________________
Shri Mahavir Jain Aradhana Kendra
६६६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्वयार्थः
( भगवाणु सासणं) भगदनुशासनं - तीर्थकरागमं ( सोच्चा) श्रुत्वा --- (सच्चे) सत्ये = भगवदागमकथिते (तत्थ ) तत्र संयमे ( उवकमं) उपक्रममुद्योगम् (करेज्ज) कुर्यात् (सव्वत्थ) सर्वत्र प्राणिमात्रे ( विणीयमच्छरे ) विनीतमत्सरः विगतमत्सरो भूत्वा (भिक्खु) भिक्षु: (विशुद्धं ) विशुद्धं समस्ताहारदोषरहितम् ( उछं) उलं मिक्षामाहारम् (आहरे) आहरेत् गृहणीयादिति ॥ १४॥ टीका
सूत्रकृताङ्गसूत्रे
'भगवाणु सासणं, भगवदनुशासनं भगवतो ज्ञानैश्वर्यादिसंपन्नस्य तीर्थकर - स्य अनुशासनमाज्ञां शास्त्रं वा 'सोच्चा' श्रुत्वा = तीर्थकरसमीपेऽनगार। न्तिके वा श्रावकस्य वा सम्यग्रहदेव अन्तिकं वा श्रुत्वा 'सच्चे' सत्ये सर्वथा वाघर - हिते आगमप्रतिपादिते 'तत्य' तत्र संयमादौ ' उवक्कमं, उपक्रमम्, उद्योगम् दोषसे रहित शुद्ध
' भिक्खू - भिक्षुः ' साधु 'विसुद्ध - विशुद्धम्' समस्त आहार उछ- उच्छम् ' आहारको 'आहरे हरेत्' लावे ||१४|| -अन्वयार्थ
जिन भगवान् के आगम को श्रवण करके सत्य अर्थात् संयम में पराक्रम करना चाहिए । प्राणीमात्र के प्रति मत्सरभाव का त्याग करके भिक्षु निर्दोष भिक्षा को ही ग्रहण करे || १४ || — टीकार्थ
भगवान् अर्थात् सम्पूर्ण ज्ञान एवं ऐश्वर्य आदि से सम्पन्न तीर्थकर के अनुशासन को तीर्थंकर भगवान के समीप, अनगार से, श्रावक से अथवा सम्यग्दृष्टि से सुनकर सत्य अर्थात् सव बाधाओं से रहित संयम में उद्योग करना चाहिए | क्या करके भगवान् द्वारा प्ररूपित संयम में उद्योग करे ? इसका मात्रमा 'त्रिणीयमच्छरे - विनीतमत्सरः भत्सर रहित थाने 'भिक्खू - भिक्षुः' साधु 'त्रिसुद्ध'- विशुद्धम्' मघा आहार होषथी रहित शुद्ध 'उछ' - उच्छम्' मोहारने 'आहरेआहरेत्' दावे ॥ १४ ॥
For Private And Personal Use Only
- सूत्रार्थ - જિનેન્દ્ર ભગવાનના આગમનું શ્રવણ કરીને સાધુએ સત્ય એટલે કે સયમમાં પરાક્રમશીલ (પ્રવૃત્ત) થવુ જોઇએ. તેણે પ્રાણી માત્ર તરફ મત્સર ભાવને! ત્યાગ કરીને સમભાવ ધારણ કરવો જોઈએ અને નિર્દોષ ભિક્ષા જ ગ્રહણુ કરવી જોઇએ. ॥ ૧૪૫ ટીકા
ભગવાન એટલે કે સંપૂર્ણ જ્ઞાન અને અશ્વથી સંપન્ન તીથંકરના અનુશાસનને તીથંકર ભગવાનની સમીપે, અણગારની સમીપે, શ્રાવકની સમીપે અથવા સભ્યષ્ટિની સમીપે શ્રવણ કરીને સત્યમાં એટલે કે સઘળી બધાએથી રહિત સંયમમાં પ્રવૃત્ત થવું જોઇએ. ભગવાન દ્વારા પ્રરૂપિત સંયમમાર્ગમાં કેવી રીતે પ્રવૃત્ત થવુ જોઇએ ? આ પ્રશ્નના