________________
Shri Mahavir Jain Aradhana Kendra
४८२
www.kobatirth.org
-छाया
Acharya Shri Kailassagarsuri Gyanmandir
येचापि बहुश्रुताः स्यु धर्मिकत्राह्मणभिक्षुकाः स्युः । अभिच्छादककृतैर्मुच्छिता स्तीव्रं ते कर्मभिः कृत्यते ||७|| -अन्वयार्थ
सूत्रकृताङ्गसुत्रे
(जे) ये (यावि) चापि ( बहुस्सुया) बहुश्रुताः - अनेकशास्त्रार्थ पारगताः तथा ( धामिणमाहणभिक्खुए) धार्मिक ह्मणमिक्षुकाः- धार्मिकाः- धर्माचरणशीलाः ब्राह्मणाः प्रसिद्धाः भिक्षुकाः -- भिक्षाटनशीलाः (सिया) स्यु: ( अभिणूमकडेहिं ) अभिच्छादककृतैः =मायासंपादितानुष्ठानैः (मुच्छिए) मृच्छिता:--गृद्धाः (ते) ते (तिब्बं) तीव्रमत्यन्तम् (कम्मे हिं) कर्मभिः (किच्चति) कृत्यन्ते - छिद्यन्ते पीडयन्ते इत्यर्थः ॥७॥
और भी कहते हैं 'जे या बहुस्सु ' इत्यादि ।
4
शब्दार्थ –' जे ये' जो ' यावि चापि कोई भी 'बहुस्सुया' बहुश्रुताः, अनेक शास्त्रों के पारंगत तथा 'श्रमिणमाहण भिक्खुए धार्मिकब्रह्मणभिक्षुधार्मिक ब्राह्मण और भिक्षुक 'सिया- स्युः' हों, 'अभिणुमकडेहिं - अभिच्छादक कृतैः' मायाकृत अनुष्ठानों में 'मुच्छिए मूच्छिता: ' आसक्त हैं तो 'ते - ते ' वे 'तिव्वं तिनम्' अत्यन्त 'कम्मेहिं - कर्मभिः कर्मसे 'किच्च कृत्यन्ते - पीडित किये जाते हैं ॥७॥
>
अन्वयार्थ-
जो भी अनेक शास्त्रों में पारंगत हैं, तथा धर्मका आचरण करनेवाले हैं, ब्राह्मण हैं या जो मायाचारसे किये हुए अनुष्ठानों के द्वारा गृद्ध हैं, वे अपने hi अत्यन्त पीडित होते हैं ॥ ७ ॥
वणी सूत्रअर हे छेडे - "जे यात्रि बहुस्सुर" इत्याहि
शब्दार्थ' – 'जे - ये' ? 'यावि-चापि' मे पशु 'बहुस्सुता' भने शास्त्रोना पारंगत, तथा 'धम्मणमाहणभिक्खुए- धार्मिक ब्राह्मणभिक्षुकाः' धार्मिङ ब्राह्मण भने लिभारी 'सिया- स्युः' होय, 'अभिणूमकडेहि--अभिच्छादक कृतैः ' भायामृत अनुष्ठानोभां 'मुच्छिएमूच्छिताः' असक्त होय तो 'ते-ते' तेथे 'तिव्यं तीव्र अत्यन्त |' कम्मे हि कर्मभिः ' भथा 'किच्चई - कृत्यन्ते' दुःख उपन्नववामां आवे छे. ॥ ७ ॥
For Private And Personal Use Only
सूत्रर्थ
જે અનેક શસ્ત્રોમાં પારંગત છે, તથા ધર્માચરણ કરનારા છે, બ્રાહ્મણેા છે અથવા ભિક્ષુક છે, તેઓ જો માયાચારથી કરાતાં અનુષ્કાનામાં શ્રૃદ્ધ (આસકત) હોય છે, તે તે પેાતાનાં કર્મો દ્વારા અત્યંત પીડિત થાય છે. ૫ ૭ ।