SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा-१३३ १७५ कुड्डाणलिम्पनम्, दुवारत्ति गृहद्वारस्य वाहल्यकरणमन्यस्य वा विधानम्, भूमित्ति भूमिकर्म, विसमाए समीकरणंति वुत्तं होइ, एसा सपरिकम्मा वसही मूलोत्तरगुणेसुत्ति मूलभूतोत्तरगुणेष्वित्यर्थः, एते च पृष्टिवंशादयश्चतुर्दशाप्यविशोधिकोटिः । अमी पुनरुत्तरोत्तरगुणा विशोधिकोटिस्थिता वसतेरुपघातकरास्तद्यथा - दूमिय धूविय वासिय उज्जोविय बलिकडा अवत्ता य । सित्ता सम्मट्ठाविय विसोहिकोडिं गया वसही ।। [पञ्च० ७०९] अत्रापि वृद्धव्याख्या-दूमियत्ति उल्लाइया सेढिकादिभिः संमृष्टेत्युक्तं भवति, धूवियत्ति दुर्गन्धत्वादगरुप्रभृतिभिः, वासियत्ति वासिताः पुटवासकुसुमादिभिः, उद्योतिता रत्नप्रदीपादिभिः प्रकाशिता, बलिकडत्ति कृतकूरादिबलिविधाना, अवत्तत्ति च्छगणमृत्तिकाभ्यां जलेन चोपलिप्तभूमितला, सिक्ता केवलोदकेनार्दीकृता, संमृष्टा प्रमार्जिता, साध्वर्थायेति सर्वत्र प्रक्रमः । विशोधिकोटिंगयत्ति अविशुद्धकोटौ न भवतीत्यर्थ इति । एतदनुसारतश्चतुःशालादिष्वपि मूलोत्तरगुणविभागो भावनीयः, साक्षात्तदभणनं तु प्रायेण यतीनां ग्रामेषु विहारात्तेषु चैवंविधवसतेरेवसम्भवादिति । अन्ये चामी वसतिदोषाः - कालाइक्कंत-उवट्ठाणा-अभिकंत-अणभिकंता य । वज्जाय-महावज्जा य-सावज्ज-मह-अप्पकिरिया य ।। [पञ्च० ७१२] मासे चतुर्मासे वा पूर्णे तत्रैव वसतां कालातिक्रान्ता, मासकल्पे वर्षाकल्पे वा पूर्णेऽन्यत्र विहत्य द्वावष्टौ च मासान् पूरयित्वा तस्यामेवागच्छतामुपस्थापना भवति, यावदर्थिकार्थं निष्पन्नान्यैश्चरकादिपाषण्डिभिर्गृहस्थैर्वा निषेविताभिक्रान्ता, तदनासेविता त्वनभिक्रान्तेति, आत्मार्थं कृतां साधुभ्यो दत्वा स्वयमन्यां कुर्वतो वा, यदाह - अत्तट्ठकडं दाउं जईणमन्नं करेइ वज्जा उ । जम्हा तं पुव्वकडं वज्जेइ तओ भवे वज्जा ।। [पञ्च० ७१५] तथा श्रमणब्राह्मणादीनां पाषण्डिकानामर्थाय कृता महावा, निर्ग्रन्थादीनां तु पञ्चानां श्रमणानामर्थाय कृता सावद्या, जैनमुनीनामर्थाय कृता महासावद्या, आह च - पासंडकारणा खलु आरंभो अहिणवो महावज्जा । समणट्ठा सावज्जा महसावज्जा य साहूणं ।। [पञ्च० ७१६]
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy