________________
४६
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
सृष्टिक्रमेणैव कर्तव्याः, सर्वं हि प्रायेणोत्कृष्टं वस्तु कल्याणकामैर्दक्षिणभाग एव विधेयमिति, ३-तदनन्तरं प्रतिमादिसम्मुखं भक्त्यतिशयख्यापनाय शिरसा भूमिपीठस्पर्शनरूपास्त्रयः प्रणामा विधेयाः, ४-'तिविहा पूयत्ति सूत्रकृद्विवृणोति-'पुष्फक्खयत्थुईहिं तिविहा पूया मुणेयव्वा' इति, पुष्पैर्विचित्रैः सुगन्धिभिरक्षतैःशालितण्डुलादिभिः स्तुतिभिश्च लोकोत्तरसद्भूततीर्थकृद्गुणवर्णनपराभिः संवेगजनिकाभित्रिविधा पूजा ज्ञातव्येति। अत्र च गाथायां पुष्पादीन्युपलक्षणभूतान्येव श्रीभगवतः पूजाविधौ प्रतिपादितानि, ततो निःसपत्नरत्नसुवर्णमुक्ताभरणादिभिरलङ्करणं विचित्रप्पवित्रवस्त्रादिभिः परिधापनं पुरतश्च सिद्धार्थकशालितण्डुलादिभिरष्टमाङ्गलिकालेखनं तथा प्रवरबलिजलमङ्गलदीपदधिघृतप्रभृतिपदार्थढौकनं भगवतश्च भालतले गोरोचनामृगमदादिभिस्तिलककरणं तत आरात्रिकाद्युत्तारणं, यदाहुः पूर्वगणभृतः -
गंधवरधूयसव्वोसहीहिं उदगाइएहिं चित्तेहिं । सुरहिविलेवणवरकुसुमदामबलिदीवणेहिं च ।। सिद्धत्थयदहिअक्खयगोरोयणमाइएहिं जहलाभं । कंचणमुत्तियरयणाइदामएहिं च विविहेहिं ।। पवरेहि साहणेहिं पायं भावोऽवि जायए पवरो । न य अन्नो उवओगो एएसि सया य लट्ठयरो ।। इति।
[गन्धवरधूपसौषधिभिरुदकादिकैश्चित्रैः । सुरभिविलेपनवरकुसुमदामबलिदीपैश्च ।।
सिद्धार्थकदध्यक्षतगोरोचनादिभिर्यथालाभम् । काञ्चनमौक्तिकरत्नादिदामभिश्च विविधैः ।। प्रवरैः साधनैः प्रायो भावोऽपि जायते प्रवरः । न चान्य उपयोग एतेषां सकाशाच्च लष्टतरः ।।] एवं भगवन्तं पूजयित्वा ऐर्यापथिकीप्रतिक्रमणपूर्वकं शक्रस्तवादिदण्डकैश्चैत्यवन्दनं विधाय स्तोत्रैरुत्तमैरुत्तमकविविरचितैर्भगवतो गुणोत्कीर्तनं कुर्यात्, स्तोत्राणां चोत्तमत्वमेवमभिहितम्, यथा - पिण्डक्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ।। पापनिवेदनगर्भः प्रणिधानपुरस्सरैर्विचित्राथैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ।। इति । यथानानन्दोदकलेशलम्पटपुटं स्निग्धेऽपि बन्धौ जने, न क्रोधारुणिमास्पदं कृतबहक्लेशेऽपि शत्रौ क्वचित् । ध्यानावेशविलोकिताखिलजगल्लक्ष्मी क्रियाद्वश्चिरम्, चक्षुर्युग्ममयुग्मबाणजयिनः श्रीवर्धमानप्रभोः ।।
कृत्वा हाटककोटिभिर्जगदसद्दारिद्र्यमुद्राकथम्, हत्वा गर्भशयानपि स्फुटमरीन्मोहादिवंशोद्भवान्। तप्त्वा दुष्करमस्पृहेण मनसा कैवल्यहेतुं तपस्; त्रेधा वीरयशो दधद्विजयतां वीरस्त्रिलोकीगुरुः ।। यथा वा-संसारमारवपथे पतितेन नाथ ! सीमन्तिनीमरुमरीचिविमोहितेन ।
दृष्टः कृपारसनिधिस्त्वमतः कुरुष्व तृष्णापनोदवशतो जिन ! निर्वृत्तिं मे ।। इत्यादिस्वरूपैः स्तोत्रैर्गुणोत्कीर्तनरूपा पूजा श्रीभगवतो विधेया, न पुनीडामङ्गलातङ्कदायिभिरेवंविधैर्यथा -