SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ४-साधुतत्त्वम् गा-१३४ १७९ निबद्धं स्यात्, ततः सोऽपि गृहस्थो भण्यते निरीक्षस्वैतद्वस्त्रं सर्वतः, एवं च तेन यदि मण्यादि दृष्टं ततो लष्टम्, अथ न पश्यति ततः साधुरेव दर्शयत्येनमपनयेति आह-गृहिणः कथिते कथमधिकरणं न भवति ? उच्यते- कथिते स्तोकतर एव दोषः, अकथिते तूड्डाहादिर्महान् दोष इति तथा - नवभागकप्पणाए पढमं वत्थं करित्तु जोयंति । नाऊण फलविसेसं गिण्हंती अहव वज्जंति ।। चत्तारि देवया भागा दुवे भागा य माणुसा ।। आसुरा य दुवे भागा मज्जे वत्थस्स रक्खसो ।। [बृ. कल्पभा० २८३३, नि.भा० ५०८८] अंजणखंजणकद्दमलित्ते मूसगभक्खियं अग्गिविदड्डे । तुण्णिय कुट्टिय पज्जवलीढे होइ विवागो असुहोऽसुहो वा ।। [बृ.कल्पभा० २८३२, नि.भा. ५०८७] देवेसु उत्तमो लाभो माणुसेसु य मज्झिमो । आसुरेसु य गेलन्नं मरणं जाण रक्खसे ।। [बृ. कल्पभा० २८३४, नि.भा० ५०८९] इति सप्रसङ्ग इति गाथार्थः । ।१३४ ।। ___ * प्रवचनसारोद्धारे-८४९ * इदानीं 'वत्थग्गहणविहाणंति पञ्चविंशत्युत्तरं शततमं द्वारमाह - जन तयट्ठा कीयं नेव वुयं जं न गहियमन्नेसिं । आहडपामिचं चिय कप्पए साहुणो वत्थं ।। इह तावद्वस्त्रमेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियावयवनिष्पत्तिभेदात् त्रिधा भवति, तत्रैकेन्द्रियावयवनिष्पन्नं कार्पासिकादि, विकलेन्द्रियावयवनिष्पन्नं कौशेयकाद्येतच्च कारण एव गृह्यते, पञ्चेन्द्रियावयवनिष्पन्नमौर्णिकादि, पुनरेकैकं त्रिधा-यथाकृताल्पपरिकर्मबहुपरिकर्मभेदात्, तत्र यानि परिकर्मरहितान्येव तथास्वरूपाणि लभ्यन्ते तानि यथाकृतानि, यानि चैकवारं खण्डित्वा सीवितानि तान्यल्पपरिकर्माणि, यानि पुनर्बहुधा खण्डित्वा सीवितानि तानि बहुपरिकर्माणि, इह च यान्यल्पपरिकर्माणि वस्त्राणि तानि बहुपरिकर्मवस्त्रापेक्षया स्तोकसंयमव्याघातकारीणीत्यतस्तदपेक्षया शुद्धानि, तेभ्योऽपि यथाकृतान्यतिशुद्धानि, मनागपि पलिमन्थादिदोषकारित्वाभावात्, ततो गृह्णद्भिः पूर्वं यथाकृतानि ग्राह्याणि तदलाभे चाल्पपरिकर्माणि तेषामप्यभावे बहुपरिकर्माण्यपि वस्राणि ग्राह्याणीति, एतच्च सर्वमपि वस्त्रं गच्छवासिभिः
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy