________________
वाक्यं किञ्चिद् विवक्षितम् आराधकाः खल्विह जातकाभा: क्रियादरस्तातसमः खरत्वात् ।
अधीतिरम्बा मृदुसर्वदत्वाच् शास्त्राणि तस्याः पितृसद्मजानि ।।१।। भरण १ पोषण २ रक्षण ३ संवर्धन ४ शारीररोगापहार ५ मानसदुःखापनयन ६ कुतश्चिदागच्छत्संक्लेशप्रतिकरण ७ समाश्वासन ८ प्रसन्नता स्थापनेष्विव ९ विद्वज्जनस्पृहणीयता १ सौभाग्यशालिता २ स्वाश्रयिता ३ संत्रस्तजनाऽऽलम्बनदातृता ४ निधानाऽऽप्तिकालीनतुच्छधनाऽनाप्त्यसंतोषाभावसमानज्ञानाकराऽऽप्तिकालीनमहत्त्वाकाङ्क्षाद्यपूर्तिजाऽसंतोषाभाववत्ता ५ सन्देहनिराकर्तृता ६ निदानशोधकता ७ सावहिततामात्राऽवकाशकाऽ हितनिवारणक्षमता ८ प्रज्ञापनविचक्षणतासु ९ मात्रनुग्रहेषु (= मात्रा क्रियमाणेषु पुत्रविषयकेषु मातृविषयकेषु वोपकारेषु, अधीतिपक्षे तु मातापुत्रस्थानीयज्ञान-परिणतज्ञानिनोर्द्वयोरपि विद्वज्जनस्पृह्यत्वादयः संघटन्ते) ताताधीनाः खलु धनोपार्जन १ ज्ञातिप्रतिष्ठा २ मित्रवर्तुलविश्वसनीयता ३ ऽनुरागिपरिजनता ४ यशोऽकलङ्क ५ महाजनसंपर्का ६ इव कालिकशारीरिकमानसिकसांपत्तिकशोषणरूपाऽऽपतितविषमपरिस्थितिसप्रासन्न्यसहिष्णुता १ ज्ञाताऽज्ञातव्यक्ति-दिदृक्षितयथास्थितचित्तचित्रदर्शनारूपनिर्मायता २ पूर्वकर्मवशसंजातभीष्मशात्रवगुणवद्वहुमानप्रशंसारूपनिरभिमानता ३ गत्यन्तराभावाऽऽपातितहिंसागतसर्वतोऽल्पाऽपायहेतुयतनाशीलता ४ ब्रह्माब्धिस्तिमिततालेशसंक्षोभनिमित्तसुदूरपरिहारिता ५ वर्चस्वितासत्तासौन्दर्यपरिवारसंपदनाकर्षणरूपनैस्पृह्यस्वभावा दृढतरमुपयोगिनः, धनोपार्जनाद्यभावे भरणपोषणादेरशक्यत्वाद्, चोर्यशाठ्यादिना कथञ्चिच्छक्यत्वे तु भरणादेनिश्चितं प्रत्यपायकारित्वाञ्च । पितृच्छत्रनिर्मुक्तजातक-तन्मातृहितसाधनाऽसंभववत् क्रियाऽनुष्ठानस्य नामशेषीभवनकाले न खल्वाराधकत्वाधीती क्रमशोऽस्तित्वं व्यक्तित्वं च धारयितुं स्थापयितुं वाऽलं भवतः । जातकजन्मादावेव पितुरकस्मान्मरणे पितृसम्बन्धिषु कस्यचिदाश्रयण इव प्राक्कृतकर्मवशतः क्रियाऽनुष्ठितेय॒परमणेऽनुष्ठितिरूपतातनिकटसंबन्धिक्रियापक्षपात (=संविग्नपाक्षिकता) संश्रयणेऽपि पितृच्छत्रसनाथता निर्वहत्येव । तथापि, जातकानां नहि सान्निध्यं यावन्मातुस्तावत् पितुरपि संभवति, तद्वञ्च साधूनां स्वाभाविकदिनचर्यायां क्रियाप्राधान्यवत्कालतो ज्ञानोपसनारूपस्वाध्यायकालो भूयानेव भवति । नूनं माताऽनिष्टमात्रसर्जनाऽवसरेऽभिलषितवस्तूनामपूरिकेषत्पारुष्या च भवति, स्वाभाव्येन तु मृदुः सर्वदा च मातुलमातामहपरिवारस्तु बलवदनिष्टसर्जनाऽवसरं मुक्त्वा सर्वेच्छापूरकत्वेन मृदुत्वेन वत्सलत्वेन च शिशूनां बहुरोचको भवति, तथैवाऽस्खलितगाथाकण्ठस्थीकरण-पठितपरावर्त्तनदुर्बोधपदार्थाऽनुत्साहाऽपासन-विस्मृतसूत्रार्थपुनरुज्जीवन-प्रगल्भतारूपाऽधीतिनिद्राविकथादिप्रमादोदयाऽवसरेऽनिच्छया क्रियमाणा दृश्यमानकाठिन्या च प्रतिभाति सामान्यतस्तु मृदुसर्वदैव, मातामहपरिवारस्थानीयानि च शास्त्राणि दूरतो रमणीयतया प्रतिभासमानगिरय इव बहुरोचकानि भवन्ति, आरुह्यमाणो गिरिस्त्वधीतिकल्पः कदाचिदेव (=निद्रादावेव) नैसर्गिकसौन्दर्यद्वारकश्रमविघटन-मनःप्रफुल्लितताऽऽदीच्छिताऽहेतुर्दुरारोहश्च प्रतिभायात्। प्रस्तूयमानस्य चाऽस्य प्रायः पूर्वाचार्यरचितगाथानां संग्रहात्मकस्य ग्रन्थस्य मातामहपरिवारे गणनापात्रसभ्यतयाऽऽराधकरोचकताया उद्घोषणं सिद्धसाधनकक्षत्वादप्रस्तुतमेव भवति, प्रस्तुता तु...
ग्रन्थनामविचारणा : उपदेशरत्नकोशः, सन्देहविषौषधिः, पञ्चरत्नम्, दर्शनशुद्धिः, मिथ्यात्वमहार्णवतारणतरी, आगमसमुद्रबिन्दुः, कुग्राहग्रहमन्त्रः, इति सप्त नामानि स्वयमेव ग्रन्थप्रान्ते निर्देक्ष्यन्ते। परम्, द्वे नामनी विश्रुतिमुपगतवन्ती। तत्राऽऽद्यं श्रीविमलगणि-श्रीदेवभद्रसूरिविरचिताभ्यां टीकाभ्यां ख्याति गमितम्
25