________________
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
तेनारुणकरेणोच्चैर्बालेनोत्सङ्गसङ्गिना । भास्वता भूभृतां मध्ये स पूर्वाद्रिरिवाबभौ ।। ५२ ।। पित्रा यत्सम्प्रतीत्युक्तं तेन नामक्रियोत्सवे । भूपः सम्प्रतिरित्यस्य शिशोर्नाम विनिर्ममे ।। ५३ ।। निर्विघ्नमनयद् वृद्धिं कलाः किञ्चाध्यजीगपत् । उज्जयिन्यां च साम्राज्ये प्रौढिप्राप्तमतिष्ठिपत् ।।५४।। तस्यासीमप्रतापस्य शासनं मनुजेश्वराः । अवचूलकलां निन्युर्दुरतिक्रमविक्रमाः ।। ५५ ।। किञ्चार्धभरतक्षेत्रे नासीत्कश्चिदसौ नृपः । नास्मै ननाम यो नाम प्राभृतीकृतवैभवः ।। ५६ ।। आचन्द्रगुप्तार्द्वर्धिष्णुमौर्यवंशः शनैः शनैः । सम्प्रतिनृपतौ प्रापत् परां वृद्धिं श्रियान्विताम् ।।५७।। अन्यदा वन्दितुं जीवत्स्वामिनीं प्रतिमां गुरुः । समवासरतां तत्र महागिरिसुहस्तिनौ ।। ५८ ।। तत्राथ रथयात्रायां राजमन्दिरमीयिवान् । पुरःप्रसृमरोद्दामनानानाट्योत्सवो रथः ।। ५९ ।। तत्र वातायनासीनः सम्प्रतिः पृथिवीपतिः । सङ्घसङ्गतमद्राक्षीद् गुरुमार्यसुहस्तिनम् ।।६० ।। ततः क्वचिदमूनस्मि दृष्टपूर्वी मुनीश्वरान् । इत्यूहां चक्रिवान् यावत् तावत्प्राग्जातिमस्मत् ।।६१।। ततश्चिन्तामणेर्लाभादधिकं मुदमुद्वहन् । कल्याणिभक्तिरागत्य वन्दतेऽसौ गुरुक्रमान् ।।६२।। आख्यद्विस्तरतस्तस्य धर्मं जैनेश्वरं गुरुः । प्रकाशयितुमात्मानमप्राक्षीदथ पार्थिवः ।। ६३ ।। भगवन् कथयाव्यक्तसामायिकफलं किमु । गुरुर्जगाद राज्यादिरव्यक्तसमताफलम् ।।६४।। सञ्जातप्रत्ययेनोक्तमेवमेतन्न संशयः । परं प्रत्यभिजानीत मां न वेति निवेद्यताम् ।।६५ ।। श्रुतोपयोगाद्विज्ञाय प्राग्भवं भगवानथ । प्राह प्रत्यभिजानामि शिष्योऽभूः प्राग्भवे मम ।। ६६ ।। एवं संवादितज्ञानि पादपीठेऽलुठन्नृपः । प्रभुप्रसादविस्फुतिः शेषेति स्तुतवान् गुरुम् ।।६७।। तदाप्रभृति सम्यक्त्वमूलं धर्ममगारिणाम् । प्रपेदे गुरुपादान्ते शङ्कादिभिरकश्मलम् ।।६८।। शुश्राव श्रुतमश्रान्तश्रद्धासंशुद्धमानसः । जीवाजीवादितत्त्वानि समन्तादधिजग्मिवान् ।।६९।। विधिना जिनवेश्मानि तबिंबानि च निर्ममे । तेषां च स्थापनान्युच्चैः प्राज्यन्याय्यवसुव्ययात् । ।७० ।। परः सहस्रैर्भूभृद्भिरहम्प्रथमिकैर्वृतः । रथयात्रां व्यधात् कुर्वन् रथे पुष्पादिरोहणम् ।।७१ ।। तासु वासःफलस्मेरपुष्पखाद्यकपर्दकान् । रथारूढो निचिक्षेप दिक्षु कृत्यविचक्षणः ।।७२।। अग्रण्यं सर्वपूज्यानां श्रीसङ्घं भृशमार्चिचत् । आवाद्यैः पटहध्वानैरमारिमुदघोषयत् ।।७३।। किंबहुना ? तथा कथञ्चिज्जैनेद्रं सिषेवे धर्ममात्मनि ।
I
1
अजीगमद्यथा सात्म्यं सम्प्रतिः परमार्हतः ।।७४।। कुलकम्
३४६
१. वर्धिष्णुभसंस्तस्मात्परं क्रमात् । मौर्यवंशो भृशं तस्मिन् यवमध्यश्रियं दधौ । AT,C २. अ मा घातं च सर्वत्र घोषयामास सघृण: T, C