________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
भत्तोसं-तय-पित्त-वंत-दसणे-विस्सामणं-दामणम्; दंत-च्छी-नह-गंड-नासिय-सिरो-सोय-च्छवीणं मलम् ।। मंतं-मीलण-लिक्खयं-विभजणं-भंडार-दुष्ठासणम्, छाणी-कप्पड-दालि-पप्पड-वडी-विस्सारणं नासणम् । अकंदं-विकहं-सरच्छघडणं-तेरिच्छसंठावणम्; अग्गीसेवणं-रंधणं-परिखणं-निस्सीहियाभंजणम् ।। छत्तो-वाणह-सत्थ-चामर-मणोऽणेगंत-मब्भंगणम्, सञ्चित्ताणमचाय-चायमजिए-दिट्ठीइ नो अंजली । साडेगुत्तरसंगभंग-मउडं-मोलिं-सिरोसेहरम्; हुड्डा-जिंडुहगिड्डियाइरमणं-जोहार-भंडक्कियम् ।। रेकारं-धरणं-रणं-विवरणं वालाण-पल्हत्थियम्, पाऊ-पायपसारणं-पुडपुडी-पंकं-रओ-मेहुणम् । जूया-जेमण-जुज्झ-विज्ज-वणिज-सिज्ज-जलं-मज्जणम्;
एमाईयमवज्जकज्जमुज्जुओ वज्जे जिणिंदालये ।। [प्रव.सारो० ४३३-३६] व्याख्या-१-खेलं मुखश्लेश्मोज्झनम्, २-केलिमान्दोलनजलादिविषयाम्, ३-कलिं मिथो वाक्कलहम्, ४-कलत्ति पाठादिकलाग्रहणम्, ५-कुललयंति गण्डूषम्, ६-ताम्बूलं प्रतीतम्, स्वादिमाहारोपलक्षणं चैतत्, ७-उग्गालयंति ताम्बूलनिर्यासरसयोरुज्झनम्, ८-गालित्ति उच्छिष्टवचनम्, ९-कंगुलियत्ति मूत्रपुरीषे, १०-सरीरधुवणंति केवलजलेन कंठस्नानम्, ११-केसित्ति भद्राकरणम्, १२-नहित्ति नखपरिकर्मम्, १३-लोहियंति रक्ताकर्षणम्, १४-भक्तोसंति खादिमाहारम्, १५-तयत्ति पामादिषु त्वगवयवोज्झनम्, १६-पितत्ति पित्तच्छर्दिः, १७-वंतत्ति आहारोच्छालम्, १८-दसणत्ति दन्तपातनम्, १९-विश्रामणमङ्गसंवाहनम्, २०-दामनं कुदण्डकादिना पशुसंयमनम्, २१-दंतत्ति दन्ताः, २२-अच्छित्ति अक्षिणी, २३-नहत्ति नखाः, २४-गंडत्ति कपोलौ व्रणानि वा, २५-नासियत्ति घ्राणम्, २६-सिरत्ति शिरः, २७-सोयत्ति श्रवणे, २८-छवित्ति त्वक् तासां मलत्ति मलोज्झनम्, २९-मन्त्रमधर्म्यमालोचनम्, ३०-मीलनं मल्लगणादिमेलापकम्, ३१-लेख्यकं पुस्तकादिलिखनमायव्ययादिप्रत्यवेक्षणं वा, ३२-विभजनं दायादादेर्मिथः साधारण