________________
२४२
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
ऋतुबद्ध पीढफलकसेवक एकान्तेनास्तीर्णसंस्तारक एव वा । देशाऽवसनस्तु -
आवस्सगाइयाइं न करेइ अहवा विहीणमहियाई ।। गुरुवयणबला य तहा भणिओ देसावसन्नोत्ति ।। [संबोधप्र० ३५२] तिविहो होइ कुसीलो नाणे तह दंसणे चरित्ते य ।। एसो अवंदणिज्जो पन्नत्तो वीयरागेहिं ।। [प्रव.सारो० १०९] सम्मत्तकुसीलो पुण संकाई सेवगो मुणेयव्वो ।
कोउगभूईकम्माइसेवगो होइ चरणंमि ।। [ ] सौभाग्यादिकृते स्त्र्यादीनां त्रिकचतुष्कादिषु स्नानादिकरणं कौतुकम्, ज्वराद्यपगमार्थमभिमन्त्रितरक्षिकादानं भूतिकर्म, आदिशब्दानिमित्तादिकं ज्ञेयम् ।
पंचासवप्पवत्तो जो खलु तिहिं गारवेहि पडिबद्धो ।
इत्थिगिहिसंकिलिट्ठो संसत्तो संकिलिट्ठो उ ।। [प्रव.सारो. ११९] स्त्रीसंक्लिष्टः स्त्रीजनमध्यवासी, गृहिसंक्लिष्टस्तद्धनधान्यादितप्तिकारी । असंक्लिष्टस्तु -
पासत्थाईएसुं संविग्गेसुं च जत्थ संमिलइ । तहि तारिसओ होई पियधम्मो अहव इयरो उ ।। उस्सुत्तमायरंतो उस्त्तं चेव पनवेमाणो ।
एसो उ अहाच्छंदो इच्छाच्छंदोत्ति एगट्ठा ।। [प्रव.सारो० १२०,१२१] ।।१८९।। देव० : पार्श्वे ज्ञानादीनां तिष्ठतीति पार्श्वस्थः, अथवा मिथ्यात्वादयो बन्धहेतवः पाशास्तेषु तिष्ठतीति पाशस्थः । अवसन्न इवावसनः सामाचार्याः सेवने शिथिलीभूतः पराभग्न इत्यर्थः, कुत्सितं शीलमस्येति कुशीलस्तत एतेषां स्वरूपं स्वभावो येषां ते तथा, संसक्तः सदसदाचारयोः सम्पृक्तः, यथाछन्दः स्वरुचिप्रधान उत्सूत्रप्ररूपक इत्यर्थः, तयोः स्वरूपं धारयन्ति ये ते तथा, वचनव्यत्ययः प्राकृतत्वाद, आलापादिभिरादिशब्दात्संवासादिभिर्विवर्जनीयास्तथा च -
आलावो संवासो वीसंभो संथवो पसंगो य । हीणायारेहिं समं सवजिणिंदेहिं पडिकुट्ठो ।। [उपदेशमाला-२२२]
१. गुरुवयणं च विराहइ भणिओ एसो उ ओसन्नो । P. K २. तत्थ य नाणकुसीलो अकालसज्झायमाईहिं P.K