________________
१-देवतत्त्वम् गा-१७
२५
पत्तिकार्यासिद्ध्यनुदयादयो बहवो दोषाः पराप्रीतिकयुक्ता वाऽधर्महेतुत्वेन धर्मार्थिना दूरतस्त्याज्याः, यदाह -
धम्मत्थमुज्जएणं सव्वस्सापत्तियं न कायव्वं ।
इय संजमोऽवि सेओ इत्थ य भयवं उदाहरणं ।। [पञ्चा० ७-१४] तथा दलं चोपादानकारणम्, किम्भूतम् ? काष्ठादि दारुपाषाणेष्टिकाप्रभृति शुद्धमिति प्रक्रमः । तच्च यद्देवतोपवनतद्भवनादे नीतम्, तदानयने हि जिनभवनस्यानेतुर्वा सा प्रद्विष्यते । तथा स्वयं चेष्टकापचनवृक्षच्छेदादिभिर्यन्न कारितम्, द्विपदचतुष्पदोपघातलक्षणाविधिना च यन्नानीतम्, तथाहि -
दलमिष्टिकादि तदपि च शुद्धं तत्कारिवर्गतः क्रीतम् ।
उचितक्रयेण यत्स्यादानीतं चैव विधिना तु ।। [षोडशकप्र. ८७] तथा भृतकानां सूत्रकारप्रभृतीनां तद्वेतनापेक्षमनतिसन्धानमवञ्चनमपिच समर्गलतरमकालहीनं च तत्तेषां दातव्यम् । एवं हि हृष्टा सन्तः सविशेषं कर्मसूद्यमं कुर्वन्ति, जिनधर्मबहुमानाच्च बोधिबीजादि प्राप्नुवन्ति, तथा स्वाशयस्य शोभनाध्यवसायस्य स्वकीयाध्यवसायस्य वा वृद्धिर्वर्धनं स्वाशयवृद्धिः सा च यथा --
पिच्छिस्सं इत्थ अहं वंदणगनिमित्तमागए साहू । कयपुन्ने भगवंते गुणरयणनिही महासत्ते ।। तथा – पडिबुज्झिस्संति इहं दट्ठण जिणिंदबिंबमकलंकं । अन्ने वि भव्वसत्ता काहिति तओ परं धम्मं ।। ता एयं मे वित्तं जमित्थमुवओगमेइ अणवरयं ।
इय चिंताऽपरिवडिया सासयवुड्डी य मोक्खफला।। [पञ्चा० ७-२६, २७, २८] तथा यतना च गुरुदोषत्यागेनेतरदोषाश्रयणम्, सा च शुद्धदलग्रहणजलगालनादिरूपा, तस्या एव सर्वक्रियासु प्राधान्यात्, यदाह -
जयणा य पयत्तेणं कायव्वा पसत्थसव्वजोगेसु । जयणा उ धम्मसारा जं भणियं वीयरायेहिं ।।