SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir દુદ્ सूत्रकृताङ्ग सूत्रे वाच्यम्' यदि एवं मतिस्तदा वच्मि-मोक्षस्य त्यागः कथं न विहितः, तस्यापि अनेकविधकष्टकार्यजन्यत्वात् । न हि दुःखसंयोगात् त्यागो युक्तः । किन्तु दुःखपरिहाराययत्नातिशयो विधेयः । नहि मृगाः सन्तीति शालयो नोप्यन्ते" इति न्यायात् इत्याशङ्कायां - कामादीनामसारत्वेन दुःखपरंपरा जनकत्वात् कामः त्यक्तव्य एवेत्युपदिशति सूत्रकारः - ' मा पच्छा असाहुया' इत्यादि । " मूलम् — २ ३ ४ ७ ६ मा पच्छा असाहुया भवे अच्चेहि अनुसास अपगं । ९ ८ १० ११ १३ १४ १२ अहियं च असाहु सोयह, से थाइ परिदेवइ बहू ॥७॥ छाया मा पादसाधुता भवेद् अत्येहि अनुशाधि आत्मानम् । अधिकं चासाधुः शोचते स स्तनति परिदेवते बहुः ॥७॥ कहा जाय तो मैं यह कहता हूँ कि मोक्ष का भी परित्याग करना चाहिए क्योंकि वह भी अनेक प्रकार के कष्टों से प्राप्त होता है । दुःखों का संयोग होने से उनका त्याग कर देना उचित नहीं है हाँ दुःखों से बचने का ही खूव प्रयत्न करना चाहिए । कहावत है - " न हि मृगाः सन्तीति शालयो नोप्यन्ते " इति न्यायात् हरिण है अतएव धान्य ही बोना बंद नहीं कर दिया जाता । इस आशंकापर अतएव सूत्रकार यह उपदेश करते हैं कि काम आदि निस्सार हैं और दुःखो की परम्परा को उत्पन्न करते हैं - " मा पच्छा असाहुया" इत्यादि પણ કરી શકાય કે મેક્ષના પણ પરિત્યાગ કરવા જોઇએ, કારણ કે અનેક પ્રકારના કષ્ટો સહન કર્યાં બાદ મેાક્ષની પ્રાપ્તિ થાય છે. દુ:ખોના સંયોગ ઉત્પન્ન કરનારા હેાવાથી તેમના ત્યાગ કરવા ઉચિત નથી, હા, દુ:ખાથી બચવા માટે ખૂબ પ્રયત્ન કરવા ોઇએ. કહ્યું પણ છે3- " नहि मृगाः सन्तीति शाल्यो नोपयन्ते "" હરણાં છે, માટે ધાન્યનુ વાવેતર જ બધ કરીદો, એવું કોઇ સ્વીકારતું નથી. ” એજ પ્રમાણે દુઃખના સંયોગ હાવાથી કામભોગોના પણ ત્યાગ કરવાનું કોઇ કહેતા તેને પણ સ્વીકારી શકાય નહીં. આ શંકાનું નિવારણ કરવાને માટે સૂત્રકાર કહે છે કે કામભોગા નિસારે છે અને દુઃખાની પરંપરાના vos d'-“ A1 933) zangu” deul For Private And Personal Use Only
SR No.020778
Book TitleSutrakritanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalal Maharaj
PublisherJain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy