SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ३-मार्गतत्त्वम् गा-११३ १४५ चक्रे० : ततः कदा तत्सुदिनमित्यादि सुगमा, नवरं सुगुरुपरतन्त्रभणनाद् गुर्वायत्ताः सर्वसम्पद इत्यावेदयन्ति, यदाह - नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ।। [विशेषा. भा० ३४५९] छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखवणेहिं । अकरितो गुरुवयणं अणंतसंसारिओ होइ ।। [पञ्चा. ४६] ।।११३ । । देव० : यस्मादेवं रागादयो विजृम्भन्ते तत्तस्मात् कदा कस्मिन् काले तत्सुदिनं प्रसन्नदिगादि, सा सुतिथिर्नन्दादिका, तत्सुनक्षत्रं पुष्यादि भवेदित्याशिषि सप्तमी, सुन्दरत्वं चैतेषां सकलकल्याणनिबन्धनचरणप्राप्तिहेतुत्वाद्, यस्मिन् दिने तिथौ नक्षत्रे वा सुगुरुपरतन्त्रः सुन्दरधर्माचार्यायत्तः, शोभनत्वं चास्य - धर्मज्ञो धर्मकर्ता च सदा धर्मपरायणः । सत्त्वानां धर्मशास्त्रार्थदेशको गुरुरुच्यते ।। [ ] इत्यादिलक्षणयोगात्, तत्परतन्त्रताभणनेन च गुर्वायत्ताः सर्वसम्पद इत्यावेदयति, यतोऽभिहितम् - नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ।। [बृहत्कल्पभा० ५१७३] अन्यच्च - छट्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं । अकरितो गुरुवयणं अणंतसंसारिओ होइ ।। [पञ्चा. ४६] चरणमेव दुर्वहत्वसाम्याद्भरस्तस्य धूधूरा तां धरिष्यामि प्रतिपत्स्येऽहमिति गाथार्थः ।।११३।। १. यस्मादेव A
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy