________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
अर्थश्च तेषामेवाभिधेयः, स यथापरिज्ञानं चिन्त्यः, न्यगादि च - ___ चिंतेयव्वो सम्मं तेसिं अत्थो जहापरिन्नाणं । सुन्नहियत्तमिहरहा उत्तमफलसाहगं न भवे ।। आलम्बनं तु स्वयमेव भाष्यकृद् व्याख्यानयति-आलंबनं तु पडिमादित्ति, आलम्बनं पुनर्देवान् वन्दमानस्य चन्द्रनरेन्द्रस्येवाश्रयणीयम्, किं तत् ? प्रतिमादि, आदिशब्दाद् भावार्हदादिपरिग्रहः, यदभाणि
भावारिहंतपमुहं सरिज्ज आलंबणंपि दंडेसु । अहवा जिणबिंबाई जस्स पुरो वंदणारखं ।। इति प्रतिपादितं वर्णादित्रिकमित्यष्टमं त्रिकम्, अथ नवमं मुद्रात्रिकं नामतो गाथोत्तरार्धेनाह -
जोगजिणमुत्तसुत्ती मुद्दाभेएण मुद्दतियं ।। मुद्राशब्दः पृथग् योज्यते, ततश्च योगमुद्राजिनमुद्रामुक्ताशुक्तिमुद्राभेदान्मुद्रात्रिकं भवतीत्यर्थः ।।१४।। चक्रे० : तद्भणितमेव गाथापञ्चकमाहुः - देव० : अथ तद्भणितमेव गाथापञ्चकेनाह -
पंचंगो पणिवाओ थयपाठो होइ जोगमुद्दाए । वंदण जिणमुद्दाए पणिहाणं मुत्तसुत्तीए ।।४०।। दो जाणू दोन्नि करा पंचमगं होइ उत्तमंगं तु । सम्मं संपणिवाओ नेओ पंचंगपणिवाओ ।।४१।। अन्नोन्नतरियंगुलिकोसागारेहिं दोहिं हत्थेहिं । पिट्टोवरिकुप्परसंठिएहिं तह जोगमुद्दत्ति ।।४२।। चत्तारि अंगुलाई पुरओ ऊणाई जत्थ पच्छिमओ । पायाणं उस्सग्गो एसा पुण होइ जिणमुद्दा ।।४३।। मुत्तासुत्तीमुद्दा समा जहिं दो वि गब्भिया हत्था ।
ते पुण निलाडदेसे लग्गा अन्ने अलग्गत्ति ।।४४।। चक्रे० : पञ्चाङ्गानि भूस्पर्शानि यत्र स पञ्चाङ्गः, प्रणिपातः प्रणामः, शक्रस्तवस्यादावन्ते च १. दुन्नि P.K. २. अन्नुन्नंतरियंगुलि P.K. ३. पिट्टवरिकोप्पर PK पेट्टोवरिकुप्पर A