SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ सप्तमं परिशिष्टम् प्रस्तुतप्रकाशनेऽगृहीतानां व्याख्यान्तर्गतकथानां सूचिः गाथा कथा विषयः | गाथा कथा विषयः ४ उदायननृपकथा सम्यक्त्वमाहात्म्ये मार्गतत्त्वम . देवतत्त्वम् |७४ आर्यरक्षितकथा २० नृपाज्ञाकथा आज्ञाप्राधान्ये वज्रस्वामीकथा चैत्यनिवासे २३ अष्टापदवक्तव्यता अनिश्राकृतजिनभवने |९५ नन्दिषेणकथा शुद्धमार्गप्ररूपणायाम् २४ नलदमयन्तीकथा अष्टविधपूजायाम् |९८ आर्द्रकुमारकथा कल्याणबन्धौ ६० संकासकथा देवद्रव्यभक्षणे . साधुतत्त्वम् • धर्मतत्त्वम् | १२३ मुनिकथा क्रोधपिण्डे ६३ मेतार्यकथा प्रथमव्रते मुनिकथा मानपिण्डे विप्रकालिकाचार्यकथा द्वितीयव्रते आषाढाभूतिकथा मायापिण्डे रोहिणेयकथा तृतीयव्रते मुनिकथा लोभपिण्डे सुदर्शनकथा १५१ आर्यखपुटाचार्यकथा दर्शनप्रभावके कपिलकथा पञ्चमव्रते १५९ केशिगणधरप्रदेशिपार्थिवकथा गुरुभक्ती चण्डकौशिकभुजङ्गकथा षष्ठव्रते १७६ चण्डरुद्राचार्यकथा उत्तरगुणविराधनायाम् शिवकुमारकथा सप्तमव्रते • तत्त्वतत्त्वम् समुद्रदत्तश्रीपतिकथा अष्टमव्रते २४५ तामलिदृष्टान्तः दर्शनविकलतायाम् सागरचन्द्रकथा नवमव्रते | २४९ सम्प्रतिकथा सम्यक्त्वधारणे अमरचन्द्रकथा दशमव्रते | २५१ भवदत्तचौरयोःकथा शङ्कायाम् कामदेवकथा एकादशव्रते राजाऽमात्ययोःकथा आकांक्षायाम् मूलदेवकथा द्वादशव्रते दुर्गन्धाकथा जुगुप्सायाम् ६४ चन्दनबालाकथा दाने सुलसाकथा परपाखण्डिप्रशंसायाम् नर्मदासुन्दरीकथा जिनदासकथा परपाखण्डिसंस्तवे नन्दिषेणकथा तपसि इलापुत्रकथा भावनायाम् तुर्यव्रते शीले • सन्मार्गप्रकाशनेन पूर्वप्रकाशितश्रीचक्रेश्वरसूरिविरचितसम्यक्त्वप्रकरणवृत्तौ पद्यबन्धा विस्तृतदृष्टान्ताः सन्दर्शिताः, ते तु अस्माभिर्न गृहीताः ग्रन्थगौरवभयात् तुलनात्मकाध्ययनाच्च, कथालालसैः तत्कथानकानि पूर्वसम्पादितग्रन्थ एव दृष्टव्यानि अत्र तु तत्कथासूचिपत्रमेव दीयते । सम्पा. ।
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy