________________
३४८
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
तेऽभिनन्द्य वचो राज्ञः स्वदेशेषु तदाज्ञया । ययुर्धन्यतमंमन्याः प्राप्त्या धर्ममहानिधेः ।।९७ ।। ततस्ते स्वीयदेशेषु चण्डडिण्डिमवादनात् । अहिंसां घोषयामासुः सम्प्रतिभक्तमानिनः ।।९८ ।। चक्रुश्चैत्यानि तेष्वर्हच्चारुबिम्बान्यतिष्ठिपत् । रथांश्च रथयात्राश्च व्यधुः सम्प्रतिराजवत् ।।९९।। अथान्यदा पुनस्तेषां धर्मे स्थैर्यविधित्सया । श्रीसुहस्तिनमाचार्यमवन्तीशो व्यजिज्ञपत् ।।१०० ।। प्रभो प्रत्यन्तविषयान् बोधयन्तो महर्षयः । विहरन्ति न किं सत्त्वोपकारे ह्यादरः सताम् ।।१।। आचार्यः प्रत्यवोचत्ते कल्प्याकल्प्यं तथैषणाम् । न जानन्ति तदेषु स्यान्मुनीनां विहतिः कथम् ।।२।। मुनिचर्याबहिर्भूतेष्वनार्येषु हि जग्मुषः । प्रायश्चित्तसमापत्तिर्यतेः सूत्रे निगद्यते ।।३।। ततस्तान् भावयामास मुनिवेषधरै टैः । अनार्यदेशान्नृपतिरसाध्यं किं हि धीमताम् ।।४।। तैर्भेक्षमेषणापूर्वं गृह्णद्भिः सर्वतो यदा । कल्प्याकल्प्यं च जल्पद्भिर्भावयामासिरे जनाः ।।५।। तदा तेषु सुखं साधुविहारः समजायत । क्षेत्रेषु बीजनिक्षेप इव कृष्टेषु धीधनैः ।।६।। कुद्दुकान्ध्रमहाराष्ट्रद्रविडाद्यास्तदादितः । अनार्यदेशाः साधूनां जग्मुः सुखविहारताम् ।।७।। श्रीमान् सम्प्रतिराजेन्द्रो मौर्यवंशोज्ज्वलध्वजः । परःसहस्रैर्दुर्धर्षः सैन्यैरिव गुणाद्भूतैः ।।८।। नातिक्रामन् क्वचिद्रत्नत्रयीं शक्तित्रयीमिव । धर्मं न्यायमिव स्थाने प्रयुञ्जानश्चतुर्विधम् ।।९।। पुरस्कुर्वन्नुपायज्ञममात्यमिव सद्गुरुम् । समूलघातमाहत्य मिथ्यात्वमिव शात्रवम् ।।१०।। इत्थं स्वस्येव जैनस्य निस्सीममहिमावधिः । श्रीशासनस्य साम्राज्यमेकच्छत्रमसूत्रयत् ।।११।। इत्थं यथा परिपचेलिमपुण्यलभ्यमुच्चस्तरामधृतसम्प्रतिभूमिपालः । तद्वद् बुधाः शिवपदद्रुमबीजभूतमव्याहतं वहत दर्शनरत्नमेतत् ।।१२।।
इति गाथार्थः । ।२४९।। * नवतत्त्वप्रकरणे-२ * साम्प्रतं सूत्रकार एव सम्यक्त्वस्य यावन्तो भेदाः सम्भवन्ति, तावतः सूचयंस्तत्फलं चोपदर्शयंस्तद्विषयं सनिदर्शनं कृत्योपदेशमाह -
एगविहदुविहतिविहं चउहा पंचविहदसविहं सम्मं ।
मोक्खतरुबीयभूयं संपइराया व धारेज्जा ।। एकविधद्विविधत्रिविधमित्येकविधमेकप्रकारं च तद् द्विविधं च द्विभेदमेकभेदद्विविधं तच्च तत्त्रिविधं