________________
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम
दुष्कृतदानमिति हृदयम्, ३-मिश्रमालोचनामिथ्यादुष्कृतरूपमुभयम्, ४-विवेचनं विवेकोऽनेषणीयभक्तादित्यागः, तथेति समुच्चये, ५-व्युत्सर्जनं व्युत्सर्गः कायोत्सर्ग इत्यर्थः, ६-तापयति कर्मेन्धनं दहतीति तपो निर्विकृतिकादि, ७-च्छेदः पञ्चाहादिक्रमेण श्रमणपर्यायस्य छेदनम्, ८-मूलं महाव्रतानां मूलत आरोपणम्, ९-नाऽवस्थाप्यत इत्यनवस्थाप्यस्तद्भावस्तत्ता क्लिष्टतरपरिणामस्याकृततपोविशेषस्य व्रतानामनारोपणमित्यर्थः, चः समुच्चये, १०-पारं प्रायश्चित्तानामन्तमञ्चति गच्छति पाराञ्चि, तदेव पाराञ्चिकं, अस्मिंञ्च प्राप्ते षण्मासादिना द्वादशवर्षान्तेन तपसाऽपराधान्तं याति ततो दीक्ष्यते, चैवेति समुच्चयावधारणार्थी, सर्वत्र च प्रथमैकवचनान्तता क्वचिदेकारान्तता विभक्तिलोपश्च प्राकृतत्वात् । सूरिगुणता चैषां यथावत्प्रयोजनेनेत्येते मीलिताः सूरिगुणा भवन्ति षट्त्रिंशदिति गाथार्थः ।।१४३ ।।
* धर्मरत्नप्रकरणे-१२६/१ * तृतीया षट्त्रिंशिका त्वियम् -
वयछक्काई अट्ठारसेव आयारमाइ अद्वैव ।
पायच्छित्तं दसहा सूरिगुणा हुंति छत्तीसं ।। व्रतषट्कं कायषट्कं च प्रतीतम् । अकल्पादिषट्कं त्वेवम् । अकल्पो द्विधा-शिक्षकस्थापनाकल्पोऽकल्पस्थापनाकल्पश्च । तत्राद्यः -
अणहीया खलु जेणं पिंडेसणसिज्जवत्थपाएसा । तेणाणियाणि जइणो कप्पंति न पिंडमाईणि ।।
तथा
उउबद्धम्मि न अणला वासावासासु दोवि नो सेहा । दिक्खिज्जंती पायं ठवणाकप्पो इमो होइ ।। द्वितीय: १-अनेषणीयपिण्डशय्यावस्त्रपात्रगोचरोऽकल्पः, २-गृहिभाजनं कांस्यकरोटिकादि, ३-पर्यको मञ्चकादावुपवेशनम्, ४-निषद्या भिक्षार्थं गृहे प्रविष्टस्य साधोस्तत्र निषदनम्। ५-स्नानं द्विधाअक्षिपक्ष्मप्रक्षालनमात्रमपि देशस्नानम्, सर्वाङ्गक्षालनं तु सर्वस्नानम्, ६-शोभा विभूषाकरणम्, एषां वर्जनमेवमष्टादश । एषां चाऽऽचार्यगुणत्वमेतदपराधेषु सम्यक्प्रायश्चित्तज्ञानात् ।
आचारवत्त्वादयोऽष्टौ गुणाः पूर्ववत् । तथा प्रायश्चित्तं दशधा, तद्यथाआलोयणपडिकमणे मीसविवेगे तहा विउस्सग्गे। तव-छेय-मूल-अणवट्ठया य पारञ्चिए चेव ।। १-निरतिचारस्यासनगृहानीतभिक्षादेः प्रकटनमालोचनार्हम्, २-अनाभोगादिनाऽप्रमार्जितनिष्ठीवनादावसम्पन्नवधस्य मिथ्यादुष्कृतदानं प्रतिक्रमणार्हम्, ३-संभ्रमभयादौ सर्वव्रतातिचार आलोचनाप्रतिक्रमण