________________
भूमिका गा-५
पत्ती पत्ती पाणिउ पाणिओ, डूंगरु हूंता कक्करु आणिओ ।
कक्करु अग्गइ वज्जइ तूरा, देक्खु न माइ विगोया पूरा ।। इति
प्राणिव्यपरोपणादिनाऽपि धर्मो, नास्ति वा धर्मः,
तदुक्तम् -
केण दिट्ठ परलोओ जेण धम्मिण धणु दिज्जइ, काई देवदाणविहिं अत्थसंचओ परिकिज्जइ ।
पियमूढओ जणु सव्वु पहु जो नवि धणु रक्खइ, धम्मट्ठाणकयतणओ साओ अज्जवि नवि चक्खइ ।। इति, मोक्षस्याज्ञानादिकः, नास्ति वा कश्चिदिति, आरम्भपरिग्रहादिप्रवृत्ता मुत्कलचारिणो मुनयो, यदुक्तं
खंतपियंतवि सुरओ रमंतवि, अलिओ मुहुलु चक्कु पूयंतवि ।
इमं वयंति सिद्धं सुरलोयह, मत्थइ पाओ दिवि पसु लोयह ।। त् ।
न सन्ति वा केचन, यत उक्तम् -
स्त्रीमुद्राझषकेतनस्य महतीं सर्वार्थसम्पत्करीम्,
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलाकाङ्क्षिणः । ते तेनैव निहत्य निर्द्दयतरं नग्रीकृता मुण्डिताः; केचित्पञ्चशिखीकृताश्च जटिनः कापालिकाश्चापरे ।। इति,
११
वैशेषिकसाङ्ख्यादिप्रणीतान्यपि तत्त्वानि न वा कानिचिद् इत्यादिरूपं मिध्यात्वदर्शनं देशितं कथितम्, क्व ? समये सिद्धान्ते, अत एव केनचित्सम्यग्दृष्टिना मूढमिथ्यादृष्टिचेष्टितान्यवलोक्य खेदः कृतो, यथा
रागी देवो दोसी देवो मामिसुत्तंपि देवो, मज्जे धम्मो मंसे धम्मो जीवहिंसा धम्मो । सत्ता मत्ता कंतासत्ता जे गुरू तेवि पुज्जा, हा हा कट्टं नट्ठो लोओ अट्टमट्टं कुणंतो ।। इति गाथार्थः ।।३।।