रं सिषेवे धर्ममात्मनि । I 1 अजीगमद्यथा सात्म्यं सम्प्रतिः परमार्हतः ।।७४।। कुलकम् ३४६ १. वर्धिष्णुभसंस्तस्मात्परं क्रमात् । मौर्यवंशो भृशं तस्मिन् यवमध्यश्रियं दधौ । AT,C २. अ मा घातं च सर्वत्र घोषयामास सघृण: T, C Page #392 -------------------------------------------------------------------------- ________________ ५- तत्त्वतत्त्वम् गा- २४९ ३४७ अन्यदा प्राग्भवोद्भूतक्षुदातङ्कस्मृतेर्नृपः । उज्जयिन्याश्चतुर्दिक्षु सत्रागाराण्यचीकरत् ।।७५।। गुणवानगुणः स्वीयः परो वेत्यविशेषितम् । विश्रब्धस्तेषु भुक्त्वाथ सुष्वाप प्रमदाज्जनः ।। ७६ ।। भक्त्या विज्ञपयामास गुरुं चार्यसुहस्तिनम् । अनुगृह्णीत मां भक्तपानादिग्रहणाद्विभो ।। ७७ ।। प्रत्यवोचन्नृपं सूरिः कल्याणी ते मतिर्नृप । किन्त्वाद्यान्तिमतीर्थ्यानां राजपिण्डो न कल्पते ।।७८ ।। आहूय सत्राधिकृतानन्येद्युरवदन्नृपः । सत्रेष्वन्नादिना भुक्तशेषेण क्रियते किमु ।। ७९ ।। अवदंस्ते तदस्माकं भवनेषूपयुज्यते । ततस्तानादिशद्भद्रास्तत्साधुभ्यः प्रयच्छत ।। ८० ।। अहं वो वितरिष्यामि मूल्यं बत समर्गलम् । यन्नामी राजपिण्डत्वात् किञ्चिद् गृह्णन्ति । ८१ ।। एवं पौपिकसार्पिष्कप्रमुखा वणिजः स्वयम् । राज्ञा सप्रणयं प्रोक्ताः प्रदाने स्वस्ववस्तुनः ।।८२।। राजाज्ञा स्यात्कृता पुण्योपार्जना च यथातथा । इत्यालोच्य वचो राज्ञः सर्वे ते बहु मेनिरे ।। ८३ ।। ततः स्वादिष्टपानान्नखाद्यादीन्यादराज्जनैः । वस्त्रपात्राणि चात्यर्थं प्रत्यलाभ्यन्त साधवः ।।८४।। महागिरिश्च तज्ज्ञात्वानुशास्ति स्म सुहस्तिनम् । आर्येदं भक्तपानादि नैषणाशुद्धिमृच्छति ।।८५ ।। शिष्यानुरागतः सोऽपि तदवद्यं विदन्नपि । अपह्नुते स्म हि मोहस्तादृशेष्वप्यनर्गलः ।। ८६ ।। प्रभो नैवात्र शङ्कापि कार्या यस्मादसौ प्रजा । I भाक्तिकं वीक्ष्य राजानमस्मास्वाद्रियतेतराम् ।।८७।। यदुक्तम् राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः । राजानमनुवर्तन्ते यथा राजा तथा प्रजा ।।८८ ।। आः किमस्मात्परं पापं यदकृत्यं विदन्नपि । सेवते किञ्च कृत्यत्वं तस्यैव स्थापयत्यसौ । । ८९ ।। तदुत्पथस्थितस्यास्य सहावासेन किं मम I । इति बुद्ध्या व्यधात्तस्य विसम्भोगं महागिरिः । । ९० ।। युग्मम् सुहस्तिनि ततः सद्यो विवेकः कश्चिदुद्ययौ । निर्म्मथात्सदुपक्रान्ताच्चित्रभानुरिवारणौ ।। ११ ।। ततोऽसौ गर्हमाणः स्वं पादलग्नो महागिरिम् । प्रतिपद्य स्वकं दोषं क्षमयामास तत्क्षणात् ।।९२।। प्रायश्चित्तं वितीर्यार्य महागिरिरमुं रयात् । अन्तश्चकार मण्डल्याः सन्तो हि प्रह्ववत्सलाः ।।९३।। अन्यदा सम्प्रतिभूपः सर्वानाजूहवन्नृपान् । अनार्यानार्यमूर्धन्यो जैनशासनभावितः ।।९४।। धर्मं विस्तरतस्तेषामाचचक्षे विचक्षणः । सर्वतो गमयित्वा च ग्राहयामास दर्शनम् ।।९५ ।। प्रभुश्चेदस्मि वः सम्यग् भवत श्रावकास्तदा । एतदेवार्थये युष्मन्नार्थादीत्यादिदेश च ।। ९६ ।। Page #393 -------------------------------------------------------------------------- ________________ ३४८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तेऽभिनन्द्य वचो राज्ञः स्वदेशेषु तदाज्ञया । ययुर्धन्यतमंमन्याः प्राप्त्या धर्ममहानिधेः ।।९७ ।। ततस्ते स्वीयदेशेषु चण्डडिण्डिमवादनात् । अहिंसां घोषयामासुः सम्प्रतिभक्तमानिनः ।।९८ ।। चक्रुश्चैत्यानि तेष्वर्हच्चारुबिम्बान्यतिष्ठिपत् । रथांश्च रथयात्राश्च व्यधुः सम्प्रतिराजवत् ।।९९।। अथान्यदा पुनस्तेषां धर्मे स्थैर्यविधित्सया । श्रीसुहस्तिनमाचार्यमवन्तीशो व्यजिज्ञपत् ।।१०० ।। प्रभो प्रत्यन्तविषयान् बोधयन्तो महर्षयः । विहरन्ति न किं सत्त्वोपकारे ह्यादरः सताम् ।।१।। आचार्यः प्रत्यवोचत्ते कल्प्याकल्प्यं तथैषणाम् । न जानन्ति तदेषु स्यान्मुनीनां विहतिः कथम् ।।२।। मुनिचर्याबहिर्भूतेष्वनार्येषु हि जग्मुषः । प्रायश्चित्तसमापत्तिर्यतेः सूत्रे निगद्यते ।।३।। ततस्तान् भावयामास मुनिवेषधरै टैः । अनार्यदेशान्नृपतिरसाध्यं किं हि धीमताम् ।।४।। तैर्भेक्षमेषणापूर्वं गृह्णद्भिः सर्वतो यदा । कल्प्याकल्प्यं च जल्पद्भिर्भावयामासिरे जनाः ।।५।। तदा तेषु सुखं साधुविहारः समजायत । क्षेत्रेषु बीजनिक्षेप इव कृष्टेषु धीधनैः ।।६।। कुद्दुकान्ध्रमहाराष्ट्रद्रविडाद्यास्तदादितः । अनार्यदेशाः साधूनां जग्मुः सुखविहारताम् ।।७।। श्रीमान् सम्प्रतिराजेन्द्रो मौर्यवंशोज्ज्वलध्वजः । परःसहस्रैर्दुर्धर्षः सैन्यैरिव गुणाद्भूतैः ।।८।। नातिक्रामन् क्वचिद्रत्नत्रयीं शक्तित्रयीमिव । धर्मं न्यायमिव स्थाने प्रयुञ्जानश्चतुर्विधम् ।।९।। पुरस्कुर्वन्नुपायज्ञममात्यमिव सद्गुरुम् । समूलघातमाहत्य मिथ्यात्वमिव शात्रवम् ।।१०।। इत्थं स्वस्येव जैनस्य निस्सीममहिमावधिः । श्रीशासनस्य साम्राज्यमेकच्छत्रमसूत्रयत् ।।११।। इत्थं यथा परिपचेलिमपुण्यलभ्यमुच्चस्तरामधृतसम्प्रतिभूमिपालः । तद्वद् बुधाः शिवपदद्रुमबीजभूतमव्याहतं वहत दर्शनरत्नमेतत् ।।१२।। इति गाथार्थः । ।२४९।। * नवतत्त्वप्रकरणे-२ * साम्प्रतं सूत्रकार एव सम्यक्त्वस्य यावन्तो भेदाः सम्भवन्ति, तावतः सूचयंस्तत्फलं चोपदर्शयंस्तद्विषयं सनिदर्शनं कृत्योपदेशमाह - एगविहदुविहतिविहं चउहा पंचविहदसविहं सम्मं । मोक्खतरुबीयभूयं संपइराया व धारेज्जा ।। एकविधद्विविधत्रिविधमित्येकविधमेकप्रकारं च तद् द्विविधं च द्विभेदमेकभेदद्विविधं तच्च तत्त्रिविधं Page #394 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२४९ ३४९ च त्रिप्रकारमेकविधद्विविधत्रिविधमिति कर्मधारयसमासः । चतुर्द्धा चतुर्भिः प्रकारैः । पञ्च विधा अस्येति पञ्चविधं पञ्चभेदं तञ्च तद्दशविधं च दशप्रकारं पञ्चविधदशविधं 'सम्म' इति सम्यक्त्वम्, मोक्ष एव मुक्तिरेव तरुवृक्षस्तस्य बीजभूतं कारणभूतम्, सम्प्रतिराज इव धारयेद् बिभृयात् । तात्पर्यार्थस्त्वयम्एकविधादिभेदयुक्तं सम्यक्त्वं यतो मोक्षतरुबीजमतो धारयेत्सुस्वार्थी जीवस्तत्सम्प्रतिराज इव । इति गाथार्थः ।।२।। ___* प्रवचनसारोद्धारे-९४२ * एगविहदुविहतिविहं चउहा पंचविहदसविहं सम्म । दव्वाइ कारगाई उवसमभेएहि वा सम्मं ।। एकविधं द्विविधं त्रिविधं चतुर्धा पञ्चविधं दशविधं सम्यक्त्वं भवतीति शेषः, तत्रैकविधं तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वम्, एतच्चानुक्तमप्यविवक्षितोपाधिभेदत्वेन सामान्यरूपत्वादवसीयत इत्यस्यां गाथायां न विवृत्तम्, द्विविधादि तु न ज्ञायत इत्युल्लेखमाह-'दव्वाइ' इत्यादि, द्विविधं द्रव्यादिभेदतः, तत्र च 'दव्व'त्ति सूचामात्रत्वाद् द्रव्यतो भावतश्च, द्रव्यतो विशोधिविशेषेण विशुद्धिकृता मिथ्यात्वपुद्गला एव, भावतस्तु तदुपष्टम्भोपजनितो जीवस्य जिनोक्ततत्त्वरुचिपरिणामः, आदिशब्दः प्रकारान्तरैरपि द्विविधत्वदर्शनार्थः, तेन नैश्चयिकव्यावहारिकभेदतः पौद्गलिकापौद्गलिकभेदतो नैसर्गिकाधिगमिकभेदतोऽपि च द्विविधमिति, तत्र यद्देशकालसंहननानुरूपं यथाशक्ति यथावत्संयमानुष्ठानरूपं मौनम् अविकलं मुनिवृत्तं तनैश्चयिकं सम्यक्त्वम्, व्यावहारिकं तु सम्यक्त्वं न केवलमुपशमादिलिङ्गगम्यः शुभात्मपरिणामः किन्तु सम्यक्त्वहेतुरप्यर्हच्छासनप्रीत्यादिः कारणे कार्योपचारात्सम्यक्त्वम्, तदपि हि पारम्पर्येण शुद्धचेतसामपवर्गप्राप्तिहेतुर्भवतीति, उक्तं च - जं मोणं तं सम्मं जं सम्मं तमिह होइ मोणं तु । निच्छयओ इयरस्स उ सम्म सम्मत्तहेऊवि ।। [यन्मौनं तत्सम्यक्त्वं यत्सम्यक्त्वं तदिह भवति मौनमेव । निश्चयस्य इतरस्य तु सम्यक्त्वहेतुरपि सम्यक्त्वम् ।।] व्यवहारनयमतमपि च प्रमाणम्, तद्बलेनैव तीर्थप्रवृत्तेः, अन्यथा तदुच्छेदप्रसङ्गात्, तदुक्तम् - जइ जिणमयं पवज्जह ता मा ववहारनिच्छयं मुयह । ववहारनओच्छेए तित्थुच्छेओ जओऽवस्सं ।। [यदि जिनमतं प्रतिपद्यसे तर्हि व्यवहारनिश्चयौ मा मुञ्च । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यं ।।] इति, तथाऽपनीतमिथ्यास्वभावसम्यक्त्वपुञ्जगतपुद्गलवेदनस्वरूपं क्षायोपशमिकं पौद्गलिकम्, सर्वथा मिथ्यात्वमिश्रसम्यक्त्वपुञ्जपुद्गलानां क्षयादुपशमाच्च जातं केवलजीवपरिणामरूपं क्षायिकमौपशमिकं चापौद्गलिकम्, नैसर्गिकाधिगमिके पुनरग्रे वक्ष्येते, तथा 'त्रिविधं कारकादि' कारकरोचकदीपकभेदतः, 'उवसमभेएहिं वत्ति वाशब्दस्त्रैविध्यस्यैव प्रकारान्तरप्रदर्शनार्थः, बहुवचनं च गणार्थम्, ततत्रिविधं चतुर्विधं Page #395 -------------------------------------------------------------------------- ________________ ३५० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् पञ्चविधं दशविधं च सम्यक्त्वमुपशमादिभिर्भदैर्भवतीति, इदमुक्तं भवति-औपशमिकक्षायिकक्षायोपशमिकभेदात् त्रिविधम्, औपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदाच्चतुर्विधम्, औपशमिकक्षायिकक्षायोपशमिकसास्वादनवेदकभेदात्पञ्चविधम्, एतदेव प्रत्येकं निसर्गाधिगमभेदाद्दशविधमिति, कथं पनविविधादिभेदं सम्यक्त्वमित्याह-सम्यग्-अवैपरीत्येनागमोक्तप्रकारेण, न तु स्वमतिपरिकल्पितभेदैरिति भावः ।।९४२।। चक्रे० : अथ सम्यक्त्वयोग्यमाहुः - देव० : अथ सम्यक्त्वयोग्यमाह - भासामइबुद्धिविवेगविणयकुसलो जियक्ख गंभीरो। उवसमगुणेहिं जुत्तो निच्छयववहारनयनिउणो।।२५०।। जिणगुरुसुयभत्तिरओ हियमियपियवयणजंपिरो धीरो । संकाइदोसरहिओ अरिहो सम्मत्तरयणस्स।।२५१।। चक्रे० : भाषा सावद्येतररूपा, मतिर्यथावस्थितशास्त्रार्थबोद्धी, बुद्धिरौत्पत्त्यादिका, विवेकः कृत्याकृत्यादिविषयः, विनयः प्रतीतः, एषु कुशलः, जिताक्षो जितेन्द्रियः, गम्भीरोऽलक्ष्यरोषतोषादिः, उपशमप्रधानैर्गुणैर्युक्तः, निश्चयनयव्यवहारनयनिपुणः ।।२५०।। द्वितीयगाथा तु स्पष्टा, नवरं शङ्कादिदोषरहितः, तत्र शङ्का जिनधर्मस्तत्त्वमतत्त्वं वेति सन्देहः, काङ्क्षा - अन्यान्यदर्शनाभिलाषः, विचिकित्सा आत्मनः फलं प्रति संशयः, आसीत्पूर्वेषां फलं सात्त्विकत्वाद् मादृशां तु क्व भविष्यति, विजुगुप्सा वा विदः साधवस्तेषां जुगुप्सा सदाचारनिन्दा, यथाऽतिमलदुर्गन्धा इमे मुनयो यधुष्णोदकेन स्नायुस्तदा को दोषः स्यात्, परपाषण्डिप्रशंसा तत्संस्तवस्तैः सह परिचयः, एते पञ्च सम्यक्त्वाऽतिचाराः ।।२५१।। देव० : भाषा सावद्येतररूपा, मतिर्मेधा यथास्थितशास्त्रार्थविवेचनम्, बुद्धिरौत्पत्तिक्यादिका, विवेकः सम्यक्कृत्याकृत्यपर्यालोचनम्, विनयो गुर्वादिष्वभ्युत्थानादिः, एषु कुशलो निपुणः । जिताक्षो नियन्त्रितेन्द्रियो गम्भीरोऽनपलक्षितरोषतोषविषादादिः, विशेषणसमासश्चानयोः । उपशमेनोपलक्षिता गुणाः शमसंवेगादयो वक्ष्यमाणास्तैर्युक्तो, नयशब्दस्य प्रत्येकमभिसम्बन्धान्निश्चयनयव्यवहारनयनिपुणः ।।२५० ।। Page #396 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२५०, २५१ ३५१ तथा जिनगुरुश्रुतभक्तिरतो व्यक्तम्, हितमितप्रियवचनजल्पकस्तत्र हितं पथ्यान्नवद्, मितमल्पं कार्यापेक्षमित्यर्थः, प्रियमाहलादि, तच्च तद्वचनं च तज्जल्पतीत्येवंशीलः, प्राक सामान्येन भाषापरिज्ञानमभिहितम्, इह तु यथा तज्जल्पनं तथेत्यपौनरुक्त्यम्, धीरो व्यसनेषु चाविक्लवः, शङ्कादयः शङ्काकाङ्क्षाविचिकित्सापरपाषण्डप्रशंसातत्संस्तवास्ते च ते, दूष्यते सम्यक्त्वमेभिरिति दोषाश्च तै रहितः । तत्र शङ्का सन्देहः, सा च सर्वविषया देशविषया च, आद्यास्ति वा नास्ति वा धर्म इत्यादि, द्वितीया त्वेकैकवस्तुधर्मगोचरा, यथास्ति जीवः केवलं सर्वगोऽसर्वगो वा सप्रदेशोऽप्रदेशो वेत्यादि, इयं च द्विधाप्यर्हत्प्रणीतप्रवचनेऽप्रत्ययरूपा सम्यक्त्वं दूषयति, केवलागमगम्या अपि हि पदार्था अस्मदादिप्रमाणपरीक्षानिरपेक्षा आप्तप्रणेतकत्वान्न सन्देग्धुं योग्या, यत्रापि मोहवशात् क्वचन संशयो भवति तत्राप्यप्रतिहतेयमर्गला यथा तत्थ य मइदोब्बलेणं तव्विहायरियविरहओ वा वि । णेयगहणत्तणेण य नाणावरणोदएणं च ।। हेऊदाहरणासंभवे य सइ सुट्ट जं न बुज्झिज्जा। सव्वन्नुमयमवितहं तहा वि तं चिंतए मइमं ।। अणुवकयपराणुग्गहपरायणा जं जिणा जगप्पवरा । जियरागदोसमोहा नऽन्नहावाइणो तेणं ।। [ध्यानशतक-४७,४८,४९] काङ्क्षा अन्यान्यदर्शनग्रहः, सापि सर्वतो देशतश्च, सर्वतः सर्वपाषण्डिधर्मकाङ्क्षारूपा, एकादिदर्शनाकाङ्क्षा तु देशाकाङ्क्षा, यथा सुगतेन भिक्षुणामक्लेशको धर्म उपदिष्टः । यथा मृद्वी शय्या प्रातरुत्थाय पेया भक्तं मध्ये पानकं चापराह्ने । द्राक्षाखण्डं शर्करा मध्यरात्रे मोक्षश्चान्ते शाक्यपुत्रेण दृष्टः ।। [ ] एतदपि घटमानकमेव, न दूरापेतमित्यादि । इयमपि परमार्थतो जिनमतानाश्वासरूपा सम्यक्त्वं दूषयति । विचिकित्सा चित्तविप्लवः, स च सत्यपि युक्त्यागमोपपन्ने जिनधर्मेऽस्य महतस्तपःक्लेशस्यायत्यां फलसम्पद्भावि ?[आन्यथा क्लेशमात्रमेवेति, यतः कृषीवलादीनां क्रियाः सफला अफलाश्च दृश्यन्त इति । यदाह पुव्वपुरिसा जहोचियमग्गचरा घडइ तेसिं फलजोगो । अम्हेसु धीसंघयणविरहओ न तह तेसिं फलं ।। [ ] Page #397 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् इह च शङ्का सकला सकलपदार्थभाक्त्वेन द्रव्यगुणविषया, असौ पुनः क्रियाविषयैवेति भेदः, यद्वा विचिकित्सा सदाचारनिन्दा, यथाऽस्नाने प्रस्वेदजलक्लिन्नत्वाद् दुर्गन्धवपुष इति, को दोषः स्याद्यदि प्रासुकवारिणाङ्गप्रक्षालनममी कुर्वीरन्निति । पाषण्डप्रशंसा च सर्वतः सर्वदर्शनानि युक्तियुक्तानीति मध्यस्थप्राया दृष्टिरिदमपि सम्यक्त्वदूषणमेव यदुक्तम् - ३५२ सुनिश्चितं मत्सरिणो जनस्य न नाथ ! मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबन्धाः ।।[ अयोगव्य.द्वा० २७] देशतस्त्विदमेव बुद्धादिवचनं तत्त्वमिति, इदं तु व्यक्तमेव सम्यक्त्वदूषणम्, तैः सह संस्तवः परिचयस्तत्संस्तवः, एकत्र वासे हि तत्प्रतिक्रियादर्शनाद् दृढसम्यक्त्वस्यापि दृष्टिभेदः सम्भाव्यते, किमुत मन्दबुद्धेर्नवधर्मस्येति । एवंविधगुणयुक्तोऽर्हः सम्यक्त्वरत्नस्य, अमीषां गुणानां मध्ये केचित्सम्यक्त्वलाभहेतवः केचिद् भूषणकल्पाः केचित्प्रतिपातप्रतिबन्धकाश्च विज्ञेया, एतावद्गुणमार्गणेन च न्यक्कृतचिन्तामणि सम्यक्त्वरत्नमपात्रे समारोपयतः सिद्धान्तविराधनामाहेति गाथार्थः ।। २५१ ।। " चक्रे० : अथ सम्यक्त्ववतां श्लाघामाहुः देव० : अथ स्वर्गापवर्गादिपरमसुखनिबन्धनसम्यक्त्वगुणशालिनां श्लाघामाह - ते धन्ना ताण नमो ते यि चिरजीविणो बुहा ते य । जे निरइयारमेयं धरंति सम्मत्तवररयणं । । २५२ ।। चक्रे० : पाठसिद्धा, इह केचिज्जिनोक्तकालद्रव्यादिषु विप्रतिपद्यन्ते तान् निराकर्तुमाहुः त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीवषट्कायलेश्याः, पञ्चान्येवास्तिकाया व्रतसमितिगतिज्ञानचारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः; प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ।। [ प्रव. सारो० ९७१] त्रिकालमेव त्रैकाल्यमतीतानागतवर्तमानरूपम् । द्रव्याणि गुणाश्रयास्तेषां षट्कम्, धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायजीवास्तिकायपुद्गलास्तिकायकालरूपम् । नव जीवाजीवादीनि तत्त्वानि तैः सहितम्, कायाश्च लेश्याश्च कायलेश्याः षट्सङ्ख्याः कायलेश्याः, १. प्रक्रिया T, B, C २. बुहा ते उ A Page #398 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२५२ ३५३ षटकायलेश्याः, जीवानां षटकायलेश्या जीवषट्कायलेश्याः, तत्र षटकायाः पृथ्वीकायादयः, षड् लेश्याः कृष्णाद्याः, पञ्चान्येवास्तिकाया धर्मास्तिकायाद्याः, पञ्चशब्दो व्रतादिष्वपि योज्यः, ततो व्रतानि पञ्च प्राणिवधविरमणादीनि, समितयः पञ्चेर्याद्याः, गतयो नारकाद्याः, ज्ञानानि मतिज्ञानादीनि, चारित्राणि सामायिकं छेदोपस्थापनीयं परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातं चेति । पश्चार्धं स्पष्टम् ।।२५२ ।। देव० : त एव धनमर्हन्तीति धन्या आत्यन्तिकैकान्तिकधनवन्तः, उक्तं हि - धनेन हीनोऽपि धनी मनुष्यो यस्यास्ति सम्यक्त्वधनं विचित्रम् । धनं भवेदेकभवे सुखाय भवे भवेऽनन्तसुखी सुदृष्टिः ।। [ ] तेभ्य एव नमः, सकलगुणाधारदर्शनगुणयुक्तत्वात्, त एव चिय एवार्थे सर्वत्र योज्यः, चिरजीविनो भवन्त्विति शेषो धर्मानुगतजीवितत्वात् । बुधाश्च त एव विवेकसम्पन्नत्वात् । तुः समुच्चये दर्शित एव, उत्तरार्धं स्पष्टम्, केवलमतिचाराः प्रागभिहिता इति गाथार्थः । इह च दर्शनविषयेषु कालद्रव्यतत्त्वादिषु क्वचित् सङ्ख्याविषया क्वचिन्नामविषया क्वचिच्चास्तित्वविषया परेषां विप्रतिपत्तिरतस्तन्निराकर्तुमाह - त्रैकाल्यं द्रव्यषट्कं नवपदसहितं जीवषट्कायलेश्याः, पञ्चान्येवास्तिकाया व्रतसमितिगतिज्ञानचारित्रभेदाः । इत्येतन्मोक्षमूलं त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैः; प्रत्येति श्रद्दधाति स्पृशति च मतिमान् यः स वै शुद्धदृष्टिः ।। [प्रव.सारो० ९७१] व्याख्या-त्रिकालमेव त्रैकाल्यं भूतभवद्भविष्यत्स्वरूपम्, द्रव्याणि गुणाश्रयास्तेषां षट्कं धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायकालपुद्गलास्तिकायजीवास्तिकायरूपम्, पद्यन्ते गम्यन्ते सम्यग्ज्ञानिभिरिति पदानि तत्त्वानि नव च जीवाजीवादीनि तानि पदानि च तैः सहितम्, षट्शब्दः सिंहावलोकितन्यायेन जीवशब्देनापि सम्बध्यते, ततः प्रत्येकं षड्जीवा एकद्वित्रिचतुष्पञ्चेन्द्रियानिन्द्रियाः, कायाः पृथ्वीकायादयः, लेश्याः कृष्णाद्याः, पञ्चान्येवास्तिकाया धर्मास्तिकायादयः, कालस्तु निरुद्धसमयरूपत्वान्नास्तिकायः, पञ्चशब्दस्योत्तरपदेष्वपि सम्बन्धः । व्रतानि प्राणिवधविरमणादीनि, समितय ईर्याद्या, गतयो नारकाद्या, ज्ञानानि मत्यादीनि चारित्रभेदाः Page #399 -------------------------------------------------------------------------- ________________ ३५४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् सामायिकादय इतिरुल्लेखे, एतत् त्रैकाल्यादिज्ञानश्रद्धानानुष्ठानविषयतया मोक्षमूलम् । किं स्वमतिकल्पनया ? नेत्याह-त्रिभुवनमहितैः प्रोक्तमर्हद्भिरीशैस्ततश्च प्रत्येति निश्चयरूपतया जानाति, ज्ञातमपि कश्चिन्न तथेति प्रतिपद्यत इत्याह, श्रद्दधाति रोचयति, रोचयन्नपि कश्चिन्नानुतिष्ठतीत्याह, स्पृशति चासेवते, मतिमान् यः, इह च प्रत्ययादीनां त्रैकाल्यादिषु यथासम्भवं योजना कार्या, स वै स्फुटं शुद्धदृष्टिः सर्वोपधा शुद्धदर्शन इति वृत्तार्थः ।।२५२ ।। चक्रे० : कैः पुनर्लिङ्गैः सम्यक्त्वमस्यास्तीति श्रद्धेयमित्याहुः - देव० : कैः पुनर्लिङ्गैः सम्यक्त्वमस्तीति श्रद्धेयमित्याह - उवसम संवेगो वि य निब्बेओ विय तहेव अणुकंपा। अत्थिक्कं चेव तहा सम्मत्ते लक्खणा पंच।।२५३।। चक्रे० : १-उपशमस्तीव्रकषायानुदयः, २-संवेगो मोक्षाभिलाषः, ३-निर्वेदो भववैराग्यम्, ४अनुकम्पा दुःखितेषु दया, ५-आस्तिक्यं तत्त्वान्तरश्रवणेऽपि जिनधर्म एवास्तिकभावः, एतानि पञ्च सम्यक्त्वे सम्यक्त्वसत्तायां लक्षणानि।।२५३।। देव० : १-उपशमोऽनन्तानुबन्धिनामनुदयः, विभक्तिलोपः प्राकृतत्वात्, अन्ये तु क्रोधकण्डूविषयतृष्णोपशान्तिरुपशम इत्याहुः । नन्वेवं कृष्णश्रेणिकादीनां सापराधे निरपराधे च परे क्रोधवतां विषयतृष्णातुराणां च कथमुपशमः ? तदभावे च सम्यक्त्वं न गम्येत, नैवं लिङ्गिनि सति लिङ्गैरवश्यं भाव्यमिति नायं नियमः । दृश्यते हि धूमरहितोऽप्ययस्कारगृहेषु वह्निः । अयं तु नियमः सुपरीक्षिते लिङ्गे लिङ्गी भवत्येव, यदाह - लिङ्गे लिङ्गी भवत्येव लिङ्गीन्येवेतरत्पुनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः।। [ ] सञ्ज्वलनोदयाद्वा कृष्णादीनां क्रोधकण्डू विषयतृष्णे, सज्वलना अपि केचित्तीव्रतयाऽनन्तानुबन्धिसदृशविपाकवन्त इति सर्वमनवद्यम्, २-संवेगो मोक्षाभिलाषोऽपि चेति समुच्चये, एवं सर्वाव्ययानि । ३-निर्वेदो भववैराग्यम्, अन्ये तु संवेगो भवविरागः, निवेदो मोक्षाभिलाष इति विपर्ययमाहुः । ४-अनुकम्पा दुःखितेष्वपक्षपातेन दुःखप्रहाणेच्छा । ५-अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वाऽऽस्तिक्यम्, तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा Page #400 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२५४ ३५५ प्रतिपत्तिः । एतानि सम्यक्त्वे लक्षयितव्यानीति शेषः । लक्ष्यते गम्यते परोक्षमपि सम्यक्त्वमेभिरिति लक्षणानि पञ्चेति गाथार्थः । ।२५३ ।। * प्रवचनसारोद्धारे-९३६ * 'लक्खणपंचविहसंजुत्तं ति विवृण्वन्नाह उवसम संवेगोऽवि य निव्वेगो तह य होइ अणुकंपा । अत्थिक्कं चिय एए संमत्ते लक्खणा पंच ।। 'उवसमे'त्यादि, अपराधविधायिन्यपि कोपपरिवर्जनमुपशमः, स च कस्यचित्कषायपरिणतेः कटुकफलावलोकनाद्भवति कस्यचित्पुनः प्रकृत्यैवेति, तथा नरामरसुखपरिहारेण मुक्तिसुखाभिलाषः संवेगः, सम्यग्दृष्टिर्हि नरेन्द्रसुरेन्द्राणां विषयसुखानि दुःखानुषङ्गाद् दुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यतेऽभिलषति चेति, तथा नारकतिर्यगादिसांसारिकदुःखेभ्यो निर्विण्णता निर्वेदः, सम्यग्दर्शनी हि दुःखातिगहने संसारकारागारे गुरुतरकर्मदण्डपाशिकैस्तथा तथा कदर्थ्यमानः प्रतिकर्तुमक्षमो ममत्वरहितश्च दुःखेन निर्विण्णो भवति, अन्ये तु संवेगो भवविरागो निवेदो मोक्षाभिलाष इत्यनयोरर्थव्यत्ययमाहुः, तथा दुःखितेषु प्राणिष्वपक्षपातेन दुःखप्रहाणेच्छा दयाऽनुकम्पा, पक्षपातेन तु करुणा स्वपुत्रादौ व्याघ्रादीनामप्यस्त्येव सा चानुकम्पा द्रव्यतो भावतश्च भवति, द्रव्यतः सत्यां शक्तौ दुःखप्रतिकारेण भावत आर्द्रहृदयत्वेनेति, तथाऽस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वाऽऽस्तिक्यम्, तत्त्वान्तरश्रवणेऽपि जिनगदिततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः, एतान्युपशमादीनि पञ्च सम्यक्त्वे सम्यक्त्वविषयाणि लक्षणान्येतैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यत इति ।।९३६ ।। चक्रे० : सम्यक्त्ववांश्च शुद्धपरिणामः स्यादित्याहुः - देव० : अथानादिविषयकषायसंवलितात्मसु प्राणिषु कथमुपशमादि सम्भवतीत्याह - इत्थ य परिणामो खलु जीवस्स सुहो उ होइ विनेओ । किं मलकलंकमुक्कं कणगं भुवि ज्झामलं होइ।।२५४।। चक्रे० : अत्र च सम्यक्त्वे सति परिणामो भावः खलु निश्चयेन जीवस्य शुभ एव भवति विज्ञेयः । एतदेवार्थान्तरन्यासेन समर्थयन्ति । किं मलकलङ्कमुक्त किट्टकालिमादिरहितम्, कनकं भुवि ध्यामलं भवति ? न भवतीत्यर्थः । ।२५४ ।। १. विन्नेउ PK Page #401 -------------------------------------------------------------------------- ________________ ३५६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : अत्र च सम्यक्त्वे सति परिणामो भावः, खलु निश्चयेन शुभ एव विशुद्ध एव भवतीति ज्ञातव्यः । तत्प्रतिबन्धकक्लिष्टकर्मापगमात्, शुभभावरूपाश्चाम्युपशमादय उक्तस्यैव समर्थनायाह-किं मलकलङ्कमुक्तं किट्टकालिमादिरहितं कनकं भुवि ध्यामलं भवति ? नैवेत्यर्थ इति गाथार्थः । ।२५४ ।। * धर्मसंग्रहण्याम्-८०७, श्रावकप्रज्ञप्तौ-५४ * तथा चाह - एत्थ य परिणामो खलु जीवस्स सुहो उ होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि झामलं होइ ? ।। __ अत्र सम्यक्त्वे सति परिणामोऽध्यवसायः, खलुरवधारणे, शुभ एव, तुरेवकारार्थः, जीवस्य भवति विज्ञेयो न त्वशुभः । अथवा किमत्र चित्रमिति प्रतिवस्तूपमामाह-'किमित्यादि' किं मलकलङ्करहितं कनकं भुवि ध्यामलं भवति ? नैव भवतीति भावार्थः । एवमिहापि मलकलङ्कस्थानीयं प्रभूतं क्लिष्टं कर्म यदा क्षीणं भवति जीवस्य तदा नैव ध्यामलत्वतुल्योऽशुभपरिणामो भवतीति ।।८०७ ।। चक्रे० : सम्प्रत्युपशमादिभ्यः सत्त्वानां क्रियाविशेषमाहुः - देव० : सम्प्रत्युपशमादीनामेव सहेतुकफलदर्शनद्वारेण स्वरूपमुपवर्णयति - पयईए कम्माणं वियाणिउं वा विवागमसुहं ति। अवरद्धे वि न कुप्पइ उवसमओ सव्वकालंपि।।२५५।। चक्रे० : प्रकृत्या स्वभावेन कर्मणां कषायरूपाणां विज्ञाय वा विपाकमशुभमित्यस्माद्धेतोरपराद्धेऽपि कर्तरि क्तः' कृतापराधेऽपि न कुप्यति । उपशमतः सर्वकालमप्य पराधिनिग्रहक्षमत्वकालेऽपीत्यर्थः ।।२५५।। देव० : प्रकृत्या स्वभावेन कर्मणां कषायलक्षणानां विज्ञाय वा विपाकं परिणाममशुभं कटुफलमित्यस्माद्धेतोरपराद्धेऽपि भावे क्तः, विप्रिये सति न कुप्यति श्रुतत्वादपराधकारिभ्य एव उपशमतः सर्वकालमप्यपराधनिर्यातनसामर्थ्योत्पत्तावपीत्यर्थ इति गाथार्थः ।।२५५ ।। Page #402 -------------------------------------------------------------------------- ________________ ३५७ ५-तत्त्वतत्त्वम् गा-२५६ __३५७ * धर्मसंग्रहण्याम्-८०८, श्रावकप्रज्ञप्तौ-५५ * प्रशमादीनां बाह्यप्रशस्तयोगत्वमुपदर्शयति - पयईए व कम्माणं वियाणिउं वा विवागमसुहं ति । अवरद्धेऽवि न कुप्पइ उवसमतो सव्वकालंपि ।। प्रकृत्या वा सम्यक्त्वाणुवेदनजनितस्वभावरूपया विज्ञाय वा कर्मणां कषायनिबन्धनानां विपाकमशुभं यथा कषायाविष्टोऽन्तर्मुहूर्त्तमात्रेणापि यद् बध्नाति तदनेकाभिरपि सागरोपमकोटीभिर्युःखेन वेदयत इति, ततः किमित्याह-'अवरद्धे इत्यादि' अपराध्यति स्मेत्यपराद्धः प्रतिकूलकारी तस्मिन्नपि न कोपं गच्छति, उपशमत उपशमेन हेतुना सर्वकालमपि यावत्सम्यक्त्वपरिणामोऽवतिष्ठत इति भावः ।।८०८।। चक्रे० : तथा - देवo. : तथा - नरविबुहेसरसोक्खं दुक्खं चिय भावओ उ मनंतो। संवेगओ न मोक्खं मोत्तूणं किंपि पत्थेइ।।२५६।। चक्रे० : नरविबुधेश्वराणां नरेन्द्रसुरेन्द्राणां सौख्यं दुःखमेव भावतो मन्यमानः । कह तं भन्नइ सुक्खं सुचिरेण वि जस्स दुक्खमल्लियइ । जं च मरणावसाणे भवसंसाराणुबंधिं च ।।[उपदेशमाला-३०] इति वचनात् । संवेगतो न मोक्षं मुक्त्वा किमपि प्रार्थयते।।२५६।। । देव० : नरविबुधेश्वराणां नरेन्द्रसुरेन्द्राणां सुखमेव सौख्यं विषयसेवाजनिता मनःपरितुष्टिदुःखानुषङ्गाद् दुःखमेव । कह तं भन्नइ सुक्खं सुचिरेण वि जस्स दुक्खमल्लियइ । जं च मरणावसाणे भवसंसाराणुबंधिं च ।। [उपदेशमाला-३०] भवभ्रमणानुबन्धि इति वचनाद्भावतः परमार्थतस्तुः पूरणे, मन्यमानः संवेगतो न मोक्षं मुक्त्वा किमपि प्रार्थयतेऽभिलषति, मोक्षसुखस्यैव भावतः सुखत्वेन मतत्वादिति गाथार्थः । ।२५६।। १. सक्खं दक्खं चिय भावओ य T.C.P.K २. मुक्खं मुत्तूणं T.C.P.K Page #403 -------------------------------------------------------------------------- ________________ ३५८ रणम् - सम्यक्त्वप्रकरणम * धर्मसंग्रहण्याम्-८०९, श्रावकप्रज्ञप्तौ-५६ * तथा - नरविबुहेसरसोक्खं दुक्खं चिय भावतो तु मन्नतो । संवेगतो न मोक्खं मोत्तूणं किंचि पत्थेइ ।। नरविबुधेश्वरसौख्यं चक्रवर्तीन्द्रसौख्यं कर्मजनिततया सावसानत्वेन दुःखनिबन्धनत्वात्, दुःखमेव भावतः परमार्थतो मन्यमानः संवेगतः संवेगेन हेतुना, न मोक्षं स्वाभाविकं जीवरूपमपर्यवसानं मुक्त्वा किञ्चिदन्यत् प्रार्थयते ।।८०९ ।। चक्रे० : तथा - देव० : तथा - नारय-तिरिय-नरामरभवेसु निव्वेयओ वसइ दुक्खं। अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि।।२५७।। चक्रे० : नारकादिभवेषु विषये निर्वेदतो वैराग्यवशान्ममत्वमेव विषं तस्य वेगो लहरिस्तद्रहितोऽपि धनस्वजनशरीरादिषु त्यक्तात्मीयत्वाभिमानोऽपि चारित्रमोहनीयवशान्न कृतः परः प्रकृष्टो लोकः सिद्धिक्षेत्ररूपस्तस्य मार्गश्चारित्रं येन सोऽकृतपरलोकमार्गः । दुःखं यथा भवत्येवं वसति । चारित्रमप्राप्नुवन् कष्टेनास्त इत्यर्थः ।।२५७।। देव० : नारकादिभवेषु निर्वेदतो दुःखं यथा भवत्येवं वसत्यास्ते, अयमभिप्रायो नानाविधशारीरमानसदुःखगहने संसारकारागारे कर्मदण्डपाशिकैस्तथा तथा कदर्थ्यमानः प्रतिकर्तुमसमर्थो निर्वेदाद् दुःखं वसति, किंविशिष्टः सन् ? चारित्रमोहनीयपारतन्त्र्यान्न कृतः परलोको जन्मान्तरम्, स पुनरिह प्रस्तावाच्छुभस्तस्य मार्ग इव मार्गः कुशलानुष्ठानं येन सोऽपि, यद्वा परः प्रकृष्टः सर्वातिशायी स चासाववयवेऽपि समुदायप्रयोगालोकश्च सिद्धिक्षेत्रलक्षणः परलोकस्तस्य मार्गः प्राग्वत्, यद्यपि कर्मदोषाद्भवाब्धेनिस्तरणोपायं नानुतिष्ठति, तथापि तत्र निर्विण्ण एवास्त इत्यर्थः । अत एव ममत्वमेव दारुणपरिणामत्वेन विषं तस्य वेगो लहरिस्तेन रहितोऽनित्यतादिभावनाभावितत्वेन धनस्वजनशरीरादिवस्तुषु त्यक्तात्मीयत्वाभिमान इत्यर्थोऽपिभिन्नक्रमे योजित एवेति गाथार्थः ।।२५७।। Page #404 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२५८ ३५९ * धर्मसंग्रहण्याम्-८१०, श्रावकप्रज्ञप्तौ-५७ * नारयतिरियनरामरभवेसु निव्वेदतो वसति दुक्खं । अकयपरलोगमग्गो ममत्तविसवेगरहितो वि ।। नारकतिर्यग्नरामरभवेषु सर्वेष्वेव निर्वेदतो निवेदेन कारणेन वसति दुःखम् । किंविशिष्टः सन्नित्याहअकृतपरलोकमार्गोऽकृतसदनुष्ठानः । अयं हि सकलेऽपि जीवलोके परलोकानुष्ठानमन्तरेण सर्वमेवासारं मन्यत इति । पुनः कथम्भूत इत्याह-ममत्वविषवेगरहितोऽपि, अपिरेवकारार्थः, प्रकृत्या ममत्वविषवेगरहित एव, विदिततत्त्वत्वादिति ।।८१० ।। चक्रे० : तथा - देव० : तथा - दटूण पाणिनिवहं भीमे भवसायरंमि दुक्खत्तं । अविसेसओ णुकंपं दुहा वि सामत्थओ कुणइ।।२५८।। चक्रे० : पूर्वार्धं सुगमम्, अविशेषतोऽनात्मपरविभागेनानुकम्पा द्विधाऽपि । द्रव्यतो बाह्यापत्प्रतीकारेण भावतश्चार्द्रहृदयतया प्रतिबोध्य प्रतिबोध्य सन्मार्गप्रापणेन सामर्थ्यतः स्वशक्त्यनुसारेण करोति ।।२५८ ।। देव० : पूर्वार्धं सुगमम्, अविशेषतोऽपक्षपातेन, पक्षपातेन तु स्वापत्यादिषु करुणा व्याघ्रादीनामप्यस्ति, अनुकम्पां द्विधापि द्रव्यतो बाह्यापत्प्रतीकारेण, भावतश्चार्द्रहृदयतया, सामर्थ्यतः स्वशक्तिमपेक्ष्य करोत्यनुकम्पामिति गाथार्थः ।।२५८ ।। * धर्मसंग्रहण्याम्-८११, श्रावकप्रज्ञप्तौ-५८ * तथा - दवण पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं । अविसेसतोऽणुकंपं दुहावि सामत्थतो कुणति ।। दृष्ट्वा प्राणिनिवहं जीवसंघातं दुःखार्तं शारीरमानसैर्दुःखैरभिभूतम्, क्व दृष्ट्वेत्याह-भीमे भयानके भवसागरे संसारसमुद्रेऽविशेषत आत्मीयेतरविचाराभावेनाऽनुकम्पां द्विधापि द्रव्यतो भावतश्च, तत्र द्रव्यतः प्रासुकपिण्डादिदानेन, भावतो मार्गयोजनया, सामर्थ्यतः स्वशक्त्यनुरोधेन करोति ।।८११।। Page #405 -------------------------------------------------------------------------- ________________ ३६० चक्रे० : तथा देव० : तथा दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् मन्नइ तमेव सचं नीसंकं जं जिणेहिं पन्नत्तं । सुहपरिणामो सम्मं कंखाइविसुत्तियारहिओ । । २५९।। चक्रे० : मन्यते तदेव सम्यक् सत्यमविसंवादि, निःशङ्कं निःसन्देहं यत्किञ्चिज्जिनैः प्रज्ञप्तम् । शुभः परिणामः प्रस्तावादास्तिक्यलक्षणो यस्य स तथाऽऽस्तिक इत्यर्थः । काङ्क्षादय एव विस्रोतसिकाश्चित्तविप्लुतयस्ताभी रहित इति । । २५९ ।। तथा देव० : मन्यतेऽभ्युपगच्छति तदेव सम्यक् सत्यमविसंवादि निःशङ्कं निस्सन्देहं यत् किम् ? यज्जिनैः प्रज्ञप्तम्, शुभपरिणाम आस्तिक्यलक्षणो यस्य स तथास्तिक इत्यर्थः । सम्यक् शब्दो योजित एव, काङ्क्षादय एव विश्रोतसिकाश्चित्तविप्लुतयस्ताभी रहित इत्यन्ये तूपशमादीन्यन्यथा व्याचक्षते १ - सुपरीक्षितप्रवक्तृप्रवाच्यप्रवचनतत्त्वाभिनिवेशान्मिथ्याभिनिवेशोपशान्तिरुपशमः । यो ह्यतत्त्वं विहाय तत्त्वं प्रतिपन्नः स लक्ष्यते सम्यग्दर्शनीति । २- संवेगो भयं जिनप्रवचनानुसारिणो नरकादिषु नानादुःखमवलोकयतस्तद्भीरुतया तत्प्रशमोपायभूतं धर्ममनुतिष्ठतो लक्ष्यते विद्यतेऽस्य सम्यक्त्वमिति । ३ - निर्वेदो विषयेष्वनभिष्वङ्गो यथा इहपरलोकयोर्दुरन्तः कामभोगाभिष्वङ्गस्तस्मादुज्झितव्य एवायमिति निर्वेदाल्लक्ष्यते सम्यक्त्वमिति ४-अनुकम्पा कृपा, यथा सर्व एव सत्त्वाः सुखार्थिनो दुःखप्रहाणार्थिनश्च, तन्नैषामल्पापि पीडा मया कार्येत्यनयापि लक्ष्यते सम्यक्त्वम् ५ - सन्ति खलु जिनप्रवचनोपदिष्टा अतीन्द्रिया जीवपरलोकादयो भावा इति परिणाम आस्तिक्यम्, अनेनापि लक्ष्यते सम्यक्त्वमिति गाथार्थः।।२५९।। * धर्मसंग्रहण्याम्-८१२, श्रावकप्रज्ञप्ती - ५९* मन्नति तमेव सच्चं नीसंकं जं जिणेहिं पन्नत्तं । सुहपरिणाम सव्वं कंखादिविसोत्तियारहितो ।। मन्यते प्रतिपद्यते तदेव सत्यं निःशङ्कं यज्जिनैः प्रज्ञप्तं शुभपरिणामः साकल्येनानन्तरोदितगुणसमन्वितः सर्वं समस्तम्, न तु किञ्चिन्मन्यते किञ्चिन्नेति, भगवत्यविश्वासायोगात् । किंविशिष्टः Page #406 -------------------------------------------------------------------------- ________________ ५- तत्त्वतत्त्वम् गा - २६० सन्नित्याह- काङ्क्षादिविस्रोतसिकारहितः काङ्क्षा अन्यान्यदर्शनग्रहः, आदिशब्दाद्विचिकित्सादिपरिग्रहः, शङ्का तु निःशङ्कमित्यनेनैव गता, काङ्क्षादय एवं विस्रोतसिकां संयमसस्यमङ्गीकृत्याऽध्यवसायसलिलस्य विस्रोतो गमनं तया रहित इति ।।८१२ ।। चक्रे० : अथ प्रकृतं निगमयन्तः सम्यक्त्वफलमाहुः देव० : प्रकृतमेव निगमयन् सम्यक्त्वफलमाह एवंविहपरिणामो सम्मद्दिट्टी जिणेहिं पत्रत्तो । एसो उ भवसमुद्दं लंघइ थोवेण कालेन । । २६० ।। चक्रे० : एवंविध उपशमादिरूपः परिणामो यस्य स तथा सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः । तुरेवकारार्थः, एष एव भवसमुद्रं लङ्घयति स्तोकेन कालेन । तथा चागमः ३६१ 'उक्कोसदंसणेणं भंते जीवे करहिं भवग्गहणेहिं सिज्झिज्जा ? गोयमा ! उक्कोसेणं तेणेव तओ मुक्के तइयं नाइक्कमइत्ति ।। २६० ।। - देव० : एवंविध उपशमादिरूपः परिणामो यस्य स तथा सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः, एष एवोत्कृष्टदर्शनाराधको भवसमुद्रं लङ्घयति स्तोकेन कालेनोत्कृष्टतस्तेनैव भवेन, जघन्यतस्तृतीयेन, तथा चागमः - उपसंहरन्नाह - 'उक्कोसदंसणेणं भंते जीवे कइहिं भवग्गहणेहिं सिज्झिज्जा ? गोयमा ! उक्कोसेणं तेणेव तओ मुक्के तइयं नाइक्कमइ 'त्ति गाथार्थः । । २६० ।। * धर्मसंग्रहण्याम्-८१३, श्रावकप्रज्ञप्तौ - ६० * एवंविहपरिणामो सम्मदिट्ठी जिणेहिं पन्नतो । एसो य भवसमुद्दं लंघइ थोवेण कालेणं ।। एवंविधपरिणामोऽनन्तरोद्दिष्टप्रशमादिपरिणामः सम्यग्दृष्टिर्जिनैः प्रज्ञप्तः । अस्यैव फलमाह एष च सम्यग्दृष्टिर्भवसमुद्रं लङ्घयत्यतिक्रामति, स्तोकेन कालेन प्राप्तबीजत्वादुत्कर्षतोऽप्यपार्द्धपुद्गलपरावर्त्तेन किञ्चिदूनेन सिद्धिप्राप्तेः । । ८१३ ।। Page #407 -------------------------------------------------------------------------- ________________ ३६२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : एवमुक्तं मोक्षहेतुः सम्यक्त्वम्, परं तद्विरतिसहायं ज्ञेयम्, अविरतसत्कस्य निकाचितकर्मक्षयकृतस्तपसोऽप्यसारत्वादित्याहुः - देव० : एकमेकान्तिकसौख्यहेतुः सम्यक्त्वमुक्तं तत्पुनर्विरतिसहायमेव ज्ञेयम्, तद्विना कृतस्य निकाचितकर्मक्षयकृतस्तपसोऽप्यसारत्वादिदमेवाह - सम्मद्दिहिस्सवि अविरयस्स न तवो बहुफलो होइ। हवइ हु हत्थिण्हाणं चुंदच्छिययं व तं तस्स।।२६१।। चक्रे० : मिथ्यादृष्टितपसस्तावत्तामलिदृष्टान्तादेवासारत्वं प्रसिद्धम् । सम्यग्दृष्टेरप्यविरतस्य तपो न बहुफलं न मोक्षफलं भवति । हुर्यस्मादर्थे यस्मात् तत्तस्य तपो हस्तिस्नानं हस्तिस्नानमिव भवति । यथा हस्ति स्नात्वा पुनधूलिमङ्गे निक्षिपति । एवमयमपि तपसा कर्म क्षपयित्वा पुनरविरत्या बध्नाति । चुंदांछितकमिव चुंदाछितकं वा । चुंदं तक्ष्णामुपकरणविशेषस्तस्यां छितकमाकर्षणम् । एतद्धि वध्रीभिरावेष्ट्य कराभ्यामाकृष्यते । तत्र यदा वामकरेणाकृष्यते । तदा दक्षिणतो वध्रीवेष्टकैः पूर्यते । यदा तु दक्षिणेन तदा वामतः । एवमयमप्येकतस्तपसा कर्म क्षपयत्यन्यतस्त्वविरत्या बनातीत्यर्थः ।।२६१ ।। देव० : मिथ्यादृष्टेस्तपसस्तावदसारत्वं सुस्थितमेव, तथा च - सटुिं वाससहस्सा तिसत्तखुत्तोदएण धोएण । अणुचिन्नं तामलिणा अन्नातवोत्ति अप्पफलो।। [उपदेशमाला-८१] सम्यग्दृष्टेरपि सावधयोगेभ्योऽविरतस्य न तपोऽनशनादि बहुफलं शिवसुखफलं भवति, स्वर्गादिसुखफलं तु भवत्येव, किन्तु तस्याल्पत्वाप्त्, किमित्येवमित्याह-हुर्यस्मादर्थे, यस्मात्तत्तपस्तस्य हस्तिस्नानमिव हस्तिस्नानं भवति, यथा हि हस्ती स्नात्वा पुनधूलिपुञ्जमङ्गे निक्षिपति, एवमयमपि तपसा कर्म क्षपयित्वा पुनरविरत्या बध्नाति, चुंदां छितकं वात्राप्युपमानार्थो वाच्यः, चुंदं तक्ष्णामुपकरणविशेषस्तस्यां छितकमाकर्षणम्, एतद्धि वध्रीभिरावेष्ट्य कराभ्यामाकृष्यते, तत्र यदा वामकरेणाकृष्यते तदा दक्षिणतो वध्रीवेष्टकैः पूर्यते, यदा तु दक्षिणेन तदा वामतः । एवमयमप्येकतस्तपसा कर्म क्षपयति, अन्यतस्त्वविरत्या बध्नातीत्यर्थ इति गाथार्थः ।।२६१।। १. वुद A,B २. वृंदां छितकं A३. बुंदं A Page #408 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२६२ ३६३ चक्रे० : उक्तमेवार्थमुदाहरणद्वारेण समर्थयितुमाहु - देव० : उक्तमेवार्थमुदाहरणद्वारेण समर्थयितुमाह - चरणकरणेहिं रहिओ न सिज्झई सुटुसम्मदिट्ठी वि। जेणागमंमि सिट्ठो रहंधपंगूण दिटुंतो।।२६२।। चक्रे० : स्पष्टा, नवरं रथदृष्टान्तः - संजोग सिद्धीइ फलं वयंति न हु एगचक्केण रहो पयाइ । अथान्धपङ्गुदृष्टान्तः, तत्राऽन्वयेनाऽयम् - ____ अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा ।। [आव.नि. १०२] व्यतिरेकस्तु - पासंतो पंगुलो दड्डो धावमाणो य अंधओ । सम्प्रदायगम्यौ चेतौ, तथाहि - कुतोऽपि नगराल्लोको विपक्षातङ्कशङ्कया । अरण्यं शरणीचक्रे किञ्चिद्वैरिदुरासदम् ।।१।। अपरेछुः पुनस्तत्राप्यवस्कन्दभयातुरः । आत्तप्राणः पलायिष्ट विमुच्य शकटादिकम् ।।२।। तत्राभूतां पुमांसौ द्वावन्धपते निराश्रयौ । तथैव तस्थतुस्तौ च निःस्वत्वादकुतोभयौ ।।३।। धाटीभटेषु तत्रैत्य मोषं मोषं गतेष्वथ । दावानलः प्रजज्वाल कल्पान्ताग्निरिवोत्थितः ।।४।। अथ दावोन्मुखो धावन्नन्धः प्रौच्यत पङ्गुना । जिजीविषुर्मुमूर्षुर्वा किं दावमभियासि भोः ।।५।। सोऽवदत्तर्हि भो भद्र ! क्व याम्याख्याहि जीवितुम् । आकर्षय मुखान्मृत्योः प्राणदानं ह्यनुत्तरम् ।।६।। ततस्तं पङ्गुरूचेऽन्धमेहि स्कन्धे निधेहि माम् । येन मद्दृष्टमार्गे स्यान्निरपाया भवद्गतिः ।।७।। अन्धोऽपि युक्तं पङ्गुक्तं मन्यमानः सपद्यपि । तथैव विदधाति स्म प्राणभीमहती हि भीः ।।८।। ततः समेतौ तौ स्थानं जग्मतुभवपीप्सितम् । एवं दर्शनचारित्रेऽपि [सायुक्ते शिवप्रदे ।।९।। व्यतिरेकस्तु - उदस्थान्नगरे क्वापि परितोऽपि प्रदीपनम् । कुर्वाणमिव लोकानां लङ्कादाहप्रकाशनम् ।।१।। ततोऽनश्यज्जनः सर्वः कुर्वन् हाहारवं जवात् । कष्टेन महता तस्मात् प्राणमात्रधनस्तदा ।।२।। १. सिज्झइz Page #409 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् अन्धपङ्क नरौ द्वौ च तत्रानाथौ बभूवतुः । बहिर्नीतौ न तौ केनाप्यात्मना गन्तुमक्षम ||३|| पश्यन्नपि ततः पङ्गुर्मार्गं निर्गन्तुमात्मनः । गमनक्रियया शून्यो भस्मीभावमवाप्तवान् ।।४।। अन्धस्तु धावमानोऽपि त्रातुं प्राणान्नितस्ततः । अपश्यन्ननलस्यैव प्रविवेशास्य कोटरे ।।५।। अन्धपङ्गू तदेवं तौ मृतौ द्वावप्यसङ्गतौ । एवं दर्शनचारित्रे, अप्यसक्ते न सिद्धिदे ।।६।।।२६२।। देव० : चरणकरणाभ्यां रहितः सुष्ठ्वपि सम्यग्दृष्टिः क्षायिकदर्शनोऽपीत्यर्थो न सिद्ध्यति, येन कारणेनागमे सामायिकनिर्युक्तौ शिष्टः कथितो दृष्टान्तः, केषाम् ? रथश्चान्धपङ्गू च तेषां रथान्धपङ्गूनाम्, तत्र रथदृष्टान्तो यथा संजोगसिद्धीए फलं वयंति न हु एगचक्केण रहो पयाइ । इत्यन्धपङ्गुदृष्टान्तः पुनरन्वयतो यथा ३६४ - अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा । [ आव.नि. १०२ ] व्यतिरेकतस्तु - पासंतो पंगुलो दड्ढो धावमाणो य अंधओ । इति, सम्प्रदायगम्यौ पुनरिमौ तथाहि - कुतश्चिन्नगराल्लोकः परचक्रभयाकुलः । पलाय्य सपरिवारः किञ्चित्कान्तारमाश्रयत् ।।१।। दैवात्तत्राप्यवस्कन्दभये कन्दलितोदये । प्रणश्य त्यक्तसर्वस्वः सदिशो विदिशो यौ ।।२।। अन्धः पङ्गुश्च तत्र द्वावनाथौ केवलं स्थितौ । जजागार युगान्ताग्निमित्रमत्रान्तरे दवः ।।३।। तद्भयादाकुलं धावन् दृग्घीनः पङ्गुनोच्यत । सुष्ठु मागाः पुरोभागादेति दावानलो ज्वलन् ।।४।। का गतिस्तर्हि मे स्यादित्युक्ते तेनावदत्पुनः । समा चिन्ता ममाप्येषा त्वमन्धः पङ्गुलस्त्वहम् ।।५।। किन्त्वारोपय मां स्कन्धे तव पादौ ममाक्षिणी । एह्येहि येन संयुज्य तरावो व्यसनार्णवम् ।।६।। अथैवं विहिते तेन कृतसाहायको मिथः । तौ स्थानं वाञ्छितं प्राप्तौ न सिद्धिः किं हि संहते । ॥७॥ समेते सिद्धये स्यातामेवं ज्ञानक्रियेऽपि [हि ] । विधत्तास्मिन् द्वये यत्नमसपत्नं ततो बुधाः ।। ८ ।। व्यतिरेकस्तु पुरे क्वापि वियद्व्यापिज्वालमासीत्प्रदीपनम् । आदाय तद्भिया प्राणान् प्राणश्यत्कोऽपि कुत्रचित् ।।१।। जनस्य नश्यतो वेगात् कौचिदन्धलपङ्गुलौ । वराकौ विस्मृतौ दैवमहो दुर्बलघातकम् ।।२।। धावन्नितस्ततोऽबन्धमन्धः प्लोषतयाकुलः । गर्तायां पतितो दावात्तत्क्षणं भस्मसादभूत् ।।३।। पश्यन् पलायितुं मार्गमग्निं चापान्तमागतम् । प्रसह्य दह्यमानाङ्गः पङ्गुलः पञ्चतां ययौ ।।४।। तद्वद्दर्शनचारित्रे निराकाङ्क्षे परस्परम् । नैव साधीयसी स्यातां वाञ्छितार्थप्रसिद्धये ।।५।। इति गाथार्थः।। २६२ ।। - Page #410 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२६३, २६४ ३६५ चक्रे० : अथ चरणकरणयोरेव स्वरूपमाहुः - देव० : अथ चरणकरणयोरेव स्वरूपमाह - वय समणधम्म संजम वेयावञ्चं च बंभगुत्तीओ। नाणाइतियं तव कोहनिग्गहा इई चरणमेयं ।।२६३।। पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु।।२६४।। चक्रे० : व्रतानि प्राणिवधविरत्यादीनि ५, श्रमणधर्मः क्षान्त्यादिः १०, संयमः पृथ्व्यादिसंरक्षणादिः १७, पुढवीदग अगणि मारुय वणसइबिति चउ पणिंदि अजीवे । पेहुप्पेह पमज्जण परिठवण मणोवईकाए ।। [दशवै. नि. ४६] वैयावृत्यमाचार्यादीनाम् १०, तद्यथा - आयरिय उवज्झाए थेर तवस्सी गिलाणसेहाणं । साहम्मिअकुलगणसंघसंगयं तमिह कायव्वं ।। [दशवै.नि. ४७-१] ब्रह्मगुप्तयः ९, वसहि कह निसिजिदिय कुटुंत्तर पुव्वकीलिय पणीए । अइमायाहारविभूसणा य नव बंभगुत्तीओ ।। [प्रव.सारो० ५५८] ज्ञानादित्रिकं प्रतीतम् ३, तपोऽनशनादि १२, क्रोधनिग्रहादिः क्रोधादिजयः ४, इत्येतञ्चरणं चारित्रं मूलगुणरूपम्, यावज्जीवमासेव्यमानत्वात् । इह चादरार्थं केषाञ्चिद् भेदानां पुनर्भणनान्न पौनरुक्त्याशङ्का कार्या।।२६३ ।। तथा - पिण्डस्याऽशनपानखाद्यस्वाद्यरूपस्य, यद्वा पिण्डस्योपलक्षणत्वात् शय्यावस्त्रपात्राणां च विशुद्धिर्द्विचत्वारिंशद्दोषरहितत्वम् ४, समितय ईर्याद्याः ५, भावना अनित्यताद्याः १२, तथा च - १. निग्गहाई A. निग्गहा इइ z Page #411 -------------------------------------------------------------------------- ________________ दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ।। निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ।। [प्रशमरति-१४९, १५०] प्रतिमाः मासिक्याद्याः १२ - मासाई सत्तंता पढमाबिइ तइय सत्तराइदिणा । अहराइ एगराई भिक्खु पडिमाण बारसगं ।। [प्रव.सारो० ५७४] इन्द्रियाणां स्पर्शनादीनां निरोधो जयः ५, प्रतिलेखना वस्त्रपात्रादीनाम् २५, गुप्तयो मनोगुप्त्याद्याः ३, अभिग्रहा द्रव्यक्षेत्रकालभावविषयाः ४, एवं पुनः करणम्, इदं चोत्तरगुणरूपं प्राप्तकालमेवासेव्यमानत्वात् ।।२६४।। देव० : तत्र व्रतानि प्राणातिपातविरमणादीनि पञ्च, श्रमणधर्मः क्षान्त्यादिर्दशधा, संयमः पृथिव्यादिसंरक्षणादिः सप्तदशधा, वैयावृत्त्यमाचार्यादिविषयं दशधा, स्त्रीषण्ढपशुमद्वसतियुवतिभुक्तासन-मिथुनकलितकुड्यान्तर-सरागवनिताकथा-प्राक्तनसुरतचिन्तन-कामिनीकमनीयाङ्गवीक्षण-स्वाङ्गसंस्कार-प्रणीतभोजन-अतिभोजनोज्झनस्वरूपा ब्रह्मगुप्तयो नव, ज्ञानादित्रिकं प्रसिद्धम्, तपोऽनशनादि द्वादशधा, क्रोधनिग्रहादिः क्रोधमानमायालोभजयः, एतत् किम् ? चरणं चारित्रमुच्यते । अत्राह-दशविधश्रमणधर्मे क्षान्तिमार्दवार्जवमुक्तीनामुक्तत्वादिह क्रोधादिनिग्रह इति न वाच्यम्, पुनरुक्तत्वादुच्यते-तत्र तेषामासेवनारूपत्वेन विधिरूपतया सङ्गीतत्वादिह त्विमे निग्रहरूपतया प्रतिषेधरूपाः परिज्ञातव्यास्ततो न पौनरुक्त्यं विधिप्रतिषेधयोभिन्नलक्षणत्वाद्, अथवा तत्र क्षान्त्यादिचतुष्टयग्रहणेन क्रोधाधिचतुष्टयनिरोध उक्तः, इह तु साधोरपि तथाभूतकारणवशाद् बलात्क्रोधादि विजृम्भणे तत्फलविपाकसंवेदनेन विफलतापादनं कार्यमिति क्रोधादिनिग्रह इत्युक्तमतो न पौनरुक्त्यम् । ननु च संयमतपसी अपि दशविधश्रमणधर्मग्रहणादुक्त एव, तत्कथं पृथगुपन्यस्यते ? उच्यतेप्राधान्यख्यापनार्थम्, तथाहि-संयमो गुप्तिकृत्, तपस्तु प्रागुपात्तकर्मक्षयकृदिति, एवं तर्हि वैयावृत्त्यग्रहणं न कार्यम्, द्वादशतपोग्रहणेनैवोक्तत्वाद्, उच्यते-एकादशविधं तप आत्मन एवोपकारि, इदं तु स्वपरोपकारित्वेन प्रधानमिति भेदोपन्यासभागित्यदोषः, ननु चैवं विनयः Page #412 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२६३, २६४ ३६७ कस्मान्न पृथगुक्तः ? असावप्युभयोरप्युपकारक इति, उच्यते-उक्त एवासौ 'वेयावच्चं चेति चशब्दग्रहणात्, ननु च चारित्रग्रहणं न कार्यम्, व्रतग्रहणादेवास्योक्तत्वाद्, न, चारित्रं समुदायरूपम्, व्रतानि तु चारित्रैकदेशस्ततश्च व्रतग्रहणे नाशेषचारित्रग्रहणमिति । तथा च सामान्यविशेषयोः कथञ्चिद्भेद एवेत्युक्तं चरणम् ।।२६३ ।। तथा पिण्डस्य चतुर्विधाहारस्योपलक्षणत्वाच्छय्यावस्त्रपात्राणां च विशुद्धिरुद्गमोत्पादनैषणादोषमलाभावः, समितयः पञ्चेर्यादयः, भावना अनित्यतादयो द्वादश, प्रतिमाश्च मासिक्यादयो द्वादशैव, इन्द्रियाणि स्पर्शनादीनि पञ्च, तेषां निरोध इष्टानिष्टविषयेषु रागद्वेषपरिहारेण जयः, प्रतिलेखना वस्त्रपात्रादीनां पञ्चविंशतिधा, गुप्तयस्तिस्रो मनोगुप्त्यादयः, अभिग्रहा द्रव्यक्षेत्रकालभावविषयाश्चतुर्विधाः चः समुच्चये, एवत्ति एवम्, तुः पुनरर्थे, तेनैतदुक्तं भवति, करणं पुनरेवं भवति । ननु चरणं करणं चेति किं कृतो नामभेदो द्वयोरप्यासेवनारूपत्वात् ? उच्यते-चरणं मूलगुणरूपम्, करणं तूत्तरगुणस्वभावमित्यत एव । चर्यत इति चरणं सततासेवनारूपम्, तथाहि-व्रतादीनां यावत्कथं सततमासेव्यमानत्वात्, करणं तु कादाचित्कम्, तथाह्यभक्तार्थी न पिण्डमादत्ते । एवं समितयोऽपि कादाचित्काः सर्वदा गमनादेरयोगात्, भावना अपि विशिष्टकालविषया एव ध्यानोपरमादिषु भाव्यमानत्वात्, प्रतिमा अपि विशिष्टपुरुषकालविषया एव, तथेन्द्रियनिरोधोऽपीष्टानिष्टविषयप्राप्तौ रागादिवर्जनं क्वचित्, प्रत्युपेक्षणापि विशिष्टकालविषयैव, गुप्तयोऽप्यनियता एव, क्वचित्सङ्कुचितकायाद्यवस्थासु सम्भवात्, अभिग्रहा अपि क्वचिदेव काले पुरुषे वा स्युरिति । तदियता क्रियासहचरितमेव सम्यग्दर्शनं मोक्षायेति स्थापितमिति गाथाद्वयार्थः ।।२६४ ।। * प्रवचनसारोद्धारे-५५१ * सम्प्रति 'चरणं'ति षट्षष्टं द्वारमाह - वय समणधम्म संजम वेयावचं च बंभगुत्तीओ । नाणाइतियं तव कोहनिग्गहा इइ चरणमेयं ।। 'वये'त्यादिगाथादशकम्, व्रतानि प्राणातिपातविरमणादीनि परिग्रहविरमणान्तानि तथा श्रमणानां साधूनां धर्मः श्रमणधर्मः क्षान्तिमार्दवादिको दशभेदस्तथा सम्-एकीभावेन यमः-उपरमः संयमः सप्तदशभेदस्तथा व्यापिपति स्मेति व्यापृतस्तस्य भावो वैयावृत्त्यमाचार्यादिभेदाद्दशप्रकारं तथा ब्रह्म ब्रह्मचर्य तस्य गुप्तयो ब्रह्मचर्यगुप्तयस्ताश्च वसत्यादिका नव तथा ज्ञायतेऽनेनेति ज्ञानमाभिनिबोधिकादि तदादिर्यस्य Page #413 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् तद् ज्ञानाद्यादिशब्दात्सम्यग्दर्शनचारित्रपरिग्रहो ज्ञानादि च तत् त्रिकं च ज्ञानादित्रिकं तथा तपो द्वादशप्रकारमनशनादि तथा क्रोधस्य निग्रहः क्रोधनिग्रहो बहुवचनं माननिग्रहादिपरिग्रहार्थम्, इत्येवं प्रकारमेतच्चरणं भवतीति, ‘कोहनिग्गहाई चरणं' इति तु पाठे क्रोधनिग्रह आदिर्यस्य माननिग्रहादिकदम्बकस्य तत्क्रोधनिग्रहादि, एतच्चरणमवसेयमिति । इह सहृदयंमन्यः प्राह - ननु चतुर्थव्रतान्तर्गतत्वाद् गुप्तयो न पृथग्भणनीयाः, अथ परिकरभूताश्चतुर्थव्रतस्य ब्रह्मचर्यगुप्तयोऽभिधीयन्त एवं तर्हि प्राणातिपातविरमणादेरेकैकस्य व्रतस्य परिकरभूता भावना अपि वाच्याः, गुप्तेर्भणने वा चतुर्थं व्रतं न भणनीयम्, तथा ज्ञानादित्रिकस्य ग्रहणं न करणीयम्, किन्तु ज्ञानसम्यग्दर्शनयोरेवोपन्यासः कार्यः, चारित्रस्य व्रतग्रहणेनैव ग्रहणात्, तथा श्रमणधर्मग्रहणे संयमग्रहणं तपोग्रहणं चातिरिच्यते, संयमतपसी वोद्धृत्य श्रमणधर्मोपन्यासः करणीयः, तथा तपोग्रहणे सति वैयावृत्त्यस्योपन्यासो निरर्थकः, वैयावृत्त्यस्य तपोऽन्तर्गतत्वात्, तथा क्षान्त्यादिधर्मग्रहणे सति क्रोधादिनिग्रहग्रहणमनर्थकमेव, तदियं गाथा परिभाव्यमाना आलूनविशीर्णेति, तत्रोच्यते, चतुरचक्रवर्तिभिर्यदेतदुच्यते- व्रतग्रहणे सति गुप्तयो न पृथग्वाच्या इति, तदयुक्तम्, चतुर्थव्रतस्य हि निरपवादत्वं दर्शयितुमेता ब्रह्मचर्यगुप्तयः पृथगुपात्ताः, यदुक्तमागमे - नवि किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मुत्तुं मेहुणभावं न विणा तं रागदोसेहिं ।। इति। [नैव किञ्चिदनुज्ञातं प्रतिषिद्धं वापि जिनवरेन्द्रैः । मुक्त्वा मैथुनभावं न स विना रागद्वेषौ ।।] ३६८ अथवा प्रथमचरमतीर्थकरयोः परिग्रहव्रताद् भिन्नमेतन्महाव्रतं भवतीत्येतस्यार्थस्य ज्ञापनार्थं भेदेनोपन्यास इति, यच्चाभ्यधीयत-व्रतग्रहणे ज्ञानादित्रिकं न वक्तव्यम्, किन्तु ज्ञानदर्शनद्वयमेव चारित्रस्य व्रतग्रहणेनैव गतत्वादिति, तदयुक्तम्, यतो यदेतद् व्रतचारित्रं स एकांशः सामायिकादेः पञ्चविधस्य चारित्रस्य चतुर्विधं चारित्रमद्याप्यगृहीतमस्ति, तदर्थं ज्ञानादित्रयमुपन्यस्तमिति, यञ्चोक्तम् - श्रमणधर्मग्रहणे संयमतपसोरुपादानं न विधेयम्, श्रमणधर्मग्रहणेनैव तयोर्गृहीतत्वात् तदप्यसाधु, संयमतपसोः प्रधानमोक्षाङ्गत्वेन पृथगुपादानात्, कथं मोक्षं प्रति प्रधानाङ्गत्वमिति चेत्, तत्र ब्रूमः - अपूर्वकर्माश्रवसंवरहेतुः संयमः, पूर्वोपार्जितकर्मक्षयहेतुश्च तपः, ततः प्रधानत्वमनयोः, अतः श्रमणधर्मगृहीतयोरप्यनयोः प्रधानतया भेदेनोपन्यासः कृतः, दृष्टश्चायं न्यायो यथा ब्राह्मणा आयाता वशिष्टोऽप्यायातः, अत्र हि ब्राह्मणग्रहणेन वशिष्टस्यापि ग्रहणं कृतमेव तथापि प्रधानतया तस्य भेदेनोपन्यासः क्रियत इति यच्चोक्तम्- तपोग्रहणेन वैयावृत्त्यस्यापि ग्रहणाद्भेदेन तदुपादानं न विधेयमिति, तदप्यचारु, वैयावृत्त्यस्य यथा स्वपरोपकारकारित्वेन प्राधान्यं न तथाऽनशनादीनां शेषतपोभेदानामिति ख्यापनार्थं तस्य भेदेनोपादानम्, यच्चाभिहितम् - श्रमणधर्मग्रहणेनैव गृहीतत्वात्क्रोधादिनिग्रहः पृथग् न वक्तव्य इति, तदप्यसाधीयः, यतो द्विविधाः क्रोधादयः - उदीर्णा अनुदीर्णाश्च, तत्रोदीर्णानां क्रोधादीनां निग्रहणं क्रोधादिनिग्रहोऽनुदीर्णानां तु तेषामुदयनिरोधनं क्षान्त्यादय इति ज्ञापनार्थं पृथगुपादानम्, अथवा वस्तु त्रिविधं ग्राह्यं हेयमुपेक्षणीयं च तत्र क्षान्त्यादयो ग्राह्याः क्रोधादयो या अतो निग्रहीतव्यास्त इत्येवमर्थमित्थमुपन्यासः, ततः सर्वमनवद्यमिति । । ५५१ ।। Page #414 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२६३, २६४ ३६९ * उपदेशमाला पुष्पमालायाम्-११८ * उक्ताः सर्वचरणमूलगुणाः, तदुत्तरगुणान्निरूपयन्नाह - पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा उत्तरगुणेसु ।। प्रकटार्था, नवरमुपलक्षणमात्रमेव पिण्डविशुद्धयादीनामुत्तरगुणत्वम्, ततश्च ‘इच्छा मिच्छा तहक्कारो' इत्यादिप्रकारा अन्या अपि सामाचार्योऽत्रोत्तरगुणेषु द्रष्टव्याः, तदेवं लेशमात्रतया निरूपितं भेदतश्चारित्रम्, एवमपरेऽपि सामायिकच्छेदोपस्थापनीयादयश्चारित्रभेदाः समयचर्याभिज्ञैरिह वक्तव्याः ।।११८ ।। * प्रवचनसारोद्धारे-५६२ * इदानीं 'करणं'ति सप्तषष्टं द्वारमाह - पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ।। ‘पिंडे 'त्यादिगाथा, 'पिडि सङ्घाते' इत्यस्य 'इदितो नुम् धातो' (पा० ७-१-५८) रिति नुमि कृते पिण्डनं पिण्डः सङ्घातः, बहूनां सजातीयानां विजातीयानां वा कठिनद्रव्याणामेकत्र समुदाय इत्यर्थः, समुदायश्च समुदायिभ्यः कथञ्चिदभिन्न इति त एव बहवः पदार्था एकत्र संश्लिष्टाः पिण्डशब्देनोच्यन्ते तस्य विविधमनेकैराधाकर्मादिपरिहारप्रकारैः शुद्धिर्निर्दोषता पिण्डविशुद्धिः, सं-सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेणेतिश्चेष्टा समितिः-ईर्यासमित्यादिका, भाव्यन्त इति भावनाः अनुप्रेक्षा अनित्यत्वादिकाः, प्रतिमाः प्रतिज्ञा अभिग्रहप्रकारा मासिक्यादयः, इन्द्रियाणि स्पर्शनादीनि तेषां निरोध आत्मीयात्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः, प्रतिलेखनं प्रतिलेखना आगमानुसारेण प्रति प्रति निरीक्षणमनुष्ठानं वा, सा च चोलपट्टादेरुपकरणस्य, गुप्तिः गोपनमात्मसंरक्षणं मुमुक्षोोगनिग्रह इत्यर्थः, अभिगृह्यन्त इत्यभिग्रहा नियमविशेषा द्रव्यादिभिरनेकप्रकाराः, चः समुच्चय एवकारः क्रमप्रतिपादनार्थः, एतत्करणं भवतीति, क्रियत इति करणं मोक्षार्थिभिः साधुभिनिष्पाद्यत इत्यर्थः, तुशब्दो विशेषण मूलगुणसद्भावे करणत्वमस्य नान्यथेति (दर्शनाय)। अत्राह परः - ननु समितिग्रहणेनैव पिण्डविशुद्धर्गृहीतत्वान्न पिण्डविशुद्धिग्रहणं कर्तव्यम्, यत एषणासमितौ सर्वाऽप्येषणा गृहीता, पिण्डविशुद्धिरप्येषणैव, तत्किं भेदेनोपन्यासः ? इति, अत्रोच्यते, पिण्डद्रव्यव्यतिरेकेणाप्येषणा विद्यते वसत्यादिरूपा तद्ग्रहणार्थमेषणासमितिग्रहणं भविष्यतीति पिण्डविशुद्धस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारण इत्यस्यार्थस्य ज्ञापनार्थः, अथवाऽऽहारमन्तरेण न शक्यते पिण्डविशुद्ध्यादिकरणं सर्वमेव कर्तुमतो भेदेनोपन्यास इति ।।५६२।। Page #415 -------------------------------------------------------------------------- ________________ ३७० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : अथ सम्यग्दर्शनक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकरुत इत्याहः - देव० : अथ सम्यग्दर्शनक्रिययोः सहकारित्वे सति किं केन स्वभावेनोपकुरुते ? किमविशेषेण शिबिकोद्वाहकपुरुषवदुत भिन्नस्वभावतया गमनक्रियायां नयनचरणादिवद, अत्रोच्यते, भिन्नस्वभावतया, अत आह - सम्मग्गस्स पयासगं इह भवे नाणं तवो सोहणं, कम्माणं चिरसंचियाण निययं गुत्तीकरो संजमो । बोधब्बो नवकम्मुणो नियमणे भावह एयं सया; एसिं तिण्हवि संगमेण भणिओ मोक्खो जिणिंदागमे ।।२६५ ।। चक्रे० : इह मोक्षार्थप्रवृत्तौ सन्मार्गस्य प्रकाशकं भवेज्ज्ञानं सम्यग्दर्शनाविनाभूतम्, मिथ्यादृशां ज्ञानस्याप्यज्ञानरूपत्वात्, क्रिया तु तपःसंयमरूपतया द्विधा, तत्र तपः शोधनं कर्मणां चिरसंचितानां नियतं निश्चितम्, गुप्तिकरो निरोधकः संयमो नवकर्मण आगन्तुपाप्मनः, निजमनस्येवं सदा भावयत । एषां त्रयाणामपि संगमेन मोक्षो जिनागमे भणितः । एतावता 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति प्रतिष्ठितम् । ज्ञानतपःशब्दोपादानेन चान्तमङ्गलमिहाविष्कृतमिति वृत्तार्थः ।।२६५ ।। देव० : तत्र कचवरसमन्वितमहागृहशोधने प्रदीपपुरुषादिव्यापारवदिह कर्मकचवरभृतजीवशोधनालम्बनो ज्ञानादीनां स्वभावभेदेन व्यापारोऽवसेय इति समुदायार्थः । अवयवार्थस्तु सन्मार्गस्य मोक्षाध्वनः प्रकाशकमिह सहकारिव्यापारविचारे भवेज्ज्ञानं प्रदीपवत्, क्रिया तु तपःसंयमरूपतया द्विधा, तत्र तपः शोधयतीति शोधनं कर्मणां चिरसञ्चितानाम्, कर्मकरपुरुष इव कचवरस्य, नियतं निश्चितं गुप्तिकरो निरोधकः संयमो बोधव्यः, कस्य ? नवकर्मण आगन्तुकपाप्मनः, पवनप्रेरितकचवरादि निरोधकवातायनादिस्थगनवत्, निजमनसि भावय, नैवं सदा न पुनरेकमेव ज्ञानं क्रिया वा सर्वत्र प्रकाशादिष्वलमेवंरूपाभ्युपगमस्य मिथ्यात्वाद् यदाह नाणाहीणं सव्वं नाणनओ भणइ किंच किरियाए । चरणनओ किरियाए तदुभयगा होउ सम्मत्तं ।। [ ] इति । १. नवकम्माणो PK २. तिन्नवि T.C Page #416 -------------------------------------------------------------------------- ________________ ५- तत्त्वतत्त्वम् गा - २६६, २६७ एतदेव पर्यवसितमाह एषां त्रयाणामेव ज्ञानादीनामपिशब्दोऽवधारणार्थः सम्भावने वा, किं सम्भावयति ? निश्चयतः क्षायिकानां न तु क्षायोपशमिकानां सङ्गमेन भणितो मोक्षः सर्वथाष्टविधकर्ममलविगमलक्षणो जिनेन्द्रागम इति । ननु पूर्वं सम्यग्दर्शनक्रिययोः सहकारित्वं प्रस्तावितम्, इह तु सम्यग्दर्शनस्य नामापि नोपात्तम्, तत्कथं न पूर्वापरविरोधः ? न, तस्य रुचिरूपत्वेन ज्ञानविशेषत्वात्तद्भणनेनैव भणनमवसेयम्, एवं च 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इत्येतदपि सुप्रतिष्ठितमिति ज्ञानतपःशब्दोपादानेन चान्तमङ्गलमनेनाविष्कृतमिति वृत्तार्थः।। २६५ । । चक्रे० : साम्प्रतं सूत्रकाराः स्वाभिधानं भङ्ग्या प्रतिपादयन्तः प्रकरणोपसंहारमाहुः देव० : साम्प्रतं सूत्रकारः स्वाभिधानं भङ्ग्या प्रतिपादयन् यदादौ तुच्छमतीनामनुग्रहात प्रतिज्ञातं तन्निर्वहणेनोपसंहरति चंददम-पवरहरि - सूर - रिद्धि - पयनिवह- पढमवन्नेहिं । जेसिं नामं तेहिं परोवयारंमि निरएहिं । । २६६ ।। इय पायं पुव्वायरिय- रइय गाहाण संगहो एसो । विहिओ अणुग्गहत्थं कुमग्गलग्गाण जीवाणं । । २६७ ।। ३७९ चक्रे० : स्पष्टा, नवरं चन्द्रादिपदप्रथमवर्णैर्येषां नाम तच्चंदप्पहसूरि 'त्ति तैः ।। २६६, २६७ ।। देव० : चन्द्रादिपदनिवहप्रथमवर्णैर्येषां नाम तच्चंदप्पहसूरि 'त्ति, तैः परोपकारनिरतैरिति किमित्याह- इतिः समाप्तौ प्रायो बाहुल्येन पूर्वाचार्यरचितगाथानां सङ्ग्रह इतस्ततो भणितानामिह सञ्चय एष साक्षादुक्तो भणितः, प्राय इत्यनेन च सूत्रतः स्वोपज्ञा अपि काश्चिद्गाथाः सन्तीत्यावेदयति, अनुग्रहार्थं कुमार्गलग्नानां जीवानामेतद्भणनं चामीषां विशेषानुकम्पनीयत्वख्यापनार्थम्, यतः - सुहसीलत्तेण गहिए भवपल्लिं तेण जगडियमणाहे । जो कुणइ विवियत्तं सो वन्नं कुणइ तित्थस्स ।। [सुमिणसित्तरी- ४८] कुमार्गलग्नत्वं च तेषामज्ञतया न पुनरभिनिविष्टतयेति गाथाद्वयार्थः । । २६६, २६७।। Page #417 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चक्रे० : किञ्च - देव० : तथा चाह - जे मज्झत्था धम्मत्थिणो य जेसिं च आगमे दिट्ठी। तेसिं उवयारकरो एसो न उ संकिलिट्ठाणं ।।२६८।। चक्रे० : एषाऽपि स्पष्टा।।२६८।।। देव० : ये मध्यस्था अपक्षपातिनस्ते पुनरुदासीना अपि स्युर्नेत्याह, धर्मार्थिनश्च धर्मश्रद्धाल वस्तेऽपि स्वमतिप्रवृत्तयो धूर्त्तविप्रतारिता वा स्युर्न, येषां चागमे दृष्टिदर्शनं श्रद्धानं बहुमतिरिति यावद् । तेषामुपकारकरो हितकृदेष ग्रन्थो न तु सक्लिष्टानां रागद्वेषोपहतमनोवृत्तीनां तेषामुपकर्तुमशक्यत्वात्, तथा च - रागासक्ते चेतसि धर्मकथा स्थानमेव नो लभते । नीलीरक्ते वाससि कुङ्कुमरागो दुराधेयः ।। [ ] इति गाथार्थः ।।२६८ ।। चक्रे० : अथास्य प्रकरणस्य माहात्म्यख्यापनाय नामान्याहुः - देव० : अर्थतस्या दर्शनशुद्धेर्विद्वच्चेतसि गौरवमारोपयन्नामान्याह - उवएसरयणकोसं संदेहविसोसहिं व विउसजणा। अहवा वि पंचरयणं दंसणसुद्धिं इमं भणह।।२६९।। चक्रे० : उपदेशरत्नकोशं, सन्देहविषौषधिं वाऽथवापीति समुच्चये, रत्नानीव रत्नानि दुष्प्रापत्वेन, ततश्च पञ्चानां देवधर्ममार्गसाधुतत्त्वलक्षणानां रत्नानां समाहारः पञ्चरत्नम् । दर्शनस्य सम्यक्त्वस्य शुद्धिहेतुत्वाच्छुद्धिस्ताम्, इमां हे विद्वज्जना ! भणतेति सर्वत्र योगः ।।२६९ ।। देव० : उपदेशा एव समीहितसाधकत्वेन रत्नानि तेषां कोशो निधिस्तम्, सन्देह एव व्यामोहकत्वेन विषं तस्यौषधिस्तां वाऽथवापीति समुच्चये, रत्नानीव रत्नान्यगण्यपुण्यप्राप्यत्वेन ततश्च पञ्चानां देवधर्ममार्गसाधुतत्त्वलक्षणानां रत्नानां समाहारः पञ्चरत्नं दर्शनस्य सम्यक्त्वस्य शुद्धिहेतुत्वाच्छुद्धिस्तामिमां हे विद्वज्जना ! भणतेति सर्वत्र योग इति गाथार्थः । ।२६९।। १. विबुहजणा Z २. अगण्यप्रायत्वेन A Page #418 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२७०, २७१ ३७३ चक्रे० : अथैतत् स्वरूपनिरूपणपुरस्सरं भव्यान् पठनादिभिराशासते - देव० : अर्थतत्स्वरूपनिरूपणपुरस्सरं भव्यानामुपदेशरूपतया पठनाद्याशिषः प्राह - मिच्छमहन्नवतारणतरियं आगमसमुद्दबिंदुसमं। कुग्गाहग्गहमंतं संदेहविसोसहिं परमं ।।२७०।। एवं सणसोहिं सब्वे भव्वा पढंतु निसुणंतु । जाणंतु कुणंतु लहंतु सिवसुहं सासयं ज्झत्ति ।।२७१।। चक्रे० : मिथ्यात्वमहार्णवतारणतरीमागमसमुद्रबिन्दुसमाम् । कुग्राहग्रहमन्त्रं सन्देहविषौषधिं परमां प्रकृष्टां सन्देहविषौषधीमिति च, प्राग्नामत्वेनोक्तम्, इह तु विशेषणत्वेनेति न पौनरुक्त्यम्।।२७०।। एतां दर्शनशुद्धिं सम्यक्त्वमिति प्रसिद्धोल्लापननामिकां सर्वे भव्याः पठन्तु सूत्रतः, पठित्वाऽर्थतो निशृण्वन्तु, श्रुत्वा तदर्थं जानन्तु, ज्ञात्वा कुर्वन्तु तदुक्तमनुतिष्ठन्तु, तदनुष्ठाय लभन्तां शिवसुखं शाश्वतं झटिति, तदर्थत्वात्सर्वानुष्ठानानामिति ।।२७१।।। ।। इति पूज्यश्रीचक्रेश्वरसूरिप्रारब्धायां तत्प्रशिष्यश्रीतिलकाचार्यनिर्वाहितायां सम्यक्त्ववृत्तौ समर्थितं पञ्चमं तत्त्वतत्त्वं तत्समाप्तौ च समाप्ता सम्यक्त्वप्रकरणवृत्तिरिति ।। प्रशस्तिः तीर्थे वीरविभोः सुधर्मगणभृत्सन्तानलब्धोन्नतिः, चारित्रोज्ज्वलचन्द्रगच्छजलधिप्रोल्लासशीतद्युतिः । सम्यक्त्वाभिधशास्त्रसूत्रनगरीसंसूत्रणासूत्रभृत्; श्रीचन्द्रप्रभसूरिरद्भुतमतिर्वादीभसिंहोऽभवत् ।।१।। तत्पट्टलक्ष्मीश्रवणावतंसाः श्रीधर्मघोषप्रभवो बभूवुः । यत्पादपद्मे कलहंसलीलां दधौ नृपः श्रीजयसिंहदेवः ।।२।। १. दंसणसुद्धि PK Page #419 -------------------------------------------------------------------------- ________________ ३७४ रणम - सम्यक्त्वप्रकरणम तत्पट्टोदयशैलशृङ्गमभजत्तेजस्विचूडामणिः, श्रीचक्रेश्वरसूरिरित्यभिधया देवस्त्विषामीश्वरः । यः सम्यक्त्वसरोजकोरकममुं नेतुं विकासश्रियं; व्याख्या/षि विनेयषट्पदमुदे व्यापारयामासिवान् ।।३।। प्राप्ताचार्यपदैश्वर्याः षड् विनेयाः स्वदीक्षिताः । भूषयन्ति स्म तत्पढें साम्राज्यमिव षड्गुणाः ।।४।। तेष्वादिमः सुमतिसिंहगुरुर्बभूवान् दिक्कूलमुद्वहयशस्तटिनीगिरीन्द्रः । विद्यावधूवदनकैरवपूर्णचन्द्रश्चन्द्रोज्ज्वलस्वगुरुगच्छधरावराहः ।।५।। श्रीबुद्धिसागरगुरुः प्रथितो द्वितीयः, श्रीमांस्तृतीयगणभृत् त्रिदशप्रभाख्यः । श्रीतीर्थसिंह इति सूरिवरश्चतुर्थः प्रज्ञातिरेककुलिशक्षतवादिशैलः ।।६।। श्रीमान् शिवप्रभसूरिः समजायत पञ्चमः । परं कुतूहलमिदं यन्न रागाधिभूरभूत् ।।७।। कीर्तिप्रभाभिधानश्च षष्ठोऽभूद् गणभृद्वरः । निःशेषवाङ्मयं व्याप यस्य सूक्ष्मापि शेमुषी ।।८।। श्रीशिवप्रभसूरीणां, शिष्यलेशोऽस्मि मन्दधीः । नाम्ना श्रीतिलकाचार्यः श्रुताराधनगृद्धिभाक् ।।९।। ।। इति श्रीसम्यक्त्वरत्नमहोदधिः संपूर्णः ।। संवत् १५०४ वर्ष आश्विनशुक्ले १० सोमवारे साधुपूर्णिमागच्छे चन्द्रप्रभसूरिसन्ताने भ० श्रीपुण्यचन्द्रसूरिशिष्यगणिवरजयसिंहगणिना राणपुरे नगरे सम्यक्त्वरत्नमहोदधिग्रन्थपुस्तकं लिखितं परोपकारहेतवे ।।श्री।। सोऽहं वृत्तिं प्रगुरुभिरिमां कर्तुमारब्धमात्राम्, तत्पादाब्जस्मरणसहसा मुग्धधीरप्यकार्षम् । तद्यत्किञ्चिद्रभसवशतो दृब्धमस्यामशुद्धम् तत्संशोध्यं मयि कृतकृपैः सूरिभिस्तत्त्वविद्भिः ।।१०।। १. इति र Page #420 -------------------------------------------------------------------------- ________________ ५- तत्त्वतत्त्वम् गा - २७०, २७१ वृत्तिं रचयता चैतां, सुकृतं यन्मयाऽज्जितम् । भवे भवेऽहं तेन स्यामर्हद्धर्मैकलालसः । । ११ । । शतद्वादशकेऽब्दानां गते विक्रमभूभुजः । इयं विनिर्ममे वृत्तिः सप्तसप्ततिवत्सरे ।।१२।। अष्टावेव सहस्राणि तिष्ठन्त्यस्यामनुष्टुभाम् । प्रत्यक्षरेण सङ्ख्यादिति निश्चितवानहम् ।।१३।। यावद्विजयते तीर्थं श्रीमद्वीरजिनेशतुः । तावदेषा मरालीव खेलतात्कृतिमानसे ।।१४।। एकोप्यनेकतां धर्मो यदागमभटोऽद्भुतः । जयत्येकान्तलीनानप्यन्यान् वीरः स वः श्रिये ।। १ ।। विद्याधरश्रेणिधरो धरोद्यद्गुणः क्षमाभृद्गुणवर्णनीयः । पूर्वापराम्भोधिरमक्रमश्रीः श्रीमालवंशो रजताद्रिरस्ति ।।२।। छाडाभिधस्तत्र कीर्त्या विशाल आसीन्यासीकृत्य पुण्यं स्ववित्तम् । सप्तक्षेत्र्यां सर्वलोकप्रसिद्धं, चापल्याङ्कं यः प्रमार्ष्टि स्म लक्ष्म्याः ।।३।। बभूव तस्यामितसङ्गताङ्गलावण्यलीलाजितकामकान्ता । सती प्रिया राम्भलिनामधेया ध्येयाऽर्हदंद्वियपद्महंसी ।।४।। गुणैरुदारः सुकृताऽवतारः परोपकारव्रतभारसारः । तदङ्गजो भक्तिभरावनम्रो सिंहाभिधानो जयति पृथिव्याम् ।।५।। कुलद्वयाऽऽनन्दकरी बभूव तत्प्रेयसी प्रेमवती गुणाढ्या । सदा सदाचाररता प्रवीणा सिङ्गारदेवी जिनधर्मशीला ||६|| श्रुत्वा गुरोर्वेलिंगसाधुरेवं स्वोपात्तवित्तं सफलं चिकीर्षुः । सम्यक्त्ववृत्तेः सुकृतप्रवृत्तेः प्रदीपिकाया लघुपुस्तिकेयम् ।।७।। कर्णातिथीकृत्य जिनागमस्य, रहस्यमुच्चैस्तरभावशुद्धया । सद्धर्मतत्त्वार्थनिरूपणाय, व्यधापयत्पुस्तकवाचनं सः ।।८।। युग्मम् ३७५ Page #421 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् संवत् १४९१ वर्ष आषाढ शुक्ले ८ अष्टम्यां तिथौ सोमवासरेऽद्येह श्रीस्तम्भतीर्थपुरवास्तव्यश्रीश्रीमालज्ञातीयसिन्धभार्या श्रा०ढे० वूतयोः सुणटवेलाकेन श्रीसम्यक्त्वप्रकरणवृत्तिश्रीश्रीपूर्णिमापक्षीयश्रीमुनिशेखरसूरितत्पट्टालङ्करणगच्छनायकश्री लिखाप्य ३७६ - पुस्तकं श्री साधुरत्नसूरीणां निजगुरूणां प्रदत्ता | श्री || यादृशं पुस्तके दृष्टं तादृशं लेखितं मया । यदि शुद्धमशुद्धं वा मम दोषो न दीयते ।। श्री ।। श्री ।। कल्याणं भूयादद्येह स्तम्भतीर्थे वास्तव्यलेखककामदेवेन लिखितम् ।। देव० : मिथ्याऽज्ञानात् कुशास्त्रश्रवणाद्वा विपर्ययः, स एव दुर्लङ्घत्वेन महार्णवस्तस्य तारणे तरीं नावम्, अनेनाभिग्रहिकानाभिग्रहिकानाभोगजमिथ्यात्वस्य निरासः | आगमसमुद्रे बिन्दुसमाम्, कुग्राहः कदभिनिवेशः स एवासच्चेष्टाप्रवर्तकत्वेन ग्रहो भूताद्यावेशस्तदुच्चाटने मन्त्रम्, अनेनाभिनिवेशिंकस्य सन्देहविषौषधिं प्राग्वत्, अनेन तु सांशयिकस्य परमामेकान्तिकात्यन्तिकीम्, प्राग् नामप्रस्तावेन चैतदुक्तमिह तु स्वरूपनिरूपणद्वारेणेति न पौनरुक्त्यम्, विशेषणैश्चामीभिः पञ्चविधमिथ्यात्वनिरासदर्शिभिर्यदुक्तमादौ 'तं किंपि सिक्खियव्वं जं कज्जकरं च'इति तत्संवर्गितम्, आगमसमुद्रबिन्दुसमत्वेन च यदुक्तं 'थोवं च' इति तदिति ।।२७० ।। एतां दर्शनशुद्धिं सर्वे भव्याः पठन्तु स्तवतः, निश्रृण्वन्त्वर्थतः । ततश्च जानन्तु द्वेधापि, ततोऽपि च ज्ञानस्य फलं विरतिरिति कृत्वा कुर्वन्त्वेतदुक्तमनुतिष्ठन्तु तदनुष्ठानस्य तु शिवसुखसाधनं प्रत्यविकलकारणत्वाल्लभन्तां शिवसुखं शाश्वतं झटिति, तदर्थत्वात्सर्वानुष्ठानानामिति गाथाद्वयार्थः ।।२७१।। ।। इति श्रीदेवभद्रसूरिविरचिते दर्शनशुद्धिप्रकरणविवरणे पञ्चमं तत्त्वतत्त्वं समाप्तम् ।। श्रीरस्तु ।। किर्मप्यूहाद् ग्रन्थान्तरविवरणेभ्यश्च किमपि, ज्ञसाचिव्यात् किञ्चिन्निजगुरुमुखाच्चाप्य किमपि । इयं दृब्धा वृत्तिस्तदपि यदसत् किञ्चिदुदितं, विशोध्यं तत्प्राज्ञैरविशदमतिर्मुह्यति न कः । । १ । । १. इह प्रायः शास्त्रान्तरविवरणादात्ममतिगुणाद्, बुधासन्नेः किञ्चिद् किमपि पुनराम्नायवशतः । इदं दृष्ट्वा वृत्तिस्तदिहं यदसत् किञ्चिदुदितम्, T,B Page #422 -------------------------------------------------------------------------- ________________ ५-तत्त्वतत्त्वम् गा-२७०, २७१ ३७७ आस्ते तुङ्गो घनाभोगः सुप्रतिष्ठो भुवस्तले । आस्थानं द्विजसार्थानां श्रीकोटिकगणद्रुमः ।।२।। तत्रायता घनच्छाया सुमनःस्तोमसन्नता । वैरशाखास्ति विख्याता सदैव फलशालिनी ।।३।। गोभिः सुधावयस्याभिस्तर्पिताशेषभूतलम् । तस्यां सुवृत्तसंशोभि चान्द्रं विजयते कुलम् ।।४।। अर्हच्छासनकाननैकवसतिर्व्याख्यानगुञ्जारवैः, श्रोतृस्वान्तनिकुञ्जकल्मषमृगानुत्रासयन् सर्वतः । प्रोन्मादिप्रतिवादिवारणघटाविक्षोभदक्षोऽभवत्; तत्र श्रीजयसिंह इत्यवितथख्यातिं दधानः प्रभुः ।।५।। तच्छिष्यः समजायताद्भुतमतिश्चारित्रिणामग्रणीः, शास्त्रस्यास्य विधायकः कुशलधीनिःशेषशास्त्राध्वनि । लुप्तस्येह चिराच्चिरन्तनविधेरुद्धारकर्ता कलौ; श्रीचन्द्रप्रभसूरिरित्यभिधया ख्यातः क्षितौ सद्गुरुः ।।६।। एतत्पट्टधुरन्धरः शमनिधिः श्रेष्ठस्तपःशालिनां, प्रह्वः श्रीजयसिंहभूपतिशिरोरत्नांशुधौतक्रमः । अर्हच्छासनवार्धिवर्धनविधौ त राधिनाथोऽभवद् भव्याम्भोजवनप्रबोधनरविः श्रीधर्मघोषः प्रभुः ।।७।। आचारेण कुलीनता सुभगता रूपेण शान्त्या तपः, स्वामित्वेन गुणज्ञता विदुरता शीलेन दाक्ष्यं श्रिया । इत्थं यस्य पुरं कुटुम्बिन इवाध्यूषुर्गुणाः सुस्थिताः; शिष्यस्तस्य समन्तभद्रगणभृत्सोऽभूज्जगद्दीपकः ।।८।। शिष्यश्चान्योऽपि चन्द्रप्रभपरमगुरोरद्वितीयो द्वितीयो बन्धुः, श्रीधर्मघोषाभिधमुनिवृषभस्यानुजातोऽभिजातः । प्रज्ञाप्राग्भारपश्चात्कृतविबुधगुरुर्वाचनासूरिरुच्चैः; अग्रे गण्यो मनीनां विमलगणिरिति श्लाघ्यनामा बभूव ।।९।। १. फलावन्ध्या महोन्नति: T,B २. कुवलयोल्लासि T,B३. वित्रास T,B Page #423 -------------------------------------------------------------------------- ________________ ३७८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम सरसा विचारबहुला सच्चक्रानन्दहेतुरस्ताघा । दर्शनशुद्धेर्वृत्तिः क्षमाभृतोऽजनि नदीव यतः ।।१०।। सूरिः श्रीदेवभद्राख्यस्तस्यशिष्योऽस्मि मन्दधीः । प्रतिष्ठितः स्वहस्तेन श्रीधर्मघोषसूरिभिः ।।११।। गुरोस्तेन बृहद्वृत्तेरुद्धृत्य कतिचिल्लवाः ।। निबद्धा वृत्तिरूपेण सत्त्वानां हितकाम्यया ।।१२।। सूरेः श्रीशान्तिभद्राख्यस्वशिष्यस्य महामतेः । साहाय्यादयमारम्भो निष्ठाकोटिमटीकत ।।१३।। मुनिप्रभाभिधानेन विदुषैषा स्फुटाक्षरा । अलेखि प्रथमादर्श विश्वविज्ञानशालिना ।।१४ ।। ग्रन्थाग्रं श्लोकमानेन वृत्तावस्यामुदीरितम् । बुधै स्त्रीणि सहस्राणि संयुतान्यष्टभिः शतैः ।।१५।। यावव्योमवने निरायतकरैर्नक्षत्रपुष्पावलीं, चिन्वानो वरिवर्तते प्रतिदिनं भास्वान्महामालिकः । ग्रन्थस्तावदयं सुवर्णनिधिवनानार्थसिद्धिप्रदः; तत्त्वप्रीतितरस्विनां कृतधियां चेतश्चिरं चुम्बतु ।।१५।। श्रीरस्तु ।। । संशोधन-सम्पादन-प्रशस्तिका ।। दीक्षायुगप्रवर्त्तकव्याख्यानवाचस्पति-भावाचार्यतपागच्छाधिराज-पूज्यपादाचार्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां दीक्षाशताब्दीवर्षे तच्छिष्यालङ्कारवर्धमानतपोनिधिविंशतिस्थानकाद्यनेकतपःप्रभावकमुमुक्षु-मुनिवृन्दपाठनैककुशल-सहजसमाधिप्राप्तपूज्यपादाचार्यश्रीमद्विजयगुणयशसूरीश्वराणां सञ्चरणचञ्चरीकेण विजयकीर्तियशसूरिणा वैक्रमीये २०६८ तमे वर्षे संशोधितं सम्पादितञ्चेदं वादीभसिंहपूज्याचार्यश्रीचन्द्रप्रभसूरिविरचितं पूज्याचार्य श्रीचक्रेश्वरसूरिप्रारब्धतत्प्रशिष्यपूज्याचार्यश्रीतिलकसूरिनिर्वाहितवृत्तियुतं पूज्याचार्य श्रीदेवभद्रसूरिसंदृब्धान्यवृत्तिसमेतञ्च श्रीदर्शनशुद्धिप्रकरणमपरनामश्रीसम्यक्त्वप्रकरणम्। शुभं भवतु सकलश्रीसङ्घस्येति ।। १. गङ्गेव यतस्तुङ्गाद्दर्शनशुद्धरजनि वृत्तिः T.B २. भव्यानां T,B ३. कर्मसु विश्वकर्मणा T,B Page #424 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् अपरनाम सम्यक्त्वप्रकरणम् परिशिष्टानि १-८ परिशिष्टम् - १ भावानुवादसहितं दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् 381 परिशिष्टम् - २ विभिन्नग्रन्थसमुपलब्धमूलगाथासूचिः 429 परिशिष्टम् - ३ प्रस्तुतप्रकाशने गृहीतान्यग्रन्थगाथावृत्तीनां सूचिः परिशिष्टम् - ४ पूर्वप्रकाशनस्य काश्चिद् विशिष्टाऽशुद्धयः परिशिष्टम् - ५ समुपयुक्तानि ग्रन्थरत्नानि सदृशप्रायः वृत्तीनां सूचिः परिशिष्टम् - ६ परिशिष्टम् - ७ प्रस्तुतप्रकाशनेऽगृहीतानां व्याख्यान्तर्गतकथानां सूचिः परिशिष्टम् - ८ गाथा - अकारादिक्रमः 446 454 457 459 460 461 Page #425 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिः दसणसोहि - अपर-पर्यायाः - ० सम्यक्त्वप्रकरणम् [समत्तपयरणं] ० संदेहविषौषधिः [संदेहविसोसहि ० पञ्चरत्नम् [पंचरयणं ० उपदेशरत्नकोषः [उवएसरयणकोसो ० सम्यक्त्वरत्नमहोदधिः [सम्मत्तरयणमहोअहि] ० सम्यक्त्वस्वरूपप्रकरणम् [सम्मत्तसरूवपयरणं] Page #426 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् भावानुवादसहितं दर्शनशुद्धिप्रकरणम् पत्तभवन्त्रवतीरं दुहदवनीरं सिवंबतरुकीरं । कंचणगोरसरीरं नमिऊण जिणेसरं वीरं । । १ । । वुच्छं तुच्छमईणं अणुग्गहत्थं समत्थभव्वाणं । सम्मत्तस्स सरूवं संखेवेणं निसामेह ।। २ ।। सम्यक्त्वप्रकरणम् મંગલાચરણ : ભવસાગરના કિનારાને પામેલા, દુઃખના દાવાનલને શાંત કરવા માટે જળ જેવા, શિવપદરૂપ આમ્રવૃક્ષમાં પોપટની જેમ પરમ આનંદનો અનુભવ ક૨ના૨ા અને સુવર્ણવર્ણા શ૨ી૨વાળા શ્રીવીર જિનેશ્વરને નમસ્કાર કરીને અલ્પમતિવાળા સમસ્ત ભવ્યપ્રાણીઓ ઉપર અનુગ્રહ કરવા માટે ‘સમ્યક્ત્વના સ્વરૂપ’ને હું સંક્ષેપથી કહીશ. હે ભવ્ય જીવો ! તમે તેને સાંભળો. ૧-૨ सुयसायरो अपारो आउं थोवं जिया य दुम्मेहा । तं किंपि सिक्खियव्वं जं कज्जकरं च थोवं च ॥ ३ ॥ સંક્ષેપકથનનો હેતુ : શ્રુતસાગર અપાર છે. દુષમકાળના પ્રભાવે જીવોનું આયુષ્ય પણ અલ્પ છે અને જીવો પણ મંદબુદ્ધિવાળા છે. તેથી આલોક અને પરલોકના ઈષ્ટ પ્રયોજનનું સાધક એવું કાંઈ પણ શીખવું જોઈએ. પછી ભલે તે થોડું (સંક્ષેપમાં કહેલું) હોય. ૩ मिच्छत्तमहामोहंधयारमूढाण इत्थ जीवाणं । पुन्नेहिं कह वि जायइ दुलहो सम्मत्तपरिणामो ।।४।। આ સંસારમાં મિથ્યાત્વરૂપ મહામોહના અંધકાર વડે મૂઢ બનેલા થયેલા જીવોને દુર્લભ એવો પણ સમ્યક્ત્વનો પરિણામ પુણ્યથી પ્રગટ થાય છે. ૪ देव धम्मो मग्गो साहू तत्ताणि चेव सम्मत्तं । तव्विवरीयं मिच्छत्तदंसणं देसियं समए ॥ ५ ॥ સમ્યક્ત્વાદિનું સ્વરૂપ : દેવ, ધર્મ, માર્ગ તથા સાધુ અને જીવ આદિ તત્ત્વની શ્રદ્ધાને સમ્યક્ત્વ કહેવાય છે અને દેવાદિના વિષયમાં વિપરીત શ્રદ્ધાને મિથ્યાત્વ કહેવાય છે. આ પ્રમાણે સિદ્ધાંતમાં કહેલું છે. ૫ Page #427 -------------------------------------------------------------------------- ________________ ३८२ ૧. દેવતત્ત્વ : तीस अइसयजुओ अट्ठमहापाडिहेरकयसोहो । अट्ठदसदोसरहिओ सो देवो नत्थि संदेहो ||६॥ ચોત્રીશ અતિશયોથી યુક્ત આઠ મહાપ્રાતિહાર્ય દ્વારા કરાયેલી શોભાવાળા અને અઢાર દોષથી રહિત જે હોય તેને જ સુદેવ કહેવાય એમાં જરા પણ સંદેહ નથી. ૬ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् चउरो जम्मप्पभिई एक्कारसकम्मसंखए जाए । नवदस य देवजणिए चउतीसं अइसए वंदे ।।७।। શ્રી તીર્થંકર પરમાત્માના ચોત્રીશ અતિશયોનું વર્ણન : જન્મથી ચાર અતિશય, કર્મના ક્ષયથી ઉત્પન્ન થયેલા અગ્યાર અતિશય અને દેવોથી કરાયેલા ઓગણીસ અતિશય એમ ચોત્રીશ અતિશયોને હું વંદન કરું છું. ૭ कंकिल्लि कुसुमवुट्ठी दिव्वज्झणि चामरासणाइं च । भावलय भेरिछत्तं जयंति जिणपाडिहेराई ।।८।। આઠ મહાપ્રાતિહાર્યની સંપદા : ૧-અશોકવૃક્ષ, ૨-સુરપુષ્પવૃષ્ટિ, ૩-દિવ્યધ્વનિ, ૪-ચામર, ૫-આસન, ૬-ભામંડલ, ૭-દુંદુભિ અને ૮-છત્રત્રયી જિનેશ્વરના આ પ્રાતિહાર્યો જય પામે છે. ૮ अन्नाणकोहमयमाणलोहमायारई य अरई य । निद्दासोय अलियवयणचोरियामच्छरभयाई । । ९॥ पाणिवहपेमकीडापसंगहासा य जस्स इइ दोसा । अट्ठारस वि पणट्ठा नमामि देवाहिदेवं तं । । १० ।। અઢાર દોષ : ૧-અજ્ઞાન, ૨-ક્રોધ, ૩-મદ, ૪-માન, ૫-લોભ, ૭-માયા, ૭-૨તિ, ૮-અરતિ, ૯-નિદ્રા, ૧૦-શોક, ૧૧-અસત્ય, ૧૨-ચોરી, ૧૩-માત્સર્ય, ૧૪-ભય, ૧૫-હિંસા, ૧૬-પ્રેમ (રાગ), ૧૭-કામક્રીડા (મૈથુન) અને ૧૮-હાસ્ય આ અઢાર દોષો જેઓના નાશ પામ્યા છે; તેવા દેવાધિદેવને હું નમસ્કાર કરું છું. ૯-૧૦ तस्स पुणो नामाइं तिनि जहत्थाई समयभणियाई । अरिहंतो अरहंतो अरुहंतो भावणीयाइं । । ११ । । તે દેવાધિદેવનાં ‘અરિહંત', ‘અરહંત’ અને ‘અરુહંત' એવાં ત્રણ યથાર્થ નામો સિદ્ધાંતમાં વર્ણવ્યાં છે. તેનાથી આત્માને ભાવિત ક૨વો જોઈએ. ૧૧ Page #428 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् ३८३ अट्ठविहं पि य कम्मं अरिभूयं होइ सबजीवाणं । तं कम्ममरिं हंता अरिहंता तेण वुच्चंति ।।१२।। આઠ પ્રકારના કર્મ જ સર્વ જીવોના શત્રુ છે. શ્રી તીર્થકરો તે કર્મરૂપી શત્રુનો સંપૂર્ણ ક્ષય કરનારા છે; તેથી તેમને અરિહંત” કહેવાય છે. ૧૨ अरहंति वंदणनमंसणाइं अरहंति पूयसक्कारं । सिद्धिगमणं च अरहा अरहंता तेण वुचंति ।।१३।। કર્મશત્રુના ક્ષયથી પ્રાપ્ત થયેલ કેવળજ્ઞાનાદિ ગુણોના પ્રભાવથી શ્રી અરિહંત પરમાત્માઓ વંદન, નમસ્કાર, પૂજા અને સત્કાર માટે તથા સિદ્ધિ પદ માટે યોગ્ય બનેલા છે, તેથી તેઓ “અરહંત” કહેવાય છે. ૧૩ अनंतं दटुंमि बीयंमि न अंकुरो जहा होइ । दटुंमि कम्मबीए न रुहइ भवअंकुरो वि तहा ।।१४।। જેમ સંપૂર્ણ રીતે બીજ બળી ગયું હોય તો તેમાંથી અંકુર પ્રગટ થતો નથી. તેમ દેવાધિદેવ શ્રી અરિહંત પ્રભુનું કમબીજ સર્વથા બળી ગયેલું હોવાથી તેમનો ભવરૂપી અંકુરો પ્રગટ થતો નથી માટે તેઓ અરહંત કહેવાય છે. ૧૪ तं नमह तं पसंसह तं झायह तस्स सरणमल्लियह । मा किणह कणयमुल्लेण पित्तलं इत्तियं भणिमो ।।१५।। માટે હે ભવ્ય જીવો! તે દેવાધિદેવને નમસ્કાર કરો, તે દેવાધિદેવની પ્રશંસા કરો, પિંડસ્થાદિ ધ્યાનના ભેદોથી તે દેવાધિદેવનું ધ્યાન કરો, તે દેવાધિદેવનું જ શરણ સ્વીકારો. સોનાના મૂલ્ય પિત્તળને ન ખરીદો અર્થાત્ સુવર્ણતુલ્ય નમસ્કારાદિ વડે પિત્તલ સમાન સરાગી દેવોને ન આરાધો. અમે તમને આટલું જ કહીએ છીએ. ૧૫ मेरुव्व समुत्तुंगं हिमगिरिधवलं लसंतधवलधयं । भवणं कारेयव्वं विहिणा सिरिवीयरायस्स ।।१६।। મેરુ પર્વતની જેમ ઉત્તુંગ, હિમગિરિ જેવું ઉજ્જવલ તથા શ્વેતધ્વજાઓથી શોભતું એવું શ્રી વીતરાગદેવનું મંદિર વિધિપૂર્વક કરાવવું જોઈએ. ૧૬ जिणभवणकारणविही सुद्धा भूमीदलं च कट्ठाई । भियगाणऽतिसंधाणं सासयवुड्डी य जयणा य ।।१७।। શ્રી જિનભવન નિર્માણ વિધિ :જિનભવન બનાવવાની વિધિ આ પ્રમાણે છે. જિનભવન માટે ભૂમિદળ અને કાષ્ટ આદિ સઘળાં Page #429 -------------------------------------------------------------------------- ________________ ३८४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम દ્રવ્યો શુદ્ધ હોવા જોઈએ. તેનું કાર્ય કરનારા નોકરોને ઠગવા ન જોઈએ. આત્માના શુદ્ધ અધ્યવસાયની વૃદ્ધિ કરવી જોઈએ અને જયણાનું પાલન કરવું જોઈએ. ૧૭ अहिगारिणा इमं खलु कारेयव्वं विवज्जए दोसो । आणाभंगाउ चिय धम्मो आणाए पडिबद्धो ।।१८।। અધિકારી વ્યક્તિએ જ જિનમંદિરના નિર્માણના કાર્યમાં પ્રવૃત્ત બનવું જોઈએ. અનધિકારી આત્મા જો જિનમંદિર બંધાવે તો જિનાજ્ઞાનો ભંગ થાય છે અને આજ્ઞાનો ભંગ થવાથી પાપબંધ રૂપ મહાદોષ થાય છે, ધર્મ તો જિનાજ્ઞાની સાથે જ સંકળાયેલો છે. ૧૮ तित्थगराणा मूलं नियमा धम्मस्स तीए वाघाए । किं धम्मो किमहम्मो मूढा नेयं वियारंति ।।१९।। શ્રી તીર્થંકરદેવની આજ્ઞા એ નિયમા ધર્મનું મૂળકારણ છે અને તેનો ભંગ અધર્મનું મૂળ છે. ધર્મ શું છે ? અને અધર્મ શું છે ? તેનો વિભાગ વિવેકદૃષ્ટિ વિનાના મૂઢ માણસો કરી શકતા નથી. ૧૯ आराहणाए तीए पुत्रं पावं विराहणाए उ । एयं धम्मरहस्सं विनेयं बुद्धिमंतेहिं ।।२०।। શ્રી જિનાજ્ઞાની આરાધનાથી પુણ્યબંધ થાય છે અને આજ્ઞાની વિરાધનાથી પાપબંધ થાય છે. આજ ખરેખર ધર્મનું રહસ્ય છે એમ બુદ્ધિમાન પુરુષોએ સમજવું જોઈએ. ૨૦ अहिगारी उ गिहत्थो सुहसयणो वित्तसंजुओ कुलजो । अक्खुद्दो धिइबलिओ मइमं तह धम्मरागी य ।।२१।। જિનમંદિરના નિર્માણનો અધિકારી : ૧-સારાં સ્વજનવાળો, ૨-ધનવાન, ૩-કુલવાન, ૪-અશુદ્ર (અકૃપણ અથવા અર), પ-લૈર્યશક્તિશાળી, ૬-બુદ્ધિશાળી અને ૭-ધર્મનોરાગી ગૃહસ્થ શ્રાવક જિનમંદિરના નિર્માણનો અધિકારી છે. ૨૧ निप्फाइऊण एवं जिणभवणं सुंदरं तहिं बिंबं । विहिकारियमह विहिणा पइट्ठविज्जा लहुं चेव ।।२२।। જિનબિંબની પ્રતિષ્ઠા : જિનમંદિરનું નિર્માણ કર્યા પછી તેમાં વિધિપૂર્વક કરાવેલ મનોહર શ્રી જિનબિંબની પ્રતિષ્ઠા શીવ્રતયા વિધિપૂર્વક કરવી જોઈએ. ૨૨ Page #430 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् अहिगारिणा विहीए कारवियं जं न साहुनिस्साए । तमनिस्सकडं अट्ठावइव्व सेसं तु निस्सकडं ।। २३ ।। પૂર્વોક્ત ગુણવાળા અધિકારી ગૃહસ્થે તે જિનમંદિર સાધુ ભગવંતની નિશ્રામાં ન કરાવ્યું હોય તો તે અષ્ટાપદની જેમ અનિશ્રાકૃત જિનમંદિર કહેવાય અને (જે સાધુની નિશ્રામાં કરાવેલું) હોય તો તે નિશ્રાકૃત જિનમંદિર કહેવાય. ૨૩ कुसुमक्खयधूवेहिं दीवयवासेहिं सुंदरफलेहिं । पूया घयसलिलेहिं अट्ठविहा तस्स कायव्वा ।।२४।। ३८५ શ્રી જિનબિંબની ૧-પુષ્પપૂજા, ૨-અક્ષતપૂજા, ૩-ધૂપપૂજા, ૪-દીપપૂજા, ૫-વાસપૂજા, ૬-ફળપૂજા, ૭-નૈવેદ્યપૂજા અને ૮-જલપૂજા આ પ્રમાણે અષ્ટપ્રકારી પૂજા કરવી જોઈએ. ૨૪ करिया केई अन्ने सयकारियाए तं बिंति । विहिकारियाए अन्ने पडिमाए पूयणविहाणं ।। २५ ।। કેટલાક કહે છે કે – ‘માતા, પિતા વિગેરે ગુરુજનોએ ભરાવેલી પ્રતિમાની પૂજા કરવી', કેટલાક કહે છે કે, ‘પોતે ભરાવેલી પ્રતિમાની પૂજા કરવી જોઈએ અને અન્ય વળી કહે છે કે, ‘વિધિપૂર્વક ભરાવેલી પ્રતિમાની પૂજા કરવી જોઈએ.' પરંતુ ખરી વાત તો એ છે કે ‘પ્રત્યેક જિનપ્રતિમાની સરખા ભાવથી પૂજા કરવી જોઈએ, કારણ કે પ્રત્યેકમાં અરિહંતપણાની સ્થાપના સમાન છે.' ૨૫ भणि विहिणा गिहिणा निव्वाणमिच्छमाणेण । लोगुत्तमाण पूया निचं चिय होइ कायव्वा ।।२६।। મોક્ષપદના અભિલાષી શ્રાવક ગૃહસ્થે સદા માટે લોકોત્તમ એવા શ્રી તીર્થંકરદેવની પૂજા સૂત્રમાં દર્શાવેલ વિધિપૂર્વક કરવી જોઈએ. ૨૬ आसन्न सिद्धियाणं विहिपरिणामो उ होइ सयकालं । विहिचाउ अविभित्ती अभव्वजियदूरभव्वाणं ।।२७।। વિધિનું મહત્વ : આસત્ર સિદ્ધિક=નજીકના કાળમાં મોક્ષે જનારા આત્માને જ સદાને માટે સર્વ ધર્મ ક્રિયાઓમાં વિધિનું પાલન ક૨વાનો પરિણામ હોય છે અને વિધિનો ત્યાગ તથા અવિધિનું સેવન કરવાનું મન અભવ્ય અને દુર્ભવ્ય જીવોને હોય છે. ૨૭ त्राणं विहिजोगो विहिपक्खाराहगा सया धन्ना । faraहुमणी धन्ना विहिपक्ख अदूसगा धन्ना ।। २८ ।। ધન્ય પુરુષોને જ વિધિનો યોગ પ્રાપ્ત થાય છે, સદાકાળ વિધિમાર્ગનું પાલન કરનારાઓ પણ ધન્ય Page #431 -------------------------------------------------------------------------- ________________ ३८६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम છે, વિધિનું બહુમાન કરનારાઓને પણ ધન્ય છે અને વિધિમાર્ગને દૂષિત નહિ કરનારાઓને પણ ધન્ય છે. ૨૮ • इय आगमविहिपुव्वं भत्तिभरुल्लसियबहलरोमंचा। तं भुवणवंदणिज्जं वंदह परमाए भत्तीए ।।२९।। તેથી કરીને આગમમાં દર્શાવેલી વિધિપૂર્વક ભક્તિભાવથી ઉલ્લસિત રોમાંચયુક્ત બનીને ત્રણે ભુવનમાં વંદનીય એવા શ્રી અરિહંતદેવને પરમ શ્રેષ્ઠ ભક્તિથી વંદન કરો ! ૨૯ पंचविहाभिगमेणं पयाहिणतिगेण पूयपुव्वं च । पणिहाणमुद्दसहिया विहिजुत्ता वंदणा होइ ।।३०।। વંદનવિધિ : પાંચ અભિગમ, પૂજાત્રિક, પ્રદક્ષિણાત્રિક, પ્રણિધાનત્રિક અને મુદ્રાત્રિક વડે વિધિપૂર્વક ચૈત્યવંદના થાય છે. ૩૦ दव्वाण सचित्ताणं विउसरणमचित्तदव्वमणुसग्गो । मणएगत्तीकरणं अंजलिबंधो य दिट्ठिपहे ।।३१।। तह एगसाडएणं उत्तरसंगेण जिणहरपवेसो । पंचविहोऽभिगमो इय अहवा वि य अनहा एस ।।३२।। પાંચ અભિગમ : ૧-જિનમંદિરમાં પ્રવેશ કરતાં પહેલાં પૂજાનાં ઉપકરણ સિવાય સચિત્ત વસ્તુઓનો ત્યાગ કરવો, ૨-દેહ ઉપર પહેરેલા દાગીના વગેરે અચિત્ત દ્રવ્યોને ધારણ કરવા, ૩-મનની એકાગ્રતા રાખવી, ૪-શ્રી જિનેશ્વરદેવનું દર્શન થતાં જ તેમને હાથ જોડવા, પ-સાંધ્યા વગરનો ખેસ ધારણ કરી જિનમંદિરમાં પ્રવેશ કરવો આ પાંચ અભિગમ સામાન્ય ઋદ્ધિવાળા માણસો માટે છે અને વિશેષ ઋદ્ધિ સમ્પન્ન પુરુષોને માટે પાંચ અભિગમ આ મુજબ છે. ૩૧-૩૨ अवहट्ट रायककुहाइं पंच वररायककुहरूवाइं । खग्गं छत्तोवाणह मउडं तह चामराओ य ।।३३।। પ્રબળ રાગાદિને સૂચવનારા રાજચિહ્નોનો ત્યાગ કરીને શ્રી જિનમંદિરમાં પ્રવેશ કરવો જોઈએ. તે રાજચિહ્નો આ પ્રમાણે છે ૧-તલવાર, ૨-છત્ર, ૩-મોજડી, ૪-મુકુટ અને પ-ચામર. ૩૩ तिनि निसीहि य तित्रि य पयाहिणा तिनि चेव य पणामा । तिविहा पूया य तहा अवत्थतियभावणं चेव ।।३४।। Page #432 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् तिदिसिनिरिक्खणविरई तिविहं भूमीपमज्जणं चेव । वनाइतियं मुद्दातियं च तिविहं च पणिहाणं ।। ३५ ।। દશત્રિકનું નિરૂપણ : ३८७ જિનમંદિરના મુખ્ય દ્વારમાં પ્રવેશતાં, જિનમંદિરના ગર્ભગૃહમાં પ્રવેશતાં અને ચૈત્યવંદનના પ્રારંભમાં એમ ત્રણ વાર નિસીહિ બોલવી તેને નિસીહિત્રિક કહેવાય. પ્રભુ પ્રતિમાને દક્ષિણ હાથથી ત્રણ પ્રદક્ષિણા આપવી તે પ્રદક્ષિણાત્રિક કહેવાય. ભૂમિને મસ્તકનો સ્પર્શ કરવા સ્વરૂપ ત્રણવાર અરિહંતદેવને નમન કરવું તે પ્રણામત્રિક છે. અંગપૂજા, અગ્રપૂજા અને સ્તુતિપૂજા (ભાવપૂજા) આ પ્રમાણે ત્રણ પ્રકારની પૂજા ક૨વી. તે પૂજાત્રિક છે. પિંડસ્થ, પદસ્થ અને રૂપાતીત એ રીતે શ્રી જિનેશ્વ૨દેવની ત્રણ અવસ્થાની ભાવના ક૨વી તે અવસ્થાત્રિક છે. પૂજા કરતી વખતે ઉર્ધ્વદિશા, અધોદિશા અને તિર્કી દિશામાં ન જોવું અને માત્ર જિનબિંબની સામે જ જોવું તે ત્રિદિશિ નિરીક્ષણવિરતી છે. જે સ્થાનમાં દર્શન કે ચૈત્યવંદન ક૨વાનું હોય, તે ભૂમિને રજોહરણ કે ચ૨વલાદિ વડે ત્રણવાર પુંજવી, તેને પ્રમાર્જનાત્રિક કહેવાય. વર્ણ, અર્થ અને આલંબન તે વર્ણત્રિક છે. મુક્તાસુક્તિ મુદ્રા, યોગમુદ્રા અને જિનમુદ્રા ચૈત્યવંદનમાં આ ત્રણે મુદ્રાનું પાલન કરવું જોઈએ તે મુદ્રાત્રિક છે. ચૈત્યવંદનમાં મન, વચન અને કાયાની એકાગ્રતા રાખવી. ૩૪, ૩૫ इय दहतियसंजुत्तं वंदणयं जो जिणाण तिक्कालं । कुणइ नरो उवउत्तो सो पावइ सासयं ठाणं ।। ३६ ।। આ પ્રમાણે દશત્રિકનું વિધિ સહિત પાલન ક૨વામાં ઉપયોગવાળો બનેલો જે પુરુષ ત્રિકાળ ચૈત્યવંદન કરે છે, તે શાશ્વત પદને પામે છે. ૩૬ पुप्फाऽऽमिसथुइभेया तिविहा पूया अवत्थतिययं तु । होइ छउमत्थकेवलिसिद्धत्तं भुवणनाहस्स ।। ३७।। वनाइतियं तु पुणो वनत्थालंबणस्सरूवं तु । मणवयणकायजणियं तिविहं पणिहाणमवि होइ ।। ३८ ।। मुद्दातियं तु इत्थं विज्ञेयं होइ जोगमुद्दाई । हरिभद्दसूरिविरइयगंथम्मि इमं जओ भणियं । । ३९ ।। Page #433 -------------------------------------------------------------------------- ________________ ૨૮૮ दर्शनद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् પુષ્પ, નૈવેદ્ય અને સ્તુતિના ભેદથી જિનપૂજા ત્રણ પ્રકારની છે અને પરમેશ્વરની છબસ્થાવસ્થા, કેવલિઅવસ્થા અને સિદ્ધાવસ્થા એમ અવસ્થા ત્રણ પ્રકારની છે. ૩૭ વળી વર્ણ, અર્થ અને આલંબનરૂપ વર્ણાદિ ત્રિતય છે, મન, વચન અને કાયાની એકાગ્રતાથી થતુ પ્રણિધાન પણ ત્રણ પ્રકારનું છે. ૩૮ અહીં ચૈત્યવંદનામાં યોગમુદ્રા વિગેરે ત્રણ પ્રકારની મુદ્રાઓ જાણવી. કારણ કે આ. શ્રી હરિભદ્રસૂરીશ્વરજી મ. રચિત પંચાશક ગ્રંથમાં પણ આ પ્રમાણે કહ્યું છે. ૩૯ पंचंगो पणिवाओ थयपाठो होइ जोगमुद्दाए । वंदण जिणमुद्दाए पणिहाणं मुत्तसुत्तीए ।।४०।। दो जाणू दोनि करा पंचमगं होइ उत्तमंगं तु । सम्मं संपणिवाओ नेओ पंचंगपणिवाओ ।।४१।। अन्नोनंतरियंगुलिकोसागारेहिं दोहिं हत्थेहिं । पिट्टोवरिकुप्परसंठिएहिं तह जोगमुद्दत्ति ।।४२।। चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सग्गो एसा पुण होइ जिणमुद्दा ।।४३।। मुत्तासुत्तीमुद्दा समा जहिं दो वि गब्भिया हत्था । ते पुण निलाडदेसे लग्गा अन्ने अलग्गत्ति ।।४४।। પંચાંગ પ્રણિપાત અને શક્રસ્તવ યોગમુદ્રા વડે થાય છે, ચૈત્યવંદન જિનમુદ્રાથી થાય છે અને પ્રણિધાનત્રિક મુક્તાસુક્તિ મુદ્રાથી થાય છે. ૪૦ બે હાથ, બે પગ અને મસ્તક એ પાંચ અંગ છે, એ પાંચેય અંગ ભેગાં કરીને જે ભક્તિપૂર્વક પ્રણામ થાય તેને પંચાંગ પ્રણિપાત કહેવાય. ૪૧ એકબીજી સાથે ભેગી કરેલી આંગળીઓ વડે કમળના કોશના (ડોડાના) આકારવાળા તથા પેટ ઉપર કોણી રાખેલા બે હાથ વડે થયેલા આકારવાળી મુદ્રાને યોગમુદ્રા કહેવાય. ૪૨ જે મુદ્રામાં પગની આગળના ભાગમાં ચાર આંગળ જેટલું અંતર હોય અને પાછળના ભાગમાં ચાર આગળ કરતાં કંઈક ઓછું અંતર હોય, તેને જિનમુદ્રા કહેવાય. ૪૩ જેમાં બન્નેય હાથ સરખા એટલે સામસામી આંગળીઓ આવે તેમ ગર્ભિત એટલે મોતીની છીપની જેમ રાખીને લલાટને અડાડેલા હોય તેને મુક્તાશક્તિ મુદ્રા કહેવાય. અન્ય આચાર્યના મતે હાથ લલાટે અડાડેલા નહોય તો પણ તે મુક્તાશુક્તિ મુદ્રા કહેવાય છે. ૪૪ Page #434 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् ३८९ पयडो सेसतियत्थो तत्तो नाऊण एय तियदसगं । सम्मं समायरंतो विहिचेइयवंदगो होइ ।।४५।। બાકી રહેલ ઔષધિકાત્રિકાદિ દરેક ત્રિકનો અર્થ સ્પષ્ટ છે. તેથી આ દશત્રિકને જાણીને સારી રીતે તેનું આચરણ કરનાર આત્મા શાસ્ત્રમાં કહેલ વિધિથી અહિતની પ્રતિમાને વંદન કરનારો થાય છે. ૪૫ साहूण सत्तवारा होइ अहोरत्तमज्झयारम्मि । गिहिणो पुण चिइवंदण तिय पंच व सत्त वा वारा ।।४६।। સાધુઓને અહોરાત્રિમાં સાત વખત ચૈત્યવંદન કરવાનું વિધાન છે તથા શ્રાવકને ત્રણ, પાંચ અથવા સાતવાર ચૈત્યવંદન કરવાનું વિધાન છે. ૪૬ पडिकमणे चेइयहरे भोयणसमयंमि तह य संवरणे । पडिकमण-सुयण-पडिबोहकालियं सत्तहा जइणो ।।४७।। સાધુઓને સાત ચૈત્યવંદન આ મુજબ કરવાના છે. ૧-પ્રાતઃકાળના પ્રતિક્રમણના અંતમાં, ર-જિનમંદિરમાં, ૩-ભોજન સમયે પચ્ચક્ખાણ પારતી વખતે, ૪-વાપર્યા બાદ પચ્ચકખાણ સમયે, પ-સાંજના પ્રતિક્રમણ વખતે, ક-સંથારાપોરસી પહેલાં અને ૭-સવારના પ્રતિક્રમણની શરૂઆતમાં. ૪૭ जिणमंदिरभूमीए दसगं आसायणाण वज्जेह । जिणदव्वभक्खणे रक्खणे य दोसे गुणे मुणह ।।४८।। આશાતનાનો ત્યાગ : જિનમંદિરની ભૂમિમાં દશ પ્રકારની આશાતનાનો ત્યાગ કરવો જોઈએ તથા જિનદ્રવ્યના ભક્ષણમાં થતા દોષો અને જિનદ્રવ્યના રક્ષણમાં થતા ગુણોને પણ જાણવા જોઈએ. ૪૮ તંઘો-પા-મોથvોપાળદ-થીમોજ-સુચન-નિક્avi . મુજં ગૂર્વ વન્ને નિમંતિસંતો ૪૧ શ્રી જિનેશ્વરદેવના મંદિરમાં તંબોલ, પાણી પીવું, ભોજન કરવું બુટ-ચંપલ વિગેરે પગરખાં પહેરવાં, મૈથુન સેવન કરવું, સૂવું, થુંકવું, પેશાબ અને ઝાડો એ દશ આશાતનાઓ વર્જવી. ૪૯ सत्थावग्गहु तिविहो उक्कोसजहन्नमज्झिमो चेव । उक्कोस सट्ठिहत्थो जहन नव सेस विद्यालो ।।५०।। શ્રી જિનેશ્વરદેવનો અવગ્રહ ઉત્કૃષ્ટ, જઘન્ય અને મધ્યમ એમ ત્રણ પ્રકારનો છે. ઉત્કૃષ્ટ અવગ્રહ સાઈઠ હાથનો છે. જઘન્ય અવગ્રહ નવ હાથનો છે, મધ્યમ અવગ્રહ દશથી ઓગણસાઈઠ હાથનો છે. ૫૦ Page #435 -------------------------------------------------------------------------- ________________ ३९० दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् गुरुदेवग्गहभूमी जत्तओ चेव होइ परिभोगो । इट्ठफलसाहगो सइ अणिट्ठफलसाहगो इहरा ।। ५१ ।। જે આત્મા, ગુરુદેવ તથા પરમગુરુ શ્રી પ૨માત્માના અવગ્રહને યત્નપૂર્વક સાચવે છે, તે નિર્વાણપદ સ્વરૂપ ઇષ્ટફલને પામે છે અને જે આત્માઓ યત્નપૂર્વક ઉભય પૂજ્યોના અવગ્રહને સાચવતા નથી, તે આત્માઓ આ દુર્ગતિરૂપ અનિષ્ટફલને પામે છે. ૫૧ निट्ठीवणादकरणं असक्कहा अणुचियासणाई य । आययणमि अभोगो इत्थ य देवा उदाहरणं ।। ५२ ।। - જિનમંદિરમાં થૂકવું, દાંત સાફ ક૨વા વિગેરે અયોગ્ય કાર્યો કરવા નહિ, સ્ત્રીકથા આદિ વિકથા કરવી નહિ અને પથારી, ગાદી આદિ અનુચિત આસન કરવાં નહિ. આ બધા વિધાનના પાલનમાં ભવનપતિ આદિ ચારનિકાયના દેવો દૃષ્ટાંતભૂત છે. ૫૨ देवहरयम्मि देवा विसयविसमोहिया वि न कया वि । अच्छरसाहिं पि समं हासखिड्डाइ वि कुणंति ।। ५३ ।। શબ્દાદિ પાંચ વિષયરૂપ વિષથી મોહિત થયેલા એવા પણ દેવો દેવાધિદેવ શ્રી વીતરાગ પ્રભુના મંદિરમાં હોય ત્યારે, અપ્સરાઓની સાથે હાસ્ય, કૌતુકાદિ અકાર્યોને સેવતાં નથી. ૫૩ भक्खे जो उवेक्खे जिणदव्वं तु सावओ । पनाहीणो भवे जो उ लिप्पई पावकम्मुणा ।।५४।। आयाणं जो भंजइ पडिवनधणं न देइ देवस्स । नस्तं समुवेक्ख सो वि हु परिभमइ संसारे ।। ५५ ।। चेइयदव्वं साहारणं च जो दुहइ मोहियमईओ । धम्मं व सो न याणइ अहवा बद्धाउओ नरए । ५६ ।। જે શ્રાવક જાણકાર હોવા છતાં દેવદ્રવ્યનું ભક્ષણ કરે છે અને દેવદ્રવ્ય નાશ પામતું હોય તો ઉપેક્ષા કરે છે, તથા જે બુદ્ધિહીન આત્મા દેવદ્રવ્યનો ખોટી રીતે વ્યય કરે છે; તે બન્નેયને અશુભ કર્મનો બંધ થાય છે. ૫૪ વળી રાજા-અમાત્ય આદિએ જિનભક્તિમાં અર્પણ કરેલ ઘર, ખેતર વગેરે રૂપ ધનનો નાશ કરે છે તથા પિતાદિ સ્વજનોએ વચન આપીને નિર્ણીત કરેલ દેવના દ્રવ્યને આપતો નથી અને બીજા લોકો દેવદ્રવ્યનો નાશ કરતા હોય તે જોવા છતાં તેની ઉપેક્ષા કરે છે, તે આત્મા પણ ચાર ગતિરૂપ સંસારમાં પરિભ્રમણ કરે છે. ૫૫ દેવદ્રવ્યની રક્ષા : તે જ પ્રમાણે દેવદ્રવ્ય અને સાધારણ દ્રવ્યનું જે આત્મા ભક્ષણ કરે છે, તે આત્મા ખરેખર સર્વજ્ઞપ્રણીત Page #436 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् ધર્મને જાણતો જ નથી અથવા તેણે પૂર્વમાં દુર્ગતિનું આયુષ્ય બાંધી લીધું છે, હવે તે મરીને અવશ્ય નરકમાં જવાનો છે એમ નિશ્ચિત થાય છે. પક चेइयदव्वविणासे तद्दव्वविणासणे दुविहभेए । साहू उविक्खमाणो अणंतसंसारिओ भणिओ ।।५७।। દેવદ્રવ્યનો તથા જિનમંદિરમાં ઉપયોગી લાકડું, પથ્થર, માટી આદિ દ્રવ્યનો નાશ અનેક રીતે બે બે પ્રકારે થાય છે. આ રીતે તેનો નાશ થતો હોવા છતાં જે સાધુ તેની ઉપેક્ષા કરે, તે સાધુ પણ અનંત સંસારી થાય છે. ૫૭ जिणपवयणवुड्किरं पभावगं नाणदंसणगुणाणं । भक्खंतो जिणदव्वं अणंतसंसारिओ होइ ।।५८।। जिणपवयणवुड्किरं पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ।।५९।। जिणपवयणवुद्धिकरं पभावगं नाणदंसणगुणाणं । वलुतो जिणदव्वं तित्थयरत्तं लहइ जीवो ।।६० ।। શ્રી અરિહંત પરમાત્માના શાસનની અભિવૃદ્ધિકારક તથા જ્ઞાન, દર્શનાદિ આત્મિક ગુણોને દીપાવનારા દેવદ્રવ્યનું ભક્ષણ કરનારો આત્મા અનંત સંસારી થાય છે. ૫૮ જિનપ્રવચનની અભિવૃદ્ધિકારક તથા જ્ઞાન-દર્શનાદિ ગુણોને દીપાવનારા દેવદ્રવ્યનું રક્ષણ કરનારો આત્મા અલ્પ સંસારી થાય છે. ૫૯ જિનશાસનની અભિવૃદ્ધિકારક તથા જ્ઞાનાદિ ગુણોને દીપાવનારા દેવદ્રવ્યની વૃદ્ધિ કરનારા આત્માને તીર્થકરપણું પ્રાપ્ત થાય છે. ૩૦ ૨. ધર્મતત્વ : जीवदयसञ्चवयणं परधणपरिवज्जणं सुसीलं च । खंती पंचिदियनिग्गहो य धम्मस्स मूलाई ।।६१।। સર્વ જીવો પ્રત્યે દયા રાખવી, સદા કાળ સત્યવચન બોલવું, પારકા ધનનો પરિત્યાગ કરવો, શુદ્ધ બ્રહ્મચર્યનું પાલન કરવું, ક્ષમા રાખવી અને પાંચેય ઇન્દ્રિયનો નિગ્રહ કરવો” આ સઘળાં કાર્યો ધર્મનાં મૂળ છે. ૬૧ सम्मत्तमूलमणुव्वयपणगं तिनि उ गुणव्वया हुँति । सिक्खावयाइं चउरो बारसहा होइ गिहिधम्मो।।६२।। સમ્યક્ત્વ પૂર્વકનાં પાંચ અણુવ્રતો, ત્રણ ગુણવ્રતો અને ચાર શિક્ષાવ્રતો, તે બાર પ્રકારના વ્રતોને શ્રાવકધર્મ કહેવાય છે. ૧૨ Page #437 -------------------------------------------------------------------------- ________________ ३९२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् पाणिवह मुसावाए अदत्तमेहुण परिग्गहे चेव । दिसिभोग दंड समय देसे तह पोसहविभागे ।। ६३ ।। પ્રાણિવધ, મૃષાવાદ, અદત્તાદાન, મૈથુન અને પરિગ્રહનું સ્થૂલથી વિરામરૂપ પાંચ અણુવ્રતો, દિશિપરિમાણ, ભોગોપભોગપરિમાણ અને અનર્થદંડ વિરતિરૂપ ત્રણ ગુણવ્રતો કહેવાય છે અને સામાયિક, દેશાવગાસિક, પૌષધ તથા અતિથિસંવિભાગ સ્વરૂપ ચાર શિક્ષાવ્રતો કહેવાય છે. ૬૩ खंतीय मद्दवज्जव मुत्ती तव संजमे य बोधव्वे | सनं सोयं आकिंचणं च बंभं च जइधम्मो । । ६४ ।। ૧-ક્ષાન્તિ-ક્ષમા, ૨-મૃદુતા-કોમળપણું, ૩-આર્જવ-સરળતા, ૪-મુક્તિ-નિર્લોભતા, ૫-તપ, ૬-સંયમ, ૭-સત્ય, ૮-શૌચ, ૯-આકિંચન અને ૧૦-બ્રહ્મચર્ય આ દશ પ્રકારનો સાધુધર્મ કહેવાય છે. ૬૪ रणत्थि विथोवा तद्दायारो वि जह उ लोगंमि । इय सुद्धधम्मरयणत्थिदायगा दढयरं नेया । । ६५ ।। જેમ લોકમાં પણ રત્નોના અર્થી પુરુષો અને રત્નોનો વ્યાપાર કરનારા વેપારીઓ થોડા હોય છે, તેમ શુદ્ધ ધર્મરૂપ રત્નના અર્થી અને દાતા પણ ઘણા જ ઓછા હોય છે. ૬૫ धम्मरयणस्स जोगो अक्खुद्दो रूववं पगइसोमो । लोयपिओ अकूरो भीरू असढो सुदक्खिनो ।। ६६ ।। लज्जालुओ दयालू मज्झत्थो सोमदिट्ठि गुणरागी । सकह- -સુવવધનુત્તો સુવી વંસી વિશેસરૢ ।।૬૭।। वुड्डाणु विणीओ कन्नुओ पर हियत्थकारी य । तह चेव लद्धलक्खो इगवीसगुणेहिं संजुत्तो ।।६८ ।। એકવીશ ગુણોથી યુક્ત આત્મા ધર્મરત્નને પ્રાપ્ત કરવા યોગ્ય થાય છે. તે એકવીશ ગુણો આ મુજબ છે ઃ ૧-ગંભીર હૃદયવાળો, ૨-રૂપવાન્, ૩-સ્વભાવથી જ આનંદદાયી (સૌમ્ય પ્રકૃતિવાળો) ૪-વિનયાદિ ગુણોથી લોકમાં પ્રિય, ૫-અક્રૂર, ૬-પાપસમૂહથી ડરનારો, ૭-સ૨ળ આશયવાળો, ૮-સુદાક્ષિણ્યવાન્, ૯લજ્જાળુ, ૧૦-દયાળુ, ૧૧-મધ્યસ્થ, ૧૨-સૌમ્ય દૃષ્ટિવાળો, ૧૩-ઔચિત્ય આદિ ગુણોનો અનુરાગી, ૧૪-સારી જ વાત કરનારો, સારી પ્રતિજ્ઞાવાળો, ૧૫-સુદીર્ઘદર્શી, ૧૬-વિશેષજ્ઞ, ૧૭-જ્ઞાનાદિ ગુણોથી વૃદ્ધ એવા પુરુષોને અનુસ૨ના૨ો, ૧૮-વિનીત, ૧૯-કૃતજ્ઞ, ૨૦-પરોપકાર કરવાના સ્વભાવવાળો અને ૨૧-સર્વ શુભ અનુષ્ઠાનોમાં કુશળ આ રીતે ધર્મતત્ત્વને પામવા માટે એકવીશ ગુણો અનિવાર્ય છે. ૬૬, ૬૭, ૬૮ Page #438 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् ३९३ ૩-માર્ગતત્વ : दुलहा गुरुकम्माणं जीवाणं सुद्धधम्मबुद्धी वि । तीए सुगुरु तम्मि वि कुमग्गठिइसंकलाभंगो।।६९।। દર્શન મોહનીયાદિ કર્મોથી ભારે થયેલા જીવોને શુદ્ધધર્મની બુદ્ધિ ઉત્પન્ન થવી દુર્લભ છે. આ શુદ્ધબુદ્ધિ મળ્યા પછી પણ સદ્ગુરુનો સંયોગ થવો દુર્લભ છે અને સદ્ગુરુનો સંયોગ થયા પછી પણ ઉન્માર્ગના સેવનમાં સ્થિરતા સ્વરૂપ સાંકળનો ભંગ થવો સુદુર્લભ છે અર્થાતુ કે ઉન્માર્ગની પ્રવૃત્તિ અટકાવી દુઃશક્ય છે. ૧૯ जिणभवणे अहिगारो जइणो गिहिणोवि गच्छपडिबद्धा । जहतह देयं दाणं सुविहियपासे वयनिसेहो ।।७०।। जिणभवणबिंबपूयाकरणं कारावणं जईणंपि । आगमपरम्मुहेहिं मूढेहिं परूविओ मग्गो ।।७१।। युग्मम् ઉન્માર્ગ-પ્રવૃત્તિ : આગમ શાસ્ત્રના જ્ઞાનથી નિરપેક્ષ બનેલા, મોહાંધ આત્માઓએ નીચે પ્રમાણે માર્ગને નામે ઉન્માર્ગની પ્રરૂપણા કરી છે. જે કારણે ગચ્છની મર્યાદામાં રહેલા સાધનો અને ગૃહસ્થનો એમ બન્નેનો જિનમંદિરમાં અધિકાર છે. તે કારણે ક્રતાદિ દોષવાળા આહાર, વસ્ત્ર, પાત્રાદિનું દાન સાધુઓને આપવું જોઈએ તથા સુવિહિત મુનિઓ પાસે વ્રતગ્રહણનો નિષેધ કરવો જોઈએ અને સાધુઓએ જિનમંદિર તથા જિનબિંબની પૂજા કરવી અને કરાવવી જોઈએ. ૭૦-૭૧ समणाणं को सारो छज्जीवनिकायसंजमो एयं । वयणं भुवणगुरूणं निहोडियं पयडरूवंपि।।७२।। ઉપરની વાત આગમ વિરુદ્ધ છે. કારણ કે-શ્રમણપણાનો સાર શું? દોષિત આહાર આદિ લેવાં અને જિનપ્રતિમાની પૂજા વિગેરે કરવી એ શ્રમણધર્મનો સાર નથી. “શ્રમણધર્મનો સાર તો પૃથ્વીકાયાદિ છે જીવ નિકાયની રક્ષા કરવી એ છે.” એવું સ્પષ્ટ વચન ત્રિભુવનગુરુ શ્રી અરિહંત પરમાત્માએ કહ્યું છે, પરંતુ તે મૂઢ આત્માઓ ત્રિભુવનગુરુના એ વચનની પણ અવગણના કરે છે. ૭૨ मन्नति चेइयं अज्जरक्खिएहिमणुनायमिह केई । ताण मयं मयबझं जम्हा नो आगमे भणियं ।।७३।। કેટલાક આ પ્રમાણે કહે છે કે – આચાર્ય શ્રી આર્યરક્ષિતસૂરિજી મહારાજે સાધુઓને જિનમંદિરમાં નિવાસ કરવાની અનુજ્ઞા આપી છે.” આવું હીન વચન બોલનારનો મત જિનાજ્ઞાથી વિપરીત છે. પણ જિનાજ્ઞાને અનુસરતો નથી, કારણ કે-આગમમાં ક્યાંય પણ ચૈત્યવાસ કરવા માટે અનુજ્ઞા અપાઈ નથી. ૭૩ Page #439 -------------------------------------------------------------------------- ________________ ३९४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् एयं भणियं समए इंदेणं साहुजाणणनिमित्तं । जक्खगुहाए दारं अनमुहं ठावियं तइया।।७४ ।। આવશ્યકચૂર્ણિ' આદિ આગમ ગ્રંથોમાં કહ્યું છે કે, સૌધર્મ આચાર્યદેવ શ્રી આર્યરક્ષિત સૂરિજીના સાધુ સમુદાયને પોતાનું આગમન જણાવવા માટે તે સમયે પૂ.આચાર્ય ભગવંત જે યક્ષની ગુફામાં રહ્યા હતા તે ગુફાના દ્વારને બીજી દિશામાં ફેરવી નાંખ્યું એવો ઉલ્લેખ છે, પણ ચૈત્યના દ્વારનો ફેરફાર કર્યો એવો ઉલ્લેખ ક્યાંય નથી. ૭૪ दुग्गंधमलिणवत्थस्स खेलसिंघाणजल्लजुत्तस्स । जिणभवणे नो कप्पड़ जइणो आसायणाहेऊ ।।७५।। દુર્ગધી અને મલિન વસ્ત્રવાળા, થંક, નાકનો મળ તથા દેહના મળથી યુક્ત એવા સાધુને જિનાયતનમાં રહેવું યોગ્ય નથી. કારણ કે ત્યાં રહેવું તે આશાતનાનું કારણ બને છે. ૭૫ भावत्थयदव्वत्थयरूवो सिवपंथसत्थवाहेण । सव्वत्रुणा पणीओ दुविहो मग्गो सिवपुरस्स।।७६।। મોક્ષમાર્ગના સાર્થવાહ સમા શ્રી અરિહંત પરમાત્માએ મુક્તિનગરમાં જવા માટે ભાવસ્તવ તથા દ્રવ્યસ્તવ સ્વરૂપ દ્વિવિધ માર્ગની પ્રરૂપણા કરી છે. ૭૬ जावज्जीवं आगमविहिणा चारित्तपालणं पढमो । नायज्जियदव्वेणं बीओ जिणभवणकरणाई ।।७७।। દ્રવ્યસ્તવ-ભાવસ્તવ : આગમશાસ્ત્રોમાં દર્શાવેલ વિધિ મુજબ ચારિત્રધર્મનું માવજીવન પાલન કરવું તે ભાવતવરૂપ પ્રથમમાર્ગ છે અને ન્યાયમાર્ગથી પ્રાપ્ત કરેલ ધન દ્વારા શ્રી જિનભવન કરવા આદિ શુભ અનુષ્ઠાનો આચરવા એ દ્રવ્યસ્તવ રૂપ દ્વિતીય માર્ગ છે. ૭૭ जिणभवणबिंबठावणजत्तापूयाइ सुत्तओ विहिणा । दव्वत्थय त्ति नेयं भावत्थयकारणत्तेण।।७८।। આગમના વચનને અનુસાર વિધિસહિત જિનમંદિર તથા જિનબિંબ કરાવવાં, જિન-પ્રતિમાની પ્રતિષ્ઠા કરવી અને યાત્રાત્રિક તથા જિનપૂજા કરવી આ સર્વ શુભ અનુષ્ઠાનો ચારિત્રધર્મની પ્રાપ્તિરૂપ ભાવસ્તવના કારણભૂત હોવાથી દ્રવ્યસ્તવ તરીકે જાણવા. ૭૮ छण्हं जीवनिकायाणं संजमो जेण पावए भंगं । तो जइणो जगगुरुणो पुप्फाईयं न इच्छंति।।७९।। જગદ્ગુરુ શ્રી જિનેશ્વરદેવની પુષ્પાદિ પૂજામાં પૃથ્વી આદિ છ જવનિકાયના સંયમનો ભંગ થતો હોવાથી સાધુ પુષ્પાદિ પૂજારૂપ દ્રવ્યસ્તવને ઈચ્છતા નથી. ૭૯ Page #440 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् ૩૬. तं नत्थि भुवणमज्झे पूयाकम्मं न जं कयं तस्स । जेणेह परमआणा न खंडिया परमदेवस्स ।।८।। પરમાત્માની આજ્ઞાનું પાલન કરવું એ જ સર્વશ્રેષ્ઠ પૂજા હોવાથી જે આત્માએ દેવાધિદેવ શ્રી અરિહંત પરમાત્માની “સર્વ જીવોની રક્ષા રૂપ' શ્રેષ્ઠ આજ્ઞાનું ખંડન નથી કર્યું, તે આત્માને સર્વ પ્રકારી પૂજાનો લાભ મળે છે અર્થાત્ ભુવનમાં એવું કોઈ પૂજાકર્મ નથી જે તેણે ન કર્યું હોય. ૮૦ मेरुस्स सरिसवस्स य जत्तियमित्तं तु अंतरं होई । भावत्थयदव्वत्थयाण अंतरं तत्तियं नेयं ।।८१।। મેરુ પર્વત અને સરસવ વચ્ચે જેટલું અંતર છે, તેટલું જ અંતર ભાવસ્તવ અને દ્રવ્યસ્તવ વચ્ચે છે. ૮૧ उक्कोसं दव्बत्थयं आराहिय जाइ अअयं जाव । भावत्थएण पावइ अंतमुहुत्तेण निव्वाणं ।।८२।। દ્રવ્યસ્તવની આરાધના કરનારો આત્મા ઉત્કૃષ્ટથી “અશ્રુત' નામના બારમા દેવલોક સુધી જાય છે અને ભાવસ્તવ વડે આત્મા અંતર્મુહૂર્ત માત્ર કાળમાં જ નિર્વાણપદને પ્રાપ્ત કરે છે. ૮૨ मोत्तूणं भावथयं दव्वथए जो पयट्टए मूढो । सो साहू वत्तव्यो गोयम ! अजओ अविरओ य ।।८३।। હે ગૌતમ ! કૃત્યાકૃત્યના વિવેક વિનાનો જે મૂઢ સાધુ ભાવસ્તવને ત્યજીને દ્રવ્યસ્તવની પ્રવૃત્તિ કરે છે, તે સાધુ અસંયત અને અવિરત કહેવાય છે. ૮૩ मंसनिवित्तिं काउं सेवइ 'दंतिक्कयंति धणिभेया। इय चइऊणारंभं परववएसा कुणइ बालो ।।८४ ।। જે આત્મા આરંભવાળી પ્રવૃત્તિની પ્રતિજ્ઞા કરીને, ભગવાનની ભક્તિના નામે આરંભવાળી પ્રવૃત્તિ કરે અને કહે કે હું ભક્તિ કરું છું, તે માણસ “માંસ ન ખાવું' એવો નિયમ કરીને માંસનું ભક્ષણ કરે અને કહે કે, “હું માંસ નથી ખાતો. પરંતુ “દતિક્કય' દાંતમાં કચ-કચ કરનારી વસ્તુ ખાઉં છું.' એમ શબ્દ ભેદ રજૂ કરનાર જેવો મૂઢ છે. ૮૪ तित्थयरुद्देसेण वि सिढिलिज्ज न संजमं सुगइमूलं । तित्थयरेण वि जम्हा समयंमि इमं विणिद्दिष्टुं ।।८५ ।। सव्वरयणामएहिं विभूसियं जिणहरेहिं महिवलयं । जो कारिज्ज समग्गं तओ वि चरणं महिड्डियं ।।८६।। શ્રી તીર્થંકર પરમાત્માની ભક્તિના આશયથી પણ સદ્ગતિના મૂળભૂત ચારિત્રને શિથિલ કરવું જોઈએ નહિ, કારણ કે તીર્થંકર પ્રભુએ પણ આગમમાં ફરમાવ્યું છે કે, કોઈ આત્મા સમગ્ર પૃથ્વીવલયને સર્વ Page #441 -------------------------------------------------------------------------- ________________ दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् તે લાભ કરતાં પણ પ્રકારના રત્નોથી બનાવેલાં જિનમંદિરોથી વિભૂષિત કરે, તો તેનાથી જે લાભ થાય, બાહ્ય-અત્યંતર મહાસમૃદ્ધિને આપનાર ચારિત્ર ધર્મના પાલનથી મોટો લાભ થાય છે. ૮૫-૮૬ अन्नाभावे जयणाए मग्गनासो हविज्ज मा तेण । पुव्वकयाययणाइसु ईसिं गुणसंभवे इहरा । । ८७ ।। ३९६ અહીં શંકા થાય છે કે, જો દ્રવ્યસ્તવ કરતાં ભાવસ્તવ મહાન હોય અને સાધુને દ્રવ્યસ્તવનો અધિકાર ન હોય તો શાસ્ત્રમાં આવે છે કે, “જિનમંદિરમાં છોડ આદિ ઉગ્યા હોય તો તેને સાધુ દૂર કરે” તે વિધાન કઈ રીતે સમજવું ? આ શંકાનું સમાધાન એ છે કે, “જ્યારે કોઈપણ અન્ય શ્રાવક કાર્ય કરનાર ન જ હોય અને પ્રાચીન જિનમંદિરમાં વૃક્ષની લતા વગેરે ઊગવાના કારણે તે જિનમંદિરનો નાશ થવાની શક્યતા હોય, તેના યોગે માર્ગનો-તીર્થનો નાશ થવાની સંભાવના જણાતી હોય તથા તે વૃક્ષને દૂર કરવામાં વિશેષ લાભ જણાતો હોય તો તે અનિષ્ટને ટાળવા અન્ય કોઈ ન જોતાં હોય તેવા સમયે મુનિ તે લતા આદિને યતનાપૂર્વક દૂર કરે. આટલા માત્રથી દ્રવ્યસ્તવ ક૨વાનો મુનિને અધિકાર છે, એમ માનવું અનુચિત છે. ૮૭ चेइअकुलगणसंघे आयरियाणं च पवयणसुए य । सव्वेविण कयं तवसंजममुज्जमंतेण । ८८ ।। જે આત્મા તપ અને સંયમમાં ઉદ્યમશીલ હોય તે આત્માએ ચૈત્ય, કુલ, ગણ, સંઘ, આચાર્ય, પ્રવચન અને શ્રુત એ સર્વ વિષયમાં યથોચિત કાર્ય કરેલું છે. ૮૮ भति भइ सुमवियारो न सावगाण पुरो । नजओ अंगाइ सुव्वइ तव्वन्नणा एवं ।।८९ ।। કેટલાક ભવાભિનંદી આત્માઓ કહે છે કે, સાધુએ શ્રાવકોને આગમમાં પ્રરૂપેલ સૂક્ષ્મ વિચારો કહેવા નહિ. તેઓનું આ કથન અનુચિત છે. કારણ કે, અંગ ઉપાંગાદિમાં પણ શ્રાવકના ગુણોની જે પ્રશંસા ક૨વામાં આવી છે તે આ મુજબ છે. ૮૯ लट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा य । अहिगयजीवाईया अचालणिज्जा पवयणाओ ।। ९० ।। तह अट्ठिअट्ठिमज्जाणुरायरत्ता जिणिदपत्रत्तो । एस धम्मो अट्ठो परमट्ठो सेसगमणट्ठो । । ९१ । । सुत्ते अत्थे कुसला उस्सग्गववाइए तहा कुसला । ववहारभावकुसला पवयणकुसला य छट्ठाणा । । ९२ ।। તે શ્રાવકો નિત્ય જિનધર્મનું શ્રવણ કરનારા હોવાથી લબ્ધાર્થ કહેવાય. તે સાંભળેલ ધર્મને હૃદયમાં Page #442 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् સારી રીતે ધારણ કરતા હોવાથી ગૃહીતાર્થ કહેવાય. કોઈ તત્ત્વમાં સંશય થાય તો પ્રશ્ન કરીને સમાધાન મેળવતા હોવાથી પ્રશ્ચિતાર્થ કહેવાય છે. સમાધાન મેળવ્યા બાદ તત્ત્વોના સંપૂર્ણ રહસ્યને નિશ્ચિત રીતે જાણતા હોવાથી વિનિશ્ચિતાર્થ કહેવાય અને જીવ-અજીવ આદિ તત્ત્વોના જ્ઞાતા હોવાથી શ્રી જિનેશ્વર પરમાત્માના પ્રવચનની દૃઢ શ્રદ્ધાવાળા હોય છે માટે જ કોઈથી ચલાયમાન ન કરી શકાય તેવા હોય છે. ૯૦ અસ્થિ અને અસ્તિમજ્જાની જેમ શ્રી જિનધર્મમાં દૃઢ અનુરાગવાળા હોય છે તથા ‘આ જિનધર્મ જ ઉપાદેય અને પરમાર્થ સ્વરૂપ છે, તે સિવાયના શિવ-શાક્ય આદિ દરેક ધર્મો અનર્થકારી છે.’ એવું માનનારા હોય છે. ૯૧ ३९७ વળી તે શ્રાવકો અસ્ખલિતાદિ ગુણોથી યુક્ત સૂત્રોને બોલવામાં કુશળ હોય છે, સૂત્રોના અર્થોને જાણવામાં કુશળ હોય છે, ઉત્સર્ગ અને અપવાદમાર્ગમાં કુશળ હોય છે, ધર્મ આદિ ચાર પ્રકારના વ્યવહા૨માં કુશળ હોય છે અને ભાવમાં કુશળ હોય છે. આમ પ્રવચનકુશળના છ સ્થાનો છે. ૯૨ पुच्छंताणं धम्मंतंपि य न परिक्खिउं समत्थाणं । आहारमित्तलुद्धा जे उम्मग्गं उवइति ।। ९३ ।। हति सिंधम्मियजणनिंदणं करेमाणा । आहारपसंसासु य निंति जणं दुग्गइं बहुयं । । ९४ ।। આહાર-વસ્ત્ર-પાત્ર-પૂજા આદિમાં લુબ્ધ થયેલા જે સાધુઓ, ધર્મની પરીક્ષા કરવામાં અસમર્થ એવા ધર્મનું સ્વરૂપ પૂછનારા શ્રાવક વિગેરે આત્માઓને ઉન્માર્ગનો ઉપદેશ આપે છે, તેવા કુસાધુઓ તે ભદ્રિક પરિણામી આત્માઓની સદ્ગતિનો નાશ કરે છે. વળી આહાર અને આહાર આપનારની પ્રશંસા તથા ધાર્મિક લોકની નિંદા ક૨ના૨ા તેઓ અનેક અજ્ઞાન આત્માઓને દુર્ગતિમાં લઈ જાય છે. ૯૩-૯૪ हु हु वसणप्पत्तो सरीरदोब्बल्लयाए असमत्थो । चरणकरणे असुद्धे सुद्धं मग्गं परूविज्जा ।। ९५ । । કોઈપણ આપત્તિમાં ફસાયેલો અગર તો પાંચેય ઇન્દ્રિયના બળથી રહિત તથા શરીરની દુર્બળતાના કા૨ણે જે કોઈ સાધુ અતિચાર રહિત ચારિત્રધર્મનું પાલન ક૨વામાં અસમર્થ હોય તે સાધુએ પોતાના ચરણ કરણ અશુદ્ધ હોવા છતાં પણ ધર્મદેશના તો શુદ્ઘમાર્ગની જ આપવી જોઈએ. ૯૫ परिवारपूयहेउं पासत्थाणं च आणुवित्तीए । जोन कइ विसुद्धं तं दुल्लहबोहियं जाण । । ९६ ।। જે કોઈ સાધુ પોતાના પરિવારને પૂજા-પ્રતિષ્ઠા મળ્યા કરે એવા હેતુથી પાર્શ્વસ્થાદિ કુસાધુઓના ચિત્તને અનુસરીને શ્રાવકવર્ગને વિશુદ્ધ એવા મોક્ષમાર્ગનો ઉપદેશ આપતા નથી, તે સાધુ દુર્લભબોધિ બને છે. ૯૬ Page #443 -------------------------------------------------------------------------- ________________ ३९८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् मुहमहुरं परिणइ - मंगलं च गिण्हंति दिंति उवएसं । मुहकडुयं परिणइसुंदरं च विरलचिय भांति । । ९७ ।। આચાર્ય આદિ મોટાભાગના સાધુઓ પ્રારંભમાં મીઠો તથા પરિણામે દારૂણ વિપાકવાળો ઉપદેશ આપે છે અને મોટાભાગના શ્રાવકો પણ તેઓના તેવા અહિતકારી ઉપદેશને સાંભળે છે, વિરલ આચાર્યાદિ સાધુઓ જ પ્રારંભમાં કડવો તથા પરિણામે હિતકારી ઉપદેશ આપે છે અને તે હિતકારી ઉપદેશને વિરલ શ્રોતાઓ સાંભળે છે. ૯૭ भवगिहमज्झम्मि पमायजलणजलियंमि मोहनिद्दाए । उट्ठवइ जो सुयंतं सो तस्स जणो परमबन्धू । । ९८ ।। ગુરુ ભગવંતાદિ જેઓ પ્રમાદરૂપ અગ્નિથી બળતા સંસારગૃહમાં મોહની નિદ્રાથી સુતેલા આત્માને જાગૃત કરે છે, તે ગુરુભગવંતાદિ તે આત્માના પરમબંધુ છે. ૯૮ जइवि हु सकम्मदोसा मणयं सीयंति चरणकरणेसु । सुद्धप्परूवगा तेण भावओ पूयणिज्जत्ति ।। ९९ ।। જો કે પોતાના પૂર્વકૃત કર્મના દોષથી જે આત્માઓ ચ૨ણકરણના યોગોમાં સહેજ મંદ આચ૨ણવાળા થાય છે, તો પણ શુદ્ધપ્રરૂપણાના ગુણથી શુદ્ધધર્મનો ઉપદેશ આપનારા તેઓ ભાવથી પૂજનીય બને છે. ૯૯ एवं जिया आगमदिट्ठिदिट्ठ सुत्रायमग्गा सुहमग्गलग्गा । गामीण जाण मग्गे लग्गंति नो गड्डरियापवाहे । । १०० ।। આગમરૂપ નેત્રથી સન્માર્ગને જોનારા અને વિશેષથી જાણનારા તથા સારી રીતે ધર્માનુષ્ઠાનોમાં તત્પર થયેલા ધર્માત્માઓ ગતાનુગતિક લોકોના ગાડરિયા પ્રવાહરૂપ માર્ગમાં જોડાતા નથી. ૧૦૦ गंतेणं चिय लोगनायसारेण इत्थ होयव्वं । बहुमुंडाइवयणओ आणा इत्तो इह पमाणं । । १०१ । । માત્ર માથું મુંડાયેલા એવા સાધુઓના વચનથી અવિવેકીજનોના દૃષ્ટાંતનું અવલંબન લઈને પ્રવર્તવા યોગ્ય નથી. કારણ કે મોક્ષમાર્ગની સાધનામાં તીર્થંકરની આજ્ઞા જ પ્રમાણ છે. ૧૦૧ बहुजणपवित्तिमित्तं इच्छंतेहिं इहलोइओ चेव । धम्मो न उज्झियव्वो जेण तहिं बहुजणपवित्ती । । १०२ । । હવે ગતાનુગતિક પક્ષને કહે છે : ‘ઘણા લોકો જે ધર્મ કરે તે જ ધર્મ ક૨વો જોઈએ' એવું માનનારા આત્માઓ ક્યારેય પણ લૌકિક ધર્મનો ત્યાગ કરી શકશે નહિ, કારણ કે રાજા અમાત્ય વિગેરે મોટા ભાગના લોકો લૌકિક ધર્મમાં જ પ્રવૃત્તિ કરનારા હોય છે. ૧૦૨ Page #444 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् ३९९ ता आणाणुगयं जं तं चेव बुहेहिं सेवियव्वं तु। किमिह बहुणा जणेणं हंदि न से अत्थिणो बहुया ।।१०३।। તેથી વિવેકી આત્માઓએ તો જે ધર્મ અને ધર્માનુષ્ઠાન શ્રી અરિહંત પરમાત્માની આજ્ઞાને અનુસરતું હોય, તે જ આચરવું જોઈએ, ધર્મની સાધના કરનારે ઘણા લોકો શું કરે છે, તે જોવાનું હોય જ નહિ. ખેદની વાત તો એ છે કે - તે આજ્ઞાનુગત ધર્મના અર્થી આત્માઓ ઘણા નથી. પણ અતિ અલ્પ સંખ્યામાં છે. ૧૦૩ दूसमकाले दुलहो विहिमग्गो तम्मि चेव कीरंते । जायइ तित्थुच्छेओ केसिंची कुग्गहो एसो ।।१०४।। અવસર્પિણીના પાંચમા આરા રૂપ આ દુષમકાળમાં વિધિમાર્ગનું પાલન કરવું દુર્લભ છે. તે વિધિમાર્ગને જ આચરવામાં આવે તો તીર્થનો ઉચ્છેદ થઈ જાય.” આ પ્રમાણે કેટલાક અજ્ઞાની પુરુષોનો કદાગ્રહ છે. ૧૦૪ जम्हा न मोक्खमग्गे मुत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं तम्हा तत्थेव जइयव्वं ।।१०५।। જેથી આ મોક્ષમાર્ગમાં છદ્મસ્થ જીવોને આગમ સિવાય બીજું કોઈ પ્રમાણરૂપ નથી, તેથી તે મોક્ષમાર્ગમાં જ પ્રયત્ન કરવો જોઈએ. ૧૦૫ गिहिलिंग-कुलिंगिय-दवलिंगिणो तिन्नि हंति भवमग्गा । सुजइ-सुसावग-संविग्गपक्खिणो तिनि मोक्खपहा ।।१०६।। ગૃહસ્થલિંગ-ચરકાદિ કુલિંગ અને પાર્થસ્થાદિ દ્રવ્યલિંગ આ ત્રણ સંસારમાર્ગ છે, સુસાધુ-સુશ્રાવક અને સંવિપાક્ષિક આ ત્રણ મોક્ષમાર્ગ છે. ૧૦૬ सम्मत्तनाणचरणा मग्गो मोक्खस्स जिणवरुद्दिट्ठो । विवरीओ उम्मग्गो नायव्वो बुद्धिमंतेहिं ।।१०७।। બુદ્ધિમાનું પુરુષોએ સમજવું જોઈએ કે, શ્રી જિનેશ્વર દેવોએ ઉપદેશેલ સમ્યગ્દર્શન, સમ્યગુજ્ઞાન અને સમ્યફચારિત્ર એ જ મુક્તિમાર્ગ છે, તથા મિથ્યાદર્શન, મિથ્યાજ્ઞાન અને મિથ્યાચારિત્ર એ ઉન્માર્ગ છે. ૧૦૭ सन्नाणं वत्थुगओ बोहो सदसणं च तत्तरुई। सञ्चरणमणुट्ठाणं विहिपडिसेहाणुगं तत्थ।।१०८।। જીવાદિ પદાર્થોના સ્વરૂપને જાણવું તે સમ્યગુજ્ઞાન કહેવાય, શ્રી જિનેશ્વરદેવોએ પ્રરૂપેલ તત્ત્વોમાં શ્રદ્ધા કરવી તે સમ્યગ્દર્શન કહેવાય અને વિધિ તથા પ્રતિષેધરૂપ શ્રી જિનાજ્ઞાને અનુસરનારા અનુષ્ઠાનોને આચરવાં તે સમ્યફચારિત્ર કહેવાય. ૧૦૮ Page #445 -------------------------------------------------------------------------- ________________ ૪૦૦ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् जीवम वह म अलि जंपहु म अप्पं अप्पहु कंदप्पहु । नरहु म हरहु म करहु परिग्गहु एहु मग्गु सग्गहु अपवग्गहु । । १०९ । । या जिणि रई वसु जत्तो य सामाइयपोस दाणं सुपत्ते सवणं सुतित्थे सुसाहुसेवा सिवलोयमग्गो । । । ११० । । । કોઈપણ જીવનો વધ ન કરવો, અસત્ય વચન ન બોલવું, આત્માને કામને અર્પણ નહિ કરવો, અન્યની નહિ આપેલી વસ્તુ ગ્રહણ ન કરવી અને પરિગ્રહ ન રાખવો, આ માર્ગ સ્વર્ગ અને અપવર્ગ (મોક્ષ)નો છે. ૧૦૯ “શ્રી જિનેશ્વ૨દેવની પૂજા કરવી, વ્રત વગેરે અનુષ્ઠાનમાં અનુરાગ ક૨વો, સામાયિક અને પૌષધમાં પ્રયત્ન કરવો, સુપાત્રમાં આહાર આદિનું દાન કરવું, સુગુરુ પાસે ધર્મદેશનાનું શ્રવણ ક૨વું અને સુસાધુની સેવા ક૨વી” આ સર્વ અનુષ્ઠાનો મોક્ષનગરના માર્ગ રૂપ છે. ૧૧૦ रागोरगगरलभरो तरलइ चित्तं तवेइ दोसग्गी । कुण कुमग्गपवित्तिं महामईणं पि हा मोहो ! । ।१११ । । આંતર શત્રુની વિષમતા : રાગરૂપી સાપનું ઉત્કટ વિષ મહાબુદ્ધિશાળી મનને પણ આકુળવ્યાકુળ બનાવે છે, દ્વેષરૂપી અગ્નિ પંડિત પુરુષોના ચિત્તને પણ તપાવે છે અને મોહરૂપી મહાશત્રુ મહામતિવાળા પુરુષોને પણ કુમાર્ગમાં પ્રવૃત્તિ કરાવે છે. ૧૧૧ अन्नाणंधा मिच्छत्तमोहिया कुग्गहुग्गगहगहिया । मग्गं न नियंति न सद्दहंति चिट्ठति न य उचियं । । ११२ । । અજ્ઞાનથી અંધ બનેલા, મિથ્યાત્વના ઉદયથી ભ્રમિત થયેલા તથા કદાગ્રહના પ્રચંડ ગ્રહથી ગ્રસ્ત થયેલા જીવો સ્વયં સન્માર્ગને જોતા નથી, બીજાએ બતાવેલા સન્માર્ગની શ્રદ્ધા કરતા નથી અને ઉચિત પ્રવૃત્તિને આચરતા નથી. ૧૧૨ या तं सुदिनं सा सुतिही तं भवे सुनक्खत्तं । मि सुगुरुपरतंत चरणभरघुरं धरिस्समहं । । ११३ ।। શ્રાવકની ભાવના : ખરેખર આ રાગાદિ શત્રુઓ ભયંકર છે, આત્મા ઉપર વારંવાર આક્રમણ કરે છે અને આત્માને સ્વરૂપથી ભ્રષ્ટ કરે છે માટે ક્યારે તેવો શુભ દિવસ આપશે ? ક્યારે નંદા આદિ શુભતિથિ અને પુષ્ય આદિ શુભ નક્ષત્ર આવશે ? કે જે શુભ દિવસ-તિથિ અને નક્ષત્રમાં, હું સદ્ગુરુને પૂર્ણ સમર્પિત થઈને ચારિત્રના ભારની ધુરાને ધારણ કરીશ ! ૧૧૩ Page #446 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम ४०१ सव्वत्थ अत्थि धम्मो जा मुणियं जिण ! न सासणं तुम्ह । कणगाउराण कणगं व ससियपयमलभमाणाणं।।११४ ।। હે જિનેશ્વર પ્રભો! જેમ ધતુરાના ચૂર્ણને ખાનારો માણસ જ્યાં સુધી સાકર યુક્ત દૂધને પીતો નથી, ત્યાં સુધી જ સર્વ પદાર્થોમાં તેને સુવર્ણની ભ્રાંતિ થાય છે. તેમ જે કોઈ વ્યક્તિ જ્યાં સુધી તારા શાસનને પામતો નથી ત્યાં સુધી જ તેને “શિવ-શાક્ય આદિ સર્વ દર્શનોમાં ધર્મ છે” તેવી ભ્રાંતિ થાય છે. પરંતુ તારા શાસનને પામ્યા પછી તેની તે ભ્રાંતિ દૂર થાય છે. ૧૧૪ ૪-સાધુતત્ત્વ: अट्ठारस जे दोसा आयारकहाए वत्रिया सुत्ते । ते वज्जतो साहू पन्नत्तो वीयरागेहिं ।।११५ ।। દશવૈકાલિકના આચારકથા' નામના છઠ્ઠા અધ્યયનમાં જે અઢાર દોષો વર્ણવ્યા છે, તે અઢાર દોષોનો ત્યાગ કરનારને શ્રી જિનેશ્વર દેવે સાધુ કહ્યો છે. ૧૧૫ पढमं वयाण छक्कं कायछक्कं अकप्प गिहिभायणं । पलियंक निसिज्जा वि य सिणाणसोहाविवज्जणयं ।।११६ ।। અઢાર દોષો : પ્રથમ પ્રાણાતિપાતવિરમણથી માંડીને રાત્રિભોજનવિરમણ સુધીના છ વ્રતોની વિરાધના કરવી, પૃથ્વીકાય આદિ છ કાયની વિરાધના કરવી, બે પ્રકારના અકલ્પનું સેવન કરવું, ગૃહસ્થનાં ભાજનવાસણનો ઉપયોગ કરવો, પલંગ અને આસનો વાપરવાં તથા સ્નાન અને શોભા કરવી. આ સર્વદોષોનું વિશેષ કરીને વર્જન કરવું. ૧૧૬ पिंडं सेज्जं वत्थं पत्तं चारित्तरक्खणट्ठाए । अकप्पं वज्जिज्जा गिण्हिज्जा कप्पियं साहू।।११७ ।। પિંડવિધાન : સાધુએ ચારિત્ર ધર્મની રક્ષા કરવા માટે અકલ્પનીય પિંડ-શપ્યા વસ્ત્ર-પાત્ર આદિ સર્વ વસ્તુઓને ત્યજવી જોઈએ તથા કલ્પનીય પિંડાદિને ગ્રહણ કરવાં જોઈએ. ૧૧૭ जीवा सुहेसिणो तं सिमि तं संजमेण सो देहे । सो पिंडेण सदोसो सो पडिकुट्ठो इमे ते य।।११८ ।। જગતના સર્વ જીવો સુખના અભિલાષી છે, તે વાસ્તવિક સુખ મોલમાં છે. તે મોક્ષપદ સંયમ ધર્મથી પ્રાપ્ત થાય છે, તે સંયમ દેહ હોતે છતે પળાય છે, તે દેહ અશનાદિરૂપ પિંડથી ટકે છે, તેથી સર્વ જિનેશ્વરદેવોએ દોષયુક્ત પિંડને ગ્રહણ કરવાનો નિષેધ કર્યો છે, તે દોષો આ પ્રમાણે છે. ૧૧૮ Page #447 -------------------------------------------------------------------------- ________________ ४०२ णम् - सम्यक्त्वप्रकरणम् सोलस उग्गमदोसा सोलस उप्पायणाए दोसा उ । दस एसणाए दोसा बायालीसं इइ हवंति।।११९ ।। ઉદ્ગમના સોળ દોષ, ઉત્પાદનના સોળ દોષ અને એષણાના દશ દોષ એ પ્રમાણે પિંડમાં બેતાલીસ દોષ લાગે છે. ૧૧૯ आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाओयर कीय पामिच्चे ।।१२०।। परियट्टिए अभिहडे उब्भिने मालोहडे इय । अच्छिज्जे अणिसटे अज्झोयरए य सोलसमे।।१२१।। ઉદ્ગમના સોળ દોષઃ ૧-આધાકર્મ, ૨-ઔદેશિક, ૩-પૂતિકર્મ, ૪-મિશ્રજાત, પ-સ્થાપના, ક-પ્રાકૃતિકા, ૭-પ્રાદુષ્કરણ, ૮-કત, ૯-પ્રામિયક, ૧૦-પરિવર્તિત, ૧૧-અભ્યાહત, ૧૨-ઉભિન્ન, ૧૩-માલાપહૃત, ૧૪-આચ્છેદ્ય, ૧પ-અનુસૂષ્ટ અને ૧૬-અધ્યવપૂરક આ સોળ ઉદ્દગમના દોષ છે. ૧૨૦-૧૨૧ धाई दूइ निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे हवंति दस एए ।।१२२।। पुट्विंपच्छासंथव विज्जामंते य चुनजोगे य । उप्पायणाए दोसा सोलसमे मूलकम्मे य ।।१२३ ।। ઉત્પાદનના સોળ દોષ ઃ ૧-ધાત્રીપિંડ, ૨-દૂતીપિંડ, ૩-નિમિત્તપિંડ, ૪-આજીવકપિંડ, પ-વનપકપિંડ, -ચિકિત્સાપિંડ, ૭-ક્રોધપિંડ, ૮-માનપિંડ, ૯-માયાપિંડ, ૧૦-લોભપિંડ, ૧૧-પૂર્વસંસ્તવ-પચ્ચાતું સંસ્તવપિંડ, ૧૨-વિદ્યાપિંડ, ૧૩-મંત્રપિંડ, ૧૪-ચૂર્ણપિંડ, ૧૫-યોગપિંડ અને ૧૬-મૂળકર્મપિંડ આ સોળ ઉત્પાદનોના દોષ છે. ૧૨૨-૧૨૩ संकिय मक्खिय निक्खित्त पिहिय साहरिय दायगुम्मीसे । अपरिणय लित्त छड्डिय एसणदोसा दस हवंति ।।१२४ ।। એષણાના દશ દોષ : ૧-શકિત, ૨-પ્રષિત, ૩-નિક્ષિપ્ત, ૪-પિહિત, ૫-સંહત, ૬-દાયક, ૭-ઉન્મિશ્ર, ૮-અપરિણત, ૯-લિપ્ત અને ૧૦-છર્દિત આ દસ એષણના દોષ છે. ૧૨૪ Page #448 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् ४०३ एयद्दोसविमुक्को जईण पिंडो जिणेहिं ऽणुनाओ । सेसकिरियाठियाणं एसो पुण तत्तओ नेओ।।१२५ ।। શ્રી જિનેશ્વરદેવોએ સ્વાધ્યાયાદિ ધર્માનુષ્ઠાનોમાં રત એવા સાધુઓને ઉપર્યુક્ત બેંતાલીશ દોષરહિત પિડને ગ્રહણ કરવાની અનુજ્ઞા આપી છે. તેવા બેતાલીશ દોષથી રહિત પિંડને જ તત્ત્વથી વિશુદ્ધ જાણવો. ૧૨૫ जस्सट्ठा आहारो आरंभो तस्स होइ नियमेण । आरंभे पाणिवहो पाणिवहे होइ वयभंगो।।१२६।। જે સાધુને માટે આહારાદિ તૈયાર કરાય છે, તેમાં તે સાધુને નિમિત્તે આરંભમાં અવશ્ય પ્રાણીઓનો વધુ થાય છે અને પ્રાણિવધમાં વ્રતોનો ભંગ થાય છે. ૧૨૬ भुंजइ आहाकम्मं सम्मं न य जो पडिक्कमइ लुद्धो । सव्वजिणाणाविमुहस्स तस्स आराहणा नत्थि।।१२७।। જે લોલુપી સાધુ, આધાકર્મ દોષવાળા આહારને વાપરે છે તથા તે દોષનું સમ્યફ રીતે પ્રાયશ્ચિત કરતો નથી, તે સાધુ સર્વજિનેશ્વરોની આજ્ઞાથી વિમુખ બનેલો હોવાથી આરાધક બની શકતો નથી. ૧૨૭ संथरणम्मि असुद्धं दुण्ह वि गिण्हंतदिंतयाणऽहियं । મા વિદ્યુતે તં ચેવ દિશં ગણંથર ૨૮ાા . ઉત્સર્ગ અને અપવાદ : નિર્દોષ આહારથી નિર્વાહ શક્ય હોય છતાં અશુદ્ધ આહારાદિને ગ્રહણ કરનાર સાધુ અને દાન આપનાર શ્રાવક, એ બન્નેયનું અહિત થાય છે અને કારણે આપે તો તે જ અશુદ્ધ આહાર હિતકારી થાય છે, જેમ રોગીને અમુક અવસ્થામાં જે અપથ્ય હોય, તે અમુક અવસ્થામાં પથ્ય બને છે, તેમ અહીં સમજવું. ૧૨૮ फासुयएसणिएहिं फासुयओहासिएहिं कीएहिं । पूईए मीसएण य आहाकम्मेण जयणाए।।१२९ ।। રોગી સાધુ માટે પણ પ્રથમ પ્રાસુક અને એષણીય આહારની શોધ કરવી, તે ન મળે તો પ્રાસુક જેવા આહારને શોધવામાં યત્ન કરવો, તેવા આહારની પ્રાપ્તિ ન થાય તો અનુક્રમે ક્રીત, પૂતિકર્મ, મિશ્રજાત અને આધાકર્મ આહારથી રોગીનો નિર્વાહ કરવો. આનું રહસ્ય એ છે કે યતના વડે અલ્પ દોષવાળા આહારને પ્રથમ ગ્રહણ કરવો, તેવો શુદ્ધ અને કથ્ય આહાર ન મળે, તો વિશેષ વિશેષ દોષયુક્ત આહાર આગાઢ પ્રયોજનમાં-મહત્ત્વના કારણે જ ગ્રહણ કરવો. ૧૨૯ Page #449 -------------------------------------------------------------------------- ________________ ४०४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् उस्सग्गेण निसिद्धाणि जाणि दव्वाणि संथरे जइणो । कारणजाए जाए अववाए ताणि कप्पंति।।१३० ।। આપત્તિ વગેરે ન હોય તેવી અવસ્થામાં સાધુઓને ઉત્સર્ગ માર્ગથી જે દ્રવ્યો ગ્રહણ કરવાનો નિષેધ કર્યો છે, તે દ્રવ્યો આપત્તિ આદિ ઉપસ્થિત થાય તો અપવાદ માર્ગે ગ્રહણ કરવા કહ્યું છે. ૧૩૦ पुढवाइसु आसेवा उपने कारणंमि जयणाए। मिगरहियस्स ठियस्सा अववाओ होइ नायव्वो।।१३१ ।। ગ્લાન સાધુની સેવામાં રહેલા ગીતાર્થ મુનિને ગાઢ કારણ ઉત્પન્ન થાય, ત્યારે પૂર્વોક્ત યતનાથી અજ્ઞાન સાધુઓ ન જાણે તે રીતે, પૃથ્વીકાયાદિના આસેવન સ્વરૂપ અપવાદમાર્ગ પણ આચરવાનો હોય છે, એમ જાણવું. ૧૩૧ बहुवित्थरमुस्सग्गं बहुविहमववाय वित्थरं णाउं । लंघेऊणुत्तविहिं बहुगुणजुत्तं करेज्जाहि ।।१३२।। ઉત્સર્ગ માર્ગના અનેક પ્રકાર છે અને અપવાદમાર્ગ તો અનેકાનેક પ્રકારનો છે. તેથી પૂર્વોક્ત પિડની વિધિને નિશીથાદિ ગ્રંથોમાંથી જાણ્યા બાદ લાભ-હાનિની તુલના કરીને-સંયમની શુદ્ધિ માટે ઘણા ગુણથી યુક્ત હોય તે કરવું જોઈએ. ૧૩૨ मूलोत्तरगुणसुद्धं थीपसुपंडगविवज्जियं वसहिं । सेविज्ज सव्वकालं विवज्जए हुंति दोसा उ।।१३३।। વસતિ-વિચાર : મુનિએ સદાને માટે મૂલગુણ અને ઉત્તરગુણથી શુદ્ધ તથા સ્ત્રી, પશુ, નપુંસકાદિના સંસર્ગ વિનાની વસતિનું સેવન કરવું અર્થાત્ ઉપર્યુક્ત ગુણવાળી વસતિમાં રહીને રત્નત્રયીની આરાધના કરવી, કારણ કે, ઉપર્યુક્ત ગુણયુક્ત વસતિનું સેવન ન કરવાથી દોષો પેદા થાય છે. ૧૩૩ जन नयट्ठा कीयं नेय वुयं नेय गहियमनेणं । आहडपामिचं वज्जिऊण तं कप्पए वत्थं ।।१३४।। વસ્ત્ર-વિચાર : સાધુના નિમિત્તે જે ખરીદ કરાયું ન હોય, વણાયું ન હોય અને અન્ય વસ્તુ આપીને ગ્રહણ કરાયું ન હોય તથા આહત અને પ્રામિત્ય દોષ વિનાનું હોય, એવું નિર્દોષ વસ્ત્ર સાધુને લેવું કહ્યું છે. ૧૩૪ तुंबय-दारुय-मट्टीपत्तं कम्माइदोसपरिमुक्कं । उत्तम-मज्झ-जहनं जईण भणियं जिणवरेहिं।।१३५।। Page #450 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् o , પાત્ર વિચાર : શ્રી જિનેશ્વર ભગવંતોએ સાધુઓને આધાકર્માદિ દોષથી રહિત તથા ઉત્તમ, મધ્યમ અને જઘન્ય ભેદથી ભિન્ન તુંબડાનું, લાકડાનું કે માટીનું પાત્ર વાપરવાનું ફરમાવ્યું છે. ૧૩૫ एसा चउक्कसोही निविट्ठा जिणवरेहिं सव्वेहिं । एयं जहसत्तीए कुणमाणो भन्नए साहू।।१३६ ।। સાધુ-અસાધુ વિચાર : સર્વ તીર્થકર ભગવંતોએ આ ઉપર્યુક્ત ચાર પ્રકારની શુદ્ધિ બતાવી છે, તે શુદ્ધિઓને યથાશક્તિ આચરનાર આત્મા જ સાધુ કહેવાય. ૧૩૬ उद्दिटुकडं भुंजइ छक्कायपमद्दणो घरं कुणइ । पञ्चक्खं च जलगए जो पियइ कहं नु सो साहू।।१३७।। जे संकिलिट्ठचित्ता मायट्ठाणंमि निच तल्लिच्छा । आजीविगभयघत्था मूढा नो साहुणो हुँति ।।१३८।।। જે કોઈ, સાધુને ઉદ્દેશીને બનાવેલા આહાર આદિનો ઉપયોગ કરે છે, ષકાયનું મર્દન કરીને ઘર બનાવે છે તથા પ્રત્યક્ષ પાણીમાં રહેલા અખાયાદિ જીવોને પીએ છે, તેને સાધુ કેવી રીતે કહેવાય ? આ દોષનું સેવન કરનારને સાધુ કહી શકાય નહિ. ૧૩૭ વળી જેઓ રાગાદિથી સંફિલષ્ટ ચિત્તવાળા હોય, માયાના સ્થાનોમાં લુબ્ધ બનેલા હોય અને આજીવિકાનો નાશ થવાના ભયથી ભયભીત હોય, મોહથી મૂઢ તેઓ ખરેખર સાધુ નથી. કારણ કે મોહમૂઢ આત્માઓમાં સાધુતા હોતી નથી. ૧૩૮ सीलंगाण सहस्सा अट्ठारस जे जिणेहिं पन्नत्ता । जो ते धरेइ सम्मं गुरुबुद्धी तम्मि कायव्वा।।१३९ ।। શ્રી જિનેશ્વરોએ શીલગુણના જે અઢાર હજાર અંગો પ્રરૂપ્યાં છે, તે અંગોને જેઓ સારી રીતે ધારણ કરે, તે જ સાધુ છે અને એવા સાધુને જ ગુરુ તરીકે માનવા. ૧૩૯ ऊणत्तं न कयाइ वि इमाण संखं इमं तु अहिगिञ्च । जं एयधरा सुत्ते निद्दिट्ठा वंदणिज्जाओ।।१४०।। દરેક કાળમાં આ શીલના અઢાર હજાર ગુણના પ્રમાણની સંખ્યાને એક સરખી સ્વીકારી છે. એમાં ન્યૂનતા દર્શાવી નથી માટે જે આત્માઓ આ અઢાર હજાર શીલના ગુણોને ધારણ કરનારા હોય, તે મહાત્માઓને જ પ્રતિક્રમણાધ્યયન શાસ્ત્રમાં વંદનીય કહ્યાં છે. ૧૪૦ Page #451 -------------------------------------------------------------------------- ________________ ४०६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् पंचविहायाररओ अट्ठारससहस्सगुणगणोवेओ । एस गुरू मह सुंदर भणिओ कम्मट्ठमहणेहिं।।१४१।। આઠ કર્મોનું મથન કરનારા શ્રી જિનેશ્વરોએ જેઓ પંચાચારનું પાલન કરવા-કરાવવામાં તત્પર અને શીલના અઢાર હજાર ગુણોથી યુક્ત હોય તેને જ મારા ગુરુ તરીકે જણાવ્યા છે. ૧૪૧ अट्ठविहा गणिसंपय चउग्गुणा नवरि हुंति बत्तीसं । विणओ य चउन्भेओ छत्तीसगुणा इमे तस्स ।।१४२।। ગુરુના છત્રીસ ગુણો: આઠ પ્રકારની ગણિ-સંપદાઓ ચાર-ચાર પ્રકારની હોવાથી તેને ચારની સંખ્યા વડે ગુણતાં બત્રીશની સંખ્યા થાય. તેમાં વિનયના ચાર પ્રકાર ઉમેરવાથી છત્રીશની સંખ્યા થાય છે. આ પ્રમાણે આચાર્યના છત્રીશ ગુણ છે. ૧૪૨ वयछक्काई अट्ठारसेव आयारवाइ अद्वैव । पायच्छित्तं दसहा सूरिगुणा हुंति छत्तीसं।।१४३।। એકસો સોળમી ગાથામાં દર્શાવેલ વતષકનું પાલન ન કરવું વગેરે અઢાર દોષ સેવનારને યથાયોગ્ય પ્રાયશ્ચિત્ત આપી શુદ્ધ કરતા હોવાથી અઢાર ગુણવાળા તથા આચારયુક્ત વગેરે આઠ ગુણોવાળા અને દશ પ્રકારનાં પ્રાયશ્ચિત્ત આપનારા, આ રીતે પણ આચાર્યના છત્રીસ ગુણો હોય છે. ૧૪૩ आयाराई अट्ठ उ तह चेव य दसविहो य ठियकप्पो । बारस तव छावस्स य सूरिगुणा हुँति छत्तीसं ।।१४४।। આચાર આદિ આઠ સંપદા, દશ પ્રકારની સ્થિતિ કલ્પ, બાર પ્રકારનો તપ અને છ પ્રકારનાં આવશ્યક; આ પ્રમાણે આચાર્યના છત્રીસ ગુણો છે. ૧૪૪ आयार सुय सरीरे वयणे वायण मई पओगमई । एएसु संपया खलु अट्ठमिया संगहपरिन्ना ।।१४५।। આઠ પ્રકારની સંપદા : ૧-આચાર, ર-શ્રુત, ૩-શરીર, ૪-વચન, ૫-વાચના, ૬-મતિ અને ૭-પ્રયોગમતિ આ સાતેયમાં તથા આઠમી સંગ્રહપરિક્ષાના વિષયમાં સંપદા-અતિશય હોય, તેથી આ આઠ સંપદા કહેવાય છે. ૧૪૫ विगहा कसाय सना पिंडो उवसग्गझाण सामइयं । भासाधम्मो एए चउगुणिया हुंति सूरिगुणा ।।१४६॥ ચાર ચાર પ્રકારની વિકથા, કષાય, સંજ્ઞા, પિંડ, ઉપસર્ગ, ધ્યાન, સામાયિક, ભાષા અને ધર્મમાંથી ઉચિતનો સદ્ભાવ અને અનુચિતનો અભાવ હોવા રૂપે વિકથાદિ નવને ચાર ગુણા કરતાં આચાર્યના છત્રીશ ગુણો થાય છે. ૧૪૬ Page #452 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् ४०७ पंचमहब्बयजुत्तो पंचविहायारपालणुज्जुत्तो । पंचसमिओ तिगुत्तो छत्तीस गुणो गुरू होइ ।।१४७ ।। અન્ય રીતે ગુરુના છત્રીસ ગુણોઃ પાંચ મહાવ્રતોથી યુક્ત, પાંચ પ્રકારના આચારના પાલનમાં ઉઘત, પાંચ સમિતિથી સહિત અને ત્રણ ગુપ્તિથી ગુપ્ત એ અઢાર ગુણોને સ્પર્શવાથી અને પાળવાથી એમ છત્રીશ ગુણવાળા ગુરુ હોય છે. ૧૪૭ રેસ--ની-રૂવી સંધ ફિનુગો મUસંસી ! अविकत्थणो अमायी थिरपरिवाडी गहियवक्को ।।१४८।। जियपरिसो जियनिद्दो मज्झत्थो देस-काल-भावनू । आसन्नलद्धपइभो नाणाविहदेसभासनू ।।१४९।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिनू । માદારVT-૩-રપ-નિકળો IVIો પારકા ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ।।१५१।। ૧-ઉત્તમદેશ, ૨-ઉત્તમકુળ, ૩-ઉત્તમજાતિ અને ૪-ઉત્તમરૂપવાળા, પ-વિશિષ્ટ સંઘયણવાળા, ક-શૈર્યવાન, ૭-અનાશસી, ૮-અલ્પભાષી, ૯-અમાયાવી, ૧૦-સ્થિર પરિપાટી, ૧૧-આદેય વચનવાળા, ૧૨-જિતપર્ષદા-વાદીની સભાને જીતનારા, ૧૩-નિદ્રાનાવિજેતા, ૧૪-મધ્યસ્થષ્ટિવાળા, ૧૫ થી ૧૭-દેશ-કાળ અને ભાવના જાણકાર, ૧૮-પ્રત્યુત્પન્ન મતિવાળા, ૧૯-અનેક દેશની ભાષાના જ્ઞાતા, ૨૦ થી ૨૪-જ્ઞાનાદિ પાંચ આચારમાં ઉદ્યમવાળા, ૨૫ થી ૨૭-સૂત્ર-અર્થ-તદુભયમાં નિપુણ, ૨૮ થી ૩૧-ઉદાહરણ-હેતુ-કારણ અને નયોમાં કુશળ, ૩૨-ગ્રાહણાકુશળ, ૩૩-૩૪-સ્વદર્શન અને પરદર્શનને જાણનારા, ૩પ-ગંભીર, ૩૬-દીપ્તિમાન, ૩૭-કલ્યાણકારી, ૩૮-સૌમ્ય સ્વભાવી ઇત્યાદિ સેંકડો ગુણોથી યુક્ત એવા આચાર્ય પ્રવચનનાં રહસ્યને કહેવા માટે યોગ્ય છે. ૧૪૮ થી ૧૫૧ बूढो गणहरसद्दो गोयममाईहिं धीरपुरुसेहिं ।। जो तं ठवइ अपत्ते जाणंतो सो महापावो ।।१५२।। ગૌતમાદિ ધીરપુરુષો વડે જે ગણધર શબ્દ વહન કરાયો છે તે જાણવા છતાં જે તેને અપાત્રમાં સ્થાપન કરે છે તે મહાપાપી છે. ૧૫૨ तिन्नि वि रयणाई देइ गुरु सुपरिक्खियइं न जस्सु, सीसहसीसु हरंतु जिह सो गुरु वइरि उ तस्सु । Page #453 -------------------------------------------------------------------------- ________________ ४०८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम सो गुरु वइरि उ तस्सु इत्थु संदेहु न किज्जइ, सीसह सीसु हरंतु जे वनरु नरह भणिज्जइ । सुपरिक्खियइं न जस्सु सच्चु संसउ मणिछिन्नि वि; देइ सुदेउ-सुधम्मु-सुगुरु गुरुरयणाई तिनि वि।।१५३।। જે ગુરુ સારી પરીક્ષા કર્યા વિના જ શિષ્યને રત્નત્રયી આપે છે, તે ગુરુ તે શિષ્યના ભાવ મસ્તકનો (પ્રાણનો) છેદ કરે છે માટે તે ગુરુ તેનો વૈરી છે એમાં સહેજ પણ શંકા કરવી ન જોઈએ. જે ગુરુ શિષ્યના સાચા સંશયને પરીક્ષા કરીને છેદ્યા વિના જ શિષ્યને સુદેવ આદિ રત્નત્રયી આપે છે. તે ગુરુ માણસ હોવા છતાં વાનર જેવા કહેવાય છે. ૧૫૩ सो जि धम्मु सचराचर जीवहदयसहिउ, सो गुरु जो घरघरणिसुरयसंगमरहिउ । इंदियविसयकसाइहि देउजुमुक्कमलु; एहु लेहु रयणत्तउ चिंतियदिनफलु।।१५४ ।। સચરાચર એવા આ જગતમાં રહેલા જીવો પ્રત્યે જે ધર્મમાં દયા બતાવી હોય, તે જ વાસ્તવિક ધર્મ કહેવાય, જે ઘર-પત્ની-કામ-ક્રીડા અને સર્વ પદાર્થના સંગથી વિરહિત હોય તે જ ગુરુ કહેવાય, વળી જે ઇન્દ્રિય-વિષય-કષાય આદિથી રહિત તથા કર્મો રૂપી મળથી મુક્ત થયા હોય તે જ સાચા દેવ કહેવાય, આ ત્રણેય રત્નો ચિંતિત ફળને આપનારાં છે. ૧૫૪ देवं गुरुं च धम्मं च भवसायरतारयं । गुरुणा सुप्पसत्रेण जणो जाणइ निच्छियं ।।१५५ ।। સુપ્રસન્ન એવા ગુરુદ્વારા જ સઘળા ય લોકો ભવસાગરથી તારનારા દેવ-ગુરુ અને ધર્મના સ્વરૂપને નિશ્ચિતરૂપે જાણે છે. ૧૫૫ धम्मन्नू धम्मकत्ता य सया धम्मपरायणो । सत्ताणं धम्मसत्थत्थदेसओ भन्नए गुरु।।१५६।। ધર્મતત્વનો જ્ઞાતા, શાંતિ આદિ ધર્માનુષ્ઠાનોને સેવનારો, સદા ય ધર્મમાં તત્પર અને પ્રાણીઓને ધર્મશાસ્ત્રોના રહસ્યોની દેશના આપનારો સાધુ, જ ગુરુ કહેવાય છે. ૧૫૬ तं सुगुरुसुद्धदेसणमंतक्खरकनजावमाहप्पं । जं मिच्छविसपसुत्तावि केइ पावंति सुहबोहं ।।१५७।। મિથ્યાત્વરૂપ વિષથી ઘોર નિદ્રામાં રહેલા જે કેટલાક ભારે કર્મી આત્માઓ સુખપૂર્વક બોધ પામે છે, તેમાં સદ્દગુરુની શુદ્ધ દેશના રૂપ મન્નાક્ષરોના કર્ણજાપનો (કાનમાં પડવાનો) પ્રભાવ છે. ૧૫૭ Page #454 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् ४०९ सग्गाऽपवग्गमग्गं मग्गंताणं अमग्गलग्गाणं । दुग्गे भवकंतारे नराण नित्थारया गुरुणो ।।१५८ ।। સુગુરુ અને સુગુરુના ઉપકારો : દુર્ગમ એવા આ ભવરૂપી જંગલમાં સ્વર્ગ અને અપવર્ગ=મોક્ષના માર્ગને શોધનારા તથા ઉન્માર્ગમાં ગયેલા મનુષ્યોને સંસારથી પાર ઉતારનારા સદ્ગુરુઓ જ છે. ૧૫૮ अन्नाणनिरंतरतिमिरपूरपडिपूरियंमि भवभवणे । को पयडेइ पयत्थे जइ गुरुदीवा न दिप्पंति।।१५९।। જો સગુરુરૂપી દીપકો સન્માર્ગનો પ્રકાશ પાથરતા ન હોત, તો અજ્ઞાનના ગાઢ અંધકારના સમૂહથી ઘેરાયેલા આ સંસારરૂપ ભવનમાં રહેલા પદાર્થોને પ્રકાશિત કોણ કરત ? ૧૫૯ अक्खरु अक्खइ किंपि न ईहइ अन्नवि भवसंसारह बीहड़। संजमनियमिहिं खणु वि न मुञ्चइ एहा धम्मिय सुहगुरु वुञ्चइ।।१६० ।। छब्बिहजीवनिकाउ विराहइ पंच वि इंदिय जो न वि साहइ । कोहमाणमयमच्छरजुत्तउ सो गुरु नरयह नेइ निरुत्तउ।।१६१।। હે ધર્મજનો!જેઓ ધર્મતત્ત્વથી પ્રતિબદ્ધ અક્ષરોને કહે છે, છતાં શ્રોતાજનો પાસેથી કોઈપણ પદાર્થની સ્પૃહા રાખતા નથી, તેમજ ચારગતિરૂપ સંસારના ભ્રમણથી ભય પામે છે અને અહિંસાવ્રતાદિથી જરા પણ અળગા રહેતા નથી, તેઓ જ ખરેખર સદ્ગુરુ કહેવાય છે. ૧૬૦ કુગુરુ સ્વરૂપ : જે પૃથ્વી આદિ છે જીવનિકાયની વિરાધના કરે છે, પાંચ ઈન્દ્રિયોને નિયંત્રણમાં રાખતા નથી અને ક્રોધ-માન-મદ અને ઈર્ષ્યાદિ દોષોથી યુક્ત હોય, તેવો ગુરુ શ્રોતાજનને અવશ્ય નરકમાં લઈ જાય છે. ૧૬૧ आलयविहारभासा चंकमणट्ठाणविणयकम्मेहिं । सबनुभासिएहिं जाणिज्जइ सुविहिओ साहू।।१६२।। શ્રી સર્વજ્ઞ ભગવંતોએ દર્શાવ્યા મુજબ ઉપાશ્રય-વિહાર-ભાષા-ચંક્રમણ (જવા-આવવાની ક્રિયા)-સ્થાન અને વિનયકર્મ કરનારો સાધુ સુવિહિત છે, તેમ જાણી શકાય છે. ૧૬૨ पुलायनामो पढमो चरित्ती बीओ बउस्सो तइओ कुसीलो । चउत्थओ होइ नियंठनामो सव्वुत्तमो पंचमओ सिणाओ।।१३।। પાંચ ચારિત્રીઃ પહેલો ચારિત્રી પુલાક નામનો છે, બીજો ચારિત્રી બકુશ નામનો છે, ત્રીજો ચારિત્રી કુશીલ નામનો છે. ચોથો ચારિત્રી નિગ્રંથ નામનો છે અને પાંચમો સ્નાતક નામનો સર્વથી ઉત્તમ ચારિત્રી છે. ૧૬૩ Page #455 -------------------------------------------------------------------------- ________________ ४१० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् निग्गंथसिणायाणं पुलायसहियाण तिण्ह वोच्छेओ । बकुसकुसीला दुनि वि जा तित्थं ताव होहिंति।।१६४।। આ દુષમા નામના પાંચમા આરામાં પુલાક, નિર્ગથ અને સ્નાતક એ ત્રણેય ચારિત્રનો વ્યવચ્છેદ થયો છે, તથા બકુશ અને કુશીલ ચારિત્ર તો જ્યાં સુધી પ્રભુ શ્રી મહાવીરનું તીર્થ હશે ત્યાં સુધી રહેશે. ૧૬૪ ता तेसिं असढाणं जहसत्ति जहागमं जयंताणं । कालोचियजयणाए बहुमाणो होइ कायव्वो।।१६५।। સુગુરુ પ્રત્યે ભક્તિ-બહુમાન : તેથી આગમની આજ્ઞાને અનુસાર દુષમાકાળને ઉચિત યતનાથી યથાશક્તિ ઉદ્યમ કરનારા સરળ સ્વભાવવાળા બકુશ અને કુશીલ ચારિત્રીઓનું બહુમાન કરવું જોઈએ. ૧૯૫ बहुमाणो वंदणयं निवेयणा पालणा य जत्तेण । उवगरणदाणमेव य गुरुपूया होइ विनेया।।१६६।। બહુમાન કરવું, વંદન કરવું, દ્રવ્યથી અને ભાવથી એમ ઉભય પ્રકારે આત્મ-સમર્પણ કરવું, ગુરુએ આપેલા ઉપદેશનું પાલન કરવું અને પ્રયત્નપૂર્વક વસ્ત્ર-પાત્રાદિ ઉપકરણોનું ગુરુને સમર્પણ કરવું એમ સર્વ પ્રકારે સુગુરુની પૂજા થઈ શકે છે. ૧૬૬ पलए महागुणाणं हवंति सेवारिहा लहुगुणा वि । अत्थमिए दिणनाहे अहिलसइ जणो पईवंपि।।१६७।। સ્નાતકાદિ મહાગુણવાળા ચારિત્રીના અભાવમાં અલ્પગુણવાળા ચારિત્રી સાધુઓ સેવાને યોગ્ય થાય છે, જેમ લોકો પણ સૂર્યનો અસ્ત થાય, ત્યારે પ્રકાશ માટે પ્રદીપને ઈચ્છે છે. ૧૬૭ सम्मत्तनाणचरणाणुवाइमाणाणुगं च जं जत्थ । जिणपनत्तं भत्तीए पूयए तं तहाभावं।।१६८।। સમ્યગ્દર્શન, જ્ઞાન અને ચારિત્ર આદિ ગુણોને અનુસરનારું તથા શ્રી જિનાજ્ઞા મુજબનું જે કાંઈ અનુષ્ઠાન જે પુરુષમાં દેખાય, તે સમ્યગ્દર્શન આદિ ગુણો શ્રી જિનવરોએ પ્રરૂપ્યા છે, એમ વિચારીને તે ગુણયુત પુરુષની ઉચિત-ભક્તિથી પૂજા કરવી જોઈએ. ૧૬૮ केसिंचि य आएसो दंसणनाणेहिं वट्टए तित्थं । वोच्छिन्नं च चरित्तं वयमाणे होइ पच्छित्तं ।।१६९।। વર્તમાનકાળમાં ચારિત્રનું અસ્તિત્વ કેટલાક પુરુષોનો એવો મત છે કે, વર્તમાનકાળમાં ધર્મતીર્થ-જિનશાસન, દર્શન તથા જ્ઞાન યોગથી જ ચાલે છે અને ચારિત્રયોગનો વર્તમાનમાં વિચ્છેદ થયો છે. પરંતુ આ પ્રમાણે બોલનારની વાત ખોટી છે અને આવું બોલનારને પ્રાયશ્ચિત્ત આવે છે. ૧૬૯ Page #456 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम जो भणइ नत्थि धम्मो न य सामइयं न चेव य वयाई । सो समणसंघबज्झो कायव्वो समणसंघेण।।१७०।। જે કહે કે, વર્તમાનમાં ધર્મ નથી, સામાયિક નથી અને મહાવ્રતો પણ નથી, તેવું બોલનાર પુરુષને શ્રમણસંઘે સંઘ બહાર કરવો જોઈએ. ૧૭૦ दुप्पसहंतं चरणं जं भणियं भगवया इहं खेत्ते । आणाजुत्ताणमिणं न होइ अहुण त्ति वामोहो ।।१७१।। ભગવાન શ્રી મહાવીર પરમાત્માએ કહ્યું છે કે, આ ભરત નામના ક્ષેત્રમાં દુ:મસભ નામના આચાર્ય સુધી ચારિત્રધર્મ રહેશે. તેથી આજ્ઞાયુક્ત આત્માઓને “આ દુષમકાળમાં ચારિત્ર નથી' એવો વ્યામોહ કરવાનું કાંઈ જ કારણ નથી. ૧૭૧ कालोचियजयणाए मच्छररहियाण उज्जमंताणं । जणजत्तारहियाणं होइ जइत्तं जईण सया।।१७२।। દુષમકાળને ઉચિત યતનાથી જીવનારા, ઈષ્યદોષથી રહિત થયેલા, પ્રતિલેખનાદિ અનુષ્ઠાનોમાં ઉદ્યમ કરનારા અને લોકવ્યવહારથી પર થયેલા, સાધુઓને સદા માટે યતિપણું હોય છે. ૧૭૨ न विणा तित्थं नियंठेहिं नातित्था य नियंठया । छक्कायसंजमो जाव ताव अणुसज्जणा दुण्हं ।।१७३।। નિગ્રંથો-સાધુઓ વિના તીર્થ હોતું નથી અને તીર્થ વિના સાધુઓ હોતા નથી. જ્યાં સુધી પકાયનો સંયમ હોય છે, ત્યાં સુધી તીર્થ અને નિગ્રંથ એ બન્નેનો પરસ્પર સંબંધ ટકે છે. ૧૭૩ जा संजमया जीवेसु ताव मूला य उत्तरगुणा य । इत्तरियछेयसंजम नियंठ बउसायपडिसेवी।।१७४।। જ્યાં સુધી પૃથ્વી આદિ જીવોનું સંયમ-રક્ષણ કરવાનો પરિણામ હોય છે, ત્યાં સુધી જ મૂલગુણો અને ઉત્તરગુણો રહે છે અને ત્યાં સુધી સામાયિક અને છેદોપસ્થાપનીય આ બે સંયમ હોય છે, ત્યાં સુધી તે દ્વિવિધ સંયમના સાધક બકુશચારિત્રી અને પ્રતિસેવનકુશીલ ચારિત્રી મહાત્માઓ હોય છે. ૧૭૪ सव्वजिणाणं निचं बकुसकुसीलेहिं वट्टए तित्थं । नवरं कसायकुसीला अपमत्तजई वि सत्तेण ।।१७५ ।। બકુશ અને કુશીલ સાધુઓથી જ સર્વ જિનેશ્વરદેવોનું તીર્થ ટકે છે, કેવળ વિશેષતા એટલી છે કે અપ્રમત્તયતિઓ (સાતમે ગુણઠાણે રહેલા સાધુઓ) ક્રોધાદિ કષાયોની માત્ર સત્તાથી જ કષાયકુશીલ કહેવાય છે. બીજી કુશીલતા તેઓમાં હોતી નથી. ૧૭૫ Page #457 -------------------------------------------------------------------------- ________________ ४१२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् गुरुगुणरहिओ य इह दट्ठव्वो मूलगुणविउत्तो जो । न उ गुणमित्तविहीणु त्ति चंडरुद्दो उदाहरणं । ।१७६ ।। સાધુ મૂલગુણ વિનાનો હોય, તેને જ ગુરુના ગુણોથી રહિત જાણવો, પણ જે સાધુ એકાદ ગુણમાત્રથી રહિત હોય, તેને તો ગુરુના ગુણોથી યુક્ત જ સમજવો અને એમાં શ્રી ચંડરુદ્રાચાર્ય દૃષ્ટાન્તભૂત છે. ૧૭૬ कालाइदोसओ जइवि कहवि दीसंति तारिसा न जई । सव्वत्थ तहवि नत्थि त्ति नेव कुज्जा अणासासं । । १७७ ।। વળી આ દુષમ કાળાદિના દોષથી કોઈ સ્થાનમાં સુગુણશાળી સાધુઓ ન દેખાય, તેટલા માત્રથી ‘સર્વત્ર સાધુઓ નથી' તેવો અવિશ્વાસ કરવો નહિ. ૧૭૭ कुग्गहकलंकरहिया जहसत्ति जहागमं च जयमाणा । जेण विसुद्धचरित्त त्ति वृत्तमरिहंतसमयंमि ।।१७८ । । કારણ કે, શ્રી અરિહંત પરમાત્માના શાસનમાં કદાગ્રહના કલંકથી રહિત અને યથાશક્તિ જિનાજ્ઞા મુજબ રત્નત્રયીની આરાધનામાં ઉદ્યમશીલ સાધુઓને વિશુદ્ધ ચારિત્રવાળા કહ્યા છે. ૧૭૮ अज्जवि तिन्नपइन्ना गरुयभरुव्वहणपचला लोए । दीसंत महापुरिसा अखंडियसीलपब्भारा।।१७९।। આજે પણ વિશ્વમાં પ્રતિજ્ઞાને પૂર્ણ રીતે પાળનારા, મહાભારવાળા સંયમને વહન ક૨વામાં સમર્થ અને અખંડિત શીલના પ્રાભા૨ને ધારણ કરનારા મહાપુરુષો દેખાય છે. ૧૭૯ अवि तवसुसियंगा तणुयकसाया जिइंदिया धीरा । दीसंति जए जइणो वम्महहिययं वियारंता । । १८० । । વર્તમાન કાળમાં પણ તપના અનુષ્ઠાનથી કાયાને સુકાવનારા, અલ્પ કષાયવાળા, જિતેન્દ્રિય, ક્ષુધા આદિ પરીષહોને સહન ક૨વામાં ધીર અને કામદેવના હૃદયનું વિદારણ કરનારા=કામ વિજેતા મહાપુરુષો જગતમાં દેખાય છે. ૧૮૦ अज्जवि दयसंपन्ना छज्जीवनिकायरक्खणुज्जुत्ता । दीसंति तवस्सिगणा विगहविरत्ता सुईजुत्ता । । १८१ । । આ દુષમકાળમાં પણ દયાથી યુક્ત, છ જીવનિકાયના રક્ષણમાં ઉદ્યમવાળા, વિકથાઓથી વિરક્ત અને સ્વાધ્યાય ગુણથી સહિત એવા તપસ્વીઓ જગતમાં દેખાય છે. ૧૮૧ Page #458 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् अज्जवि दयखंतिपइट्टियाइं तवनियमसीलकलियाई । विरलाई दूसमाए दीसंति सुसाहुरयणाई ।।१८२ । । ** આજના દુઃષમકાળમાં પણ દયા, ક્ષમાગુણમાં સ્થિર, તપ, નિયમ અને શીલથી શોભતા, વિ૨લ સુસાધુ રત્નો જોવા મળે છે. ૧૮૨ ४१३ इइ जाणिऊण एवं मा दोसं दूसमाए दाऊण । धम्मुज्जमं मुह अज्जवि धम्मो जए जयइ । । १८३ । । આ પ્રમાણે દુષમાકાળમાં પણ ચારિત્ર ધર્મની વિદ્યમાનતા જાણીને, દુષમકાળનો દોષ આપીને ધર્મમાં ઉઘમનો ત્યાગ કરશો નહિ; કારણ કે આજે પણ જિનધર્મ જગતમાં જય પામે છે. ૧૮૩ ता तुलियनियबलाणं सत्तीए जहागमं जयंताणं । संपुन यि किरिया दुप्पसहंताण साहूणं । । १८४ ।। તેથી જ પોતાના બળની તુલના ક૨ીને, યથાશક્તિ આગમની આજ્ઞા પ્રમાણે યતના ક૨ના૨ા આચાર્ય દુઃપ્રસભસૂરિ મહારાજના કાળ સુધી થનારા સાધુઓની ધર્મક્રિયાઓ સંપૂર્ણ ફળ આપનારી થાય છે. ૧૮૪ लाहालाह-सुहासुह-जीवियमरण- ठिईपयाणेसु । हरिसविसाय विमुक्कं नमामि चित्तं चरित्तीणं । । १८५ । । લાભ-અલાભ, સુખ-દુઃખ, જીવન-મરણ, સ્થિતિ અને પ્રયાણમાં હર્ષ અને વિષાદથી વિમુક્ત એવા ચારિત્રીઓના ચિત્તને હું નમસ્કાર કરું છું. ૧૮૫ वंदितो हरिसं निंदिज्जंतो करिज्ज न विसायं । न हु नमियनिंदियाणं सुगई कुगई च बिंति जिणा । । १८६ । । કોઈ વંદન કરે તો સાધુએ હર્ષ ન ક૨વો જોઈએ અને નિંદા કરે તો સાધુએ વિષાદ ન કરવો જોઈએ, કારણ કે નમન કરાયેલાની સદ્ગતિ અને નિંદા કરાયેલાની દુર્ગતિ થાય છે, એવું શ્રી જિનેશ્વર દેવો ફરમાવતા નથી. ૧૮૬ वंदामि तवं तह संजमं च खंतिं च बंभचेरं च । जीवाणं च अहिंसा जं च नियत्ता घरावासा ।।१८७ ।। તપ, સંયમ, ક્ષમા, બ્રહ્મચર્ય, જીવમાત્રની અહિંસા અને ગૃહવાસથી વિરામ પામવારૂપ ધર્મને હું વંદન કરું છું. ૧૮૭ जखमसि तो नमिज्जसि छज्जइ नामंपि तुह खमासमणो । अह न खमसि न नमिज्जसि नामपि निरत्थयं वहसि । । १८८ ।। હે સાધુ ! જો તું ક્ષમા રાખીશ, તો અન્યના વંદનને પ્રાપ્ત કરીશ અને ‘ક્ષમાશ્રમણ’ એવું તારું નામ Page #459 -------------------------------------------------------------------------- ________________ ४१४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् પણ શોભશે-સાર્થક થશે અને જો ક્ષમા નહિ રાખે તો બીજાના વંદનને પામીશ નહિ અને ક્ષમાશ્રમણ નામને પણ તે નિરર્થક વહન કરે છે. ૧૮૮ पासत्थओसन्नकुसीलरूवा संसत्तऽहाछंदसरूवधारी । आलावमाईहिं विवज्जणिज्जा अवंदणिज्जाय जिणागमंमि।।१८९।। પાંચ અવંદનીકઃ પાર્શ્વસ્થા, અવસન્ના, કુશીલિયા, સંસક્ત અને યથાછંદપણાના સ્વરૂપને ધારણ કરનાર સાધુઓની સાથે આલાપ-વાર્તાલાપ આદિ કાર્યોનો પરિત્યાગ કરવો જોઈએ. કેમ કે, શ્રી જિનેન્દ્રોના આગમમાં તેઓને અવંદનીક કહ્યા છે. ૧૮૯ वंदंतस्स उ पासत्थमाइणो नेव निज्जर न कित्ती । जायइ कायकिलेसो बंधो कम्मस्स आणाई ।।१९०।। પાર્થસ્થાદિ પાંચેયને વંદન કરનાર આત્માને નિર્જરા પણ થતી નથી અને કીર્તિ પણ થતી નથી. માત્ર વંદન કરનારની કાયાને ફલેશ થાય છે તથા તે આત્માને કર્મનો બંધ થાય છે અને આજ્ઞાભંગાદિ દોષો લાગે છે. ૧૯૦ जे बंभचेरस्स वयस्स भट्ठा उद्युति पाए गुणसुट्ठियाणं । जम्मंतरे दुल्लहबोहिया ते कुंटत्तमंटत्तणयं लहंति ।।१९१।। બ્રહ્મચર્ય વ્રતથી ભ્રષ્ટ થયેલા જે સાધુઓ, ગુણોમાં સુસ્થિર એવા સાધુઓને પોતાના પગમાં પાડે છે - વંદન લે છે, તે અન્ય જન્મમાં દુર્લભ બોધિવાળા થાય છે, કદાચ તેઓને બોધિનો લાભ થાય તો પણ પગુપણું, બહેરાપણું તથા બોબડાપણું પામે છે. ૧૯૧ पासत्थो ओसन्नो कुसीलसंसत्तनी य अहाच्छंदो । एएहिं आइनं न आयरिज्जा न संसिज्जा।।१९२।। પરંપરાનો વિવેક પાર્થસ્થ, અવસત્ર, કુશીલ, સંસક્ત અને યથાછંદ આ પાંચ કુસાધુઓએ જે જે અનુષ્ઠાનો આચરિત કર્યા હોય, તે તે અનુષ્ઠાનો આચરવાં જોઈએ નહિ અને તેની પ્રશંસા પણ કરવી જોઈએ નહિ. ૧૯૨ जंजीयमसोहिकरं पासत्थपमत्तसंजयाईहिं । बहुएहिं वि आइन्नं न तेण जीएण ववहारो।।१९३।। કર્મમળને દૂર કરવામાં અસમર્થ એવો જીત વ્યવહાર ઘણા પણ પાસસ્થા અને પ્રમત્ત સંયતિઓએ ભેગા થઈને આચરણ કરેલો હોય; તો પણ તે જીત વ્યવહાર દ્વારા ધર્મ વ્યવહાર કરી શકાય નહિ. ૧૯૩ Page #460 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् जं जीयं सोहिकरं संवेगपरायणेण दंतेण । एक्केण वि आइन्नं तेण उ जीएण ववहारो।।१९४ ।। શુદ્ધિ કરનારો એવો જે જીત વ્યવહાર છે તે સંવેગમાં પરાયણ અને જિતેન્દ્રિય એવા એક પણ સાધુ વડે આચરાયેલ હોય તો તે વ્યવહાર વડે આચરણ કરવું જોઈએ. ૧૯૪ आणाइ अवस॒तं जो उववूहिज्ज जिणवरिंदाणं । तित्थयरस्स सुयस्स य संघस्स य पञ्चणीओ सो ।।१९५।। શ્રી જિનેશ્વરોની આજ્ઞાનું ઉલ્લંઘન કરનાર અધમ પુરુષની જે કોઈ આત્મા પ્રશંસા કરે છે; તે આત્મા શ્રી તીર્થકરનો, શ્રત (આગમ)નો અને સંઘનો શત્રુ બને છે. ૧૯૫ किं वा देइ वराओ मणुओ सुट्ट वि धणी वि भत्तो वि । आणाइक्कमणं पुण तणुयंपि अणंतदुहहेऊ ।।१९६ ।। સારો ધનવાન એવો ભક્ત પણ હોય તે આપી આપીને બિચારો બીજું શું આપવાનો હતો ? કશું જ નહિ. પરંતુ શ્રી જિનાજ્ઞાનું અતિઅલ્પ માત્રામાં પણ ઉલ્લંઘન કરવામાં આવે, તો તેના પરિણામે અનંત દુઃખો આવીને ઉભા રહે છે. ૧૯૬ तम्हा सइ सामत्थे आणाभटुंमि नो खलु उवेहा । अणुकूलगेयरेहिं अणुसट्ठी होइ दायव्वा ।।१९७ ।। આજ્ઞાભ્રષ્ટ સાથેનો વ્યવહાર : તેથી સામર્થ્ય હોય તો આજ્ઞાથી ભ્રષ્ટ બનેલ પુરુષની ઉપેક્ષા કરવી યોગ્ય નથી માટે તેને અનુકૂળ-પ્રિય કે પ્રતિકૂળ-અપ્રિય વચનોથી હિતશિક્ષા આપવી જોઈએ. ૧૯૭ एवं पाएण जणा कालणुभावा इहं तु सब्वे वि । नो सुंदरत्ति तम्हा आणाजुत्तेसु पडिबंधो।।१९८ ।। આ પ્રમાણે દુષમકાળના પ્રભાવથી આ ભરતક્ષેત્રમાં રહેલા દરેકે દરેક સાધુ અને શ્રાવકો સારા હોય છે તેવું નથી, તેથી જે કોઈ શ્રી જિનાજ્ઞાને વફાદાર હોય, તેમના ઉપર જ બહુમાન ભાવ ધારણ કરવો. . ૧૯૮ इयरेसु वि य पओसो नो काययो भवढिई एसा । नवरं विवज्जणिज्जा विहिणा सय मग्गनिरएणं ।।१९९।। જે આત્માઓ જિનાજ્ઞાથી નિરપેક્ષ હોય, તેના ઉપર પણ દ્વેષ તો ન જ કરવો; કારણ કે સંસારનું સ્વરૂપ જ આવું વિષમ છે; માટે સન્માર્ગમાં સુસ્થિર બનેલા આત્માઓએ તો જિનાજ્ઞાથી નિરપેક્ષ બનેલા પુરુષોની સાથે વાર્તાલાપ વિગેરે સર્વ પ્રકારના વ્યવહારનો વિધિપૂર્વક ત્યાગ કરવો જોઈએ. ૧૯૯ Page #461 -------------------------------------------------------------------------- ________________ ४१६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् अग्गीयादाइने खित्ते अन्नत्थ ठिईअभावंमि । भावाणुवघायणुवत्तणाए तेसिं तु वसियव्वं ।।२०० ।। જ્યારે અન્ય ક્ષેત્રોમાં સ્થાન મળે તેવું ન હોય અને જ્યાં સ્થાન મળે તેવું હોય તે ક્ષેત્રો અગીતાર્થ વગેરે કસાધુઓથી ભરેલાં હોય, તો તેવા સ્થાનમાં ચારિત્રના પરિણામને ટકાવીને વંદનાદિ રૂપ અનુવર્તનાથી તે પાર્થસ્થાદિ કુસાધુઓની સાથે વસવું પડે તો વસવું. ૨૦૦ इहरा सपरुवघाओ उच्छोभाईहिं अत्तणो लहुया । तेसिं पि पावबंधो दुगं पि एयं अणिटुं ति।।२०१।। ઉપર જણાવેલ રીતે જિનાજ્ઞાને અનુસરીને જો પાર્થસ્થાદિ કુસાધુઓની સાથે વ્યવહાર કરવામાં ન આવે, તો તેઓને અને પોતાને ઉપઘાત-નુકસાન થાય છે, તેઓ ખોટા આળ-આરોપ-કલંક આપીને લોકમાં લઘુતા કરે છે અને તે કુસાધુઓને પણ ગુણવાન પ્રત્યે દ્વેષભાવથી પાપકર્મનો બંધ થાય તેમાં પોતે નિમિત્ત બનવાથી પોતાને પણ કર્મબંધ થાય છે, આ રીતે આજ્ઞાને નહિ અનુસરવાથી બન્ને પક્ષનું અનિષ્ટ-અહિત થાય છે. ૨૦૧ ता दव्वओ य तेसिं अरत्तदुटेण कज्जमासज्ज । अणुवत्तणत्थमीसिं कायव्वं किंपि नो भावा।।२०२।। આ કારણે રાગ-દ્વેષના વિજેતા સુસાધુએ જ્યારે જ્ઞાન-દર્શન કે ચારિત્ર વિષયક કોઈપણ કાર્ય ઉપસ્થિત થાય, ત્યારે જરૂર લાગે તો તે પાર્થસ્થાદિને કંઈક નમસ્કાર કરવો ઇત્યાદિ રૂપ અનુવર્તન દ્રવ્યથી કરવું. પરંતુ હૃદયના બહુમાનભાવથી કરવું નહિ. ૨૦૨ उन्नयमविक्ख नित्रस्स पसिद्धी उन्नयस्स निनाओ । इय अन्नोनावेक्खा उस्सग्गववाय दो तुल्ला।।२०३।। જેમ ઊંચાની અપેક્ષાએ નીચું કહેવાય છે અને નીચાની અપેક્ષાએ ઉંચુ કહેવાય છે. તેમ ઉત્સર્ગની અપેક્ષાએ અપવાદ અને અપવાદની અપેક્ષાએ ઉત્સર્ગ કહેવાય છે માટે પરસ્પરની અપેક્ષા રાખનારા ઉત્સર્ગ અને અપવાદ એ બન્ને સમાન છે. ૨૦૩ मा आयन्त्रह मा य मन्नह गिरं कुतित्थियाणं तहा, सुत्तुत्तिनकुबोहकुग्गहगहग्घत्थाणमन्नाण वि । नाणीणं चरणुज्जयाण य तहा किञ्चं करेहायरा; निस्सेसं जणरंजणत्थमुचियं लिंगावसेसाणवि।।२०४।। ઘણું કહેવાથી શું? તમે કુતીર્થિકોની તથા શાસ્ત્રાજ્ઞાથી બાહ્ય એવા દુષ્ટ બોધ અને કદાગ્રહ રૂ૫ ગ્રહથી ગ્રસ્ત થયેલાની વાણીને સાંભળો નહિ અને માનો પણ નહિ તથા ચરણ (સંયમ) આદિ શુભ અનુષ્ઠાનોમાં Page #462 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् તત્પર એવા જ્ઞાની પુરુષોના વચનને આદરપૂર્વક સાંભળો અને માનો, વળી લિંગધારી સાધુઓને જનરંજનને માટે ઉચિત નમસ્કારાદિ સર્વ કાર્યો કરો. ૨૦૪ गुरुकम्माण जियाणं असमंजसचिट्ठियाणि दट्टूण | निंदपओसं मणयंपि सव्वहा संविवज्जेज्जा ।। २०५ ।। ભારે કર્મી આત્માઓની અનુચિત પ્રવૃત્તિઓને જોઈને તેઓની થોડી પણ નિંદા ન કરવી, કે તેઓ પ્રત્યે જરા પણ દ્વેષભાવ ન રાખવો. ૨૦૫ दूसमकालसरूवं कम्मवसित्तं च तेसिं जीवाणं । भावेह कुह गुरु आयरं च गुणवंतपत्तेसु । । २०६ ।। ४१७ અનુચિત પ્રવૃત્તિ કરનારા જીવોને જોઈને દુષમકાળનું સ્વરૂપ અને તે અનુચિત પ્રવૃત્તિ કરનારા આત્માઓના કર્મની પરતંત્રતાને વિચારવી અને ગુણવાળા આત્માઓને જોઈને તેમના પ્રત્યે અત્યંત આદરભાવ ધારણ કરવો. ૨૦૬ પ-તત્ત્વતત્ત્વ : जीवाजीवा पुत्रं पावासवसंवरो य निज्जरणा । मुक्ता वतत्ता हुंति नायव्वा ।। २०७।। જીવ, અજીવ, પુણ્ય, પાપ, આશ્રવ, સંવર, નિર્જરા, બંધ અને મોક્ષતત્વ આ નવતત્વો જાણવા યોગ્ય છે. ૨૦૭ एगविह- दुविह-तिविहा चउहा पंचविहछव्विहा जीवा । चेयण तस इयरेहिं वेयगइकरणकाएहिं ।। २०८ ॥ જીવના પ્રકારો : જગતમાં જીવો ચૈતન્ય ગુણની અપેક્ષાએ એક પ્રકારના, ત્રસ સ્થાવર ભેદની અપેક્ષાએ બે પ્રકારના, પુરુષ આદિ વેદની અપેક્ષાએ ત્રણ પ્રકારના, મનુષ્ય આદિ અપેક્ષાએ ચાર પ્રકારના, સ્પર્શાદિ ઈન્દ્રિયોની અપેક્ષાએ પાંચ પ્રકારના અને પૃથ્વીકાયાદિ કાયની અપેક્ષાએ છ પ્રકારના હોય છે. ૨૦૮ પુઢવી-આ-તે-વાડ વળKફ તદેવ નેવી । તેડ઼વિ-રિત્યિ-પંચિંતિત્વમેવઓ નવા।।૨૦૧૫। જીવોના નવ પ્રકાર ઃ પૃથ્વી, પાણી, અગ્નિ, વાયુ, વનસ્પતિ, બેઈન્દ્રિય, તેઈન્દ્રિય, ચઉરિન્દ્રિય અને પંચેન્દ્રિયના ભેદથી જીવો નવ પ્રકારના છે. ૨૦૯ Page #463 -------------------------------------------------------------------------- ________________ ४१८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् एगिंदिय सुहुमियरा सनियरपणिंदिया सबितिचऊ । पज्जत्तापज्जत्ताभेएणं चउदसग्गामा।।२१०।। જીવોના ચૌદ પ્રકાર : - સૂક્ષ્મ અને બાદર એકેન્દ્રિય, સંજ્ઞી અને અસંજ્ઞી પંચેન્દ્રિય તથા બેઈન્દ્રિય, તેઈન્દ્રિય અને ચઉરિન્દ્રિય આ સર્વના પર્યાપ્તા અને અપર્યાપ્તા એમ બે ભેદ પડવાથી જીવોના ચૌદ સ્થાનો પ્રકારો છે. ૨૧૦ पुढविदगअगणिमारुयवणस्सईणंता पणिंदिया चउहा । वणपत्तेया विगला दुविहा सव्वेवि बत्तीसं।।२११।। જીવોના બત્રીશ પ્રકાર : પૃથ્વી, પાણી, અગ્નિ, વાયુ અને સાધારણ વનસ્પતિકાય આ પાંચે ય જીવો સૂક્ષ્મ-બાદર-પર્યાપ્તા અને અપર્યાપ્તા ભેટવાળા હોય છે માટે વીશ પ્રકાર થયા. પંચેન્દ્રિય પ્રાણીઓ સંજ્ઞી-અસંજ્ઞી-પર્યાપ્તા અને અપર્યાપ્તાના ભેદથી ચાર પ્રકારના છે અને પ્રત્યેક વનસ્પતિકાય તથા વિકસેન્દ્રિય (બેઈન્દ્રિય, તેઈન્દ્રિય, ચઉરિન્દ્રિય) જીવો પર્યાપ્તા અને અપર્યાપ્તા હોય છે માટે તેમના આઠ પ્રકાર થાય છે, આ રીતે જીવોના કુલ બત્રીશ પ્રકાર થાય છે. ૨૧૧ मस्सूरए य थिबुए सूइ पडागा अणेगसंठाणा । पुढविदगअगणिमारुयवणस्सईणं च संठाणा।।२१२।। જીવોના સંસ્થાન-આકૃતિઃ પૃથ્વીકાયનું સંસ્થાન મસુરની દાળ સમાન છે. અખાયનું સંસ્થાન પાણીના બિંદુ સમાન છે. તેઉકાયનું સોય સમાન છે. વાયુકાયનું ધજા સમાન છે અને વનસ્પતિનું સંસ્થાન અનેક પ્રકારે હોય છે. ૨૧૨ संगुलजोयणलक्खो समहिओ नव बारसुक्कसो विसओ । चक्खुत्तियसोयाणं अंगुलअस्संखभागियरो।।२१३।। ઈન્દ્રિયોની વિષયગ્રહણ શક્તિ ઃ ઉત્કર્ષથી ચક્ષુ ઇન્દ્રિયનો વિષય આત્માંગુલથી સમધિક એક લાખ યોજનાનો હોય છે. સ્પર્શેન્દ્રિય, રસનેન્દ્રિય અને ધ્રાણેન્દ્રિયનો વિષય નવ યોજનાનો હોય છે તથા શ્રોત્રેન્દ્રિયનો વિષય બાર યોજનાનો હોય છે અને ચક્ષુ સિવાયની બીજી ચારેય ઇન્દ્રિયનો જઘન્ય વિષય અંગુલના અસંખ્યાતમા ભાગ જેટલો છે. ૨૧૩ पाणा पज्जत्तीओ तणुमाणं आउयं च कायठिई । लेसा संजमजोणी एएसिं जाणियव्वाइं।।२१४ ।। દ્વારગાથા : એકેન્દ્રિયાદિ જીવોના ૧-ઇન્દ્રિયાદિ પ્રાણો, ૨-આહારાદિપર્યાપ્તિઓ, ૩-શરીરનું પરિમાણ, ૪-આયુષ્ય, પ-કાયસ્થિત, ૯-લેશ્યા, ૭-સંયમ અને ૮-યોનિ આ સર્વ વસ્તુ જાણવા યોગ્ય છે. ૨૧૪ Page #464 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् पंचिंदिय-तिविहबलं नीसासूसासआउयं चेव । दसपाणा पनत्ता तेसिं विघाओ भवे हिंसा।।२१५ ।। દશ પ્રાણો : સ્પર્શનેન્દ્રિય વગેરે પાંચ ઇન્દ્રિયો, મનબળ, વચનબળ અને કાર્યબળ એમ ત્રણ બળ, શ્વાસોશ્વાસ અને આયુષ્ય આ પ્રમાણે દશ પ્રાણી છે, એમ શ્રી જિનેશ્વરોએ ફરમાવ્યું છે, તે પ્રાણોનો વિઘાત કરવાથી જીવહિંસા થાય છે. ૨૧૫ आहारसरीरिंदिय पज्जत्ती आणपाण भासमणे । चत्तारि पंचछप्पिय एगिंदियविगलसन्नीणं ।।२१६ ।। છ પર્યાપ્તિઃ આહાર, શરીર, ઇન્દ્રિય, શ્વાસોશ્વાસ, ભાષા અને મન આ છ પર્યાપ્તિ કહેવાય છે, એકેન્દ્રિય જીવોને પહેલી ચાર, વિકલેન્દ્રિય (બેઈન્દ્રિય, તેઈન્દ્રિય અને ચઉરિન્દ્રિય) જીવોને પાંચ તથા સંજ્ઞી પંચેન્દ્રિય જીવોને છ પર્યાપ્તિ હોય છે. ૨૧૬ विग्गहगइमावना केवलिणो समुहया अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा।।२१७ ।। આહાર-અનાહાર : વિગ્રહગતિમાં રહેલા=એક ગતિમાંથી બીજી ગતિમાં જતા જીવો, સમુદ્યાત કરનાર કેવળી ભગવંતો, ચૌદમા ગુણસ્થાનવર્તી અયોગી આત્માઓ અને સિદ્ધ ભગવંતો અણાહારી હોય છે અને બીજા સર્વ જીવો આહાર કરનાર છે. ૨૧૭ अद्दामलयपमाणे पुढविक्काए हवंति जे जीवा । તે પારેવમિત્તા નંબુદ્દીવે જમાડ્રષ્ના પાર૬૮ાા. જીવ સંખ્યા : ભીના આમળા જેટલી પૃથ્વીમાં પૃથ્વીકાયના જેટલા જીવો છે, તે જીવોને જો પારેવા (કબુતર)ના કદ જેટલા મોટા કદના કરવામાં આવે તો તેઓ આ જંબુદ્વીપમાં સમાય નહિ તેટલી સંખ્યામાં છે. ૨૧૮ एगंमि उदगबिंदुम्मि जे जीवा जिणवरेहिं पन्नत्ता । ते वि य सरिसवमित्ता जंबुद्दीवे न माइज्जा ।।२१९।। શ્રી જિનેશ્વરોએ પાણીના એક બિંદુમાં જેટલા જીવો દર્શાવ્યા છે, તે જીવોને સરસવના પ્રમાણવાળા બનાવવામાં આવે તો પણ તે આ જંબુદ્વીપમાં સમાઈ શકે નહિ તેટલી સંખ્યામાં હોય છે. ૨૧૯ Page #465 -------------------------------------------------------------------------- ________________ ४२० दर्शनद्धिप्रकरणम् - सम्यक्त्वप्रकरणम एगस्स दुण्ह तिण्हव संखिज्जाण व न पासिउं सक्का । दीसंति सरीराइं पुढविजियाणं असंखेज्जा।।२२० ।। પૃથ્વીકાયના એક, બે, ત્રણ-ચાવતું સંખ્યાતા જીવોનાં શરીર એકઠાં થાય તો પણ તે જોઈ શકાતા નથી, પણ અસંખ્યાતા શરીરો ભેગા થાય ત્યારે આપણને દેખાય છે. ૨૨૦ आऊतेऊवाऊ एसिं सरीराणि पुढविजुत्तीए । दीसंति वणसरीरा दीसंति असंख संखेज्जा ।।२२१।। પૃથ્વીકાયની જેમ અમુકાય તેજસકાય અને વાયુકાય એ ત્રણેયનાં અસંખ્યાતા શરીરો ભેગાં થાય ત્યારે જ દેખાય છે, તથા વનસ્પતિકાયના જીવો અસંખ્યાતા શરીરો ભેગાં થાય તો પણ દેખાય છે અને સંખ્યાતા શરીર હોય તો પણ દેખાય છે. ૨૨૧ बावीसइं सहस्सा सत्तसहस्साइं तिन्निऽहोरत्ता । वाए तिनि सहस्सा दसवाससहस्सिया रुक्खा।।२२२ ।। संवच्छराणि बारस राइंदिय हुंति अउणपत्रासा । छम्मास-तिनि-पलिया पुढवाईणं ठिउक्कोसा ।।२२३ ।। પૃથ્વીકાયનું ઉત્કૃષ્ટ આયુષ્ય બાવીસ હજાર વર્ષનું છે, અપકાયનું ઉત્કૃષ્ટ આયુષ્ય સાત હજાર વર્ષનું છે, અગ્નિકાયનું ઉત્કૃષ્ટ આયુષ્ય ત્રણ અહોરાત્રનું છે, વાયુકાયનું ઉત્કૃષ્ટ આયુષ્ય ત્રણ હજાર વર્ષનું છે. વનસ્પતિકાયનું ઉત્કૃષ્ટ આયુષ્ય દસ હજાર વર્ષનું છે, બેઈન્દ્રિય જીવોનું ઉત્કૃષ્ટ આયુષ્ય બાર વર્ષનું છે, તેઇન્દ્રિય જીવોનું ઓગણપચાસ અહોરાત્રિનું છે, ચતુરિન્દ્રિય જીવોનું છ મહિનાનું છે અને પંચેન્દ્રિય પ્રાણીનું ઉત્કૃષ્ટ આયુષ્ય ત્રણ પલ્યોપમનું છે. આ પ્રમાણે પૃથ્વીકાયાદિની ઉત્કૃષ્ટ સ્થિતિ સિદ્ધાંતમાં કહી છે. ૨૨૨-૨૨૩ अस्संखोसप्पिणिसप्पिणीओ एगिदियाण उ चउण्हं । ता चेव उ अणंता वणस्सईए उ बोधव्वा।।२२४ ।। પૃથ્વી આદિ ચાર એકેન્દ્રિયની ઉત્કૃષ્ટ કાયસ્થિતિ અસંખ્ય ઉત્સર્પિણી-અવસર્પિણી છે અને વનસ્પતિકાયની ઉત્કૃષ્ટ કાયસ્થિતિ અનંત ઉત્સર્પિણી-અવસર્પિણી જાણવા યોગ્ય છે. ૨૨૪ gિ -ની-વ -તે-પણા તદેવ સુદ छल्लेसा खलु एया जीवाणं हुंति वित्रेया।।२२५ ।। લેશ્યા વિચાર : કૃષ્ણ, નીલ, કાપોત, તેજો, પદ્મ અને શુક્લ આ પ્રમાણે છે વેશ્યાઓ જીવોની જાણવા યોગ્ય છે. ૨૨૫ Page #466 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् मूलं साहपसाहागुच्छफले छिंदपडियभक्खणया । સર્વાં માળુસ પુષેિ સાઽદ-નુાંત-થળદર।।૨૬।। કોઈ છ પુરુષોના “મૂળ સહિત વૃક્ષને છેદવું, શાખાઓને છેદવી, નાની શાખાઓને છેદવી, ગુચ્છાઓને છેદવા, ફળોને છેદવાં અને ભૂમિ ઉપર પડેલા ફળોને ખાવાના' તરતમતાવાળા પરિણામ જેવો કૃષ્ણાદિ છ લેશ્યાઓનો તરતમતાવાળો પરિણામ હોય છે. ४२१ વળી કોઈ છ ચોરોના “ગામના સઘળા જીવોને મારવા, મનુષ્યોને મારવા, પુરુષોને મારવા, શસ્ત્રવાળા લોકોને મારવા, સામનો કરનારાઓને મારવા અને ફક્ત સુવર્ણ-રત્નાદિ ધનને લૂંટી લેવા”ના પરિણામ જેવો આ કૃષ્ણાદિ છ લેશ્યાઓનો તરતમતાવાળો પરિણામ હોય છે. ૨૨૬ सामाइयं पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ।। २२७ ।। तत्तो य अहक्खायं खायं सव्वम्मि जीवलोगम्मि । चरण सुविहिया वच्चंत यरामरं ठाणं ।। २२८ । । ચારિત્ર વિચાર : પહેલું સામાયિક ચારિત્ર છે, બીજું છેદોપસ્થાપનીય ચારિત્ર છે, ત્રીજુ પરિહારવિશુદ્ધિ ચારિત્ર છે, ચોથું સૂક્ષ્મસંપ૨ાય ચારિત્ર છે અને પાંચમું યથાખ્યાત ચારિત્ર છે, આ પાંચ પ્રકારના ચારિત્ર સર્વ જીવલોકને આશ્રયીને હોય છે. જેને આરાધીને સુવિહિત આત્માઓ અજરામર-મોક્ષ પદમાં જાય છે. ૨૨૭, ૨૨૮ पुढविदगअगणिमारुय इक्किक्के सत्तजोणिलक्खाओ । वणपत्तेय अणंता दस चउद्दस जोणिलक्खाओ । । २२९ । । विगलिंदिए दो दो चउरो चउरो य नारयसुरेसु । तिरिए हुंति चउरो चउदस लक्खा उ मणुएसु ।। २३० ।। યોનિવિચાર : પૃથ્વી, પાણી, અગ્નિ અને વાયુ આ ચારની સાત-સાત લાખ યોનિ છે. પ્રત્યેક વનસ્પતિ-કાયની દશ લાખ યોનિ છે અને સાધારણ વનસ્પતિકાયની ચૌદ લાખ યોનિ છે. વિકલેન્દ્રિય જીવોની બે બે લાખ યોનિ છે, નારકી અને દેવની ચાર લાખ યોનિ છે, પંચેન્દ્રિય તિર્યંચની ચાર લાખ યોનિ છે અને મનુષ્યોની ચૌદ લાખ યોનિ છે. ૨૨૯-૨૩૦ सचं मोसं मी असमोसं मणोवई अट्ठ । હાઓ રાહ-વિક્રિય-આહારશમીસ-મો।।૨।। યોગવિચાર : મનોયોગ અને વચન યોગના ૧-સત્ય, ૨-અસત્ય, ૩-મિશ્ર અને ૪-અસત્યામૃષા આ પ્રમાણે ચાર Page #467 -------------------------------------------------------------------------- ________________ ४२२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् ચાર ભેદ થતા હોવાથી આઠ પ્રકારનો યોગ થાય છે, તથા ૧-ઔદારિક, ૨-વૈક્રિય, ૩-આહારક, ૪-દારિક મિશ્ર, ૫-વૈક્રિયમિશ્ર, ૬-આહારકમિશ્ર અને ૭-કાશ્મણ એમ કાયયોગના સાત પ્રકાર છે. આ રીતે કુલ પંદર પ્રકારના યોગ છે. ૨૩૧ नाणं पंचवियप्पं अनाणतिगं च सव्वसागारं । चउदंसणमणगारं उवओगा बारस हवंति।।२३२।। ઉપયોગ વિચાર : પાંચજ્ઞાન અને ત્રણ અજ્ઞાન એમ આઠ સાકાર ઉપયોગ છે તથા ચાર દર્શનનો અનાકાર ઉપયોગ છે. એમ કુલ બાર પ્રકારનો ઉપયોગ હોય છે. ૨૩૨ मिच्छद्दिट्ठी सासायणे य तह सम्ममिच्छदिट्ठी य । अविरयसम्मट्ठिी विरयाविरए पमत्ते य।।२३३ ।। तत्तो य अप्पमत्ते नियट्टिअनियट्टिबायरे सुहुमे । उवसंतखीणमोहे होइ सजोगी अजोगी य ।।२३४ ।। ગુણસ્થાનક વિચાર : ૧-મિાદષ્ટિ, ૨-સાસ્વાદન, ૩-મિશ્ર, ૪-અવિરતિસમ્યગ્દષ્ટિ, પ-દેશવિરતિ, ૬-પ્રમત્ત, ૭-અપ્રમત્ત, ૮-નિવૃત્તિ, ૯-અનિવૃત્તિનાદર, ૧૦-સૂક્ષ્મસંપરાય, ૧૧-ઉપશાંતમોહ, ૧૨-ક્ષીણમોહ, ૧૩-સયોગી અને ૧૪-અયોગી ગુણસ્થાનક એમ કુલ ચૌદ ગુણસ્થાનક છે. ૨૩૩-૨૩૪ गइइंदिए य काए जोए वेए कसायनाणे य । संयम-दंसण-लेसा भवसम्मे सनिआहारे।।२३५ ।। માર્ગણા વિચાર : ગતિ, ઇન્દ્રિય, કાય, યોગ, વેદ, કષાય, જ્ઞાન, સંયમ, દર્શન, વેશ્યા, ભવ્ય, સમ્યક્ત્વ, સંજ્ઞી અને આહાર આ ચૌદ માર્ગણાકાર છે. ૨૩૫ धम्माधम्मागासा तियतियभेया तहेव अद्धा य । खंधा देसपएसा परमाणु अजीव चउदसहा ।।२३६।। અજીવ વિચાર : ધર્માસ્તિકાય, અધર્માસ્તિકાય અને આકાશાસ્તિકાય એ ત્રણેયના સ્કંધ, દેશ અને પ્રદેશ એમ ત્રણ ત્રણ ભેદ છે, એટલે આ ત્રણના નવ ભેદ થાય છે. પુદ્ગલના સ્કંધ, દેશ, પ્રદેશ અને પરમાણુ, એમ ચાર પ્રકાર છે અને કાળનો એક પ્રકાર છે. આ રીતે અજીવના કુલ ચૌદ પ્રકાર છે. ૨૩૬ Page #468 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् धम्माधम्मापुग्गल नह कालो पंच हुंति अजीवा । चलणसहावो धम्मो थिरसंठाणो य अधम्मो । । २३७ ।। ધર્માસ્તિકાય, અધર્માસ્તિકાય, પુદ્ગલાસ્તિકાય આકાશાસ્તિકાય અને કાળ આ પાંચેય અજીવ છે. તેમાંથી ધર્માસ્તિકાય ચલનક્રિયામાં કારણભૂત છે અને અધર્માસ્તિકાય સ્થિર રહેવામાં કારણભૂત છે. ૨૩૭ अवगाहो आगासो पुग्गलजीवाण पुग्गला चउहा । ધંધા-વેસ-પત્તા પરમાણુ ચેવ નાવવા।।૨રૂ૮।। આકાશાસ્તિકાય, પુદ્ગલ અને જીવોને અવકાશ આપે છે, તથા પુદ્ગલના સ્કંધ, દેશ, પ્રદેશ અને ૫૨માણુ એમ ચાર પ્રકાર છે. ૨૩૮ समयावलियमुहुत्ता दिवसा पक्खा य मास वरिसा य । भणिओ पलियासागर ओसप्पिणिसप्पिणी कालो ।। २३९ ।। ४२३ કાળવિચાર : ‘સમય, આવલી, મુહૂર્ત, દિવસ, પક્ષ, માસ, વર્ષ, પલ્યોપમ, સાગરોપમ, ઉત્સર્પિણી અને અવસર્પિણી' આ સર્વ પ્રકાર કાળના છે. ૨૩૯ सुमग्गो पुत्रं दुग्गइमग्गो य होइ पुण पावं । कम्म सुहाऽसुह आसव संवरणं तस्स जो नियमो । । २४० ।। પુણ્ય-પાપ-આશ્રવ-સંવર વિચાર : પુણ્ય એ સદ્ગતિનો માર્ગ છે અને પાપ એ દુર્ગતિનો માર્ગ છે. શુભાશુભ કર્મનું આત્મામાં આવવું એ આશ્રવ છે અને આશ્રવનો નિરોધ કરવો તે સંવર કહેવાય છે. ૨૪૦ तवसंजमेहिं निज्जर पाणिवहाईहिं होइ बंधोत्ति । कम्माण सव्वविगमो मुक्खो जिणसासणे भणिओ । । २४१ । । નિર્જરા-બંધ-મોક્ષ વિચાર : તપ અને સંયમથી નિર્જરા થાય છે અને પ્રાણિવધ આદિથી કર્મોનો બંધ થાય છે. સર્વ કર્મોના વિનાશને જિનશાસનમાં મોક્ષ કહ્યો છે. ૨૪૧ जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहंते अयाणमाणेऽवि सम्मत्तं । । २४२ ।। સમ્યક્ત્વ વિચાર : જે આત્મા જીવાદિ નવ પદાર્થોને યથાર્થ રીતે જાણે છે, તેને સમ્યક્ત્વ પ્રાપ્ત થાય છે, તે પદાર્થોને નહિ જાણનારો પણ જે જીવ તેની ભાવપૂર્વક શ્રદ્ધા કરે છે, તેને પણ સમ્યક્ત્વની પ્રાપ્તિ થાય છે. ૨૪૨ Page #469 -------------------------------------------------------------------------- ________________ ४२४ रणम् - सम्यक्त्वप्रकरणम् दुविहं लोइयमिच्छं देवगयं गुरुगयं मुणेयव्वं । लोउत्तरं पि दुविहं देवगयं गुरुगयं चेव।।२४३।। મિથ્યાત્વ વિચાર : લૌકિક મિથ્યાત્વ દેવગત અને ગુરુગત એમ બે પ્રકારે જાણવા યોગ્ય છે. લોકોત્તર મિથ્યાત્વ પણ દેવગત અને ગુરુગત એમ બે પ્રકારે જાણવા યોગ્ય છે. ૨૪૩ चउभेयं मिच्छत्तं तिविहं तिविहेण जो विवज्जेइ। अकलंकं सम्मत्तं होइ फुडं तस्स जीवस्स।।२४४ ।। જે આત્મા ઉપર્યુક્ત ચાર પ્રકારના મિથ્યાત્વનો ત્રિવિધ ત્રિવિધ પરિત્યાગ કરે છે, તે આત્માને નિષ્કલંક સમ્યક્ત્વ સ્પષ્ટપણે પ્રગટ થાય છે. ૨૪૪ कुणमाणो वि हि किरियं परिचयंतो वि सयणधणभोगे। दितो वि दुहस्स उरं न जिणइ अंधो पराणीयं ।।२४५।। જેમ પ્રહારાદિ ક્રિયાઓને કરતો, સ્વજન-ધન અને ભોગોને ત્યજતો અને સામી છાતીએ દુઃખની સામે ધસતો એવો પણ આંધળો માણસ શત્રુના સૈન્યને જીતી શકતો નથી. ૨૪૫ कुणमाणो वि निवित्तिं परिचयंतो वि सयणधणभोगे। दितो वि दुहस्स उरं मिच्छद्दिट्टी न सिज्झइ उ।।२४६।। તેમ અન્ય દર્શનોમાં દર્શાવેલી નિવૃત્તિને કરતો, સ્વજન-ધન-ભોગાદિનો પરિત્યાગ કરતો અને સામી છાતીએ દુઃખની સામે ધસતો મિથ્યાદષ્ટિ સિદ્ધિને પામી શકતો નથી. ૨૪૬ तम्हा कम्माणीयं जेउमणो दंसणंमि पयइज्जा। दसणवओ हि सफलाणि हुंति तवनाणचरणाणि।।२४७।। સમ્યગ્દર્શનનો મહિમા : તેથી કર્મરૂપ સૈન્યને જીતવાની અભિલાષાવાળા આત્માએ સમ્યગ્દર્શનમાં પ્રયત્ન કરવો જોઈએ. સમ્યગ્દર્શનને પામેલો આત્મા જે તપ, જ્ઞાન અને ચારિત્ર આચરે છે તે સફળ થાય છે. ૨૪૭ भट्टेण चरित्ताओ सुट्टयरं दंसणं गहेयध्वं। सिझंति चरणरहिया दंसणरहिया न सिझंति ।।२४८।। ચારિત્રથી ભ્રષ્ટ થયેલા આત્માએ પણ સુંદરતર સમ્યગ્દર્શનને જ ગ્રહણ કરવું જોઈએ. કેમ કે ચારિત્ર વિનાના આત્માઓ સિદ્ધ થાય છે, પણ સમ્યગ્દર્શન વિનાના આત્માઓ સિદ્ધ થતા નથી. ૨૪૮ Page #470 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम ૨', एगविहदुविहतिविहं चउहा पंचविहदसविहं सम्म। मोक्खतरुबीयभूयं संपइराया व धारेज्जा।।२४९।। એક, બે, ત્રણ, ચાર, પાંચ અને દશ પ્રકારે મોક્ષરૂપી વૃક્ષના બીજભૂત સમ્યગ્દર્શનને સંપ્રતિ મહારાજાની જેમ ધારણ કરવું જોઈએ. ૨૪૯ भासामइबुद्धिविवेगविणयकुसलो जियक्ख गंभीरो।। उवसमगुणेहिं जुत्तो निच्छयववहारनयनिउणो।।२५०।। जिणगुरुसुयभत्तिरओ हियमियपियवयणजंपिरो धीरो । संकाइदोसरहिओ अरिहो सम्मत्तरयणस्स।।२५१।। સમ્યગ્દર્શન પામવાની યોગ્યતા : ભાષા, મતિ, બુદ્ધિ, વિવેક અને વિનયમાં કુશળ, જિતેન્દ્રિય, ગંભીર, ઉપશમ ગુણથી યુક્ત, નિશ્ચય અને વ્યવહાર નયમાં નિપુણ, દેવ, ગુરુ અને શ્રુતની ભક્તિમાં તત્પર, હિતકારી અલ્પ અને પ્રિયવચનને બોલનારો, ધીર અને શંકા આદિ દોષથી રહિત આત્મા સમ્યગ્દર્શન રૂપ રત્ન પામવાને યોગ્ય છે. ૨૫૦-૨૫૧ ते धना ताण नमो ते चिय चिरजीविणो बुहा ते य। जे निरइयारमेयं धरंति सम्मत्तवररयणं ।।२५२।। જે પુણ્યવાનું પ્રાણીઓ આ નિરતિચાર સમ્યક્ત્વને ધારણ કરે છે, તે પ્રાણીઓ ધન્ય છે. તેઓને નમસ્કાર થાઓ, તેઓ જ ચિરકાળ જીવન જીવનારા છે અને તેવા આત્માઓ જ ખરેખર પંડિત પુરુષો છે. ઉપર उवसम संवेगो वि य निव्वेओ विय तहेव अणुकंपा। अस्थिक्कं चेव तहा सम्मत्ते लक्खणा पंच।।२५३।। સમ્યગ્દર્શનનાં લક્ષણ : ઉપશમ, સંવેગ, નિર્વેદ, અનુકંપા અને આસ્તિકઆ પાંચ સમ્યક્તના લક્ષણ છે. ૨૫૩ इत्थ य परिणामो खलु जीवस्स सुहो उ होइ विन्नेओ । किं मलकलंकमुक्कं कणगं भुवि ज्झामलं होइ।।२५४।। આ સમ્યકત્વરત્ન જેની પાસે હોય તે આત્માના પરિણામો વિશુદ્ધ કોટીના હોય છે. શું માટીના કલંકથી છૂટું થયેલું સુવર્ણ ભૂમિ ઉપર મલિન બને ખરું ? ૨૫૪ Page #471 -------------------------------------------------------------------------- ________________ ४२६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् पयईए कम्माणं वियाणिउं वा विवागमसुहं ति । अवरद्धे वि न कुप्पइ उवसमओ सव्वकालंपि । । २५५ ।। ઉપશમ : સમ્યક્ત્વરત્નને પામેલો આત્મા સ્વાભાવિક રીતે જ કષાયાદિ કર્મોના અશુભ વિપાકને જાણતો હોય છે. આથી ઉપશમ ગુણને પામેલો તે ક્યારેય પણ અપરાધી આત્મા ઉપર પણ ગુસ્સો કરતો નથી. ૨૫૫ नरविबुहेसरसोक्खं दुक्खं चिय भावओ उ मन्त्रंतो । संवेगओन मोक्खं मोत्तूणं किंपि पत्थेइ ।। २५६ ।। સંવેગ ઃ સંવેગ ગુણના યોગે રાજાઓ તથા દેવેન્દ્રોના સુખ સમુદાયને પણ ભાવથી દુઃખરૂપ માનતો એવો તે સમકિતિ એક મોક્ષને ત્યજીને બીજું કંઈ જ ઈચ્છતો નથી. ૨૫૬ नारय- तिरिय-नरामरभवेसु निव्वेयओ वसइ दुक्खं । अकयपरलोयमग्गो ममत्तविसवेगरहिओ वि । । २५७ ।। નિર્વેદ : પરલોકની યથાયોગ્ય સાધના ન કરી હોવાથી તથા મમત્વરૂપ વિષના આવેગ વગરના આ સમિતિ આત્મા નરક-તિર્યંચ મનુષ્ય અને દેવના ભવોમાં નિર્વેદ ગુણના યોગે દુઃખપૂર્વક વસે છે. ૨૫૭ दण पाणिनिवहं भीमे भवसायरंमि दुक्खत्तं । अविसेसओ णुकंपं दुहा वि सामत्थओ कुणइ । । २५८ । । અનુકંપા : ભયંક૨ એવા ભવસાગ૨માં પ્રાણીઓના સમૂહને દુઃખથી પીડાતો જોઈને પક્ષપાત કર્યા વગર દ્રવ્ય અને ભાવ એમ બન્ને પ્રકા૨ની અનુકંપાને પોતાની શક્તિ અનુસારે કરે છે. ૨૫૮ मन्त्रइ तमेव सचं नीसंकं जं जिणेहिं पत्रत्तं । सुपरिणाम सम्मं कंखाइविसुत्तियारहिओ । । २५९ ।। આસ્તિક્ય : કાંક્ષા આદિ વિશ્રોતસિકા-ચિત્તવિક્ષેપથી રહિત અને શુભ પરિણામવાળો આત્મા ‘જિનેશ્વર દેવોએ જે તત્ત્વ પ્રરૂપ્યું છે તે જ સત્ય અને નિઃશંક છે’ એમ સમ્યગ્ રીતે માને છે તે આસ્તિક્ય છે. ૨૫૯ एवंविहपरिणामो सम्मद्दिट्ठी जिणेहिं पन्नत्तो । एसो उ भवसमुद्दं लंघइ थोवेण कालेण । । २६० ।। જિનેશ્વરોએ ઉપર્યુક્ત ઉપશમાદિ ગુણયુક્ત આત્માને સમ્યગ્દષ્ટિ ફરમાવ્યો છે અને આવો આત્મા અલ્પ સમયમાં જ ભવ સમુદ્રને ઓળંગી જાય છે. ૨૬૦ Page #472 -------------------------------------------------------------------------- ________________ प्रथमं परिशिष्टम् ४२७ सम्मद्दिट्ठिस्सवि अविरयस्स न तवो बहुफलो होइ। हवइ हु हथिण्हाणं चुंदच्छिययं व तं तस्स ।।२६१।। અવિરત સમ્યગ્દષ્ટિ આત્માને તપધર્મ હાથીના સ્નાનની જેમ તથા શારડીની જેમ, બહુ ફળ આપનારો થતો નથી. જેમ હાથી સ્નાન કરીને શરીર ઉપર ધૂળ નાંખે છે અને શરીર મલીન થાય છે તેમજ શારડીમાં પણ એક તરફથી દોરી છુટતી જાય અને બીજી તરફથી વિંટળાતી જાય છે, તેમ અવિરત સમ્યગ્દષ્ટિ આત્માનો આત્મશુદ્ધિનો પ્રયત્ન હોવા છતાં અવિરતિના યોગે જોઈએ તેવી શુદ્ધિ થતી નથી. ૨૬૧ चरणकरणेहिं रहिओ न सिज्झई सुट्ठसम्मदिट्ठी वि। जेणागमंमि सिट्ठो रहंधपंगूण दिटुंतो।।२६२।। જેમ રથ પણ બે ચક્રો વિના ચાલી શકતો નથી અને જેમ એકલો આંધળો કે પાંગળો માણસ જંગલને ઓળંગી શકતો નથી તેમ સમ્યગ્દષ્ટિ આત્મા પણ ચરણ અને કરણથી વિકલ હોય તો મુક્તિ પામી શકતો નથી. ૨૬૨ वय समणधम्म संजम वेयावञ्चं च बंभगुत्तीओ। नाणाइतियं तव कोहनिग्गहा इई चरणमेयं ।।२६३।। पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु।।२६४।। ચરણસિત્તરિ : પાંચ મહાવ્રતો, દશવિધ શ્રમણધર્મ, સત્તર પ્રકારનું સંયમ, દશ પ્રકારની વૈયાવૃત્ય, નવ પ્રકારની બ્રહ્મગુપ્તિ, જ્ઞાનાદિત્રિક બાર પ્રકારનો તપ અને ક્રોધાદિ કષાયનો નિગ્રહ આ સિત્તેર પ્રકારની ચરણસિત્તરી મૂલગુણ રૂપ છે. ૨૬૩ કરણસિત્તરી : પિંડ આદિ ચારની વિશુદ્ધિ, પાંચ સમિતિ, બાર ભાવના, બાર પ્રકારની પ્રતિમા, પાંચ ઇન્દ્રિયોનો નિગ્રહ, પચ્ચીશ પ્રકારની પ્રતિલેખના, ત્રણ ગુપ્તિ અને દ્રવ્યાદિ ચાર અભિગ્રહો આ પ્રમાણે સિત્તેર પ્રકારની કરણસિત્તરી ઉત્તરગુણ રૂપ છે. ૨૬૪ सम्मग्गस्स पयासगं इह भवे नाणं तवो सोहणं, कम्माणं चिरसंचियाण निययं गुत्तीकरो संजमो । बोधब्बो नवकम्मणो नियमणे भावेह एवं सया; एसिं तिण्हवि संगमेण भणिओ मोक्खो जिणिंदागमे।।२६५।। આ લોકમાં જ્ઞાનગુણ સન્માર્ગનો પ્રકાશક છે, તપ ગુણ ચિરકાળથી એકઠાં થયેલ કર્મોની શુદ્ધિ Page #473 -------------------------------------------------------------------------- ________________ ४२८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् કરનારો છે અને સંયમ નવા પાપકર્મોથી રક્ષણ કરનારો છે. નિરંતર આ ભાવનાથી મનને ભાવિત કરવું જોઈએ કારણ કે, શ્રી જિનેશ્વરદેવના આગમમાં ફરમાવ્યું છે કે, પૂર્વોક્ત ત્રણેય (જ્ઞાન-તપ અને સંયમ)ના સંગમથી જ મોક્ષપદની પ્રાપ્તિ થાય છે. ૨૬૫ चंददम-पवरहरि-सूर-रिद्धि-पयनिवह-पढमवन्नेहिं। जेसिं नाम तेहिं परोवयारंमि निरएहिं ।।२६६ ।। इय पायं पुवायरिय-रइय गाहाण संगहो एसो । विहिओ अणुग्गहत्थं कुमग्गलग्गाण जीवाणं।।२६७ ।। પરોપકાર કરવામાં પરાયણ તથા ચંદ-દમ-પવર-હરિ-સૂર-રિદ્ધિ આદિ પદોના પ્રથમ વર્ણ વડે જેઓશ્રીનું નામ બન્યું છે. તેવા આચાર્ય શ્રી ચંદ્રપ્રભસૂરિએ ઉન્માર્ગમાં લીન થયેલા જીવોના ઉપકાર માટે આ ગ્રંથમાં લગભગ પૂર્વાચાર્યોએ રચેલી ગાથાઓનો સંગ્રહ કર્યો છે. ૨૧૭-૨૦૭ जे मज्झत्था धम्मत्थिणो य जेसिं च आगमे दिट्ठी। तेसिं उवयारकरो एसो न उ संकिलिट्ठाणं ।।२६८।। જે આત્માઓને જિનાગમ પ્રત્યે બહુમાન છે, જેઓ મધ્યસ્થ ભાવમાં રમણ કરે છે અને જેઓ શુદ્ધધર્મના અર્થી છે, તેઓને જ આ ગ્રંથ ઉપકાર કરવા સમર્થ બની શકશે. પરંતુ રાગાદિથી કલુષિત ચિત્તવાળા આત્માઓને આ ગ્રંથ ઉપકારક બની શકે તેમ નથી. ૨૦૮ उवएसरयणकोसं संदेहविसोसहिं व विउसजणा। अहवा वि पंचरयणं दंसणसुद्धिं इमं भणह ।।२६९।। હે પંડિત પુરુષો ! તમે આ ગ્રંથને ઉપદેશરનકોશ', “સંદેહવિષૌષધિ', “પંચરત્ન' અથવા ‘દર્શનશુદ્ધિ” નામથી ઓળખી શકો છો. ૨૭૯ मिच्छमहनवतारणतरियं आगमसमुद्दबिंदुसमं। कुग्गाहग्गहमंतं संदेहविसोसहिं परमं ।।२७० ।। एवं दंसणसोहिं सव्वे भव्वा पढंतु निसुणंतु । जाणंतु कुणंतु लहंतु सिवसुहं सासयं ज्झत्ति।।२७१।। આ ગ્રંથ મિથ્યાત્વરૂપ મહાસાગરથી તારવા માટે પ્રવહણ સમાન છે, આગમ સમુદ્રના એક બિંદુ જેવો છે, કદાગ્રહરૂપ ગ્રહનો નાશ કરવા માટે મંત્ર સમાન છે અને સંદેહરૂપ વિષને દૂર કરવા માટે શ્રેષ્ઠ ઔષધ જેવો છે. ૨૭૦ સઘળા ભવ્ય આત્માઓ આ “દર્શનશુદ્ધિ' ગ્રંથને ભણો, શ્રવણ કરો અને જાણો, જાણીને તે મુજબ ધર્માનુષ્ઠાનોને કરો અને વહેલી તકે શાશ્વત એવા શિવસુખને પ્રાપ્ત કરો એવી શુભાભિલાષા. ૨૭૧ Page #474 -------------------------------------------------------------------------- ________________ गाथा द्वितीयं परिशिष्टम् विभिन्नग्रन्थसमुपलब्धमूलगाथासूचिः पत्तभवन्नवतीरं० ||१|| → वुच्छं तुच्छमईणं० ।। २ ।। → सुसायरो अपारो० ।। ३।। → मिच्छत्तमहामोहंधयार० ।।४।। → देवो धम्मो मग्गो० ॥५॥ → चउतीस अइसजुओ० ।। ६ ।। → चउरो जम्मप्पभिई० ।।७।। कंकिल्लि कुसुमवुट्ठी० ||८|| → • अन्नाणकोहमयमाण ० ।। ९ ।। → [ पाणिवह पेमकीडा० ।। १० ।। → तस्स पुणो नामा० ।। ११ ।। → अट्ठविहं पिय कम्मं० ।। १२ ।। → अरहंति वंदण० ।।१३।। → अच्चतं दमि बीयंमि० ।। १४ ।। तं नमह तं पसंसह० ।। १५ ।। → मेरुव्व समुत्तुंगं० ।।१६।। → * सटीकग्रन्थानां सूचकमिदं चिह्नम् । सम्पा. ।। [ यदि कोऽपि करोति तर्हि धन्यवादार्हः । ग्रन्थनाम ] [ [ विचारसारे-६ [ ] नवपदप्रकरणे-३' अभिधानराजेन्द्रकोषे 'देव' शब्दे - ६ * सप्ततिशतस्थानप्रकरणे- ९३* विचारसारे - १५८ संबोधप्रकरणे-२१ * प्रवचनसारोद्धारे-४४०* पदार्थस्थापनासंग्रहे-१०६ रत्नसञ्चये- २०८ सप्ततिशतस्थानप्रकरणे- ९९* संबोधप्रकरणे- १३, प्रवचनसारोद्धारे-४५१, ४५२ * संबोधसित्तर्याम्-४, ५* संबोधसप्ततिकायाम्-४, ५ * विचारसारे ४६२, ४६३ १४ रत्नसञ्चये- २०६, २०७ [ ] आवश्यकनिर्युक्तौ - ९२०* चैत्यवन्दनमहाभाष्ये-२८३ आवश्यकनिर्युक्तौ-९२१* चैत्यवन्दनमहाभाष्ये-२७९ श्रावकप्रज्ञप्तौ -३९६* रत्नसञ्चये-२०५ [ [ 1 ] ] कोष्ठकस्थानपूर्त्त्यर्थं गाथाया मूलग्रन्थनामनिर्देशं Page #475 -------------------------------------------------------------------------- ________________ ४३० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् जिणभवणकारणविही० ।।१७।। → अहिगारिणा इमं खलु० ।।१८।। + तित्थगराणा मूलं० ।।१९।। → आराहणाए तीए० ।।२०।। - अहिगारी उ गिहत्थो० ।।२१।। - निप्फाइऊ एवं० ।।२२।। , पञ्चवस्तौ-१११२* पञ्चाशके-७/९* स्तवपरिज्ञायाम्-३* पञ्चाशके-७/२* विचारसारे-६२१ उपदेशपदे-६८०* पञ्चाशके-७/३* पञ्चाशके-७/४, ५* द्रव्यसप्ततिकायाम्-५, ६* विचारसारे-६२२ पञ्चवस्तौ-११२९* पञ्चाशके-७/४३* [ ] अभिधानराजेन्द्रकोषे 'चेइय' शब्दे-२४* [ ] श्रावकप्रज्ञप्तौ-३५०* पञ्चाशके-४/४६* संबोधप्रकरणे-१९३ संबोधप्रकरणे-८४४ हितोपदेशप्रकरणे-१६६* संबोधसत्तर्याम्-१२४ विचारसारे-३९५ अहिगारिणा विहीए० ।।२३।। → कुसुमक्खयधूवेहिं० ।।२४।। → गुरुकारियाए केई० ।।२५।। - सुत्तभणिएण विहिणा० ।।२६।। , आसन्नसिद्धियाणं० ।।२७।। - धन्नाणं विहिजोगो० ।।२८ ।। → इय आगमविहिपुव्वं० ।।२९।।+ पंचविहाभिगमेणं० ।।३०।। - दिव्वाण सचित्ताणं० ।।३१।। , तह एगसाडएणं० ।।३२।। - अवहट्ट रायककुहाइं० ।।३३।। → [ ] संघाचारभाष्ये-२०* विचारसारे-६६६, ६६७ संघाचारभाष्ये-२१* विचारसारे-६६५ चैत्यवन्दनमहाभाष्ये-१८०, १८१ प्रवचनसारोद्धारे-६६, ६७* चैत्यवन्दनभाष्ये-६, ७ [तिन्नि निसीहि य तिन्न य० ।।३४।। → । तिदिसिनिरिक्खणविरई० ।।३५।। - Page #476 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् ४३१ विचारसारे-६९४, ६९५ इय दहतियसंजुत्तं० ।।३६ ।। → प्रवचनसारोद्धारे-६८* चैत्यवन्दनभाष्ये-६ पुप्फाऽऽमिसथुइभेया० ।।३७ ।। → संघाचारभाष्ये-११* विन्नाइतियं तु पुणो० ।।३८।। → संघाचारभाष्ये-१४ मुद्दातियं तु इत्थं० ।।३९ ।। → [पंचंगो पणिवाओ० ।।४०।। + पञ्चाशके-३/१७, १८* दो जाणू दोन्नि करा० ।।४१।। → प्रवचनसारोद्धारे-७२, ७३* चैत्यवन्दनमहाभाष्ये-२३६, २३७ चैत्यवन्दनभाष्ये-१०, ११ विचारसारे-६९९, ६७४ अन्नोन्नतरियंगुलि० ।।४२।। → पञ्चाशके-३/१९, २०, २१* चत्तारि अंगुलाइं० ।।४३।। → प्रवचनसारोद्धारे-७४, ७५, ७६*0 ।।४४।।+ संघाचारभाष्ये-१५, १६, १७* चैत्यवन्दनमहाभाष्ये-२३८, २३९, २४० विचारसारे-७००, ७०१, ७०२ पयडो सेसतियत्यो० ।।४५।।+ साहूण सत्तवारा० ।।४६।। → प्रवचनसारोद्धारे-८९* चैत्यवन्दनभाष्ये-१६० पडिकमणे चेइयहरे० ।।४७।। - प्रवचनसारोद्धारे-९०* यतिदिनचर्यायाम्-६३* चैत्यवन्दनभाष्ये-१७ सन्देहदोलावल्याम्-८६ विचारसारे-६८४ जिणमंदिरभूमीए० ।।४८।।+ [ ] तंबोल पाण भोयणो० ।।४९।। → संघाचारभाष्ये-६१* प्रवचनसारोद्धारे-४३२*0 संबोधप्रकरणे-८७ विचारसारे-६६९ गाथासहस्याम्-६०५ रत्नसञ्चये-२४७ 0 प्रस्तुतसम्पादनेऽगृहीतानां ग्रन्थटीकानां सूचकोऽयं चिह्नः । सम्पा. ।। Page #477 -------------------------------------------------------------------------- ________________ ४३२ सत्थावग्गहु तिविहो० ॥ ५० ॥ → गुरुदेवभूमी ० । । ५१|| → निट्ठीवणादकरणं० ।। ५२ ।। → देवहरयम्मि देवा० ।। ५३ ।। → भक्खेइ जो उवेक्खेइ० ।।५४।। → आयाणं जो भंजइ० ।। ५५ ।। इयदव्वंसाहारणं च० ।। ५६ ।। → [ चेइयदव्वविणासे० ।।५७।। → जिणपवयणवुड्डिकरं० ।। ५८ ।। → | जिणपवयणवुड्ढिडकरं० ।। ५९ ।। → जिणपवयणवुड्ढिकरं० ।।६० ।। → दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् संघाचारभाष्ये- २२* विचारसारे-६७० पञ्चाशके-१२/२३' उपदेशपदे- ४१० * * श्राद्धदिनकृत्ये- १२३* सुमिणसित्तर्याम्-३४ उपदेशपदे-४११* श्राद्धदिनकृत्ये- १२४* सुमिणसित्तर्याम्-३५ संबोधप्रकरणे-१०४ O श्राद्धदिनकृत्ये-११२*→ द्रव्यसप्ततिकायाम्-१३* संबोधसित्तर्याम्-६८' * संबोधसप्ततिकायाम्-६९* * विचारसारे-६४९ संबोधसत्तर्याम्-१०३ संबोधप्रकरणे-११० द्रव्यसप्ततिकायाम्-१५ * विचारसारे-६५० उपदेशपदे- ४१४, ४१५ संबोधप्रकरणे- १०७, १०६ श्राद्धदिनकृत्ये - १२६, १२७ द्रव्यसप्ततिकायाम् - १४, १६* उपदेशमाला पुष्पमालायाम्-४५२*० विचारसारे - ६४७, ६४८ संबोधप्रकरणे-९७, ९८, १०० उपदेशपदे- ४१७, ४१८ * जीवानुशासने - १९८, १९६, १९७* *0 श्राद्धदिनकृत्ये-१४२, १४३, १४४* द्रव्यसप्ततिकायाम्-२३, २४* Page #478 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् जीवदयसच्चवयणं० ।। ६१ ।। → सम्मत्तमूलमणुव्वय० ।। ६२ ।। → पाणिवह मुसावाए० ।।६३।। → खंती य मद्दवज्जव० ।। ६४ ।। → यत्थिो वि थोवा० ।। ६५ ।। → धम्मरयणस्स जोगो० ।। ६६ ।। → | लज्जालुओ दयालू० ।।६७।। → वुड्डाणुगो विणीओ० ।। ६८ ।। → संबोधसित्तर्याम्-६७, ६६ संबोधसप्ततिकायाम्-६८, ६७ संबोधसत्तर्याम्-१०२, १०१ विचारसारे ६५५, ६५६, ६५७ जीवदयाप्रकरणे-४७ * श्रावकधर्मविधिप्रकरणे- १३ दशवैकालिकनिर्युक्तौ-२४८ संबोधप्रकरणे-१११७ हितोपदेशप्रकरणे- ४१३ * द्वादशव्रतस्वरूपे-६ श्रावकव्रतकुलके-३ श्रावकव्रतभङ्गप्रकरणे - ३१ विचारसारे-३९९ आवश्यकनिर्युक्तौ 'प्रतिक्रमण' अध्ययनस्य संग्रहणिगाथायाम् - १* पञ्चाशके-११/१९ प्रवचनसारोद्धारे-५५४ विंशतिविंशिकायाम् - २०२ नवतत्त्वभाष्ये ८३ नवतत्त्वप्रकरणे २९ विचारसारे - २८२ * 0 रत्नसञ्चये-११२ अभिधानराजेन्द्रकोषे 'धम्म' शब्दे - ४' उपदेशपदे- ९१२' सुमिणसित्तर्याम्-२९ रत्नसञ्चये-४६४ धर्मरत्नप्रकरणे - ५, ६, ७ * प्रवचनसारोद्धारे-१३५६, ५७, ५८ * संबोधसप्ततिकायाम् - २३, २४, २५* संबोधसित्तर्याम्-२३, २४, २५* संबोधसत्तर्याम्-३१, ३२, ३३ * ४३३ Page #479 -------------------------------------------------------------------------- ________________ ४३४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् संबोधप्रकरणे-९६६, ९६७, ९६८ विचारसारे-३८७, ३८८, ३८९ गाथासहस्याम्-५, ६, ७ रत्नसञ्चये-६९, ७०, ७१ दुलहा गुरुकम्माणं० ।।६९।। - जिणभवणे अहिगारो० ।।७०।। → जिणभवणबिंबपूयाकरणं० ।।७१।। - समणाणं को सारो० ।।७२।। , मन्नंति चेइयं अज्जरक्खिएहि० ।।७३ ।। -+ एयं भणियं समए० ।।७४ ।। - दुग्गंधमलिणवत्थस्स० ||७५।। → भावत्थयदव्वत्थयरूवो० ।।७६।। , जावज्जीवं आगमविहिणा० ।।७७।।+ जिणभवणबिंबठावण० ।।७८।। - [ ] अभिधानराजेन्द्रकोषे 'मग्ग' शब्दे-८* [ ] पञ्चाशके-६-३* संबोधप्रकरणे-१९५ गाथासहस्याम्-७५ छण्हं जीवनिकायाणं० ।।७९।। - तं नत्थि भुवणमझे० ।।८०।। - (मेरुस्स सरिसवस्स य० ।।८१।। , उक्कोसं दव्वत्थयं० ।।८२।। - मोत्तूणं भावथयं० ।।८३।। - अभिधानराजेन्द्रकोषे 'चेइय' शब्दे - १२* संबोधसप्ततिकायाम्-३६, ३७* संबोधसित्तर्याम्-३७, ३६* संबोधसत्तर्याम्-४४, ४५ अभिधानराजेन्द्रकोषे 'चेइय' शब्दे-१३, १४*0 संबोधप्रकरणे-१११ विचारसारे-६२५ अभिधानराजेन्द्रकोषे 'चेइय' शब्दे-१५* विचारसारे-६२४ पञ्चवस्तौ-९९* धर्मसंग्रहण्याम्-९९१* अभिधानराजेन्द्रकोषे 'चेइय' शब्दे-१६* उपदेशमालापुष्पमालायाम्-२३०* अभिधानराजेन्द्रकोषे 'चेइय' शब्दे-१७* मंसनिवित्तिं काउं० ।।८४।। - तित्थयरुद्देसेण वि० ।।८५।। → Page #480 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम सव्वरयणामएहिं विभूसियं० ।।८६।। - अन्नाभावे जयणाए० ।।८७।। , चेइयकुलगणसंघे० ।।८८।।+ केई भणंति भन्नइ० ।।८९।। → लट्ठा गहियट्ठा य० ।।१०।। , उपदेशमाला पुष्पमालायाम्-२३२* अभिधानराजेन्द्रकोषे 'चेइय' शब्दे-१८* पञ्चवस्तौ-१०२* आवश्यकनियुक्तौ-११०१* पञ्चवस्तौ-१०३* उपदेशमालापुष्पमालायाम्-२३१* संबोधप्रकरणे-३६१ संबोधप्रकरणे-३६२ विचारसारे-४०१ [ ] धर्मरत्नप्रकरणे-५२* अभिधानराजेन्द्रकोषे 'पवयणकुसल' शब्दे-५२* विचारसारे-४०१ संबोधप्रकरणे-३६३ संबोधप्रकरणे-३६४ तह अट्ठिअट्ठिमज्जा० ।।९१।। , सुत्ते अत्थे कुसला० ।।१२।। → पुच्छंताणं धम्मं० ।।९३।। - सुगई हणंति तेसिं० ।।९४ ।। , हुज्ज हु वसणप्पत्तो० ।।१५।। , परिवारपूयहेउं० ।।१६।। - निशीथसूत्रे-५४३७*0 संबोधप्रकरणे-३५९ सुमिणसित्तर्याम्-५६ [ ] मुहमहुरं परिणइ मंगुलं० ।।९७।। भवगिहमज्झम्मि० ।।१८।। - जइ वि हु सकम्मदोसा० ।।९९।। एवं जिया आगमदिट्ठिदिट्ठ० ।।१०० ।। - नेगंतेणं चिय० ।।१०१।। + बहुजणपवित्तिमित्तं० ।।१०२।। - ता आणाणुगयं जं० ।।१०३।। - उपदेशपदे-८१२* उपदेशपदे-९१०* सुमिणसित्तर्याम्-२७ उपदेशपदे-९११* सुमिणसित्तर्याम्-२८ संबोधप्रकरणे-४१३ पञ्चवस्तौ-१७०७* अभिधानराजेन्द्रकोषे 'आगम' शब्दे-३७* दूसमकाले दुलहो० ।।१०४ ।। + जम्हा न मोक्खमग्गे० ।।१०५।।+ Page #481 -------------------------------------------------------------------------- ________________ ४३६ गिहिलिंग - कुलिंगिय० ।। १०६ ।। → सम्मत्तनाणचरणा० ।। १०७ ।। → सन्नाणं वत्थुगओ बोहो० । । १०८ ।। → जीव म ० । । १०९ ।। → पूया जिणिदेसु रई० ।। ११० ।। → गोरगगलभरो० ।। १११ ।। → अन्नाणंधा मिच्छत्त० ।। ११२ ।। → ताकइया तं सुदिनं० ।। ११३ ।। → सव्वत्थ अस्थि धम्मो० । । ११४ ।। → अट्ठारस जे दोसा० । ।११५।। → पढमं वयाण छक्कं० ।। ११६ ।। → पिंडं सेज्जं वत्थं० । ।११७।। → जीवा सुसिणो तं० । । ११८ ।। → सोलस उग्गमदोसा० ।। ११९ ।। → [ आहाकम्मुद्देसिय० । । १२० ।। → * उपदेशमालायाम्-५१८, ५१९ द्वात्रिंशद्वात्रिंशिकाप्रकरणे - ३ २९* धर्मसंग्रहण्याम्-७४९* योगशतके - ३ * [ ] रत्नसञ्चये-५४३ ] [ [ [ [ [ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् ] ] * दशवैकालिकनिर्युक्तौ - २६८ व्यवहारसूत्रम्-४४४०* दशवैकालिकनिर्युक्तौ-६/४७ * विचारसारे-२९२ रत्नसञ्चये-११३ पिण्डविशुद्धिप्रकरणे - २ पञ्चकपरिहाण्याम्-४ भोजनपूर्वचिन्तागाथायाम्-१२ पिण्डनिर्युक्तौ - ६६९* पञ्चवस्तौ ७३९ * पञ्चाशके-१३/३* * O * संबोधप्रकरणे-७७४ विंशतिविंशिकायाम्-२४२ प्रवचनसारोद्धारे-५६३ * विचारसारे - २९३ चरणकरणमूलोत्तरगुणे- १९ पिण्डआलोचनाविधानप्रकरणे - ३ पञ्चकपरिहाण्याम्-५ पिण्डनिर्युक्तौ - ९२, ९३, ४०८, ४०९, ५२० बृहत्कल्पभाष्ये-४२७५, ४२७६० निशीथसूत्रे - ३२५०, ३२५१ Page #482 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् [परियट्टिए अभिहडे० ।। १२१ । । → [धाई दूइ निमित्ते० ।। १२२ ।। → [पुव्विंपच्छासंथव० ।। १२३ ।। → [संकिय मक्खिय निक्खित्त० ।। १२४ ।। → एयद्दोसविमुक्को० ।। १२५ ।। → जस्सट्ठा आहारो आरंभो० ।। १२६ ।। → भुंज आहाकम्मं० ।। १२७।। → संथरणम्मि असुद्धं ० ।। १२८ ।। → फासुयएसणिएहिं० ।। १२९ ।। → उस्सग्गेण निसिद्धाणि० ।। १३० ।। पुठवाइसु आसेवा० ।।१३१।। → बहुवित्थरमुस्सग्गं० ।। १३२ ।। → मूलोत्तरगुणसुद्धं० ।। १३३ ।। → जन्न तट्ठा कीयं ० ।।१३४।। → तुंबय - दारुय - मट्टीपत्तं० ।। १३५ ।। → एसा चउक्कसोही० ।। १३६ ।। → उद्दिट्ठकडं भुंजइ० ।। १३७ ।। → J * पञ्चवस्तौ-७४१, ७४२, ७५४, ७५५, ७६२* पञ्चाशके १३/५, ६, १८, १९, २६* संबोधप्रकरणे- ७७५, ७७६, ७७७, ७७८, ७७९ विंशतिविंशिकायाम्-२४३,२४४,२४५,२४६,२४७ प्रवचनसारोद्धारे - ५६४, ५६५, ५६६, ५६७, ५६८ यतिदिनचर्यायाम्- ७४, ७५, ७६, ७७, ७९ पिण्डविशुद्धिप्रकरणे - ३, ४, ५८, ५९, ७७* विचारसारे - २९४, २९५, २९६, २९७, २९८ रत्नसञ्चये-५२०, ५२१, ५२२, ५२३, ५२४ पञ्चाशके-१३/३०* विंशतिविंशिकायाम्-१३/८ * 1 पिण्डविशुद्धिप्रकरणे - १९* बृहत्कल्पभाष्ये-१६०८* निशीथसूत्रे - १६५०* पिण्डविशुद्धिप्रकरणे - २१* जीवानुशासने - २०५*D श्राद्धदिनकृत्ये- १७५* * O [ गाथासहस्याम्-१८६ हितोपदेशप्रकरणे- १२७ बृहत्कल्पभाष्ये-३३२७ निशीथसूत्रे - ५२४५' षट्स्थानके-८९ * *0 उपदेशमाला पुष्पमालायाम् - २४९२ पञ्चवस्तौ-७०६* प्रवचनसारोद्धारे-८७४ प्रवचनसारोद्धारे-८४९* विचारसारे-३२५ यतिदिनचर्यायाम्-२०४ 1 दशवैकालिकनिर्युक्तौ -३५७* पञ्चवस्तौ - १२०२ ४३७ [ Page #483 -------------------------------------------------------------------------- ________________ ४३८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् जे संकिलिट्ठचित्ता० ।।१३८ ।। - स्तवपरिज्ञायाम्-९३* पञ्चाशके-१४/४२* पञ्चाशके-१७/५१* संबोधप्रकरणे-४९३ [ ] स्तवपरिज्ञायाम्-७५* सीलंगाण सहस्सा० ।।१३९।। ऊणत्तं न कयाइ वि० ।।१४०।। + पंचविहायाररओ० ।।१४१।। → अट्ठविहा गणिसंपय० ।।१४२।। → वयछक्काई अट्ठारसेव० ।।१४३।। , आयाराई अट्ठ उ० ।।१४४।। - आयार सुय सरीरे० ।।१४५।। → विगहा कसाय सन्ना० ।।१४६।। + पंचमहव्वयजुत्तो० ।।१४७।। - उपदेशमालापुष्पमालायाम्-३३४* गुरुगुणषट्त्रिंशत्षट्त्रिंशिकायाम्-३७* प्रवचनसारोद्धारे-५४०*0 धर्मरत्नप्रकरणे-१२६/१* धर्मरत्नप्रकरणे-१२६/२* आलोचनाविधाने-१५ संबोधप्रकरणे-६०६ प्रवचनसारोद्धारे-५४८* व्यवहारसूत्रे-४०६१*0 प्रवचनसारोद्धारे-५४१* [ ] संबोधप्रकरणे-५९८ धर्मविधिप्रकरणे-२७* बृहत्कल्पभाष्ये-२४१-४४* दशवैकालिकनियुक्तौ-५* उपदेशमाला पुष्पमालायाम्-३३०-३३* उपदेशमालायाम्-११/१-४* संबोधप्रकरणे-६००-६०३ प्रवचनसारोद्धारे-५४८* धर्मरत्नप्रकरणे-१२६* धर्मविधिप्रकरणे-२३-२६*0 अभिधानराजेन्द्रकोषे 'सूरि' शब्दे-१-४*0 पञ्चवस्तौ-१३१९* विचारसारे-२२९ गाथासहस्याम्-५१७ देसकुलजाइरूवी० ।।१४८।। - जियपरिसो जियनिद्दो० ।।१४९।। - पंचविहे आयारे जुत्तो० ।।१५०।। → 'ससमयपरसमयविऊ० ।।१५१।। - बूढो गणहरसद्दो० ।।१५२।। - Page #484 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् तिन्नि वि रयण देइ० ।। १५३ ।। → सो जिम्मु सचराचर० ।। १५४ ।। → देवं गुरुं च धम्मं० ।। १५५ ।। → धम्मन्नू धम्मकत्ता य० ।। १५६ ।। → तं सुगुरुसुद्धदेस० ।। १५७।। → सग्गाऽपवग्गमग्गं० ।। १५८ ।। → अन्नाणनिरंतरतिमिर० । । १५९ ।। → अक्खरु अक्खड़ किंपि० ।। १६० ।। → छव्विहजीवनिकाउ० ।।१६१।। → आलयविहारभासा० ।। १६२ ।। → पलायनामो पढमो० ।।१६३ ।। → निग्गंथसिणायाणं० ।। १६४।। → ता तेसिं असठाणं० ।। १६५ ।। बहुमाणो वंदrयं ।। १६६ ।। → पल महागुणा० ।।१६७।। → सम्मत्तनाणचरणाणुवाइ० ।। १६८ ।। → केसिंचि य आएसो० ।। १६९ ।। → जो भाइ नत्थि धम्मो० ।। १७० ।। → दुप्पसहंतं चरणं० ।। १७१।। → कालोचियजयणाए० ।। १७२ ।। → न विणा तित्थं नियंठेहिं० ।।१७३ ।। → [ [ [ [ [ [ [ [ [ 1 ] 1 ] आवश्यकनिर्युक्तौ-११४८* 1 [ [ [ ] ] 1 • प्रवचनसारोद्धारे-७१९ प्रवचनसारोद्धारे- ७३० [ * 1 1 1 संबोधप्रकरणे- ८४७ द्वादशकुलके-४/१५ 1 तीर्थोद्गालिप्रकीर्णके-८६८ यतिलक्षणसमुच्चये- २२१ जीवानुशासने-२८८* संग्रहशतके - ९१ रत्नसञ्चये-३२६ उपदेशपदे-८०९* संबोधप्रकरणे- ८४९ सत्र्याम्-३ विचारसारे-२२६ संबोधप्रकरणे- ८५० विचारसारे - २४१ व्यवहारसूत्रे-४१९७* साधुस्थापनाधिकारे-३८ गुरुस्थापनाशतके-१० ४३९ Page #485 -------------------------------------------------------------------------- ________________ ४४० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् जा संजमया जीवेसु० ।।१७४।। , सव्वजिणाणं निच्चं० ।।१७५।। + गुरुगुणरहिओ य इह० ।।१७६।। -- संबोधप्रकरणे-८५२ पञ्चाशके-११/३५* गुरुतत्त्वविनिश्चये-१/१७०* यतिलक्षणसमुच्चये-१७९ द्वादशकुलके-४/१३ द्वादशकुलके-४/१४ [ ] कालाइदोसओ जइवि० ।।१७७।। , कुग्गह कलंकरहिया० ।।१७८।। - अज्जवि तिन्नपइन्ना० ।।१७९।। - अज्जवि तवसुसियंगा० ।।१८० ।। → अज्जवि दयसंपन्ना० ।।१८१।। - अज्जवि दयखंतिपइट्ठियाइं० ।।१८२।। , इइ जाणिऊण एयं० ।।१८३।। , ता तुलियनियबलाणं० ।।१८४ ।। , लाहालाह-सुहासुह० ।।१८५।। वंदिज्जंतो हरिसं० ।।१८६।। , वंदामि तवं तह संजमं च० ।।१८७।। + जइ खमसि तो नमिज्जसि० ।।१८८।। - [ ] [ ] उपदेशमाला पुष्पमालायाम्-२०८* पासत्थओसन्नकुसीलरूवा० ।।१८९।। → क्षमाकुलके-२२ रत्नसञ्चये-४८८ आवश्यकनियुक्तौ-११०७/१* गुरुतत्त्वविनिश्चये-३/६४*0 प्रवचनसारोद्धारे-१०३* संबोधसित्तर्याम्-९* संबोधसप्ततिकायाम्-९* गुरुवन्दनभाष्ये-१३ आवश्यकनियुक्तौ-११०८* गुरुतत्त्वविनिश्चये-३/१२१* संबोधसित्तर्याम्-१०* संबोधसप्ततिकायाम्-१०* आवश्यकनियुक्तौ-११०९* गुरुतत्त्वविनिश्चये-३/१२२* वंदंतस्स उ पासत्थ० ।।१९०।। → जे बंभचेरस्स वयस्स० ।।१९१।।+ Page #486 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् ४४१ पासत्थो ओसन्नो० ।।१९२।। - जंजीयमसोहिकरं० ।।१९३।। , जं जीयं सोहिकरं० ।।१९४ ।। , आणाइ अवस॒तं० ।।१९५।। → किं वा देइ वराओ० ।।१९६।। → तम्हा सइ सामत्थे० ।।१९७ ।। → एवं पाएण जणा० ।।१९८।। - इयरेसुं वि य पओसो० ।।१९९।। → अग्गीयादाइन्ने० ।।२०० ।। + इहरा सपरुवघाओ० ।।२०१।। → ता दव्वओ य तेसिं० ।।२०२।। → उपदेशमाला पुष्पमालायाम्-२०६* गुरुतत्त्वविनिश्चये-२/५२* आगमअष्टोत्तर्याम्-१६ गुरुतत्त्वविनिश्चये-२/५३* आगमअष्टोत्तर्याम्-१९ सम्यक्त्वकुलके-३/२१ संबोधप्रकरणे-४६/५ सम्यक्त्वकुलके-३/२२ अभिधानराजेन्द्रकोषे 'आगम' शब्दे-८२* सम्यक्त्वकुलके-३/२३ उपदेशपदे-८३९* उपदेशपदे-८४०* उपदेशपदे-८४१, ८४२* जीवानुशासने-८९, ९०* उपदेशपदे-८४३* साधुस्थापनाधिकारे-२१ बृहत्कल्पभाष्ये-३२१* उपदेशपदे-७८४* उपदेशरहस्ये-१३६* 0 अभिधानराजेन्द्रकोषे 'उस्सग्गववाय' शब्दे* 0 उन्नयमविक्ख निन्नस्स० ।।२०३।। - [ ] मा आयन्नह मा य मन्नह० ।।२०४।। - गुरुकम्माण जियाणं० ।।२०५।।+ दूसमकालसरूवं० ।।२०६।। , जीवाजीवा पुन्नं० ।।२०७।।+ एगविह दुविह तिविहा० ।।२०८।। + पुढवी-आऊ-तेऊ-वाउ० ।।२०९।। - एगिंदियसुहुमियरा० ।।२१० ।। , नवतत्त्वप्रकरणे-१, ४* प्रवचनसारोद्धारे-९७४* नवतत्त्वप्रकरणे-३* [ ] आवश्यकनियुक्तौ 'प्रतिक्रमण' अध्ययनस्य संग्रहणिगाथायाम्-१* पञ्चसंग्रहे-८२* Page #487 -------------------------------------------------------------------------- ________________ ४४२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् नवतत्त्वप्रकरणे-४*0 बन्धोदयसत्तायाम्-२ [ ] जीवसमासप्रकरणे-५२* [ ] पुढविदगअगणिमारुय० ।।२११।। → मस्सूरए य थिबुए० ।।२१२।। , संगुल जोयणलक्खो० ।।२१३ ।। पाणा पज्जत्तीओ० ।।२१४।। → पंचिंदिय-तिविहबलं० ।।२१५ ।। - आहारसरीरिंदिय० ।।२१६ ।। - विग्गहगइमावन्ना० ।।२१७।। - अद्दामलयपमाणे० ।।२१८।। - एगंमि उदगबिंदुम्मि० ।।२१९ ।। - जीवसमासप्रकरणे-२५* प्रवचनसारोद्धारे-१३१७* नवतत्त्वप्रकरणे-६* कर्मविपाकाख्यः प्रथम प्रा. कर्मग्रन्थे-१३६ त्रैलोक्यदीपिकायाम्-४९६ बृहत्संग्रहण्याम्-३३८ जीवसमासप्रकरणे-८२* प्रवचनसारोद्धारे-१३१९* रत्नसञ्चये-१३३ संबोधसत्तर्याम्-९५ गाथासहस्याम्-२८० रत्नसञ्चये-१३४ आचाराङ्गनिर्युक्तौ-१४२, १४३* रत्नसञ्चये-४९८ प्रवचनसारोद्धारे-१०९६* प्रवचनसारोद्धारे-१०९७* त्रैलोक्यदीपिकायाम्-४३१ उपदेशपदे-१७० प्रवचनसारोद्धारे-१०९४* त्रैलोक्यदीपिकायाम्-४५२ एगस्स दुण्ह तिण्हव० ।।२२० ।। आऊतेऊवाऊ एसिं० ।।२२१।। , बावीसई सहस्सा० ।।२२२।। - संवच्छराणि बारस० ।।२२३।। - अस्संखोसप्पिणि सप्पिणीओ० ।।२२४ ।। , किण्हा-नीला-काऊ० ।।२२५ ।। → मूलं साहपसाहा० ।।२२६।। , संबोधप्रकरणे-१२९० गाथासहस्याम्-३५१ Page #488 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम ४४३ |सामाइयं पढमं० ।।२२७।।, तत्तो य अहक्खायं० ।।२२८।। - पुढविदगअगणिमारुय० ।।२२९ ।। → विगलिंदिएसु दो दो० ।।२३० ।। , सच्चं मोसं मीसं० ।।२३१।। + नाणं पंचवियप्पं० ।।२३२।। - मिच्छद्दिट्ठी सासायणे य० ।।२३३ ।। → तत्तो य अपमत्ते० ।।२३४।। → आवश्यकनियुक्तौ-११४, ११५* विशेषावश्यकभाष्ये-१२६०, १२६१* पञ्चाशके-११/३, ४*0 जीवाऽजीवकर्माष्टकप्रकरणे-३६, ३७ प्रवचनसारोद्धारे-९६८* त्रैलोक्यदीपिकायाम्-४८४ विचारसारे-८०० प्रवचनसारोद्धारे-९६९* विचारसारे-८०१ प्रवचनसारोद्धारे-१३०५* षड्शीतिनामा चतुर्थ प्रा. कर्मग्रन्थे-३४ प्रवचनसारोद्धारे-१३०४* आवश्यकनियुक्तौ 'प्रतिक्रमण' अध्ययने - संग्रहणिगाथायाम्-१, २* प्रवचनसारोद्धारे-१३०२*0 कर्मस्तवाख्यः द्वितीय प्रा. कर्मग्रन्थे-२, ३ विशेषावश्यकभाष्ये-४०९*0 पञ्चसंग्रहे-२१* प्रवचनसारोद्धारे-१३०३* जीवसमासप्रकरणे-६*0 नवतत्त्वभाष्ये-१११ बन्धस्वामित्वाख्यः तृतीय प्रा. कर्मग्रन्थे-२ षड्शीतिनामा चतुर्थकर्मग्रन्थे-९ नवतत्त्वप्रकरणे-४५* मार्गणासुबंधहेतूदयत्रिभङ्ग्याम्-३ शतकसंज्ञक: पञ्चम प्रा. कर्मग्रन्थे-७ प्रवचनसारोद्धारे-१३०१* नवतत्त्वप्रकरणे-६* नवतत्त्वप्रकरणे-८*0 विचारसारे-८०२ गइ इंदिए य काए० ।।२३५ ।। → धम्माधम्मागासा० ।।२३६।।+ Page #489 -------------------------------------------------------------------------- ________________ ४४४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् धम्माधम्मापुग्गल० ।।२३७।। - अवगाहो आगासो० ।।२३८।। - समयावलिमुहुत्ता० ।।२३९।। , नवतत्त्वप्रकरणे-९* नवतत्त्वप्रकरणे-१०* आवश्यकनियुक्तौ-६६३* आवश्यकनियुक्तौ भाष्यगाथायाम्-१९८* 0 विशेषावश्यकभाष्ये-२०३६* नवतत्त्वप्रकरणे-१३*0 सुग्गइमग्गो पुन्नं० ।।२४०।। - तवसंजमेहिं निज्जर० ।।२४१।। - जीवाइनवपयत्थे० ।।२४२।। - दुविहं लोइयमिच्छं० ।।२४३।। - चउभेयं मिच्छत्तं० ।।२४४।। → कुणमाणो वि हि किरियं० ।।२४५।। - कुणमाणो वि निवित्ति० ।।२४६।। - तम्हा कम्माणीयं० ।।२४७।।+ भटेण चरित्ताओ० ।।२४८।। → नवतत्त्वप्रकरणे-५१* संबोधप्रकरणे-९०२ सम्यक्त्वकुलके-२/१३ मिथ्यात्वविचारकुलके-१५ संबोधप्रकरणे-९०३ सम्यक्त्वकुलके-२/१४ मिथ्यात्वविचारकुलके-१६ आचाराङ्गनिर्युक्तौ-२२०*० आचाराङ्गनिर्युक्तौ-२२१*0 आचाराङ्गनिर्युक्तौ-२२२*0 आवश्यकनियुक्तौ-११५९* हितोपदेशप्रकरणे-२१* चंद्रावेध्यकप्रकीर्णके-११२ तीर्थोद्गालिप्रकीर्णके-१२१७ प्रवचनसारोद्धारे-९४२* नवतत्त्वप्रकरणे-२* [ ] एगविह दुविह तिविहं० ।।२४९।। - भासामइबुद्धिविवेग० ।।२५०।। - जिणगुरुसुयभत्तिरओ० ।।२५१।। → ते धन्ना ताण नमो० ।।२५२।। → सम्यक्त्वकुलके-२/१५ रत्नसञ्चये-५०२ प्रवचनसारोद्धारे-९३६* उवसम संवेगो वि य० ।।२५३।। - Page #490 -------------------------------------------------------------------------- ________________ द्वितीयं परिशिष्टम् इत्थ य परिणामो खलु० ।। २५४ । । → पयईए कम्मा० ।। २५५ ।। → नरविबुहेसरसोक्खं० ।।२५६।। → नारय तिरिय नरामरभवेसु० ।। २५७ ।। → दण पाणिनिवहं० ह० ।। २५८ ।। → मन्नइ तमेव सच्चं० ।। २५९ ।। → एवंविहपरिणामो० ।। २६० ।। → सम्मद्दिट्ठिस्सवि अविरयस्स० ।। २६१ ।। → चरणकरणेहिं रहिओ० ।। २६२ ।। → वयसमणधम्मसंजम० ।। २६३ ।। → पिंडविसोही समिई० ।। २६४ ।। सम्मग्गस्स पयासगं० ।। २६५ ।। → चंददम-पवरहरि० ।। २६६ ।। → इय पायं पुव्वायरिय० ।।२६७।। → जे मज्झत्था धम्मत्थिणो० ।। २६८ ।। → उवएसरयणकोसं० ।। २६९।। → मिच्छमहन्नवतारण० ।। २७० ।। → एयं दंसणसोहिं० ।।२७१ ।। → श्रावकप्रज्ञप्तौ - ५४, ५५, ५६ धर्मसंग्रहण्याम्-८०७, ८०८, ८०९* विंशतिविंशिकायाम् - १०९, ११०, १११ श्रावकप्रज्ञप्तो-५७, ५८, ५९* धर्मसंग्रहण्याम् - ८१०, ८११, ८१२* विंशतिविंशिकायाम्-११२, ११३, ११४ श्रावकप्रज्ञप्ती - ६०* धर्मसंग्रहण्याम्-८१३* 1 [ [ 1 संबोधप्रकरणे- ७३६ प्रवचनसारोद्धारे-५५१* संग्रहशतके २३ चरणकरणमूलोत्तरगुणेषु- २ गाथासहस्य्राम्-२३७ रत्नसञ्चये - ११० संबोधप्रकरणे- ७३७ उपदेशमालापुष्पमालायाम्-११८* प्रवचनसारोद्धारे - ५६२ * संग्रहशतके २४ चरणकरणमूलोत्तरगुणेषु-१६ विचारसारे- २९० गाथासहस्य्राम्-२३८ रत्नसञ्चये- १११ 1 1 1 1 [ [ [ [ [ [ [ 1 ] 1 ४४५ Page #491 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् प्रस्तुतप्रकाशने गृहीतान्यग्रन्थगाथावृत्तीनां सूचिः देवो धम्मो मग्गो० ।।५।। - नवपदप्रकरणे-३ चउतीसअइसयजुओ० ।।६।। → अभिधानराजेन्द्रकोषे 'देव' शब्दे-६ चउरो जम्मप्पभिई० ।।७।। → सप्ततिशतस्थानप्रकरणे-९३ कंकिल्लि कुसुमवुट्ठी० ।।८।। → प्रवचनसारोद्धारे-४४० [अन्नाणकोहमयमाण० ।।९।। , प्रवचनसारोद्धारे-४५१, ४५२ पाणिवह पेमकीडापसंग० ।।१०।। - संबोधसित्तर्याम्-४, ५ संबोधसप्ततिकायाम्-४, ५* अट्ठविहं पि य कम्मं० ।।१२।। , आवश्यकनियुक्तौ-९२० अरहंति वंदण० ।।१३।। → आवश्यकनियुक्तौ-९२१ अच्चंतं दडमि बीयंमि० ।।१४।। → श्रावकप्रज्ञप्तौ-३९६ जिणभवणकारणविही० ।।१७।। → पञ्चवस्तौ-१११२ पञ्चाशके-७/९ अहिगारिणा इमं खलु० ।।१८।। + पञ्चाशके-७/२ तित्थगराणा मूलं० ।।१९।। - उपदेशपदे-६८० आराहणाए तीए० ।।२०।। → पञ्चाशके-७/३ अहिगारी उ गिहत्थो० ।।२१।। → द्रव्यसप्ततिकायाम्-५, ६ पञ्चाशके-७/५ निप्फाइऊण एवं० ।।२२।। → पञ्चवस्तौ-११२९ पञ्चाशके-७/४३ कुसुमक्खयधूवेहिं० ।।२४।। , अभिधानराजेन्द्रकोषे 'चेइय' शब्दे-२४ सुत्तभणिएण विहिणा० ।।२६।। → श्रावकप्रज्ञप्तौ-३५० पञ्चाशके-४/४६ धन्नाणं विहिजोगो० ।।२८।। - हितोपदेशप्रकरणे-१६६ [दव्वाण सचित्ताणं० ।।३१।। - संघाचारभाष्ये-२० तह एगसाडएणं० ।।३२।। → * अस्मद्गृहीतानां ग्रन्थटीकांशानां सूचकमिदं चिह्नम् । सम्पा. । Page #492 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् अवहट्टुरायककुहाइं० ।। ३३ ।। → तिन्नि निसीहि य तिन्नि य० ।। ३४ । । -→ तिदिसिनिरिक्खणविरई० ।। ३५ ।। → इय दहतियसंत्तं० ।। ३६ ।। → पुप्फाऽऽमिसथुइभेया० ।। ३७।। → वन्नाइतियं तु पुणो० ।। ३८ ।। - मुद्दातियं तु इत्थं० ।। ३९ ।। → पंचगो पणिवाओ० ।। ४० ।। → दो जाणू दोन्नि करा० ।।४१।। → अन्नोन्नतरियंगुलि० ।।४२।। → चत्तारि अंगुलाई० ।।४३|| → मुत्तासुत्तमुद्दा० ।। ४४ ।। → साहूण सत्तवारा० ।।४६।। → पडिकमणे चेइयहरे० ।।४७।। → तंबोल पाण भोयणो० ।। ४९ ।। → सत्थावग्गहु तिविहो० ।। ५० ।। → गुरुदेवभूमी० ।। ५१ ।। → निट्ठीवादकरणं० ।। ५२ ।। → देवहरयम्मि देवा० ।। ५३ ।। → भक्खे जो उवेक्खेइ० ।।५४ ।। → आयाणं जो भंजइ० ।। ५५ ।। → चेइयदव्वं साहारणं च० ।। ५६ ।। → चेइयदव्वविणासे० ।। ५७।। → जिणपवयणवुड्ढकरं० ।। ५८ ।। → संघाचारभाष्ये- २१ प्रवचनासारोद्धारे-६६ प्रवचनसारोद्धारे-६७ प्रवचनसारोद्धारे-६८ संघाचारभाष्ये-११ संघाचारभाष्ये १४ प्रवचनसारोद्धारे ७२ प्रवचनसारोद्धारे ७३ संघाचारभाष्ये- १५ संघाचारभाष्ये-१६ संघाचारभाष्ये-१७ प्रवचनसारोद्धारे-८९ प्रवचनसारोद्धारे-९० यतिदिनचर्यायाम्-६३ संघाचारभाष्ये ६१ संघाचारभाष्ये- २२ पञ्चाशके १२/२३ उपदेशपदे - ४१० श्राद्धदिनकृत्ये १२३* उपदेशपदे- ४११ द्रव्यसप्ततिकायाम्-१३ संबोधसित्तर्याम्-६८ संबोधसप्ततिकायाम्-६९* द्रव्यसप्ततिकायाम्-१५ उपदेशपदे- ४१४ श्राद्धदिनकृत्ये-१२६ उपदेशपदे- ४१५ * श्राद्धदिनकृत्ये १२७ संबोधसप्ततिकायाम्-६८ ४४७ Page #493 -------------------------------------------------------------------------- ________________ ४४८ जिणपवयणवुड्ढिकरं० ।। ५९ ।। → जिणपवयणवुड्ढकरं० ||६०।। → सम्मत्तमूलमणुव्वय० ।। ६२ ।। पाणिवह मुसावाए० ।।६३ ।। → खंती य मद्दवज्जव० ।। ६४ ।। → रयणत्थिणो वि थोवा० ।। ६५ ।। धम्मरयणस्स जोगो० ।। ६६ ।। → लज्जालुओ दयालू० ।।६७।। → वुड्डाणुगो विणीओ० ||६८ ।। → भावत्थयदव्वत्थयरूवो० ।। ७६ ।। → तं नत्थ भुवणमज्झे० ||८०|| → मेरुस्स सरिसवस्स य० ।। ८१ ।। → उक्कोसं दव्वत्थयं० ।।८२ ।। → मोत्तू भावथ० ।। ८३ ।। → मंसनिवित्तिं काउं० ।। ८४ ।। → तित्थयरुद्देसेण वि० ।।८५ ।। → सव्वरयणामहिं विभूसियं० ।। ८६ ।। अन्नाभावे जयणाए० ।। ८७ ।। → दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम् उपदेशपदे-४१७ श्राद्धदिनकृत्ये-१४३ संबोधसित्तर्याम्-६६ उपदेशपदे- ४१८ श्रावकधर्मविधि प्रकरणे- १३ * हितोपदेशप्रकरणे-४१३ आवश्यक निर्युक्तौ 'प्रतिक्रमण' अध्ययनस्य संग्रहणिगाथायाम्-१ पञ्चाशके-११/१९ * प्रवचनसारोद्धारे-५५४ अभिधानराजेन्द्रकोषे 'धम्म' शब्दे - ४ उपदेशपदे-९१२ धर्मरत्नप्रकरणे-५ प्रवचनसारोद्धारे-१३५६ संबोधसप्ततिकायाम्-२३* संबोधसित्तर्याम्-२३* * धर्मरत्नप्रकरणे-६, ७ प्रवचनसारोद्धारे- १३५७, ५८ संबोधसप्ततिकायाम्-२५* * अभिधानराजेन्द्रकोषे 'मग्ग' शब्दे-८ अभिधानराजेन्द्रकोषे 'चेइय' शब्दे - १२ संबोधसप्ततिकायाम्-३६ संबोधत्तिर्याम्-३७ संबोधसित्तर्याम्-३६ अभिधानराजेन्द्रकोषे 'चेइय' शब्दे - १५ धर्मसंग्रहण्याम्-९९१ उपदेशमाला पुष्पमालायाम्-२३० अभिधानराजेन्द्रकोषे 'चेइय' शब्दे - १७ उपदेशमाला पुष्पमालायाम्-२३२ पञ्चवस्तौ-१०२ Page #494 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् ४४९ चेइयकुलगणसंघे० ।।८८ ।। , सुत्ते अत्थे कुसला० ।।९२।। → नेगंतेणं चिय० ।।१०१।। --- बहुजणपवित्तिमित्तं० ।।१०२।। → ता आणाणुगयं जं० ।।१०३ ।। , जम्हा न मोक्खमग्गे० ।।१०५ ।। - गिहिलिंग-कुलिंगिय० ।।१०६।। → सम्मत्तनाणचरणा० ।।१०७।। , सन्नाणं वत्थुगओ बोहो० ।।१०८।। , पठमं वयाण छक्कं० ।।११६ ।। → पिंडं सेज्जं वत्थं० ।।११७ ।। , जीवा सुहेसिणो तं० ।।११८ ।। - सोलस उग्गमदोसा० ।।११९।। → पञ्चवस्तौ-१०३ उपदेशमाला पुष्पमालायाम्-२३१ धर्मरत्नप्रकरणे-९२ अभिधानराजेन्द्रकोषे 'पवयणकुसल' शब्दे-५२ उपदेशपदे-८१२ उपदेशपदे-९१० उपदेशपदे-९११ पञ्चवस्तौ-१७०७ अभिधानराजेन्द्रकोषे 'आगम' शब्दे-३७ उपदेशमालायाम्-५१८, ५१९ धर्मसंग्रहण्याम्-७४९ योगशतके-३ दशवैकालिकनियुक्तौ-२६८ व्यवहारसूत्रे-४४४० दशवैकालिकनियुक्तौ-६/४७ पिण्डविशुद्धि प्रकरणे-२ पिण्डनियुक्तौ-६६९ पञ्चवस्तौ-७३९ प्रवचनसारोद्धारे-५६३ पिण्डनियुक्तौ-९२, ९३ पञ्चाशके-१३/५,६ पिण्डनिर्युक्तौ-४०८, ४०९ पञ्चाशके-१३/१८, १९ पिण्डविशुद्धिप्रकरणे-५८, ५९ पिण्डनियुक्तौ-५२० पञ्चाशके-१३/२६ पिण्डविशुद्धिप्रकरणे-७७ विंशतिविंशिकायाम्-१३/८ पिण्डविशुद्धिप्रकरणे-१९ बृहत्कल्पभाष्ये-१६०८ निशीथसूत्रे-१६५० | आहाकम्मुद्देसिय० ।।१२० ।। → परियट्टिए अभिहडे० ।।१२१।। - [धाई दूइ निमित्ते० ।।१२२।। + पुल्लिंपच्छासंथव० ।।१२३।। → संकिय मक्खिय निक्खित्त० ।।१२४ ।। , एयद्दोसविमुक्को० ।।१२५ ।। → भुंजइ आहाकम्मं० ।।१२७।। - संथरणम्मि असुद्धं० ।।१२८ ।। , Page #495 -------------------------------------------------------------------------- ________________ ४५० दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् फासुयएसणिएहिं० ।।१२९ ।। → उस्सग्गेण निसिद्धाणि० ।।१३०।। + मूलोत्तरगुणसुद्धं० ।।१३३।। - जन्न तयट्ठा कीयं० ।।१३४।। + उद्दिट्ठकडं भुंजइ० ।।१३७ ।। → जे संकिलिट्ठचित्ता० ।।१३८ ।। → ऊणत्तं न कयाइ वि० ।।१४०।। → अट्ठविहा गणिसंपय० ।।१४२।। → वयछक्काई अट्ठारसेव० ।।१४३।। , आयाराई अट्ठ उ० ।।१४४ ।। , आयार सुय सरीरे० ।।१४५।। -- देसकुलजाइरूवी० ।।१४८।।+ जियपरिसो जियनिद्दो० ।।१४९।। - पंचविहे आयारे जुत्तो० ।।१५०।। → 'ससमयपरसमयविऊ० ।।१५१।। → हितोपदेशप्रकरणे-१२७ बृहत्कल्पभाष्ये-३३२७ निशीथसूत्रे-५२४५ पञ्चवस्तौ-७०६ प्रवचनसारोद्धारे-८७४ प्रवचनसारोद्धारे-८४९ दशवैकालिकनियुक्तौ-३५७ पञ्चवस्तौ-१२०२ स्तवपरिज्ञायाम्-९३ पञ्चाशके-१४/४२ पञ्चाशके-१७/५१ स्तवपरिज्ञायाम्-७५ उपदेशमालापुष्पमालायाम्-३३४ गुरुगुणषट्त्रिंशत्षट्त्रिंशिकायाम्-३७ धर्मरत्नप्रकरणे-१२६/२ प्रवचनसारोद्धारे-५४८ प्रवचनसारोद्धारे-५४१ बृहत्कल्पभाष्ये-२४१-४४ दशवैकालिकनियुक्तौ-५ उपदेशमालापुष्पमालायाम्-३३०-३३ प्रवचनसारोद्धारे-५४८ धर्मरत्नप्रकरणे-१२६ उपदेशमालायाम्-११* पञ्चवस्तौ-१३१९ आवश्यकनियुक्तौ-११४८ प्रवचनसारोद्धारे-७१९ प्रवचनसारोद्धारे-७३० उपदेशपदे-८०९ व्यवहारसूत्रे-४१९७ पञ्चाशके-११/३५ गुरुतत्त्वविनिश्चये-१/१७० वूढो गणहरसद्दो० ।।१५२।। → आलयविहारभासा० ।।१६२।। , पुलायनामो पढमो० ।।१६३।। , निग्गंथसिणायाणं० ।।१६४।।+ दुप्पसहंतं चरणं० ।।१७१।। + न विणा तित्थं नियंठेहिं० ।।१७३।। - गुरुगुणरहिओ य इह० ।।१७६।। , Page #496 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् वंदिज्जतो हरिसं० ।।१८६ ।। → पासत्थ ओसन्नकुसीलरूवा० ।। १८९ ।। → वंदंतस्स उ पासत्थ० । । १९० ।। → जे बंभचेरस्स वयस्स० । । १९१ ।। → पासत्थो आसन्नो० । । १९२ ।। → जं जीयमसोहिकरं० ।।१९३।। → जं जीयं सोहिकरं० ।।१९४।। → किं वा देइ वराओ० । । १९६ ।। → एवं पाए जा० ।।१९८।। → इयरेसुं वि य पओसो० ।। १९९ ।। → अग्गीयादाइन्ने० । २०० ।। → इहरा सपरुवघाओ० । । २०१ ।। → ता दव्वओ य तेसिं० ।।२०२ ।। → उन्नयमविक्ख निन्नस्स० ।। २०३ ।। → जीवाजीवानं ० ।। २०७ ।। → एगविह दुविह तिविहा० ।। २०८ ।। एगिंदियसुमिय० । ।२१०।। → मस्सूरए य थिए ।।२१२ ।। → उपदेशमाला पुष्पमालायाम्-२०८ आवश्यकनिर्युक्तौ - ११०७/१ संबोधत्तिर्याम्-९ प्रवचनसारोद्धारे-१०३ आवश्यक निर्युक्तौ - ११०८ गुरुतत्त्वविनिश्चये-३/१२१ संबोधसित्तर्याम्-१० संबोधसप्ततिकायाम्-१० आवश्यक निर्युक्तौ ११०९ गुरुतत्त्वविनिश्चये ३/१२२ उपदेशमालापुष्पमालायाम् - २०६ गुरुतत्त्वविनिश्चये २/५२ गुरुतत्त्वविनिश्चये २/५३ अभिधानराजेन्द्रकोषे 'आगम' शब्दे - ८२ उपदेशपदे- ८३९ उपदेशपदे- ८४० उपदेशपदे- ८४१, ८४२ जीवानुशासने- ८९, ९० उपदेशपदे- ८४३ बृहत्कल्पभाष्ये-३२१ उपदेशपदे-७८४ नवतत्त्वप्रकरणे- ४ प्रवचनसारोद्धारे-९७४ नवतत्त्वप्रकरणे ३ आवश्यक निर्युक्तो 'प्रतिक्रमण' अध्ययनस्य संग्रहणिगाथायाम् - १ पञ्चसंग्रहे- ८२ जीवसमासप्रकरणे-५२ ४५१ Page #497 -------------------------------------------------------------------------- ________________ ४५२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् | आहारसरीरिंदिय० ।।२१६।। → विग्गहगइमावन्ना० ।।२१७।।, एगस्स दुण्ह तिण्हव० ।।२२० ।। , बावीसई सहस्सा० ।।२२२।। , संवच्छराणि बारस० ।।२२३।। - अस्संखोसप्पिणिसप्पिणीओ० ।।२२४।। , [सामाइयं पढमं० ।।२२७।। → 'तत्तो य अहक्खायं० ।।२२८ ।। → पुढविदगअगणिमारुय० ।।२२९ ।। → विगलिंदिएसु दो दो० ।।२३०।। , सच्चं मोसं मीसं० ।।२३१।। , नाणं पंचवियप्पं० ।।२३२।। → मिच्छद्दिट्ठी सासायणे य० ।।२३३ ।। , तत्तो य अपमत्ते० ।।२३४ ।। , गइ इंदिए य काए० ।।२३५।। , जीवसमासप्रकरणे-२५, ८२ प्रवचनसारोद्धारे-१३१७, १३१९ आचाराङ्गनिर्युक्तौ-१४२, १४३ प्रवचनसारोद्धारे-१०९६ प्रवचनसारोद्धारे-१०९७ उपदेशपदे-१७ प्रवचनसारोद्धारे-१०९४ आवश्यकनियुक्तौ-११४, ११५ विशेषावश्यकभाष्ये-१२६०, १२६१ प्रवचनसारोद्धारे-९६८ प्रवचनसारोद्धारे-९६९ प्रवचनसारोद्धारे-१३०५ प्रवचनसारोद्धारे-१३०४ आवश्यकनियुक्तौ ‘प्रतिक्रमण' अध्ययने संग्रहणिगाथायाम्-१, २ पञ्चसंग्रह-२१ प्रवचनसारोद्धारे-१३०३ प्रवचनसारोद्धारे-१३०१ नवतत्त्वप्रकरणे-६ नवतत्त्वप्रकरणे-९ नवतत्त्वप्रकरणे-१० आवश्यकनियुक्तौ-६६३ विशेषावश्यकभाष्ये-२०३६ नवतत्त्वप्रकरणे-५१ आवश्यकनियुक्तौ-११५९ हितोपदेशप्रकरणे-२१ धम्माधम्मागासा० ।।२३६।।+ धम्माधम्मापग्गल० ।।२३७।।, अवगाहो आगासो० ।।२३८।। , समयावलिमुहुत्ता० ।।२३९।। , जीवाइनवपयत्ये० ।।२४२।। → भट्टेण चरित्ताओ० ।।२४८।। , Page #498 -------------------------------------------------------------------------- ________________ तृतीयं परिशिष्टम् एगविह दुविह तिविहं० ।।२४९।। → उवसम संवेगो वि य० ।। २५३ ।। → इत्थ य परिणामो खलु० ।। २५४ ।। → पयईए कम्माणं॰ ।।२५५।। → नरविबुहेसरसोक्खं॰ ।।२५६।। → नारय तिरिय नरामरभवेसु० ।।२५७।। → पाणिनिवहं० ।। २५८।। → मन्नइ तमेव सच्चं॰ ।।२५९ ।। → एवंविह परिणामो० । । २६० । । → वयसमणधम्म संजम० ।। २६३ ।। → पिंडविसोही समिई० ।। २६४ ।। → प्रवचनसारोद्धारे-९४२ नवतत्त्वप्रकरणे - २ प्रवचनसारोद्धारे-९३६ श्रावकप्रज्ञप्तौ-५४ धर्मसंग्रहण्याम्-८०७ श्रावकप्रज्ञप्तौ-५५ धर्मसंग्रहण्याम्-८०८ श्रावकप्रज्ञप्तौ-५६ धर्मसंग्रहण्याम्-८०९ श्रावकप्रज्ञप्तौ-५७ धर्मसंग्रहण्याम्-८१० श्रावकप्रज्ञप्तौ-५८ धर्मसंग्रहण्याम्-८११ श्रावकप्रज्ञप्तौ-५९ धर्मसंग्रहण्याम्-८१२ श्रावकप्रज्ञप्तौ-६० धर्मसंग्रहण्याम्-८१३ प्रवचनसारोद्धारे-५५१ उपदेशमालापुष्पमालायाम्-११८ प्रवचनसारोद्धारे-५६२ ४५३ Page #499 -------------------------------------------------------------------------- ________________ गाथा ३२ ५३ ५७ चतुर्थं परिशिष्टम् पूर्वप्रकाशनस्य काश्चिद् विशिष्टाऽशुद्धयः अशुद्धिः शुद्धिः तच्चाभ्यास तत्त्वाभ्यास क्षयक्षयोपशमसमुत्थ क्षयक्षयोपशमोपशमसमुत्थ पारलौकिकेषु विधिष्वज्ञाते एव प्रवृत्तिनिवृत्ती भवतः पारलौकिकेषु विधिष्वाज्ञात एव प्रवृत्तिनिवृत्ती भवतः धनमर्हन्तीति धन्याः धर्मधनमर्हन्तीति धन्याः एषोऽभिगम एष पञ्चविधोऽभिगम सुनद्ध जिनमुद्रा प्राकृतत्वाद् प्राकृतप्रभवत्वाद् तत्त्वोच्चारणं सूत्रोच्चारणं गृहमह्याम् गृहजगत्याम् धर्मघातेन नोत्सहन्ते धर्मं प्रति नोत्सहन्ते परपक्षो मिथ्यात्व्यादिः परपक्षो मिथ्यादृष्ट्यादिः जिनद्रव्यप्रभावातिरेकेण पुरस्सरं जिनद्रव्यप्रभावाविष्करण पुरस्सरं पञ्चाणुव्रतिकं श्रमणोपासकधर्म पञ्चाणुव्रतिकं सप्तशिक्षाव्रतिकं श्रमणोपासकधर्म तत्र ऋद्धिमान् तत्रानृद्धिकः चतुर्विधस्य चतुर्विधस्याप्याहारस्य परिस्पन्दवर्जनवद् परिस्पन्दवर्जितम् मूलोत्तरगुणानुरूपं मूलोत्तरगुणरूपं चौर्यादिगार्थोपार्जनोपायभूत: स्वस्ववर्णानुरूपः सदाचारः चौर्यादिगार्थोपार्जनपरिहारेणार्थोपार्जनोपायभूतः स्वस्ववर्णानुरूपः सदाचारः व्रतविरतिः वधविरतिः कम्मग्रहणे तज्जातीयग्रहणात् एकग्रहणे तज्जातीयग्रहणात् तस्यानुगतधर्मस्य तस्याज्ञानुगतधर्मस्य अक्षिव्यापारागोचरत्वाद् अक्षव्यापारागोचरत्वाद् अज्ञानेनान्धाः मार्गानवलोकनादज्ञानेनान्धाः ५८ ६३ ६४ ७७ ८४ १०३ १०५ ११२ Page #500 -------------------------------------------------------------------------- ________________ चतुर्थं परिशिष्टम् ४५५ १२० १२१ १२७ १२९ १३१ १३३ १३५ १३९ १६० कालान्तरभाविन आहारादेः कालान्तरभाविनो विवाहादेः पूतं पवित्रं पूत्यपवित्रं तयोर्भेद तयोरभेद परलोकत्वं नास्ति परलोकसाधकत्वं नास्ति ततस्तत्रविधिकुशलेन ततः सूत्रविधिकुशलेन यथान्यदोषपुष्टस्यालाभे प्राच्यप्राच्यदोषदुष्टस्यालाभे अतिपरिणामकत्वाभ्याम् अतिपरिणामकत्वापरिणामकत्वाभ्याम् केलिकलाञ्चितमित्यर्थः किलकिञ्चितं रमितमित्यर्थ: अल्पकर्मसपरिकर्म अल्पपरिकर्मसपरिकर्म करणे जोगे सन्ना जोगे करणे सन्ना करणं करणकारणानुमतिरूपं त्रिधा योग: करणकारणनुमतिरूपस्त्रिधा योगो मनोवाक्कायरूपस्त्रिधा करणं मनोवाक्कायरूपं त्रिधा तीर्थमालिन्याद्याचारस्य तीर्थमालिन्याद्यनाचारस्य अकल्यत्वाद् अकल्प्यत्वाद् आज्ञानुगं चाप्तोपदेशनुक्तमपि यत् आज्ञानुगं चाप्तोपदेशानुसारि, इह च साक्षादागमनुक्तमपि यत् यदयमेवं स्वरूपोऽप्येतान् वन्दते नूनमयमप्येवं स्वरूपो यदेतान् वन्दते तदाचानुमोदनात् तदाचारानुमोदनात् वस्त्रपात्राद्याशंसया मार्गगामिनं वस्त्रपात्राद्याशंसयोन्मार्गगामिनं केवलमनयोर्विषयः सम्यग्विवेचनीय केवलमशाठ्येन सम्यग् विषयविभागो विवेचनीय अमीभिः सार्ध न अमीभिः सार्धं निषिद्धं सिद्धांतोक्तप्रकारेण सिद्धान्तोक्तप्रकारान्तरेण त्रसाश्च चरन्त त्रसाश्च चराः सम्यग् परिज्ञानं सुखेन सम्यग् परिज्ञानमुखेन इतीह च शिष्येनोक्तम् इतीह च शब्देनोक्तः लोचनगोचरत्वेन सुज्ञानत्वाद् लोचनगोचरत्वेन सुज्ञेयत्वाद् देवनारकाणां तत्प्रत्ययः देवनारकाणां भवप्रत्ययः २०३ २०७ २०८ २११ २२१ २३२ Page #501 -------------------------------------------------------------------------- ________________ ४५६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् २३५ २३७ २३८ २४० ४१ २४२ २४८ भवसिद्धिकेऽभेद्ये भवसिद्धिकेऽभव्ये पुद्गलाः पुनरनियता पुद्गलाः पुनरनन्ता पोद्गलिकत्वं मूर्तता च प्रतिघातविधायित्वादिति पोद्गलिकत्वं मूर्त्तत्वान्मूर्तता च प्रतिघातविधायित्वादिति चकारः पुण्यपापयोरात्मनो बन्धतत्त्वं प्रति समत्वमाक्षिपति चकारः पुण्यपापयोरात्मनो बन्धनत्वं प्रति समत्वमाक्षिपति सत्यविषयत्वान्न विवक्षा स्वल्पविषयत्वान्न विवक्षा ज्ञानाद्याचरणभेदो विषयभेदः ज्ञानाद्यावरणभेदो विषयभेदः चारित्रव्यतिरेकेण केवलज्ञानस्याप्युनुत्पादाच्च भावचारित्र व्यतिरेकेण केवलज्ञानस्याप्युनुत्पादाच्च वेदकं तु चलतुल्यम् वेदकं तु चरमकवलतुल्यम् जिघुक्षुर्वत्स चेद्दीक्षां जिघत्सुर्वत्स चेद्दीक्षा व्यथितः क्रुधा व्यथितः क्षुधा पश्यन् विनिद्रैः स्वैविलोचनैः पश्यन्नवितृप्तैर्विलोचनैः राजानमस्नानाद्रियतेतराम् राजानमस्मास्वाद्रियतेतराम् अगण्यप्रायत्वतः अगण्यपुण्यप्राप्यत्वेन दृप्ता वृत्तिः दृब्धा वृत्तिः आचार्येण कुलीनता आचारेण कुलीनता गुरोस्तेन बृहद्वृत्तिरुदवृत्तिः गुरोस्तेन बृहद्वृत्तेरुद्धृत्य शिष्योऽस्ति निष्ठामन्दधीः शिष्योऽस्मि मन्दधीः साम्राज्यमिव सद्गुणाः साम्राज्यमिव षड्गुणाः २६९ प्रशस्तिः Page #502 -------------------------------------------------------------------------- ________________ ग्रन्थनाम आचाराङ्गनियुक्ति आवश्यकनियुक्ति उपदेशपद उपदेशमाला उपदेशमाला पुष्पमाला गुरुगुणषट्त्रिंशत्षट्त्रिंशिका गुरुतत्त्वविनिश्चय जीवसमासप्रकरण जीवानुशासन द्रव्यसप्ततिका दशवैकालिकनियुक्ति पञ्चमं परिशिष्टम् समुपयुक्तानि ग्रन्थरत्नानि कर्ता टीकाकार श्री भद्रबाहुस्वामीजी श्री शीलाङ्काचार्यजी श्री भद्रबाहुस्वामीजी श्री हरिभद्रसूरिजी श्री हरिभद्रसूरिजी श्री मुनिचन्द्रसूरिजी श्री धर्मदासगणी श्री सिद्धर्षिगणी श्री मलधारीहेमचन्द्रसूरिजी श्री मलधारीहेमचन्द्रसूरिजी श्री रत्नशेखरसूरिजी श्री रत्नशेखरसूरिजी उपा. श्री यशोविजयजी उपा. श्री यशोविजयजी श्री अज्ञातपूर्वधर आचार्य श्री मलधारीहेमचन्द्रसूरिजी श्री देवसूरिजी श्री देवसूरिजी उपा.श्री लावण्यविजयगणी उपा. श्री लावण्यविजयगणी श्री भद्रबाहुस्वामीजी श्री भद्रबाहुस्वामीजी कृत नियुक्ति श्री हरिभद्रसूरिजी कृत वृत्ति श्री शान्तिसूरिजी श्री देवेन्द्रसूरिजी श्री हरिभद्रसूरिजी श्री हरिभद्रसूरिजी श्री देवगुप्ताचार्यजी श्री अभयदेवसूरिजी कृत भाष्य श्री यशोदेव उपाध्याय कृत वृत्ति अज्ञातकर्तृक महोपाध्याय श्री समयसुंदरजी श्री देवगुप्तसूरिजी श्री देवगुप्तसूरिजी श्री विशाखगणि महत्तर श्री विशाखगणि महत्तर कृत भाष्य श्री जिनदासमहत्तर कृत चूर्णि श्री हरिभद्रसूरिजी श्री हरिभद्रसूरिजी श्री चन्द्रमहत्तराचार्यजी श्री चन्द्रमहत्तराचार्यजी श्री मलयगिरिजी श्री हरिभद्रसूरिजी श्री अभयदेवसूरिजी श्री भद्रबाहुस्वामीजी श्री मलयगिरिजी श्री जिनवल्लभगणी श्री यशोदेवसूरिकृत लघुवृत्ति श्री उदयसिंहसूरि कृत दीपिका धर्मरत्नप्रकरण धर्मसंग्रहणि नवतत्त्वप्रकरण नवतत्त्वप्रकरण नवपदप्रकरण निशीथसूत्र पञ्चसंग्रह पञ्चसंग्रह पञ्चाशक पिण्डनियुक्ति पिण्डविशुद्धि Page #503 -------------------------------------------------------------------------- ________________ ४५८ दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रक णम् - सम्यक्त्वप्रकरणम् पिण्डविशुद्धि प्रवचनसारोद्धार बृहत्कल्पसूत्रम् श्री जिनवल्लभगणी श्री नेमिचन्द्रसरिजी श्री भद्रबाहुस्वामीजी यतिदिनचर्या योगशतक व्यवहारसूत्र श्री भावदेवसूरिजी श्री हरिभद्रसूरिजी श्री भद्रबाहुस्वामीजी श्री चन्द्रसूरिजी श्री सिद्धसेनसूरिजी श्री भद्रबाहुस्वामी कृत नियुक्ति श्री सङ्घदासगणी कृत भाष्य श्री मलयगिरिसूरिभिः प्रारब्धा श्री क्षेमकीर्त्याचायैः पूर्णीकृतावृत्ति श्री मतिसागरसूरिजी श्री हरिभद्रसूरिजी श्री भद्रबाहुस्वामीजी कृत नियुक्ति श्री मलयहगिरिसूरिजी कृत वृत्ति श्री मलधारीहेमचन्द्रसूरिजी श्री देवेन्द्रसूरिजी श्री मानदेवसूरिजी श्री हरिभद्रसूरिजी श्री धर्मकीर्तिसूरिजी श्री अमरकीर्तिसूरिजी श्री गुणविनयजी श्री देवविजयजी उपा.श्री यशोविजयजी विशेषावश्यकभाष्य श्राद्धदिनकृत्य श्रावकधर्मविधिप्रकरण श्रावकप्रज्ञप्ति सङ्घाचारभाष्य संबोधसप्ततिका संबोधसित्तरी सप्ततिशतस्थानप्रकरण स्तवपरिज्ञा श्री जिनभद्रगणिक्षमाश्रमणजी श्री देवेन्द्रसूरिजी श्री हरिभद्रसूरिजी वाचकवर्य श्री उमास्वातिजी श्री देवेन्द्रसूरिजी श्री रत्नशेखरसूरिजी श्री जगच्छेखरसूरिजी श्री सोमतिलकसूरिजी श्री पूर्वधर-पूर्वाचार्य Page #504 -------------------------------------------------------------------------- ________________ श्री देवभद्रसूरिरचितवृत्ति: षष्ठं परिशिष्टम् सदृशप्रायः वृत्तीनां सूचिः अन्यग्रन्थवृत्तिः पञ्चाशके- ७/३ (प्रायः सदृशः ) आराहणाए तीए० ।। २० ।। → अहिगारी उ गिहत्थो० ।। २१ । । पंचगो पणिवाओ० ||४०|| → दो जणू दोन्नि करा० ।।४१।। → अन्नोन्नंतरियंगुलि० ।।४२।। → चत्तारि अंगुलाई पुरओ० ।। ४३ ।। मुत्तासुत्तीमुद्दा समा० ।।४४|| → जिणभवणबिंबठावण ० ।। ७८ ।। मंसनिवित्ति काउं० ।। ८४ ।। → चेइ अकुलगणसंघे० ।। ८८|| → एयद्दोसविमुक्को जईण० ।। १२५ ।। → संथरणम्मि असुद्धं० ।। १२८ ।। → अट्ठविहा गणिसंपय० ।। १४२ ।। → पंचमहव्वयजुत्तो० ।।१४७।। → (चक्रे) मावि हि किरियं० ।। २४५ ।। → विनिवित्तिं ।। २४६ ।। → तम्हा कम्माणीयं ।।२४७।। → पञ्चाशके-७/४ पञ्चाशके-३/१७ पञ्चाशके-३/१८ पञ्चाशके-३/१९ पञ्चाशके-३/२० पञ्चाशके-३/२१ पञ्चाशके-६/३ पञ्चवस्तौ-९९ आवश्यक निर्युक्तौ - ११०१ पञ्चाशके-१३/३० पिण्डविशुद्धिप्रकरणे - २१ ( प्रायः सदृशः ) धर्मरत्नप्रकरणे- १२६ (टीकायाम्) धर्मविधिप्रकरणे - २७ आचाराङ्गनिर्युक्तौ-२२० आचाराङ्गनिर्युक्तौ-२२१ आचाराङ्गनिर्युक्तौ-२२२ अस्य ग्रन्थस्य कतिपयगाथावृत्तयोऽन्यग्रन्थानां गाथावृत्तिसदृशाः, तासामयं परिशिष्टः । सम्पा. Page #505 -------------------------------------------------------------------------- ________________ सप्तमं परिशिष्टम् प्रस्तुतप्रकाशनेऽगृहीतानां व्याख्यान्तर्गतकथानां सूचिः गाथा कथा विषयः | गाथा कथा विषयः ४ उदायननृपकथा सम्यक्त्वमाहात्म्ये मार्गतत्त्वम . देवतत्त्वम् |७४ आर्यरक्षितकथा २० नृपाज्ञाकथा आज्ञाप्राधान्ये वज्रस्वामीकथा चैत्यनिवासे २३ अष्टापदवक्तव्यता अनिश्राकृतजिनभवने |९५ नन्दिषेणकथा शुद्धमार्गप्ररूपणायाम् २४ नलदमयन्तीकथा अष्टविधपूजायाम् |९८ आर्द्रकुमारकथा कल्याणबन्धौ ६० संकासकथा देवद्रव्यभक्षणे . साधुतत्त्वम् • धर्मतत्त्वम् | १२३ मुनिकथा क्रोधपिण्डे ६३ मेतार्यकथा प्रथमव्रते मुनिकथा मानपिण्डे विप्रकालिकाचार्यकथा द्वितीयव्रते आषाढाभूतिकथा मायापिण्डे रोहिणेयकथा तृतीयव्रते मुनिकथा लोभपिण्डे सुदर्शनकथा १५१ आर्यखपुटाचार्यकथा दर्शनप्रभावके कपिलकथा पञ्चमव्रते १५९ केशिगणधरप्रदेशिपार्थिवकथा गुरुभक्ती चण्डकौशिकभुजङ्गकथा षष्ठव्रते १७६ चण्डरुद्राचार्यकथा उत्तरगुणविराधनायाम् शिवकुमारकथा सप्तमव्रते • तत्त्वतत्त्वम् समुद्रदत्तश्रीपतिकथा अष्टमव्रते २४५ तामलिदृष्टान्तः दर्शनविकलतायाम् सागरचन्द्रकथा नवमव्रते | २४९ सम्प्रतिकथा सम्यक्त्वधारणे अमरचन्द्रकथा दशमव्रते | २५१ भवदत्तचौरयोःकथा शङ्कायाम् कामदेवकथा एकादशव्रते राजाऽमात्ययोःकथा आकांक्षायाम् मूलदेवकथा द्वादशव्रते दुर्गन्धाकथा जुगुप्सायाम् ६४ चन्दनबालाकथा दाने सुलसाकथा परपाखण्डिप्रशंसायाम् नर्मदासुन्दरीकथा जिनदासकथा परपाखण्डिसंस्तवे नन्दिषेणकथा तपसि इलापुत्रकथा भावनायाम् तुर्यव्रते शीले • सन्मार्गप्रकाशनेन पूर्वप्रकाशितश्रीचक्रेश्वरसूरिविरचितसम्यक्त्वप्रकरणवृत्तौ पद्यबन्धा विस्तृतदृष्टान्ताः सन्दर्शिताः, ते तु अस्माभिर्न गृहीताः ग्रन्थगौरवभयात् तुलनात्मकाध्ययनाच्च, कथालालसैः तत्कथानकानि पूर्वसम्पादितग्रन्थ एव दृष्टव्यानि अत्र तु तत्कथासूचिपत्रमेव दीयते । सम्पा. । Page #506 -------------------------------------------------------------------------- ________________ अ ५५ १६० १४५ अष्टमं परिशिष्टम् गाथा-अकारादिक्रमः आयाणं जो भंजइ. आयार सुय सरीरे. | आयाराई अट्ठ उ० आराहणाए तीए० | आलयविहारभासा० | आसन्नसिद्धियाणं. १८१ | आहाकम्मुद्देसिय० | आहारसरीरिंदिय० २०० १४४ १८० १७९ १२० २१६ ११५ १८३ २५४ अक्खरु अक्खइ किंपि न इहइ. अग्गीयादाइन्ने अच्चंतं दटुंमि बीयंमि० अज्जवि तवसुसियंगा. अज्जवि तिन्नपइन्ना० अज्जवि दयखंति. अज्जवि दयसंपन्ना० अट्ठविहा गणिसंपय० अट्ठविहं पि य कम्म अट्ठारस जे दोसा. अद्दामलयपमाणे० अन्नाणकोहमयमाण. अन्नाणनिरंतरतिमिर० अन्नाणंधा मिच्छत्त. अन्नाभावे जयणाए. अन्नोन्नतरियंगुलि० अरहंति वंदण. अवगाहो आगासो० अवहट्ट रायककुहाइं० असंखोसप्पिणि सप्पिणीओ० अहिगारी उ गिहत्थो० अहिगारिणा इमं खलु. अहिगारिणा विहीए. आ आऊतेऊवाऊ एसिं० आणाइ अवटुंतं० इइ जाणिऊण एयं० इत्थ य परिणामो खलु. इय आगमविहिपुव्वं० | इय दहतियसंजुत्तं० इय पायं पुवायरिय० इयरेसुं वि य पओसो. | इहरा सपरुवघाओ० २६७ १९९ २०१ ३२ ८२ २०३ उक्कोसं दव्वत्थयं० २२४ | उद्दिट्ठकडं भुंजइ० | उन्नयमविक्ख निन्नस्स० उवएसरयणकोसं० उवसम संवेगो वि य० | उस्सग्गेण निसिद्धाणि. ऊणतं न कयाइ वि० २६९ २५३ १३० १९५ १४० Page #507 -------------------------------------------------------------------------- ________________ ४६२ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् २०५ गिहिलिंग-कुलिंगिय. २१९ गुरुकम्माण जियाणं. २०८ |गुरुकारियाए केई० गुरुगुणरहिओ य इह० २२० गुरुदेवुग्गहभूमीए. १७६ एगंमि उदगबिंदुम्मि० एगविह दुविह तिविहा० एगविह दुविह तिविहं० एगस्स दुण्ह तिण्हव० एगिदियसुहुमियरा० एयद्दोसविमुक्को जईण. एयं दंसणसोहि एयं भणियं समए. एवं जिया आगमदिट्ठि एवं पाएण जणा० एवंविहपरिणामो एसा चउक्कसोही २४४ चउतीसअइसयजुओ० चउभेयं मिच्छत्तं० चउरो जम्मप्पभिई चत्तारि अंगुलाई चरणकरणेहिं रहिओ० चंददम पवरहरि० चेइयकुलगणसंघे० चेइयदव्वविणासे० चेइयदव्वं साहारणं च० २६२ २६६ ८८ छण्हं जीवनिकायाणं. १७२ छब्बीहजीवनिकाउ विराहइ० १८८ कंकिल्लि कुसुमवुट्ठी कालाइदोसओ जइवि० कालोचियजयणाए. किण्हा-नीला-काऊ. किं वा देइ वराओ० कुग्गह कलंकरहिया. कुणमाणो वि निवित्ति कुणमाणो वि हि किरियं० कुसुमक्खयधूवेहिं० केई भणंति भन्नइ. केसिंचि य आएसो० २९ १०५ १२६ १९६ |जइ खमसि तो नमिज्जसि० १७८ जइ वि हु सकम्मदोसा. जम्हा न मोक्खमग्गे० जस्सट्ठा आहारो आरंभो० जंजीयमसोहिकरं० जं जीयं सोहिकरं० १६९ जन्न तयट्ठा कीयं० जावज्जीवं आगम० ६४ |जा संयमया जीवेसु. जिणगुरुसुयभत्तिरओ० २३५ जिणपवयणवुड्टिकर १९३ १९४ १३४ ७७ खंती य मद्दवज्जव० १७४ २५१ गइ इंदिए य काए. Page #508 -------------------------------------------------------------------------- ________________ अष्टमं परिशिष्टम ४६३ ३ ११३ ३ १८४ १६५ २०२ जिणपवयणवुड्किरं० जिणपवयणवुड्डिकरं० जियपरिसो जियनिद्दो० जिणभवणकारणविही. जिणभवणबिंबठावण जिणभवणबिंबपूया. जिणभवणे अहिगारो० जिणमंदिरभूमीए. जीवदयसच्चवयणं. जीव म वहहु म अलियं० जीवाइनवपयत्ये० जीवाजीवा पुन्नं० जीवा सुहेसिणोतं. जे बंभचेरस्स वयस्स भट्ठा० जे मज्झत्था धम्मत्थिणो० जे संकिलिट्ठचित्ता. जो भणइ नत्थि धम्मो० ५९ ता आणाणुगयं जं. ६० ता कइया तं सुदिणं० १४९ ता तुलियनियबलाणं. १७ | ता तेसिं असठाणं. ७८ |ता दव्वओ य तेसिं० ७१ |तित्थगराणा मूलं ७० तित्थयरुद्देसेण वि० ४८ तिदिसिनिरिक्खणविरई. ६१ | तिन्नि निसीहि य तिन्नि य० १०९ तिन्नि वि रयणइं देइ० २४२ | तुंबय दारुय मट्टीपत्तं० २०७ | ते धन्ना ताण नमो० १५३ १३५ २५२ ११८ १९१ २५८ ७५ १७१ . ६९ २४३ दतॄण पाणिनिवहं० दव्वाण सचित्ताणं. दुग्गंधमलिणवत्थस्स० | दुप्पसहंतं चरणं. दुलहा गुरुकम्माणं. २३४ | दुविहं लोइयमिच्छं. दुसमकालसरूवं. २४१ दसमकाले दलहो. देवहरयम्मि देवा० ९१ | देवं गुरुं च धम्म ३२ देवो धम्मो मग्गो ८० देसकुलजाइरूवी १५ दो जाणू दोन्नि करा. २०६ तत्तो य अपमत्ते० तत्तो य अहक्खायं० तवसंजमेहिं निज्जर० तस्स पुणो नामाइं० तह अट्ठिअट्ठिमज्जा तह एगसाडएणं० तं नत्थि भुवणमज्झे० तं नमह तं पसंसह. तंबोल पाण भोयणो० तं सुगुरुसुद्धदेसण. तम्हा कम्माणीयं तम्हा सइ सामत्थे १०४ ५३ ४९ २८ १५७ धन्नाणं विहिजोगो० २४७ धम्मन्न धम्मकत्ता य० १९७ | धम्मरयणस्स जोगो० १५६ ૬૬ Page #509 -------------------------------------------------------------------------- ________________ ४६४ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् १९२ धम्माधम्मागासा० धम्माधम्मापुग्गल. धाई दूइ निमित्ते. २६४ १२२ ११७ २०९ २३६ पासत्थो ओसन्नो २३७ पिंडविसोही समिई० | पिंडं सेज्जं वत्थं पुच्छंताणं धम्म | पुढवाइसु आसेवा. | पुढवी-आऊ-तेऊ. | पुढविदगअगणिमारुय. पुढविदगअगणिमारुय. पुप्फाऽऽमिसथुइभेया० पुल्लिंपच्छासंथव० पुलायनामो पढमो चरित्ती. पूया जिणिंदेसु रई वएसु० न विणा तित्थं नियंठेहिं० नर विबुहेसरसोक्खं० नाणं पंचवियप्पं० नारय तिरिय नरामर निग्गंथसिणायाणं. निट्ठीवणादकरणं. निफाइऊण एवं नेगंतेणं चिय लोग २११ ३७ १२३ १६३ ११० फासुयएसणिएहिं. थम १२९ १०२ १६६ २५५ बहुजणपवित्तिमित्तं० बहुमाणो वंदणयं० बहुवित्थरमुस्सग्गं. बावीसई सहस्सा सत्त० १३२ २२२ भ ५४ २४८ पडिकमणे चेइयहरे० पढमं वयाण छक्कं० पत्तभवन्नवतीरं० पयईए कम्माणं. पयडो सेसतियत्थो० परियट्टिए अभिहडे परिवारपूयहेउं० पलए महागुणाणं. पंचमहव्वयजुत्तो. पंचविहाभिगमेणं. पंचविहायाररओ० पंचविहे आयारे जुत्तो० पंचंगो पणिवाओ० पंचिंदिय-तिविहबलं. पाणा पज्जत्तीओ० पाणिवह पेमकीडापसंग. पाणिवह मुसावाए. पासत्थ ओसन्न कुसीलरूवा. ९८ भक्खेइ जो उवेक्खेइ. भटेण चरित्ताओ० भवगिहमज्झम्मि पमाय. भावत्थयदव्वत्थयरूवो भासामइबुद्धिविवेग० भुंजइ आहाकम्म ७६ २५० १२७ २५९ मन्नइ तमेव सच्चं० १० मन्नंति चेइयं अज्ज. मस्सूरए य थिबुए सुइ० १० मंसनिवित्तिं काउं. ७३ २१२ ८४ Page #510 -------------------------------------------------------------------------- ________________ अष्टमं परिशिष्टम् १५८ २३१ मा आयन्नह मा य० मिच्छत्तमहामोहंधयार० मिच्छद्दिट्ठी सासायणे य. मिच्छमहन्नवतारण. मुत्तासुत्तीमुद्दा० मुद्दातियं तु इत्थं मुहमहुरं परिणइ मंगुलं. मूलं साहपसाहा. मूलोत्तरगुणसुद्धं० मेरुव्व समुत्तुंगं० मेरुस्स सरिसवस्स य० मोत्तूणं भावथयं० १०८ २६५ ७२ २६१ १६८ १०७ २३९ १७५ ११४ ८६ रयणत्थिणो वि थोवा. रागोरगगरलभरो० स | सग्गाऽपवग्गमग्गं० सच्चं मोसं मीसं० सत्थावग्गहु तिविहो. सन्नाणं वत्थुगओ बोहो. | सम्मग्गस्स पयासगं० समणाणं को सारो० सम्मद्दिट्ठिस्स वि अविरयस्स० सम्मत्तनाणचरणाणुवाइ. सम्मत्तनाणचरणा० सम्मत्तमूलमणुव्वय. समयावलिमुहुत्ता. सव्वजिणाणं निच्चं० सव्वत्थ अस्थि धम्मो० | सव्वरयणामएहिं विभूसियं० | ससमयपरसमयविऊ. संकिय मक्खिय निक्खित्त. संगुल जोयणलक्खो. संथरणम्मि असुद्धं० संवच्छराणि बारस. सामाइयं पढमं. साहूण सत्तवारा० | सीलंगाण सहस्सा० सुगई हणंति तेसिं० | सुग्गइमग्गो पुन्नं० | सुत्तभणिएण विहिणा. | सुत्ते अत्थे कुसला. | सुयसायरो अपारो | सो जि धम्मु सचराचर० | सोलस उग्गमदोसा. १५१ लज्जालुओ दयालू० लद्धट्ठा गहियट्ठा य० लाहालाह-सुहासुह० १२४ २१३ १२८ २२३ २२७ ४६ १३९ ९४ २४० वन्नाइतियं तु पुणो० वयछक्काई अट्ठारसेव० वयसमणधम्मसंजम० वंदंतस्स उ पासत्थ. वंदामि तवं तह संजमं च. वंदिज्जंतो हरिसं० विगलिंदिएसु दो दो० विग्गहगइमावन्ना० विगहा कसाय सन्ना० वुच्छं तुच्छमईणं. वुड्डाणुगो विणीओ० बूढो गणहरसद्दो० RW Um १५४ ६८ १५२ । हुज्ज हु वसणप्पत्तो. Page #511 -------------------------------------------------------------------------- ________________ ४६६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् પૂ. આ. શ્રી વિજય રામચંદ્રસૂરિ સ્મૃતિ સંસ્કૃત-પ્રાકૃત ગ્રંથમાળા १३. १४. पदर्थ विनोद जीवनसाफल्यदर्शनम् (श्रीविजयरामचन्द्रसूरि) प्रत दर्शनशुद्धिप्रकरणम् (बृहवृत्ति सह) प्रत धर्मोपदेशकाव्यम् सटीक (श्रीलक्ष्मीवल्लभगणि) प्रत नवस्मरण-गौतमस्वामी रास (मोटा टाइप) प्रत (द्वि. आ.) इन्द्रियपराजयशतक सटीक (श्रीगुणविनयगणि) प्रत दीपोत्सवकल्प (श्रीहेमचन्द्रसूरि) प्रत श्रीश्रीपालचरित्रम् (श्रीज्ञानविमलसूरि) प्रत श्रीश्रीपालचरित्रम् (श्रीसत्यराजगणि) प्रत योगविंशिका-प्रकरणम् सटीक (भाषांतर) पुस्तक हितोपदेशः सटीक (श्री प्रभानंदसूरि) प्रत उत्तराध्ययनसूत्र सटीक प्रत (पं. श्री भाव वि.) प्रत षड्दर्शनसमुच्चय (गुज. भावानुवाद) भाग-१ पुस्तक षड्दर्शनसमुच्चय (गुज. भावानुवाद) भाग-२ पुस्तक हितोपदेशः (मूल-वृत्ति-कथा-तुला-टिप्पणीसमन्वितः) पुस्तक हितोपदेशः (कथारहित-वृत्तिसमन्वितः) पुस्तक आचारप्रदीपः (श्रीरत्नशेखरसूरि.) प्रत योगविंशिकाप्रकरणम् (टीका-टीप्पण-अनुवाद-तात्पर्य-परिशिष्ट-समेतम्) सूत्रव्याख्यानविधिशतकम् प्रत श्रीआवश्यकनियुक्ति भाग-१ (तिलकाचार्य) प्रत श्रीआवश्यकनियुक्ति भाग-२ (तिलकाचार्य) प्रत સમરાદિત્ય મહાકથા (ગુજરાતી ભાવાનુવાદ) પંચસૂત્ર સચિત્ર-આર્ટપેપર आगम श्रीचतुःशरणप्रकीर्णकम् सटीक-सपरिशिष्ट-पुस्तक ध्यानशतकं सटीक-सतुला-सपरिशिष्ट-पुस्तकभाग-१ ध्यानशतकं सटीक-सतुला-सपरिशिष्ट-पुस्तकभाग-२ संमतितर्कप्रकरणम् टीका-अनुवादसहित पुस्तक भाग-१ संमतितर्कप्रकरणम् टीका-अनुवादसहित पुस्तक भाग-२ आगम श्रीआतुरप्रत्याख्यानप्रकीर्णम् सटीक पुस्तक दर्शनशुद्धि प्रकरणम् सटीक-सतुला पुस्तक 'मनह जिणाण आणं' स्वाध्यायः सटीक पुस्तक (अप्राप्य) (अप्राप्य) (अप्राप्य) ११०-०० (अप्राप्य) ५०-०० ६५.०० १००-०० २५-०० ३००-०० ३००-०० १३०.०० १५५-०० १७५-०० ७५-०० १००-०० ९०-०० ५०-०० १५०-०० १५०.०० (अप्राप्य) (भप्राय) २००२५०-०८ २७५-०० १२५-०० १२५-०० २२. २३. २४. २७. २८. २९. ३०. १७५-०० ४००-०० (प्रेसमां) Page #512 -------------------------------------------------------------------------- ________________ virr77777 ' . પ કરી ! 24 . ! पू.आ.श्रीविजयरामचन्द्रसूरिस्मृतिसंस्कृतप्राकृतग्रन्थमाला क्रमाङ्क ! રાજા ન +8 નું મન જ ન ન ... RET 'ના એક...એવો ભયંકર સમય આવ્યો હતો જ્યારે જૈન તરીકે જન્મેલાંના જિગર પણ દીક્ષા વિરોધી બની ચૂક્યાં હતાં! નાનું બાળક દીક્ષા લે તો એ કહેતા કે‘આ ઉંમરમાં તો દીક્ષા હોતી હશે ? બિચારાએ ખાધું શું અને પીધું શું ?' | યુવાન દીક્ષા લે તો એ કહેતા કે‘મોજ કરવાની આ ઉંમરે દીક્ષા ન જ લેવાય.’ પ્રૌઢ દીક્ષા લે તો એ કહેતા કે‘માથાની જવાબદારી ખભે કરીને દીક્ષા ન જ લેવાય.’ વૃદ્ધ દીક્ષા લે તો એ કહેતા કે‘આ ડોસો ત્યાં જઈ શું ઉકાળવાનો ?' આવા જનમાનસને પ્રવચન, દીક્ષાદાન, કોર્ટની જુબાનીઓ આદિ દ્વારા બદલી જન-જનના હૈયામાં દીક્ષાની સુપ્રતિષ્ઠા કરનારા | દીક્ષાયુગપ્રવર્તક પૂ.આ. શ્રી વિજય રામચન્દ્રસૂરીશ્વરજી મહારાજાની દીક્ષા શતાબ્દી ઉજવી ચાલો ! આપણે ય ધન્ય બનીએ... પણ છે. 3Rk8. [, ce | :IPHદ મratiાત મા ' ? ક ક મ મમમમમ + રાતfr તારામા, > ધ ને કારણ ક કા યાદ ৪াহা&ে >> Le" ey SE शासनशिरताज सूरिरामचन्द्र दीक्षाशताब्दी ग्रंथमाला સGHID ylsilo સાહિત્ય સેવા : 400/ KHUSHI DESIGNS Mo.09227504555 ISBN-978-81-87162-89-3