________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समया बोधिनी टीका प्र. शु. अ. २ उ. २ स्वपुत्रेभ्यः भगवदादिनाथोपदेशः ६०९ नता नासक्ताः (ते) ते पुरुषाः (आहिय) आख्यातम् आत्मनि व्यवस्थित मित्यर्थः, (समाहि) समाधि रागद्वेपत्यागरूपं धर्मध्यानरूपं वा (जाणंति) जानंति= तत्त्वतो नान्ये इति ॥२७॥
-टीकाहे शिष्य ! 'पुरा' पुरा-पूर्वस्मिन् काले 'पणामए' प्रणामकान्-शब्दादिविषयान् प्रणामयंति पातयन्ति नरकनिगोदादि कुगति ये ते प्रणामाः शब्दादयो विषयमार्गास्तान ‘मा पेह' मा प्रेक्षस्व पूर्वानुभूतशब्दादिविषयान् नानुस्मर, तेपां स्मरणं मा कुरु। किन्तु 'उवहिं उपधिम् मायामष्टविधं कर्म वा, 'धूणित्तए' धूनयितुमपनेतुम्, 'अभिकंखे अभिकांक्षेत् माया कर्मणो नाशाय प्रवृत्तिं कुरु, 'दूमण' दुर्मनसः मनोविकारकारिणो ये शब्दादि तेहि तेषु 'जे' ये ‘णो णया' नो नताः नासक्ताः 'ते' एव सन्मार्गानुष्ठायिन पुरुषाः 'आहियं आख्यातं स्वात्मनि स्थितम् 'समाहि समाधिम् रागद्वेषयोस्त्यागं धर्मध्यानं वा 'जाणंति' जानन्ति । पुरुष आसक्त नहीं हैं, वे आत्मा में रही हुई समाधि को रागद्वेष का परित्याग या धर्मध्यान रूप समाधि को वास्तविक रूप से जानते हैं। अन्य लोग उसे नहीं जानते ॥२७॥ .
टीकार्थ 'प्रणामक' का अर्थ है कामभोग । जो नरकनिगोद आदि आदि गतियों में जीव को ले जाते हैं वे प्रणामक कहलाते हैं । पूर्वकाल में जो कामभोग भोगे हों, उनका स्मरण मत करो । किन्तु उपधि अर्थात् माया को अथवा आठ प्रकार के कर्मों को दूर करने की आकांक्षा रक्खो अर्थात् माया और कर्मों को नष्ट करने के लिए प्रवृत्ति करो । मन में विकार उत्पन्न करने वाले शब्दादि विषयों में जो आसक्त नहीं है, वे पुरुष ही सन्मार्ग વિષયોમાં જે પુરુષ આસક્ત થતા નથી, તેઓ સમાધિને રાગદ્વેષના પરિત્યાગ રૂપ સમાધિને અથવા ધર્મધ્યાન રૂપ સમાધિને-વારતવિક રૂપે જાણે છે, અન્ય પુરુષ તેને જાણતા નથી. પરા
-टीआर्थी“પ્રણમક” એટલે “કામગ” જે નરકનિગોદ આદિ ગતિઓમાં જીવને લઈ જાય છે, તેમને પ્રણામક કહે છે. પૂર્વકાળે જે કામગ ભેગવ્યા હોય તેનું સ્મરણ ન કરે, પરન્તુ ઉપાધિ એટલે કે માયાને અથવા આઠ પ્રકારના કર્મોને દૂર કરવાની જ આકાંક્ષા રાખો, એટલે કે માયા અને કર્મોને દૂર કરવાને માટે પ્રયત્નશીલ રહે. જેઓ મનમાં વિકાર ઉત્પન્ન કરનારા શબ્દાદિ વિષયમાં આસક્ત હતા નથી, એવા પુરુષો જ સન્માર્ગનું
For Private And Personal Use Only