________________
२९६
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम
तत्थ जहन्नो गिम्हे चउत्थ छटुं तु होइ मज्झिमओ । अट्ठममिहमुक्कोसो इत्तो सिसिरे पवक्खामि ।। सिसिरे उ जहन्नाई छट्ठाई दसमचरमगो होइ । वासासु अट्ठमाई बारसपज्जंतओ नेओ ।। पारणगे आयामं पंचसु गह दोसुऽभिग्गहो भिक्खे । कप्पट्ठिया उ पइदिण करेंति एमेव आयाम ।। एवं छम्मासतवं चरिउं परिहारगा अणुचरंति । अणुचरगे परिहारिग पइट्ठिए जाव छम्मासा ।। कप्पट्ठिओवि एवं छम्मासतवं करेइ सेसाओ । अणुपरिहारिगभावं वयंति कप्पट्ठियत्तं च।। एवं सो अट्ठारसमासपमाणो य वन्निओ कप्पो । संखेवओ विसेसो सुत्ताओ तस्स नायव्वो ।। कप्पसमत्तीए तयं जिणकप्पं वा उविंति गच्छं वा । पडिवज्जमाणगा पुण जिणस्सगासे पवज्जति ।। तित्थयरसमीवासेवगस्स पासेव नो उ अन्नस्स ।
एएसिं जं चरणं परिहारविसुद्धिगं तं तु ।। [प्रव.सारो० ६०२-६१०] उपशमश्रेणिक्षपकश्रेण्योर्लोभाणुवेदनसमये सूक्ष्मः सम्परायो लोभांशकषायो यस्मिंस्तच्छूक्ष्मसम्परायम्, यथाख्यातमर्हत्कथितस्वरूपानतिक्रमवत्तच्च छद्मस्थस्योपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्तिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनः केवलिनश्च भवतीति गाथार्थः ।।२२७, २२८ ।।
* आवश्यकनियुक्तौ-११४, ११५ * अनन्तरगाथासूचितपञ्चचारित्रभेदप्रदर्शनायाह -
सामाइयं च पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहमं तह संपरायं च ।। तत्तो य अहक्खायं खायं सव्वंमि जीवलोगंमि । जं चरिऊण सुविहिया वचंतयरामरं ठाणं ।।