________________
२३२
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
मूलगुणयुक्तत्वाञ्चण्डरुद्राचार्यवत्, तथा ह्यसौ प्रकृतिरोषणोऽपि बहूनां संविग्नगीतार्थशिष्याणाममोचनीयो विशिष्टबहुमानविषयश्चाभूत्, तत्कथानकं चैवम् -
आसीदामुक्तसुव्यक्त-ज्ञानादिगुणभूषणः । चण्डरुद्र इति श्रीमान् सूरिः प्रकृतिरोषणः ।।१।। अनाभोगादपि कृते क्रियालोपे लघुन्यपि । आक्रोशाकृशक्रोधावेशवंश्यो मुनीनसौ ।।२।। मनागपि मुनीनां स स्खलितं क्षन्तुमक्षमः । सङ्क्लेशभीरुर्गच्छस्यादूरदेशे स्थितिं व्यधात् ।।३।। स तथा विहरन् ग्रामानुग्रामं नैष्ठिकाग्रिमः । उज्जयिन्यामथान्येधुरुधाने समवासरत् ।।४।। कश्चिदाकारमाधुर्य-निर्जितामरदारकः । इभ्यसूनुस्तदावन्तीनगर्यां पर्यणीयत ।।५।। मुनिव्रातपदाम्भोज-रजःपातपवित्रितम् । तदुद्यानं समं मित्रैः क्रीडितुं स युवा ययौ ।।६।। तत्रेभ्यसूनोः सुहृदः क्रीडन्तो ददृशुर्मुनीन् । ववन्दिरे च ते सर्वे श्रेष्ठिसुतसमन्विताः ।।७।। उचुश्च पूज्याः प्रव्रज्यां दत्त नः सुहदे स्यात् । अयं हि बाल्यात् संविग्नो गृहवासपराङ्मुखः ।।८।। विषाय विषयानेष विभवं लोष्टुराशये । तृणाय स्त्रैणमाबाल्यान्मेने मुनिरिवानिशम् ।।९।। शठांस्तानिङ्गितैख़त्वा साधवः सुधियोऽभ्यधुः । अधिकारी गुरुर्दीक्षादानादौ न पुनर्वयम् ।।१०।। गुरुः क्वेति तदापृष्टैरथ सूरिरदर्श्यत । अमीषामौषधमसावेवेत्यालोच्य साधुभिः ।।११।। सुधर्षणोऽयमेकाकी वर्षीयानिति दारकैः । सान्तर्हासैर्गुरुर्गत्वा नत्वा च प्राग्वदौच्यत ।।१२।। अहो मया सहामीषां मूर्खाणामेष विप्लवः । ध्यात्वेत्यमर्षणः सूरिस्तैर्भस्मानाययद् द्रुतम् ।।१३।। पश्यामः किं करोत्येष इति बुद्ध्या दुराशयाः । सहासाः सहसा केचित्तस्मै भस्मोपनिन्यिरे ।।१४।। अथ यूनः शिरः सूरिरूरुयुग्मान्तरस्थितम् । क्षणाल्लुलुञ्च मित्रेषु मुञ्च मुञ्चेति वादिषु ।।१५।। नवोढश्चिन्तयामास लुञ्चितोऽस्मि यथातथा । ममेदृशस्य वै तर्हि गर्हिता गृहमेधिता ।।१६।। गृहीतं विप्लवेनापि भावतो भवतु व्रतम् । दृषदित्यादृतोऽप्यों ज्ञातः सन्मणिरर्हति ।।१७ ।। अथ साश्रूणि मित्राणि बभाणाभिनवो मुनिः । भद्राः प्रमोदावसरे विषादः क्रियते किमु ।।१८ ।। अकामस्यापि मे दीक्षा जज्ञे पुण्योदयादियम् । अगादलसमध्येन तदसौ जाह्नवी स्वयम् ।।१९।। न विप्लवममुं यूयं सौम्याश्चेदकरिष्यत । कथं दीक्षा ममेदृशाभविष्यद् दुर्मतेस्तदा ।।२०।। प्राणिनां स्यादपाध्यायः को वा नाधर्मकर्मणि । निवर्तयति पापाद्यस्तद्धि मित्रं प्रवक्ष्यते ।।२१।। 0 अयं कथानक: T,C हस्तप्रतिषु पञ्चाशकवृत्यन्तर्गत श्री चण्डरुद्राचार्यकथानकसदृश एव, तस्मादत्र A प्रतानुसारेणैव गृहीतः । सम्पा० ।