SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् अन्धपङ्क नरौ द्वौ च तत्रानाथौ बभूवतुः । बहिर्नीतौ न तौ केनाप्यात्मना गन्तुमक्षम ||३|| पश्यन्नपि ततः पङ्गुर्मार्गं निर्गन्तुमात्मनः । गमनक्रियया शून्यो भस्मीभावमवाप्तवान् ।।४।। अन्धस्तु धावमानोऽपि त्रातुं प्राणान्नितस्ततः । अपश्यन्ननलस्यैव प्रविवेशास्य कोटरे ।।५।। अन्धपङ्गू तदेवं तौ मृतौ द्वावप्यसङ्गतौ । एवं दर्शनचारित्रे, अप्यसक्ते न सिद्धिदे ।।६।।।२६२।। देव० : चरणकरणाभ्यां रहितः सुष्ठ्वपि सम्यग्दृष्टिः क्षायिकदर्शनोऽपीत्यर्थो न सिद्ध्यति, येन कारणेनागमे सामायिकनिर्युक्तौ शिष्टः कथितो दृष्टान्तः, केषाम् ? रथश्चान्धपङ्गू च तेषां रथान्धपङ्गूनाम्, तत्र रथदृष्टान्तो यथा संजोगसिद्धीए फलं वयंति न हु एगचक्केण रहो पयाइ । इत्यन्धपङ्गुदृष्टान्तः पुनरन्वयतो यथा ३६४ - अंधो य पंगू य वणे समिच्चा ते संपउत्ता नगरं पविट्ठा । [ आव.नि. १०२ ] व्यतिरेकतस्तु - पासंतो पंगुलो दड्ढो धावमाणो य अंधओ । इति, सम्प्रदायगम्यौ पुनरिमौ तथाहि - कुतश्चिन्नगराल्लोकः परचक्रभयाकुलः । पलाय्य सपरिवारः किञ्चित्कान्तारमाश्रयत् ।।१।। दैवात्तत्राप्यवस्कन्दभये कन्दलितोदये । प्रणश्य त्यक्तसर्वस्वः सदिशो विदिशो यौ ।।२।। अन्धः पङ्गुश्च तत्र द्वावनाथौ केवलं स्थितौ । जजागार युगान्ताग्निमित्रमत्रान्तरे दवः ।।३।। तद्भयादाकुलं धावन् दृग्घीनः पङ्गुनोच्यत । सुष्ठु मागाः पुरोभागादेति दावानलो ज्वलन् ।।४।। का गतिस्तर्हि मे स्यादित्युक्ते तेनावदत्पुनः । समा चिन्ता ममाप्येषा त्वमन्धः पङ्गुलस्त्वहम् ।।५।। किन्त्वारोपय मां स्कन्धे तव पादौ ममाक्षिणी । एह्येहि येन संयुज्य तरावो व्यसनार्णवम् ।।६।। अथैवं विहिते तेन कृतसाहायको मिथः । तौ स्थानं वाञ्छितं प्राप्तौ न सिद्धिः किं हि संहते । ॥७॥ समेते सिद्धये स्यातामेवं ज्ञानक्रियेऽपि [हि ] । विधत्तास्मिन् द्वये यत्नमसपत्नं ततो बुधाः ।। ८ ।। व्यतिरेकस्तु पुरे क्वापि वियद्व्यापिज्वालमासीत्प्रदीपनम् । आदाय तद्भिया प्राणान् प्राणश्यत्कोऽपि कुत्रचित् ।।१।। जनस्य नश्यतो वेगात् कौचिदन्धलपङ्गुलौ । वराकौ विस्मृतौ दैवमहो दुर्बलघातकम् ।।२।। धावन्नितस्ततोऽबन्धमन्धः प्लोषतयाकुलः । गर्तायां पतितो दावात्तत्क्षणं भस्मसादभूत् ।।३।। पश्यन् पलायितुं मार्गमग्निं चापान्तमागतम् । प्रसह्य दह्यमानाङ्गः पङ्गुलः पञ्चतां ययौ ।।४।। तद्वद्दर्शनचारित्रे निराकाङ्क्षे परस्परम् । नैव साधीयसी स्यातां वाञ्छितार्थप्रसिद्धये ।।५।। इति गाथार्थः।। २६२ ।। -
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy