SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ १९८ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् एतच्च पुरिमान्तिमतीर्थसाधूनामेवम्, तदितरे तु महामूल्याऽप्रमाणपञ्चवर्णान्यपि गृह्णन्ति । तथा च - आचेलुक्को धम्मो पुरिमस्स य पच्छिमस्स य जिणस्स । मज्झिमगाण जिणाणं होइ सचेलोऽचेलो वा ।। [पञ्चाशक-१७/१२] औद्देशिकमिहाधाकर्म, तदेकमुद्दिश्य निवृत्तं प्रथमान्तिमतीर्थयोः सर्वैरपि परिहर्त्तव्यम्, तदन्येषु यदर्थं निष्पन्नं तस्यैवैकस्य न कल्पते । शय्यातरो वसतिदाता, राजाचक्रवर्त्यादिस्तयोः पिण्डः समुदानम्, तत्राद्यः - असणाईया चउरो पाउंछण वत्थ पत्तकंबलगं । सूइ छुर कन्नसोहण नहरणिया सागरियपिंडो ।। [नवतत्त्वप्र. ७३] अयं च सर्वतीर्थेषु सर्वैरपि परिहर्त्तव्यः, यदाह - पुरपच्छिमवज्जेहिं अविकम्मं जिणवरेहिं लेसेणं । भत्तं विदेहएहि य न य सागरियस्स पिंडो उ ।। [प्रव.सारो० ८०७] लिंगत्थस्स उ वज्जो तं परिहरओ व भुंजओ वा वि। जुत्तस्स अजुत्तस्स व रसावणो इत्थ दिलुतो ।। [प्रव.सारो० ८०५] एष पुनः शय्यातरपिण्डो न भवति, तद्यथा - तणडगलछार मल्लग सेज्जासंथारपीठलेवाई । सिज्जायर पिंडो सो न होइ सेहो य सोवहिओ ।। [नवतत्त्वप्र. ७४] राजपिण्डस्तु - असणाईया चउरो वत्थं पायं च कंबलं चेव । पाउंच्छणगं च तहा अट्ठविहो रायपिंडो उ ।। [पञ्चाशक-१७/२२] अयं तु प्रथमान्तिमानां वर्ण्यः, मध्यमवैदेहिकास्तु दोषाऽसम्भव गृह्णन्त्येव । कृतिकर्म-वन्दनकम्, तच्च सर्वसाध्वीभिस्तद्दिनदीक्षितस्यापि साधोविधेयम्, अभ्यधायि च - सव्वाहिं संजईहिं किइकम्मं संजयाण कायव्वं । पुरिसुत्तमु त्ति धम्मो सव्वजिणाणं पि तित्थेसु ।। [पञ्चाशक-१७/२४]
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy