________________
१६०
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
चक्रे० : अथोत्पादनादोषानाहुः – देव० : अथोत्पादनादोषानाह -
धाई दूइ निमित्ते आजीव वणीमगे तिगिच्छा य । कोहे माणे माया लोभे हवंति दस एए ।।१२२।। पुदिपच्छासंथव विज्जामंते य चुनजोगे य ।
उप्पायणाए दोसा सोलसमे मूलकम्मे य ।।१२३।। चक्रे० : १-भिक्षार्थं दातुरपत्ये क्रीडनादिकं धात्रीकर्म कुर्वतो यतेर्धात्रीपिण्डः । २-मिथः स्वपरग्रामेषु प्रकटं छन्नं वा संदेशाऽऽख्यानं दौत्यम्, तेन लब्धो दूतीपिण्डः। ३-निमित्तेन लाभाऽलाभादिकथनेनाऽवाप्तो निमित्तपिण्डः । ४-आजीवनार्थं दातुर्जात्यादेरात्मन्यारोपाल्लब्ध आजीवपिण्डः।।
५-'वनु याचने' वन्यतेऽसाविति वनी-भिक्षा वन्या पायते रक्ष्यते वनोपः स एव वनीपको भिक्षाचरस्तद्वत् साधुना भिक्षार्थं दातुर्यत्र भक्तिः स्वस्यापि तद्भक्तदर्शनादाप्तो वनीपकपिण्डः ।
६-चिकित्सया वैद्यकेन वैद्यादिसूचया वा प्राप्तश्चिकित्सापिण्डः । ७-१० क्रोधमानमायालोभैः प्राप्ताः क्रोधादिपिण्डाः। ११-दानात् पूर्वं पश्चाद् वा संस्तवेन दातुः स्तुत्या स्वाजन्यसम्बन्धघटनया वा यद् वा पूर्वस्य जननीजनकादिविषयस्य, पश्चात् श्वश्रूश्वशुरादिविषयस्य नात्रकस्य घटनेन प्राप्तः पूर्वपश्चात्संस्तवपिण्डः। १२-विद्यामन्त्रचूर्णयोगैराप्ता विद्यादिपिण्डास्तत्र होमादिसाध्या विद्या। १३-पाठसिद्धो मन्त्रः। १४-चूर्णमञ्जनादिकम्। १५-योगाः पादप्रलेपाद्याः । उत्पादनायां पिण्डोपार्जने लुब्धेन साधुना क्रियमाणे दोषाः । १६- षोडश पुनर्यतो गर्भस्तम्भगर्भाधानादेर्मूलप्रायश्चित्तमवाप्यते, तस्य कर्मव्यापारः, तद्विधानादाप्तो मूलकर्मपिण्डः ।।१२२, १२३ ।।