________________
५- तत्त्वतत्त्वम् गा - २७०, २७१
वृत्तिं रचयता चैतां, सुकृतं यन्मयाऽज्जितम् । भवे भवेऽहं तेन स्यामर्हद्धर्मैकलालसः । । ११ । । शतद्वादशकेऽब्दानां गते विक्रमभूभुजः । इयं विनिर्ममे वृत्तिः सप्तसप्ततिवत्सरे ।।१२।। अष्टावेव सहस्राणि तिष्ठन्त्यस्यामनुष्टुभाम् । प्रत्यक्षरेण सङ्ख्यादिति निश्चितवानहम् ।।१३।। यावद्विजयते तीर्थं श्रीमद्वीरजिनेशतुः । तावदेषा मरालीव खेलतात्कृतिमानसे ।।१४।। एकोप्यनेकतां धर्मो यदागमभटोऽद्भुतः । जयत्येकान्तलीनानप्यन्यान् वीरः स वः श्रिये ।। १ ।। विद्याधरश्रेणिधरो धरोद्यद्गुणः क्षमाभृद्गुणवर्णनीयः । पूर्वापराम्भोधिरमक्रमश्रीः श्रीमालवंशो रजताद्रिरस्ति ।।२।।
छाडाभिधस्तत्र कीर्त्या विशाल आसीन्यासीकृत्य पुण्यं स्ववित्तम् । सप्तक्षेत्र्यां सर्वलोकप्रसिद्धं, चापल्याङ्कं यः प्रमार्ष्टि स्म लक्ष्म्याः ।।३।। बभूव तस्यामितसङ्गताङ्गलावण्यलीलाजितकामकान्ता । सती प्रिया राम्भलिनामधेया ध्येयाऽर्हदंद्वियपद्महंसी ।।४।। गुणैरुदारः सुकृताऽवतारः परोपकारव्रतभारसारः । तदङ्गजो भक्तिभरावनम्रो सिंहाभिधानो जयति पृथिव्याम् ।।५।। कुलद्वयाऽऽनन्दकरी बभूव तत्प्रेयसी प्रेमवती गुणाढ्या । सदा सदाचाररता प्रवीणा सिङ्गारदेवी जिनधर्मशीला ||६|| श्रुत्वा गुरोर्वेलिंगसाधुरेवं स्वोपात्तवित्तं सफलं चिकीर्षुः । सम्यक्त्ववृत्तेः सुकृतप्रवृत्तेः प्रदीपिकाया लघुपुस्तिकेयम् ।।७।। कर्णातिथीकृत्य जिनागमस्य, रहस्यमुच्चैस्तरभावशुद्धया । सद्धर्मतत्त्वार्थनिरूपणाय, व्यधापयत्पुस्तकवाचनं सः ।।८।। युग्मम्
३७५