________________
४- साधुतत्त्वम् गा-१३६, १३७, १३८
दाहिणकरेण कोण घेत्तुत्ताणेण वाममणिबंधे ।
-
खोडेज्ज तिन्नि वारे तिन्नि तले तिन्नि भूमीए ।। [ पञ्चवस्तु- २७७] ततश्च - ते सबीयाई दट्टु न गेण्हई गेण्हई य अदिट्ठे । गहणंमि उ परिसुद्धे कप्पइ दिट्ठेहिं विवहूहिं ।। [
]
उत्तरार्धस्यायं भावार्थः - ग्रहणकाले परिशुद्धे पश्चाद्यदि बहून्यपि बीजादिनि पश्यति तथापि गृह्णात्येव, न परिष्ठापयति प्रत्यर्पयति वा, किन्तु यतनया तान्येव स्फेटयति यत्र न विराध्यन्ते तत्र च क्षिपतीति गाथार्थः । । १३५ ।।
चक्रे० : सम्प्रति चतुष्टयशुद्धिं समापयन्नेतां च कुर्वन्नेव साधुर्भवतीत्याहुः देव० : चतुष्टयशुद्धिमधुनोपसंहरन्नेतामनुतिष्ठन्नेव साधुर्भवतीत्याह
-
१८९
एसा चक्कसोही निद्दिट्ठा जिणवरेहिं सव्वेहिं । एयं जहसत्ती कुणमाणो भन्नए साहू । । १३६ ।।
-
चक्रे० : सुगमैव ।। १३६ ।।
देव० : व्यक्तार्था, नवरं सर्वैरिति समस्तक्षेत्रकालभाविभिरनेन सकलसर्ववित्सम्मतत्वेन व्रततत्त्वमसावेवेत्यावेदयति यथाशक्त्येत्यनेन तु क्वचित्कारणमाश्रित्याशोधयन्नपि शुद्ध इति सूचयतीति ।।१३६।।
चक्रे : यदाचरन् साधुः स्यात्तदुक्तम्, सम्प्रति यदाचरन्नसाधुः स्यात् तदाहुः
देव : यदनुष्ठायी यतिर्भवति तदुक्तमधुना यथा न भवति तथा
उद्दिट्ठकडं भुंजइ छक्कायपमद्दणो घरं कुणइ ।
पचक्खं च जलगए जो पियइ कहं नु सो साहू । ।१३७ ।।
जे किलिट्टचित्ता मायट्ठाणंमि निच तल्लिच्छा ।
आजीविगभयघत्था मूढा नो साहुणो हुंति । ।१३८ । ।
चक्रे० : उभे अपि स्पष्टे, नवरं उद्दिट्ठमुद्देशः साध्वपेक्षा, तेन कृतं, उद्दिष्टकृताधर्म ।
तथा मातृस्थाने परवञ्चने नित्यं तल्लिप्सवस्तदेकाभिलाषिणः । । १३७, १३८ ।।
१. पन्नत्ता Z.