________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६८
सूत्रकृताङ्गसूत्रे
१
२
मूलम्
छाया
सव्वं नच्चा अहिट्ठए धम्मट्टी उवहाणवीरिए । गुत्ते जुत्ते सदा जए आयपरे परमोयतट्ठिए ॥१५॥ सर्व ज्ञात्वा अधितिष्ठेत् धर्मायुपधानवीर्यः । गुप्तो युक्तः सदा यतेताऽऽत्मपरयोः परमायतस्थितः ॥१५॥
अन्वयार्थ (सव्वं) सर्वम् (नच्चा) ज्ञात्वा (अहिट्ठए) अधितिष्ठेत् संवरन् (धम्मट्ठी), धर्मार्थी धर्मेणार्थ: प्रयोजनं यस्य स तथा (उवहाणवीरिए) उपधानवीयः उपधाने उग्रतपसि पराक्रमशीलः (गुत्त जुत्ते ) गुप्तो युक्तो मनोवाक्कायैर्गुप्तः, ज्ञानादिभियुक्तः (सया) सदा (आयपरे) आत्मपरयोः विषये
शब्दार्थ-'सव्वं-सर्वम्' सर्व पदार्थों को 'नच्चा--ज्ञात्वा' जानकर साधु अहिदृए-अधितिष्ठेत्' सर्वज्ञोक्त संवरका आश्रय लेवें 'धम्मट्टी-धर्मार्थी, धर्म का प्रयो जन वाला बने 'उवहाणवीरिए-उपधानवीर्यः' तपकरने में पराक्रमशीलवने 'गुत्ते जुत्ते-गुप्तो युक्तो' इन्द्रियोंसे तथा-मन वचन और कायसे गुप्त और ज्ञनादिसे युक्त बने 'सया-सदा सर्वदा 'आयपरे-आत्मपरयोः' अपने और दूसरे के विषयमें 'जए-यतेत' यत्न करें 'परमायतहिए-परमायतस्थितः' और मोक्षकी अभिलाषा करे ॥१५॥
-अन्वयार्थसंयमी पुरुष समस्त पदार्थों को जानकर संबर को ग्रहण करे तथा धर्मार्थी होकर उग्र तपश्चरण में पराक्रम करे इन्द्रियों से तथा मन वचन काय से गुप्त हो और ज्ञानादिसे
साथ-सव्य-सर्वम्' या पदार्थाने 'नच्चा- ज्ञात्वा तीन साधु 'अहिएअधितिष्ठेत् सर्वोत संवरने। पाश्रय से 'धमट्ठी-धर्मार्थी' धन प्रयोजनवाणे पने 'उवहाणवीरप-उपधानवीय:' त५ ४२वामा पशमशीद मने 'गुत्ते जुत्ते'-गुप्तो युक्तः' धद्रियोथी मने मन, वयन, यथा शुत भने शानायी. युत मने 'सया-सदा सह। 'आयपरे-आत्मपरयोः पोताना भने गीतना विषयमा ‘जप-यतेत' प्रयत्न ४२ 'परमा. यतहिप-परमायतस्थितः' भने भाक्षनी मनिलाषा ४३. ॥१५॥
सत्राय સંયમી પુરૂષ સમસ્ત પદાર્થોને જાણીને સંવર ગ્રહણ કરે. તથા ધર્માથી થઈને ઉગ્ર તપસ્યાઓમાં પ્રયત્નશીલ રહે, તેણે મને ગુપ્ત, વચન ગુપ્ત અને કાયગુપ્ત અને જ્ઞાનાદિથી યુક્ત થવું જોઈએ. તેણે સ્વપરની યતના કરવી જોઈએ. અને મોક્ષની અભિલાષા સેવવી જોઈએ છે ?
For Private And Personal Use Only