________________
५-तत्त्वतत्त्वम् गा-२२७, २२८
२९५
किल केचन षण्मलिम्लुचाः कञ्चन ग्राममुल्लुण्टयितुं प्रतस्थिरे, ततस्तत्र प्रविशतां तेषामवोचदेको यथा- सर्वं तिर्यग्मनुष्यादिकम्, द्वितीयस्तु मानुषान् न पुनस्तिरश्चः । तृतीयः पुरुषान् न पुनः स्त्रियश्चतुर्थस्तानपि सायुधान् न तु प्रहरणरहितान्, पञ्चमो युध्यमानान् न पुनः सायुधानप्युदासीनान् प्रस्तावात्सर्वत्र हतेति शेषः षष्ठस्तु धनहरणं केवलं धनमेव हरत, मा कञ्चिद्वधिष्टेत्यर्थः, लेश्योपसंहारस्तु प्राग्वदिति गाथार्थः । ।२२६।। देव० : सम्प्रति संयमद्वारमाह -
सामाइयं पढमं छेओवट्ठावणं भवे बीयं । परिहारविसुद्धीयं सुहुमं तह संपरायं च ।।२२७ ।। तत्तो य अहक्खायं खायं सव्वम्मि जीवलोगम्मि ।
जं चरिऊण सुविहिया वच्चंत यरामरं ठाणं ।।२२८ ।। देव० : संयमो द्वेधा देशतः सर्वतश्च तत्र द्विविधत्रिविधादिना स्थूलप्राणिवधादेविरतिः प्रथमः, सर्वसावद्ययोगेभ्यस्त्रिविधं त्रिविधेन विरतिद्वितीयः, स चायम्-सामायिकछेदोपस्थापनपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातभेदात्पञ्चधा, समुदायार्थः सुगमोऽवयवार्थः पुनः कथ्यते, सामायिकं द्विविधमित्वरं यावत्कथिकं च । तत्रेत्वरं भरतैरावतेषु प्रथमचरमजिनतीर्थयोरूपस्थापनायां छेदोपस्थापनीयचारित्रभावेन तद्व्यपदेशाभावाद् यावत्कथिकं च मध्यमतीर्थकरतीर्थेषु महाविदेहेषु चोपस्थापनाया अभावे तव्यपदेशस्य यावज्जीवमपि सम्भवात्, तथा छेदः सातिचारस्य यतेनिरतिचारस्य वा शैक्षकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदरूपस्तद्युक्तोपस्थापना महाव्रतारोपणरूपा यस्मिंस्तच्छेदोपस्थापनम् । परिहारविशुद्धिकं द्विविधम्, निर्विशमानकं निर्विष्टकायिकं च, आद्यमासेवमानानां द्वितीयमासेवित चारित्राणामिह च नवको गणस्तत्र चत्वारः परिहारकाश्चत्वारस्तद्वैयावृत्त्यकरा अनुपरिहारका एकस्तु कल्पस्थितो वाचनाचार्यस्तेषामिदं तपः, तथाहि -
परिहारियाण उ तवो जहन्नमज्झो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ।।
१. संप्रति संयमद्वारस्य योनिद्वारस्य च निर्देश: क्रमप्राप्त: स तु सूत्रकृता केनाप्यभिप्रायेण न कृतोऽस्माभिस्तु सूत्रान्तरान्निर्दिश्यते T.C, २. तिर्थकर T,C,