________________
४६२
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
२०५
गिहिलिंग-कुलिंगिय. २१९ गुरुकम्माण जियाणं. २०८ |गुरुकारियाए केई०
गुरुगुणरहिओ य इह० २२० गुरुदेवुग्गहभूमीए.
१७६
एगंमि उदगबिंदुम्मि० एगविह दुविह तिविहा० एगविह दुविह तिविहं० एगस्स दुण्ह तिण्हव० एगिदियसुहुमियरा० एयद्दोसविमुक्को जईण. एयं दंसणसोहि एयं भणियं समए. एवं जिया आगमदिट्ठि एवं पाएण जणा० एवंविहपरिणामो एसा चउक्कसोही
२४४
चउतीसअइसयजुओ० चउभेयं मिच्छत्तं० चउरो जम्मप्पभिई चत्तारि अंगुलाई चरणकरणेहिं रहिओ० चंददम पवरहरि० चेइयकुलगणसंघे० चेइयदव्वविणासे० चेइयदव्वं साहारणं च०
२६२
२६६
८८
छण्हं जीवनिकायाणं. १७२ छब्बीहजीवनिकाउ विराहइ०
१८८
कंकिल्लि कुसुमवुट्ठी कालाइदोसओ जइवि० कालोचियजयणाए. किण्हा-नीला-काऊ. किं वा देइ वराओ० कुग्गह कलंकरहिया. कुणमाणो वि निवित्ति कुणमाणो वि हि किरियं० कुसुमक्खयधूवेहिं० केई भणंति भन्नइ. केसिंचि य आएसो०
२९
१०५
१२६
१९६ |जइ खमसि तो नमिज्जसि० १७८ जइ वि हु सकम्मदोसा.
जम्हा न मोक्खमग्गे० जस्सट्ठा आहारो आरंभो० जंजीयमसोहिकरं०
जं जीयं सोहिकरं० १६९ जन्न तयट्ठा कीयं०
जावज्जीवं आगम० ६४ |जा संयमया जीवेसु.
जिणगुरुसुयभत्तिरओ० २३५ जिणपवयणवुड्टिकर
१९३ १९४
१३४
७७
खंती य मद्दवज्जव०
१७४
२५१
गइ इंदिए य काए.