SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ६८ रणम - सम्यक्त्वप्रकरणम यथाकथञ्चिद् द्रव्यव्ययकारी लेख्यकूटश्च यो भवेत्, यत्तदोनित्यसम्बन्धात् स लिप्यते श्लिष्यते पापकर्मणाऽशुभप्रकृतिरूपेण लिप्यत इत्यनेन च तज्जनितकर्मणो दृढबन्धत्वमाहेति ।।५४ ।। तथा 'आयाणं'ति आदानमायदानम्, प्राकृतत्वाद्यलोपः, राजाऽमात्यादिवितीर्णं क्षेत्रगृहहट्टग्रामादि यो भनक्ति लुम्पति, तथा प्रतिपन्नधनं म्रियमाणे पित्रादौ स्वयं वा धर्मनिमित्तमेतावद्दास्यामीति कल्पितद्रव्यं न ददाति न वितरति देवाय, चतुर्थ्यर्थे षष्ठीयम्, तथा नश्यदायदानादिकमेव प्रलीयमानं तच्चिन्तकभक्षणादिना केनचित्प्रकारेण, यो यत्करिष्यति स तत्फलमवाप्स्यतीति बुद्धया समुपेक्षते, न प्रतिजागर्ति सामर्थ्य सतीत्यध्याहार्यम्, सोऽपि न केवलं भक्षकादयः, हुरेवकारार्थः, परिभ्रमत्येव संसरत्येव संसारे चतुर्गतिके, अप्रतिषिद्धमनुमतमिति न्यायतस्तस्याप्यनुमतिप्रसङ्गादिति ।।५५ ।। तथा चैत्यद्रव्यं प्रतीतम्, साधारणं च जीर्णचैत्योद्धारादिनिमित्तमेकत्रमीलितं सप्तक्षेत्रोपयोगि वा, यः पापकर्मा द्रुह्यति भक्षयति, वाशब्दोऽप्यर्थे, धर्ममपि सर्वज्ञप्रणीतं स न जानाति, न खलु तीर्थप्रवृत्त्यादिहेतुचैत्यादिद्रव्यरक्षाप्रतिपादकं तद्भक्षकाणां दुर्विपाकाभिधायकं च जिनवचनं विदन्नेवं प्रवर्तते, ननु विदितवचना अप्येवं प्रवर्तमाना दृश्यन्त एवेत्याह-अथवा भक्षणकालात् प्रारबद्धायुष्को नरके, स हि जानन्नपि फलमकृत्यान्न विरमतीति रूपकत्रयार्थः ।।५६।। * द्रव्यसप्ततिकायाम्-१३ * एवं चैत्यद्रव्यादिवृद्धिं कुर्वतः कस्यचिदनाभोगादिना चैत्यद्रव्यादिविप्रणाशोऽपि स्याद्, अतः पुनः कद्वारेण, मुख्यवृत्त्या गाथात्रयेण तद्भेदानाह - भक्खेइ जो उविक्खेइ जिणदव्वं तु सावओ । पण्णाहीणो भवे जो य लिप्पइ पावकम्मणा ।। 'भक्खेइ०' इति व्याख्या- कण्ठ्या , नवरम् १-भक्षणम् - देवद्रव्यस्य तदुपचारस्य वा, तुशब्दात्, ज्ञानद्रव्यादेश्च, स्वयमुपजीवनम्, २-उपेक्षणम्-तदेव परस्य कुर्वतः शक्तितोऽनिवारणम्, ३-प्रज्ञाहीनत्वम्अङ्गोद्धारादिना देवद्रव्यादिदानम्, यद् वा मन्दमतितया स्वल्पेन बहुना वा धनेन कार्यसिद्ध्यवेदकत्वात् । यथा कथञ्चिद् द्रव्यव्ययकारित्वं कूटलेख्यकृतत्वं च ।।१३।। १. नश्यद् श्रुतत्वादायदानादि T,C नश्यत् शुभतत्वादायदानादि A २. विदितजिनवचना T.C ३. 'रुपकत्रयार्थः' इति T.C प्रतिषु नास्ति
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy