SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा- १६३ संघाइयाण कज्जे चुण्णिज्जा चक्कवट्टिसिन्नंपि । ती लद्धीए जुओ लद्धिपुलाओ मुणेयव्वो ।। [ संबोधप्र० ७५३] अन्ये त्वाहुरासेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी सञ्ज्ञा, स एव च लब्धिपुलाको न तद्वयतिरिक्तः कश्चिदपर इति प्रतिषेवापुलाकश्च पञ्चधा, ज्ञानदर्शनचरणलिङ्गयथासूक्ष्मभेदात् । तत्र ज्ञानमाश्रित्य पुलाकस्तस्यासारताकारी विराधको ज्ञानपुलाक एवं दर्शनादिपुलाकोऽपि आह चखलिआइदूसणेहिं नाणं संकाइएहिं संमत्तं । मूलोत्तरगुणपडिसेवणाए चरणं विराहेइ ।। लिंगपुलाओ अन्नं निक्कारणओ करेइ जो लिंगं । मणसा अकप्पियाणं निसेवओ होइ अहासुमो ।। [ पञ्चनिर्ग्रन्थी १०, ११] द्वितीयो नामशब्दस्यात्रापि सम्बन्धाद् बकुशनामा चारित्रीत्यत्रापि योगः । एवमुत्तरत्रापि तत्र बकुशं शबलं कर्बुरमित्यनर्थान्तरम्, बकुशसंयमयोगाद् बकुशः, उपकरणशरीरभेदादयमपि द्विविधः, तत्र वस्त्रपात्राद्युपकरणविभूषानुवर्त्तनशीलः प्रथमः, करचरणनखमुखादिदेहावयवविभूषानुवर्त्ती द्वितीयः, स चायं द्विविधोऽपि पञ्चधा, आभोगाऽनाभोगसंवृत्ताऽसंवृत्तयथासूक्ष्मभेदस्तत्राऽऽभोगः साधूनामकृत्यमेतत् शरीरोपकरणविभूषणमित्येवं ज्ञानम्, तत्प्रधानो कुश आभोगबकुश एवमन्येऽपि, इहाप्युक्तम् - आभोगे जाणतो करेइ दोसं अयाणमणाभोगे । मूलोत्तरेहिं संवुड विवरीय असंवुडो होइ ।। २२९ अच्छिमुहमज्जमाणो होइ अहासुहुमओ तहा बकुसो । अहवा जाणिज्जंतो असंवुडो संवुडो इयरो ।। [ पञ्चनिर्ग्रन्थीप्र॰ २१,२२] इति । तृतीयः कुत्सितं शीलमस्येति कुशीलः, प्रतिषेवणाकषायभेदादयमपि द्वेधा, तत्र सेवना सम्यगाराधना, तत्प्रतिपक्षस्तु प्रतिषेवणा तया कुशीलः प्रतिषेवणाकुशीलः, स पुनः पञ्चधा ज्ञानादिभेदात्, तत्र १. सिस्संपि A - इह नाणाइ कुसीलो उवजीवं होइ नाणपभिईओ । अहसुहमो पुण तुस्सं एस तवस्सित्ति संसारे ।। [ पञ्चनिर्ग्रन्थीप्र० २४ ]
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy