Book Title: Sutrakritanga Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 664
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir દુદ્ सूत्रकृताङ्ग सूत्रे वाच्यम्' यदि एवं मतिस्तदा वच्मि-मोक्षस्य त्यागः कथं न विहितः, तस्यापि अनेकविधकष्टकार्यजन्यत्वात् । न हि दुःखसंयोगात् त्यागो युक्तः । किन्तु दुःखपरिहाराययत्नातिशयो विधेयः । नहि मृगाः सन्तीति शालयो नोप्यन्ते" इति न्यायात् इत्याशङ्कायां - कामादीनामसारत्वेन दुःखपरंपरा जनकत्वात् कामः त्यक्तव्य एवेत्युपदिशति सूत्रकारः - ' मा पच्छा असाहुया' इत्यादि । " मूलम् — २ ३ ४ ७ ६ मा पच्छा असाहुया भवे अच्चेहि अनुसास अपगं । ९ ८ १० ११ १३ १४ १२ अहियं च असाहु सोयह, से थाइ परिदेवइ बहू ॥७॥ छाया मा पादसाधुता भवेद् अत्येहि अनुशाधि आत्मानम् । अधिकं चासाधुः शोचते स स्तनति परिदेवते बहुः ॥७॥ कहा जाय तो मैं यह कहता हूँ कि मोक्ष का भी परित्याग करना चाहिए क्योंकि वह भी अनेक प्रकार के कष्टों से प्राप्त होता है । दुःखों का संयोग होने से उनका त्याग कर देना उचित नहीं है हाँ दुःखों से बचने का ही खूव प्रयत्न करना चाहिए । कहावत है - " न हि मृगाः सन्तीति शालयो नोप्यन्ते " इति न्यायात् हरिण है अतएव धान्य ही बोना बंद नहीं कर दिया जाता । इस आशंकापर अतएव सूत्रकार यह उपदेश करते हैं कि काम आदि निस्सार हैं और दुःखो की परम्परा को उत्पन्न करते हैं - " मा पच्छा असाहुया" इत्यादि પણ કરી શકાય કે મેક્ષના પણ પરિત્યાગ કરવા જોઇએ, કારણ કે અનેક પ્રકારના કષ્ટો સહન કર્યાં બાદ મેાક્ષની પ્રાપ્તિ થાય છે. દુ:ખોના સંયોગ ઉત્પન્ન કરનારા હેાવાથી તેમના ત્યાગ કરવા ઉચિત નથી, હા, દુ:ખાથી બચવા માટે ખૂબ પ્રયત્ન કરવા ોઇએ. કહ્યું પણ છે3- " नहि मृगाः सन्तीति शाल्यो नोपयन्ते "" હરણાં છે, માટે ધાન્યનુ વાવેતર જ બધ કરીદો, એવું કોઇ સ્વીકારતું નથી. ” એજ પ્રમાણે દુઃખના સંયોગ હાવાથી કામભોગોના પણ ત્યાગ કરવાનું કોઇ કહેતા તેને પણ સ્વીકારી શકાય નહીં. આ શંકાનું નિવારણ કરવાને માટે સૂત્રકાર કહે છે કે કામભોગા નિસારે છે અને દુઃખાની પરંપરાના vos d'-“ A1 933) zangu” deul For Private And Personal Use Only

Loading...

Page Navigation
1 ... 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709