________________
४-साधुतत्त्वम् गा-१८९
सो पासो दुविहो सव्वे देसे य होइ णायव्वो । सव्वंमि णाणदंसणचरणाणं जो उ पासंमि ।। देसंमि य पासत्थो सिज्जायरऽभिहड रायपिंडं वा । णिययं च अग्गपिंडं भुंजति णिक्कारणेणं च ।। कुलणिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ । संखडिपलोयणाए गच्छइ तह संथवं कुणई ।। अवसन्नः सामाचार्यासेवने अवसन्नवदवसन्नः
ओसन्नोऽवि यदुविहो सव्वे देसे य तत्थ सव्वंमि । उउबद्धपीढफलगो ठवियगभोई य णायव्वो । । देशावसन्नस्तु
२४५
आवस्सगसज्झाए पडिलेहणझाणभिक्खऽभत्तट्ठे । आगमणे णिग्गमणे ठाणे य णिसीयणतुट्टे ।। आवस्सयाइ ण करे करेइ अहवावि हीणमहियाइं । गुरुवयणबलाइ तथा भणिओ एसो य ओसन्नो ।। गोणो जहा वलंत भंजइ समिलं तु सोऽवि एमेव । गुरुवयणं अकरेंतो बलाइ कुणई व उस्सूण्णो ।। भवति कुशीलः कुत्सितं शीलमस्येति कुशीलः
तिविहो होइ कुसीलो णाणे तह दंसणे चरित्ते य । एसो अवंदणिज्जो पन्नत्तो वीरागेहिं ।। णाणे णाणायारं जो उ विराहेइ कालमाईयं । दंसणे दंसणायारं चरणकुसीलो इमो होइ ।।
भूकम्पसणापसिणे णिमित्तमाजीवे । कक्ककुरुए य लक्खण उवजीव विज्जमंताई ।। सोभग्गाइणिमित्तं परेसि ण्हवणाइ कोउयं भणियं । जरियाइ भूइदाणं भूईकम्मं विणिद्दिवं ।। सुविणयविज्जाकहियं आइंखणिघंटियाइकहियं वा । जं सासइ अन्नेसिं पसिणापसिणं हवइ एयं ।। तीयाइभावकहणं होइ णिमित्तं इमं तु आजीवं । जाइकुलसिप्पकम्मे तवगणसुत्ताइ सत्तविहं ।। कक्कुरुगाय मायाणियडीए जं भांति तं भणियं । थीलक्खणाइ लक्खण विज्जामंताइया पडा ।। तथैव संसक्त इति यथा पार्श्वस्थादयोऽवन्द्यास्तथाऽयमपि संसक्तवत् संसक्तः, तं पार्श्वस्थादिकं तपस्विनं वाऽऽसाद्य सन्निहितदोषगुण इत्यर्थः, आह च
संसत्तो य इदानीं सो पुण गोभत्तलंदए चेव । उच्चिट्ठमणुच्चिट्टं जं किंची छुब्भई सव्वं ।। एमेव य मूलत्तरदोसा य गुणा य जत्तिया केइ । 'तम्मिवि सन्निहिया संसत्तो भण्णई तम्हा ।। रायविगमाई अहवावि णडो जहा उ बहुरूवो । अहवा वि मेलगो जो हलिद्दरागाइ वहुवण्णो ।। एमेव जारिसेणं सुद्धमसुद्धेण वाऽवि संमिलइ । तारिसओ च्चिय होति संसत्तो भई तम्हा ।। सो विप्पो भणिओ जिणेहि जियरागदोसमोहेहिं । एगो उ संकिलिट्ठो असंकिलिट्ठो तहा अण्णो ।।