________________
Shri Mahavir Jain Aradhana Kendra
ક
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम्प्रतं सूत्रकार एव चार्वाकमतं प्रदर्शयति 'एए' इत्यादि ।
मूलम् -
२ ३
४
७
एए पंच मह-भूया, ते भो एगोत्ति आहिया
१०
१२
१३ . ११
अह तेसि विणासेणं, विणासो होइ देहिणो ||८||
छाया
एतानि पंच महाभूतानि तेभ्य एक इत्याख्यातम् । अथ तेषां विनाशेन, विनाशो भवति देहिनः ॥ ८ ॥ अन्वयार्थ :——
सूत्रकृताङ्गसूत्रे
(एए) एतानि = पूर्वोक्तानि पृथिव्यादीनि पञ्च महाभूतानि सन्ति (ते भो) तेभ्यः=भूतेभ्यः (एगो) एकः आत्मा उत्पद्यते पञ्चमहाभूतजन्य एव आत्मा
अब स्वयं सूत्रकार चार्वाक ( नास्तिक) मत को प्रदर्शित करते हैं'एए' इत्यादि ।
भूत
शब्दार्थ - 'एए - एतानि ' ये 'पंच-पांच' पांच 'महन्भूया - महाभूतानि ' महाहैं 'ते भो तेभ्यः' इन से 'एगो - एक : ' एक आत्मा उत्पन्न होता है 'त्ति' इति' इसप्रकार 'आहिया' आख्यातम्' कहा है 'अह अथ' तदनन्तर 'तेसिं- तेषां ' उन भूतों के' 'विणासेणं विनाशेन' नाश से ' देहिणो - देहिनः' आत्मा का 'विणासो - विनाशः ' ' होइ-भवति' होता है | ||८||
अन्वयार्थ - ये पूर्वोक्त पृथ्वी आदि पांच महाभूत हैं। इन भूतों से एक आत्मा की उत्पत्ति होती है । आत्मा पांच महाभूतों से जनित ही है उनसे पृथक् हवे सूत्रार पोते
यार्वा ( नास्ति ) भतने प्रदर्शित उरे छे. "पप" त्याहि शब्दार्थ - - ' एप - पतानि' मा 'पंच - पञ्च' पांथ 'महन्भूया - महाभूतानि महाभूतो छे. 'तेव्भो - तेभ्यः' तेनाथी 'एगो एक:' से आत्मा उत्पन्न थाय छे. 'त्ति - इति' या प्रमाणे 'आहिया - आख्यातम्' उधुं छे. 'अह- अथ' ते पछी 'तेलि - तेषाँ' मे महाभूतोना 'विणासेणं विनाशेन' नाशथी 'देहिणो- देहिनः' आत्मानो 'विणासो -विनाशः' विनाश 'होह - भवति' थाय छे. ॥८॥
For Private And Personal Use Only
अन्वयार्थ -
“ પૂર્વકિત પૃથ્વી આદિ પાંચ મહાભૂત છે. આ ભૂતોમાંથી આત્માની ઉત્પત્તિ થાય છે. આત્મા પાંચ મહાપૂતોથી બનેલા જ છે. આ પાંચ મહાભૂતાથી આત્મા ભિન્ન