________________
४-साधुतत्त्वम् गा-१३३
१७५
कुड्डाणलिम्पनम्, दुवारत्ति गृहद्वारस्य वाहल्यकरणमन्यस्य वा विधानम्, भूमित्ति भूमिकर्म, विसमाए समीकरणंति वुत्तं होइ, एसा सपरिकम्मा वसही मूलोत्तरगुणेसुत्ति मूलभूतोत्तरगुणेष्वित्यर्थः, एते च पृष्टिवंशादयश्चतुर्दशाप्यविशोधिकोटिः । अमी पुनरुत्तरोत्तरगुणा विशोधिकोटिस्थिता वसतेरुपघातकरास्तद्यथा -
दूमिय धूविय वासिय उज्जोविय बलिकडा अवत्ता य ।
सित्ता सम्मट्ठाविय विसोहिकोडिं गया वसही ।। [पञ्च० ७०९] अत्रापि वृद्धव्याख्या-दूमियत्ति उल्लाइया सेढिकादिभिः संमृष्टेत्युक्तं भवति, धूवियत्ति दुर्गन्धत्वादगरुप्रभृतिभिः, वासियत्ति वासिताः पुटवासकुसुमादिभिः, उद्योतिता रत्नप्रदीपादिभिः प्रकाशिता, बलिकडत्ति कृतकूरादिबलिविधाना, अवत्तत्ति च्छगणमृत्तिकाभ्यां जलेन चोपलिप्तभूमितला, सिक्ता केवलोदकेनार्दीकृता, संमृष्टा प्रमार्जिता, साध्वर्थायेति सर्वत्र प्रक्रमः । विशोधिकोटिंगयत्ति अविशुद्धकोटौ न भवतीत्यर्थ इति । एतदनुसारतश्चतुःशालादिष्वपि मूलोत्तरगुणविभागो भावनीयः, साक्षात्तदभणनं तु प्रायेण यतीनां ग्रामेषु विहारात्तेषु चैवंविधवसतेरेवसम्भवादिति । अन्ये चामी वसतिदोषाः -
कालाइक्कंत-उवट्ठाणा-अभिकंत-अणभिकंता य ।
वज्जाय-महावज्जा य-सावज्ज-मह-अप्पकिरिया य ।। [पञ्च० ७१२] मासे चतुर्मासे वा पूर्णे तत्रैव वसतां कालातिक्रान्ता, मासकल्पे वर्षाकल्पे वा पूर्णेऽन्यत्र विहत्य द्वावष्टौ च मासान् पूरयित्वा तस्यामेवागच्छतामुपस्थापना भवति, यावदर्थिकार्थं निष्पन्नान्यैश्चरकादिपाषण्डिभिर्गृहस्थैर्वा निषेविताभिक्रान्ता, तदनासेविता त्वनभिक्रान्तेति, आत्मार्थं कृतां साधुभ्यो दत्वा स्वयमन्यां कुर्वतो वा, यदाह -
अत्तट्ठकडं दाउं जईणमन्नं करेइ वज्जा उ ।
जम्हा तं पुव्वकडं वज्जेइ तओ भवे वज्जा ।। [पञ्च० ७१५] तथा श्रमणब्राह्मणादीनां पाषण्डिकानामर्थाय कृता महावा, निर्ग्रन्थादीनां तु पञ्चानां श्रमणानामर्थाय कृता सावद्या, जैनमुनीनामर्थाय कृता महासावद्या, आह च -
पासंडकारणा खलु आरंभो अहिणवो महावज्जा । समणट्ठा सावज्जा महसावज्जा य साहूणं ।। [पञ्च० ७१६]