________________
७८
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
प्राग्लोकबिन्दुसारे सर्वाक्षरसन्निपातपरिपठितः । धृञ्धरणार्थो धातुस्तदर्थयोगाद् भवति धर्मः ।। [ ] दुर्गतिभयप्रपाते पतन्तमभयकरदुर्लभत्राणे ।
1
सम्यक् चरितो यस्माद् धारयति ततः स्मृतो धर्मः ।। [ मूलानीव मूलानि तत्प्रतिष्ठत्वाद् धर्ममहामहीरुहस्य, सर्वास्तिकवादिनाम्, तथा चाहु -
तस्य
अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ।
पञ्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् ।। तथा -
] इति गाथार्थः ।।६१।।
--
कषाया यस्य नोच्छन्ना यस्य नात्मवशं मनः । इन्द्रियाणि न गुप्तानि दर्शनं तस्य जीविका ।। [ चक्रे० : अभ्यस्तगृहिधर्मश्च प्रायो यतिधर्मयोग्यः स्यादित्यादौ गृहिधर्ममाहुः - देव० : एवं सर्वसम्मतं धर्ममुपदर्श्य स्वसमयप्रसिद्धविधिना गृहियतिभेदतस्तमभिधित्सुरभ्यस्तगृहिधर्म प्रायेण यतिधर्मयोग्यो भवतीतिन्यायाद्गुणस्थानकक्रममाश्रित्य वा तावद् गृहिधर्ममाह सम्मत्तमूलमणुव्वयपणगं तिन्नि उ गुणव्वया हुंति ।
सिक्खावयाई चउरो बारसहा होइ गिहिधम्मो । । ६२ ।।
-
चक्रे० : प्रतीतार्था ।।६२।।
देव० : सम्यक्त्वं प्राग्वणितस्वरूपं तन्मूलमादिर्यस्य तत्तथा, अनेन सम्यक्त्वलाभव्यतिरेकेण व्रताभावं दर्शयति । यदाह
सम्मतश्चायमर्थः
सम्मत्तंमि उ लद्धे पलियपुहुत्तेण सावओ होइ ।
चरणोवसमखयाणं सागरसंखंतरा हुंति ।। [ आत्मप्रबोध-३४]
चारित्रोपशमश्रेणिक्षपकश्रेणीनां सङ्ख्यातसागरोपमाण्यन्तरं भवति । अणुनि लघूनि महाव्रतापेक्षया व्रतानि, यदिवाऽनु पश्चान्महाव्रतप्रतिपत्त्यसमर्थस्य कथनीयानि, 'जइ धम्ममसमत्थे जुज्जइ तद्देणंपि साहूणं' इति वचनात् । अणोर्वा यत्यपेक्षया गृहस्थस्य व्रतान्यनुव्रतान्यणुव्रतानि
१. नोच्छिन्ना० M २. मणुवयपणगं तिनि य गुणव्वयाइं च T, B, C, P, K