________________
५-तत्त्वतत्त्वम् गा - २१४, २१५
चक्रे० : अथ जीवगतप्राणाद्यभिधित्सया द्वारगाथामाहुः देव० : अथ जीवगतप्राणादिद्वारप्रतिपिपादयिषया द्वारगाथामा
पाणा पज्जत्तीओ तणुमाणं आउयं च कायठिई । लेसा संजमजोणी एएसिं जाणियव्वाइं । । २१४।।
२७५
चक्रे० प्राणा इन्द्रियाद्याः, पर्याप्तय आहारादिग्रहणादिसामर्थ्यानि, तनुमानं शरीरपरिमाणम्, आयुर्जीवितम्, काये पृथ्वीकायादिनिकाये स्थितिरवस्थानं कायस्थितिः, लेश्या आत्मपरिणामविशेषाः, संयमस्य योनिः सत्यमनोयोगादिस्तत्प्रभवत्वात् संयमस्य । एतेषां प्रस्तावाज्जीवानां ज्ञातव्यानीति द्वारगाथार्थः । । २१४ ।।
देव : प्राणन्त्येभिरिति प्राणा इन्द्रियादयः, पर्याप्तय आहारादिग्रहणादिसामर्थ्यानि, तनुमानं शरीरपरिमाणम्, एति याति चेत्यायुर्जीवितम्, च शब्दोऽनुक्तसमुच्चये सर्वान्ते च सम्भन्त्स्यते । काये पृथिवीकायादिनिकाये स्थितिरवस्थानम् । लेश्याः कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषाः, यदाहुः
कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः ।
स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते ।। [ ]
संयमः सावद्याद्विरतिः, युवन्ति मिश्रीभवन्ति कार्मणशरीरिण औदारिकादिशरीरैरासु जन्तवो सेवता इति वा योनय उत्पत्तिस्थानानि चकाराद्योगोपयोगगुणस्थानमार्गणास्थानानि चैतेषां प्रस्तावाज्जीवानां ज्ञातव्यानीति द्वारगाथार्थः । । २१४ ।।
चक्रे० : तत्रादौ प्राणद्वारं विवृत्य हिंसास्वरूपमाहुः -
देव० : अथ यथोद्देशं निर्देश इति न्यायतः प्रथमं प्राणद्वारं विवृत्य प्रसङ्गतो हिंसास्वरूपमाहपंचिंदिय - तिविहबलं नीसासूसासआउयं चेव ।
दसपाणा पन्नत्ता तेसिं विघाओ भवे हिंसा । । २१५ । ।
चक्रे० : पञ्चेन्द्रियाणि स्पर्शनादीनि त्रिविधबलं मनोवाक्कायजनितः शक्तिविशेषो निःश्वासोच्छ्वासमध ऊर्ध्वाऽनिलप्रचारः, आयुर्जीवितम् एते दश प्राणाः प्रज्ञप्तास्तीर्थकरादिभिः, तेषां विघातो वियोजनं भवेद्धिंसा, न तु जीवस्य विनाशस्तस्याऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वात्।। २१५ ।।
१. कायठिझं T, C