________________
४-साधुतत्त्वम् गा-२०३
२६१
परिवारपरिसपुरिसं खेत्तं कालं च आगमं णाउं । कारणजाए जाए जहारिहं जस्स जं जोग्गं ।। परिवारो से सुविहिया परिसगओ साहई च वेरग्गं । माणी दारुणभावो नितसंपुरिसाहमो पुरिसो ।। लोगपगओ निवो वा अहवा रायाइदिक्खिओ होज्जा । खेत्तं विहिमाइ अभावियं न कालो अणागालो ।। विहिमाइत्ति-कांतारादि । दंसणणाणचरित्तं तवविणयं जत्थ जत्तियं पासे। जिणपण्णत्तं भत्तीए पूयए तत्थ तं भावं ।। तथा ।। गच्छपरिरक्खणट्ठा अणागयं आउवायकुसलेण । एवं गणाहिवइणा सुहसीलगवेसणा कज्जा।। उप्पन्नकारणम्मी कीकम्मं जो न कुज्ज दुविहंपि । पासत्थाईयाणं चउगुरुगा भारिया तस्स ।। इत्यादि ।।८४३।।
चक्रे० : ननु पूर्वमालापाद्यप्यमीभिः सार्धं निषिद्धम्, तत्कथमेतदुच्यते ? सत्यम्, अपवादमाश्रित्य, अथापवादोत्सर्गयोः कः कस्मात् सिद्ध्यतीत्याहुः -
देव० : ननु पूर्वमालापाद्यप्यमीभिः सार्धं निषिद्धम्, तत्कथमिदमुच्यते ? सत्यमपवादमाश्रित्य, अथोत्सर्गापवादयोः कः कस्मात्सिद्ध्यतीत्याह -
उन्नयमविक्ख निनस्स पसिद्धी उन्नयस्स निनाओ ।
इय अन्नोनावेक्खा उस्सग्गववाय दो तुल्ला।।२०३।। चक्रे० : उन्नतमपेक्ष्य निम्नस्य प्रसिद्धिः, उन्नतस्य च निम्नात्, इत्येवं प्रकारेणाऽन्योन्यापेक्षावुत्सर्गापवादौ द्वावपि तुल्यौ न कोऽपि कुतोऽपि सिद्ध्यति, निशीथेऽप्युक्तम् -
जावइया उस्सग्गा तावइया चेव हुंति अववाया ।
जावइया अववाया तावइया चेव उस्सग्गा ।। [उप. र. १३७ ] अतो द्वयोरपि भगवदुक्तत्वेन निर्जराहेतुत्वम्।।२०३।।। देव० : उन्नतमपेक्ष्य निम्नस्य प्रसिद्धिः सद्भावः, उन्नतस्य निम्नात्, ल्यब्लोपे पञ्चमी, निम्नमपेक्ष्येत्यर्थः, इत्येवमन्योन्यापेक्षावुत्सर्गापवादौ द्वावपि तुल्यौ निम्नत्वोन्नतत्वपरत्वापरत्ववत्परस्परसव्यपेक्षितौ, अनयोर्न पुनः कश्चित्कुतोऽपि सिद्ध्यतीति भावः, अत एव निशीथादिसूत्राणि सर्वाणि सापवादानि पठ्यन्ते तथा च तत्रैवोक्तम् -
जावइया उस्सग्गा तावइया चेव हुँति अववाया ।
जावइया अववाया तावइया चेव उस्सग्गा ।। [उप. र. १३७] २. अन्नन्नावेक्खा T.C उन्नन्नाविक्खा P.K