SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् देव० : प्राणिनो जीवास्तेषां वधो हिंसा प्राणवियोजनमित्यर्थः । मृषावादोऽसत्यभाषणम्, 'अदत्त'त्ति एकदेशे समुदायोपचाराददत्तादानमवितीर्णग्रहणम्, एवमुत्तरत्रापि यथासम्भवं दृश्यम्, मैथुनमब्रह्मसेवनम्, परिग्रहो गार्ध्यमिह च सूचनात्सूत्रमिति सर्वत्र विरमणशब्दो दृश्यः, चैवेति समुच्चये, 'दिसि'त्ति दिक्परिमाणव्रतम्, 'भोग'त्ति भोगोपभोगपरिमाणकरणम्, 'दंड'त्ति अनर्थदण्डविरतिः, 'समइय'त्ति सूचनात्सामायिकम्, 'देसे 'त्ति देशावकाशिकम्, तथा तेन व्रतस्वरूपलक्षणप्रकारेण, पौषधं पौषधव्रतम्, 'विभाग'त्ति अतिथिसंविभागव्रतं विभक्तिलोप एकारश्च यथासम्भवं सर्वत्र प्राकृतत्वादित्यक्षरगमनिका, विषयविभागश्चैवम्, तद्यथा ८० - १-उपासकः स्थूलनिरपराधजीवानभिसन्धाय द्विविधत्रिविधादिना भङ्गजालेन न हन्तीति प्रथमाणुव्रतम्, तत्र स्थूला द्वित्रिचतुष्पञ्चेन्द्रियास्तद् ग्रहणात्पृथिव्यादयो निरपराधग्रहणात्सापराधाश्चौरादयः, अभिसन्धायेति भणनादारम्भसम्भवद्वधाश्च न व्रतविषयाः, भङ्गजालं च १-द्विविधं त्रिविधेनेत्येको भङ्गः, द्विविधं कृतकारितभेदं वधम्, त्रिविधेन मनसा वाचा कायेन, एवं च भावना, वधं न करोत्यात्मना न कारयत्यन्यैर्मनसा वचसा कायेन चेति । अनुमतिस्तु सर्वत्र न प्रतिषिद्धाऽपत्यादिपरिग्रहसद्भावात्, तैर्हिंसादिकरणे च तस्यानुमतिप्राप्तेः, २- द्विविधं द्विविधेनेति द्वितीयः, द्विविधमिति प्राग्वद् द्विविधेन मनसा वचसा, यद्वा मनसा कायेन, यदिवा वाचा कायेनेति, ३-द्विविधमेकविधेनेति तृतीयो द्विविधं भावितवद्, एकविधेन मनसा यद्वा वाचा यदिवा कायेनेति, ४-एकविधं त्रिविधेनेति चतुर्थः, एकविधं करणं यद्वा कारणं त्रिविधेनेति पूर्ववद्, ५- एकविधं द्विविधेनेति पञ्चमः, ६- एकविधमेकविधेनेति षष्टः, यदाह विहं तिविण पढो दुविहं दुविहेण बीयओ होइ । दुविहं एगविणं एगविहं चेव तिविहेणं । । [ प्रव. सारो० १३४२ ] विहं दुविणं एक्क्कविहेण छट्ठओ होइ । xxx ।। [ प्रव. सारो० १३४३] एते च भङ्गाः करणत्रिकेण योगत्रिकेण च विशेष्यमाणा एकोनपञ्चाशद्भवन्ति । तथाहि -१-हिंसां न करोति मनसा, २- वाचा, ३- कायेन, ४- मनसा वाचा, ५- मनसा कायेन, ६-वाचा कायेन, ७-मनसा वाचा कायेन च, एते करणेन सप्त, एवं कारणेन सप्त, अनुमत्यापि सप्त। तथा १-हिंसां न करोति न कारयति च मनसा, २ - वाचा, ३ - कायेन, ४ - मनसा वाचा, ५- मनसा कायेन, ६-वाचा कायेन, ७-मनसा वाचा कायेन च, एते करणकारणाभ्यां सप्त, एवं करणानुमतिभ्याम्, १. सत्वानभिसन्धाय T, B, C
SR No.023423
Book TitleDarshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Original Sutra AuthorN/A
AuthorVijaykirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy