________________
Shri Mahavir Jain Aradhana Kendra
५९२
www.kobatirth.org
अन्वयार्थ:
( बहुमाया) बहुमायाः कपटप्रधानाः (मोहेण पाउडा ) मोहेन प्रावृता आच्छादिताः (इमा ) इमाः (पया) प्रजाः (छंदेण) छन्दसा - स्वस्वेच्छया (पले) प्रलीयन्ते नरकादिगतिं गच्छन्ति, परन्तु ( माहणे ) माहनः साधुः (वियडेण) विकटेन = कपटरहितेन कर्मणा (पलिति ) प्रलीयते मोक्षे संयमे वा लीनो भवति, तथा ( वयसा ) वचसा = मनोवाक्कायैरित्यर्थः, (सीउण्ड)शीतोष्णम् (अहियासए) अधिसत इति ॥ २२ ॥
-
-टीका
'बहुमाया' अनेकप्रकारक मायावत्यः 'मोहेण पाउडा' मोहेन आच्छादिता 'इमा' इमाः 'पया' प्रजाः 'छंदेण' छन्दसा स्वेच्छया स्वाभिप्रायेण कार्य परवचनादिकं कुर्वाणाः 'पले' प्रलीयते = नरकादिगतिं प्राप्नुवन्ति ।
-अन्वयर्थ-
कपट की प्रधानता वाले मोह से घिरे अपनी कर्म से ही नरकादि गति में जाते हैं, साधु मोक्ष में या संयम में लीन होता है । तथा शीत उष्ण को सहन करे ||२२||
Acharya Shri Kailassagarsuri Gyanmandir
'छंदे--छन्दसा, अपनी इच्छासे 'पले-- प्रलीयन्ते, नरक आदि गति में जाती है 'माहणे - माहनः, साधु पुरुष 'वियडेण विकटेन' कपट से रहित कर्मके द्वारा 'पलिति--प्रलीयते, मोक्षमें अगर संयम में लीन होता है तथा 'वयसा -- वचसा, मन वचन और कर्म से 'सीउन्हं शीतोष्णम्, शीत और उष्णको 'अयास हे -- अधिस' सहन करते है || २२ ||
11.
सूत्रकृताङ्गसूत्रे
-- टीकार्थ— अनेक प्रकार के मायाचार वाले, मोह से
हुए ये प्रजाजन संसारी जीव किन्तु कष्ट रहित कर्म से साधु मन वचन काय से
आच्छादित यह प्रजाजन
च्छाथी 'पले - प्रलीयन्ते' २२४ वगेरे जतिमां नय छे, 'माहणे-माहनः साधु पु३ष 'विथडेण निकटेन' उपरथी रहित भंना द्वारा 'पलिती - प्रलीयते' भोक्षमां अगर संय भभां लीन थाय छे तथा 'वयसा वचसा' भन वथन उर्भथी 'सीउन्ह' शीतेोष्णम् ठंडी अने गरभीने 'अहियास हे - अधिसहेत' सन १२ छे. ॥ २२ ॥
- सूत्रार्थ -
કપટની પ્રધાનતાવાળા, માહુથી ઘેરાયેલા આ પ્રજાજના સંસારી જીવા પાત પાતના ઉપાર્જિત કર્યાં દ્વારા જ નરકાસઢ ગતિમાં જાય છે. પરન્તુ કપટ રહિત ક દ્વારા સાધુ મેક્ષ અથવા સંયમમાં લીન હોય છે. સાધુ મન, વચન અને કાયા વડે શીત, ઉષ્ણ આદિ પરીષહાને સહન કરે છે. રા
For Private And Personal Use Only
- टीअर्थ -
અનેક પ્રકારના માયાચારવાળા અને માહથી આચ્છાદિત આ પ્રજાજના સંસારી