SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १०६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् गृहिणोऽपि सर्वारम्भभाजो गृहस्था अपि, न केवलं साधवः, किम् ? गच्छप्रतिबद्धा विवक्षिताचार्यसन्तानवशवर्तिनः । यथातथा येन तेन कृतक्रीताहतादिदोषवतापि प्रकारेण 'दाणस्स नत्थि नासो, आहम्मिय धम्मिय दितस्स' इत्यादि पूर्वापरसम्बन्धशून्यवचनोद्धोषणात् पात्रापात्राविचारणेन च देयं दातव्यं दानं पिण्डवस्त्रपात्रादि यतिभ्य इति गम्यम्, सुष्ठु लोकागमाबाधितं विहितमनुष्ठानं येषां ते सुविहिताः सुसाधवस्तेषां पार्श्वेऽन्तिके व्रतनिषेधश्चारित्रप्रतिपत्तिप्रतिबन्धः, ते हि चैत्यनिवासात्तद्रव्यादिप्रभुत्वसामर्थ्येन राजवदाक्रम्य सहृदयमपि लोकं मुक्तमर्यादा यथाभिरुचितं व्यापारयन्ति, मुग्धजनप्रत्यायनार्थं वदन्ति च - जा जस्स ठिई जा जस्स संतई पुव्वपुरिसकयमेरा । सो तं अइक्कमंतो अणंतसंसारिओ होइ ।। [सुमिणसित्तरी-५१] व्याख्यास्याः - या यस्य साधोः स्थितिः प्रव्रजनकाल उपस्थापनकाले वा, आचार्योपाध्यायादिका व्यवस्था दिग्बन्ध इत्यर्थः । तथा या यस्य सन्ततिः सन्तानो वैरशाखाचान्द्रकुलादिस्तथा पूर्वपुरुषैश्चिरन्तनगीताथैः कृता विहिता या, यस्येत्यत्रापि सम्बन्धः । मेरत्ति मर्यादा द्रव्यक्षेत्रकालभावपुरुषप्रतिषेधरूपा, संहननधृत्याद्यपेक्षः कारणतः सूत्रातिरिक्तो जीतकल्पादिर्व्यवहारः, स तां रागादिकलुषिततयाऽतिक्रामननन्तसंसारिको भवत्येव, तां च संयतव्यवस्था सर्वारम्भप्रवृत्ते गृहस्थेऽपि मूढाः सम्बन्धयन्तीति कृतं प्रपञ्चेन, प्रकृतं प्रस्तुमः । तथा जिनानां भवनं च गृहं बिम्बं च प्रतिमापूजा चाऽर्चा जिनभवनबिम्बपूजास्तासां करणं स्वयं स्वद्रव्येण परद्रव्येण वा निर्वर्तनं कारापणं श्रुतत्वादेतासामेवान्यैर्विधापनं यतीनामपि, न केवलं गृहिणाम्, आगमपराङ्मुखैः सिद्धान्तप्रतिकूलैर्मूढैर्विषयकषायाकुलितमनोवृत्तिभिः प्ररूपितः प्रतिपादितो मार्गः स्वबुद्धया धर्मपथ इति गाथाद्वयार्थः ।।७०, ७१ । । चक्रे० : कुमार्गता चास्य जिनवचनाधःकरणादिति दर्शयन्तः प्राहुः - देव० : अथ कथमागमपराङ्मुखं प्ररूपितत्वमस्येत्युच्यते - समणाणं को सारो छज्जीवनिकायसंजमो एयं । वयणं भुवणगुरूणं निहोडियं पयडरूवंपि।।७२।। चक्रे० : श्रमणानां कः सारः किं प्रधानम् ? षण्णां जीवनिकायानां संयमो रक्षा । १. पठन्ति च T.C२. प्रतिषेधा A प्रतिसेवा T.C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy