________________
२००
प्रथमान्तिमानामित्यर्थः । तत्र
जघन्यसम्भवस्त्वेवम् –
चाउम्मासुक्कोसो सत्तरि राईदिया जहण्णो उ ।
थेराण जिणाणं पुण नियमा उक्कोसओ चेव ।। [पञ्चाशक-१७/३९]
दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम्
असिवाइ कारणेहिं अहवा वासं न सुठु आरद्धं । अभिवट्टियम्मि वीसा इयरेसु सवीसईमासो ।। [
अत्र चैवं व्यवस्था
-
इत्थ य अणभिग्गहियं वीसइरायं सवीसईमासो । तेण परमभिग्गहियं गिहिनायं कत्तियं जाव ।। [
-
]
] इति
पर्युषणाकल्पश्चैवं न्यूनोदरताकरणम्, विकृतिनवकपरित्यागः, पीठफलकादि संस्तारकादानम्, उच्चारादिमात्रकसंग्रहणम्, लोचकरणम्, शैक्षाऽप्राव्राजनम्, प्राग्गृहीतानां भस्मङगलकादीनां परित्यजनमितरेषां ग्रहणम्, द्विगुणवर्षोपग्रहोपकरणधरणम्, सक्रोशयोजनात्परतो गमनवर्जनमित्यादिको मध्यमतीर्थेषु तु नैवम्, यतो -
अभिनवोपकरणाग्रहणम्,
दोसासइ मज्झिमगा अच्छंति य जावपुव्वकोडी वि ।
इहरा उ न मासं पि हु एवं खु विदेहजिणकप्पी ।। [पञ्चाशक-१७/४०]
इह चैतेभ्य एव दशभ्यः पदेभ्यो मध्यादमीषु षट्सु पदेषु मध्यमतीर्थिकानां सतताऽनासेवनादस्थितकल्पो ज्ञेयः, तथाहि
आचेलुक्कुद्देसिय पडिक्कमणे रायपिंड मासेसु ।
पज्जुसणाकप्पम्मिय य अट्ठियकप्पो मुणेयव्वो ।। [ प्रव. सारो० ६५१] शेषेषु चतुर्षु तेषामपि स्थित एव । भावितं चैतदिति, कृतं प्रसङ्गेन, प्रकृतं प्रस्तूयते ।
द्वादशतपांसि तपोभेदाः प्रागभिहितस्वरूपा: षडावश्यकानि सामायिकादीनि प्रतीतानि, उंभयत्र विभक्तिलोपः प्राकृतत्वात्, सूरिगुणामीलिताः षट्त्रिंशद्भवन्तीति गाथार्थः ।। १४४ ।।