________________
४-साधुतत्त्वम् गा- १२२, १२३
क्षीरमज्जनमण्डनक्रीडनाङ्कारोपणकर्मकारिण्यः पञ्चधात्र्यः,
देव० : १- बालस्य भिक्षार्थं कुर्वतो मुनेर्धात्रीपिण्डः ।
२-मिथः सन्देशकथनं दूतीत्वम्, तत्कुर्वतो भिक्षार्थं दूतीपिण्डः । ३-अतीतानागतवर्तमानकालेषु लाभालाभादिकथनं निमित्तम्, तद्भिक्षार्थं कुर्वतो निमित्तपिण्डः । ४- -जातिकुलगणकर्मशिल्पादिप्रधानेभ्य आत्मनस्तद्गुणत्वारोपणं भिक्षार्थमाजीवपिण्डः । ५-श्रमणब्राह्मणकृपणातिथिश्वानादिभक्तानां पुरतः पिण्डार्थमात्मानं तत्तद्भक्तं दर्शयतो
१६१
एतासां कर्म
वनीपकपिण्डः ।
६-वमनविरेचनबस्तिकर्मादि कारयतो वैद्यभैषज्यादि वा सूचयतः पिण्डार्थं चिकित्सापिण्डः । ७-विद्यातपःप्रभावज्ञापनं राजपूजादिख्यापनं क्रोधफलदर्शनं वा भिक्षार्थं कुर्वतः क्रोधपिण्डः । ८-लब्धिप्रशंसोत्तानस्य परेणोत्साहितस्यावमतस्य वा गृहस्थाभिमानमुत्पादयतो मानपिण्डः । ९-नानावेषभाषापरिवर्त्तनं भिक्षार्थं कुर्वतो मायापिण्डः ।
१०- अतिलोभाद् भिक्षार्थं बहु पर्यटतो लोभपिण्डः । भवन्ति स्युर्दशैतेऽनन्तरोक्ता उत्पादनादोषा इति योगः ।
११-तथा पूर्वसंस्तवं जननीजनकादिद्वारेण, पश्चात्संस्तवं श्वश्रूश्वशुरादिद्वारेणात्मपरवयोऽनुरूपं सम्बन्धं भिक्षार्थं घटयतः पूर्वपश्चात्संस्तवपिण्डः ।
१२ - विद्यां मन्त्रं चूर्णं योगं च भिक्षार्थं प्रयुञ्जानस्य चत्वारो विद्यादिपिण्डास्त जपहोमादिसाध्या स्त्रीदेवताधिष्ठाना वा विद्या ।
१३-पाठमात्रसिद्धः पुरुषाधिष्ठानो वा मन्त्रः ।
१४- चूर्णानि नयनाञ्जनादीन्यन्तर्धानादिफलानि ।
१५-पादप्रलेपादयः सौभाग्यदौर्भाग्यकरा योगाः । चशब्दौ समुच्चयार्थी, उत्पादनायाः पिण्डोपार्जनस्य दोषा दूषणान्येते पञ्चदश ।
१६- षोडशः
पुनर्गर्भस्तम्भगर्भाधानप्रसवस्नपनमूलरक्षाबन्धनादि
कुर्वतो
मूलकर्मपिण्डः ।
चः पुनरर्थः प्रयुक्त एवैते च साधुप्रभवा आहारलुब्धेन तेन क्रियमाणत्वादिति गाथाद्वयसमासार्थः ।। १२२, १२३ ।।
भिक्षार्थं