________________
दर्शनशद्धिप्रकरणम - सम्यक्त्वप्रकरणम
चक्रे० : अथ जिनभवनकरणादिरिति पदं विवृण्वन्ति - देव० : अथ जिनभवनकरणादिरिति पदं विवृणोति -
जिणभवणबिंबठावणजत्तापूयाइ सुत्तओ विहिणा ।
दव्वत्थय त्ति नेयं भावत्थयकारणत्तेण।।७८।। चक्रे० : जिनभवनबिम्बस्थापनयात्रापूजादि । यात्रा रथनिर्गमाऽष्टाह्निकादिका, सूत्रत आगममाश्रित्य, विधिना विधीयमान इति शेषः, द्रव्यस्तव इति ज्ञेयं भावस्तवकारणत्वेन भावस्तवजनकत्वेन ।।७८।।
देव० : जिनस्यार्हतो भवनं च गृहम, बिम्बं च प्रतिमा, स्थापनं च प्रतिष्ठा, बिम्बस्यैव शोभनदिने प्रथमपूजा यात्रा च रथनिर्गमादिरूपा अष्टाह्निकादिका च, पूजा च पुष्पाद्यर्चनमादिर्यस्य जिनगुणगाननर्त्तनवाद्यवादनादेस्तज्जिनभवनबिम्बस्थापनायात्रापूजादि द्रव्यस्तव इति ज्ञेयमिति योगः । तच्च न यथाकथञ्चिदित्याह-सूत्रत आगममाश्रित्य, तदपि विधिना 'जह रेहइ तह सम्म' इत्यादिना विधानेन द्रव्यस्तवो भावस्तवकारणभूतपूजा इति ज्ञेयम् । केन हेतुनेत्याहभावस्तवकारणत्वेन चरणप्रतिपत्तिरूपभावस्तवहेतुत्वाद्, द्रव्यशब्दो ह्यत्र कारणपर्यायः, इति गाथार्थः ।।७८।।
चक्रे० : अयं च द्रव्यस्तवः सावद्यरूपत्वान्न योग्य इति प्रतिपादनायाहुः - देव० : इह भावस्तवस्तावत् सर्वसंवररूपः साधोरेवावसीयते तत्किं द्रव्यस्तवोऽपि तस्यैवेत्याह, यदि चैदंयुगीनसाध्वाभासान् द्रव्यस्तवेऽपि प्रवर्तमानानुपलभ्य कस्यचिदधिकारिशङ्का मा भूदिति द्रव्यस्तवस्य सावद्यत्वमाविर्भावयन् यतेरनधिकारितामाह -
छण्हं जीवनिकायाणं संजमो जेण पावए भंगं ।
तो जइणो जगगुरुणो पुष्फाईयं न इच्छंति।।७९।। चक्रे० : षण्णां जीवनिकायानां संयमो येन प्राप्नोति भङ्गम, ततो यतेर्जगद्वरवस्तीर्थकराः पुष्पादिकं पुष्पाद्यर्चनमुपलक्षणत्वात् सर्वं द्रव्यस्तवं नेच्छन्ति नानुजानन्ति ।।७९ ।।
देव० : षण्णां जीवनिकायानां संयमस्त्रिधा वधविरतिर्येन कारणेन प्राप्नोति लभते भङ्गं १. जत्तापूयाय सुत्तउ T.C जत्तापूआय सुत्तओ PK २. दव्वत्थउ T.C,P.K.Z. ३. रथनिर्गमाऽष्टाह्निकादि T.C ४. जीवनिकायाण T.C.z