________________
४-साधुतत्त्वम् गा-१७३
२२९
चक्रे० : एतदेव समर्थयन्ति - देव० : एतदेव समर्थयति -
न विणा तित्थं नियंठेहिं नातित्था य नियंठया । ___ छक्कायसंजमो जाव ताव अणुसज्जणा दुण्हं ।।१७३।। चक्रे० : न विना निर्ग्रन्थैः सामान्येन चारित्रिभिस्तीर्थम्, न चाऽतीर्था निर्ग्रन्थास्तीर्थं विना तेऽपि न भवन्तीत्यर्थः, पुलाकबकुशप्रतिषेवणाकुशीलानामेवायं नियमः, तथा च प्रज्ञप्तिः -
पुलाए णं भंते ! किं तित्थे हुज्जा, अतित्थे हुज्जा ? गोयमा ! तित्थे हुज्जा, नो अतित्थे हुज्जा। एवं बउसे वि, पडिसेवणाकुसीले वि । कसायकुसीले पुच्छा, गोयमा ! तित्थे वा हुज्जा अतित्थे वा हुज्जा, जइ अतित्थे हुज्जा किं तित्थयरे हुज्जा, पत्तेयबुद्धे हुज्जा ? गोयमा ! तित्थयरे वा हुज्जा, पत्तेयबुद्धे वा हुज्जा । एवं नियंठे वि । एवं सिणाए वि ।।
तस्मात् षट्कायसंयमो यावत्तावदनुषञ्जनाऽनुवृत्तियोर्बकुशप्रतिषेवणाकुशीलयोरेवेत्यर्थः ।।१७३ ।।
देव० : न विना निर्ग्रन्थैश्चारित्रिभिस्तीर्थम्, न चाऽतीर्था निर्ग्रन्थास्ती) विना तेऽपि न भवन्तीत्यर्थः, अनयोरन्योन्याविनाभावित्वमिति हृदयम् । इह च पुलाकबकुशप्रतिषेवणाकुशीलानामेवायं नियमः, तथा च प्रज्ञप्तिः - पुलाएणं भंते ! किं तित्थे हुज्जा, अतित्थे हुज्जा ? गोयमा ! तित्थे हुज्जा नो अतित्थे हुज्जा । एवं बउसे वि, पडिसेवणाकुसीले वि । कसायकुसीले पुच्छा, गोयमा ! तित्थे वा हुज्जा अतित्थे वा हुज्जा, जइ अतित्थे हुज्जा किं तित्थयरे हुज्जा, पत्तेयबुद्धे हुज्जा ? गोयमा ! तित्थयरे वा हुज्जा पत्तेयबुद्धे वा हुज्जा। एवं नियंठे वि । एवं सिणाए वि । तस्मात् षट्कायसंयमो यावत्तावदनुषञ्जनाऽनुवृत्तिर्द्वयोरिति गाथार्थः ।।१७३।।
* व्यवहारसूत्रम्-४१९७ * न विणा तित्थं नियंठेहिं नियंठा वा [न] अतिथिगा ।
छक्कायसंजमो जाव ताव अणुसज्जणा दोण्हं ।। निर्ग्रन्थैविना तीर्थं न भवति, नापि ते निर्ग्रन्था अतीथिका: तीर्थरहिता भवन्ति, परस्पर व्यवस्थिततया
१. दोण्हं A.z